िद सह नाम ो म॥् - shakti sadhana...

27
॥ी मकािका िदसहनामोम॥ ||śrī mūkāmbikā divyasahasranāmastotram|| जय जय शर लिलता महािपरसरी पराभािरका समेताय चमौळीर परणे नमः॥ jaya jaya śakara om śrī lalitā mahātripurasundarī parābhaṭṭārikā sametāya śrī candramauḻīśvara parabrahmae nama|| This beautiful Sahasranama of Sri Mukambika Devi is taken from the chapter called Kolapura Maahaatmyam of Skanda Mahapurana. This is a very powerful hymn and a single repition of this hymn is said to be equl to Sahasra Chandi Homa. Sri Mukambika is the combination of not only the three prime deities Mahakali, Mahalakshmi and Mahasaraswathi, but also all the other froms of Sridevi like Kaushiki, Mahishamardini, Shatakshi and all other gods and goddesses. By simply chanting this great hymn, one can please all the three hundred crores of devas who reside in Sridevi. This is a lesser known hymn probably because it was handed over from a Guru to Shishya, during the initiation into the Mulamantra of Sri Mookaambika, known as Gauri Panchadashaakshari. Sage Markandeya says that this hymn is of indescribable glory and should never be given to the ignorant who do not worship Sridevi and those who are not into initiated into the secrets of Kulaachaara! I have transliterated this hymn here for all Upasakas Chandi and Durga. Please use it with proper discernment. सत उवाच sūta uvāca परा कैलासिशखरे माकडेयो महामिनः। िगिरजानाथं िसगवसेिवतम॥ सहाकतीकाशं िनें चशेखरं। भगवा कतं कम दानवानां रणे कथम॥

Upload: vanhuong

Post on 21-Mar-2018

240 views

Category:

Documents


12 download

TRANSCRIPT

Page 1: िद सह नाम ो म॥् - Shakti Sadhana Orgshaktisadhana.50megs.com/Newhomepage/sadhana/PDFfiles/... · chanting this great hymn, one can please all the three hundred

॥ी मकािकाू िदसहनामोम॥् ||śrī mūkāmbikā divyasahasranāmastotram||

जय जय शर

ॐ ी लिलता महािपरसरीु ु पराभािरका समतेाय

ी चमौळीर परण ेनमः॥ jaya jaya śaṅkara om śrī lalitā mahātripurasundarī parābhaṭṭārikā sametāya śrī candramauḻīśvara parabrahmaṇe namaḥ || This beautiful Sahasranama of Sri Mukambika Devi is taken from the chapter called Kolapura Maahaatmyam of Skanda Mahapurana. This is a very powerful hymn and a single repition of this hymn is said to be equl to Sahasra Chandi Homa. Sri Mukambika is the combination of not only the three prime deities Mahakali, Mahalakshmi and Mahasaraswathi, but also all the other froms of Sridevi like Kaushiki, Mahishamardini, Shatakshi and all other gods and goddesses. By simply chanting this great hymn, one can please all the three hundred crores of devas who reside in Sridevi. This is a lesser known hymn probably because it was handed over from a Guru to Shishya, during the initiation into the Mulamantra of Sri Mookaambika, known as Gauri Panchadashaakshari. Sage Markandeya says that this hymn is of indescribable glory and should never be given to the ignorant who do not worship Sridevi and those who are not into initiated into the secrets of Kulaachaara! I have transliterated this hymn here for all Upasakas Chandi and Durga. Please use it with proper discernment.

सत उवाचू sūta uvāca

परा कैलासिशखर ेमाकडयेो महामिनः।ु ु

प िगिरजानाथ ंिसगवसिेवतम॥ ्

सहाकतीकाश ंिने ंचशखेरं।

भगवा कत ंकम दानवाना ंरण ेकथम॥ृ ्

Page 2: िद सह नाम ो म॥् - Shakti Sadhana Orgshaktisadhana.50megs.com/Newhomepage/sadhana/PDFfiles/... · chanting this great hymn, one can please all the three hundred

purā kailāsaśikhare mārkaṇḍeyo mahāmuniḥ | papraccha girijānāthaṁ siddhagandharvasevitam || sahasrārkapratīkāśaṁ trinetraṁ candraśekharaṁ | bhagavatyā kṛtaṁ karma dānavānāṁ raṇe katham ||

ी िशव उवाच śrī śiva uvāca

ण व वािम या ं ंपिरपृिस।ु

िगणा ीमहालीः योऽसौभायवती परा॥ु

योगिनािनम िवोरिमततजेसः।

िपजंषतमतौ िवातौ मधकैटभौ॥ू ु ू ु

तयोः िवोरभयो य ंसावभयरम।ू ू ु ्

चिणा िनहतावतेौ महामायािवमोिहतौ॥

अथ दवेशरीरेः ाभता महेरी।ू

मिहष ंसा महावीय अवधीामपकम॥्

ततो दैािदतःै दवेःै पतािदिभः ता।ु ु

सषैा भगवती दै ंधलोचनसिंतम॥ू ्

चडमडौ महावीय रबीज ंभयरम।ु ्

िनह दवेी दैंे िनशमिवमम॥ु ु ्

शासरं महावीय दवेतामृिपणम।ु ु ु ्

यमान ंससै ंत ंअवधीदिका पनः॥ु ु

दवेा ऋषयः िसाः गवा मदा तदा। ु

तवः भिु ु ु नामतयः परमेरीम॥ू ् śṛṇu vatsa pravakṣyāmi yanmāṁ tvaṁ paripṛcchasi | triguṇā śrīrmahālakṣmīḥ yo'saubhāgyavatī parā || yoganidrānimagnasya viṣṇoramitatejasaḥ | piṁjūṣatatsamudbhūtau vikhyātau madhukaiṭabhau ||

Page 3: िद सह नाम ो म॥् - Shakti Sadhana Orgshaktisadhana.50megs.com/Newhomepage/sadhana/PDFfiles/... · chanting this great hymn, one can please all the three hundred

tayoḥ viṣṇorabhūdbhūyo yuddhaṁ sārvabhayaṅkaram | cakriṇā nihatāvetau mahāmāyāvimohitau || atha devaśarīrebhyaḥ prādurbhūtā maheśvarī | mahiṣaṁ sā mahāvīryaṁ avadhīnnāmarūpakam || tato daityārditaiḥ devaiḥ puruhūtādibhiḥ stutā | saiṣā bhagavatī daityaṁ dhūmralocanasaṁjñitam || caṇḍamuṇḍau mahāvīryau raktabījaṁ bhayaṅkaram | nihatya devī daityendraṁ niśumbhamuruvikramam || śumbhāsuraṁ mahāvīryaṁ devatāmṛtyurūpiṇam | yudhyamānaṁ sasainyaṁ taṁ avadhīdambikā punaḥ || devāśca ṛṣayaḥ siddhāḥ gandharvāśca mudā tadā | tuṣṭuvuḥ bhaktinamrātmamūrtayaḥ parameśvarīm ||

सत उवाचू sūta uvāca

एता िशवों तत माकडयेो महामिनः।ु ् ु

पनैाा ंसहणे पजयामास ता ंिशवाम॥ ू ् etatcchrutvā śivoktaṁ tat mārkaṇḍeyo mahāmuniḥ | padmairnāmnāṁ sahasreṇa pūjayāmāsa tāṁ śivām ||

ॐ अी मकािकायाःू

वरिदसहनामोमालामहाम माकडये भगवान ऋिषः ् - गायी छः - िम ू

िपणी महाकाली-महाली-महासरती िगणािका ी मकािका दवेता ु ू –

ा ंबीज ं- शिः - कीलकं ं - ी मकािका वरसादिसथ ू जप ेिविनयोगः॥ om asyaśrī mūkāmbikāyāḥ varadivyasahasranāmastotramālāmahāmantrasya mārkaṇḍeya bhagavān ṛṣiḥ - gāyatrī chandaḥ - trimūrtyaikya svarūpiṇī mahākālī-mahālakṣmī-mahāsarasvatī triguṇātmikā śrī mūkāmbikā devatā – hrāṁ bījaṁ - hrīṁ śaktiḥ - hrūṁ kīlakaṁ - śrī mūkāmbikā varaprasādasiddhyarthe jape viniyogaḥ ||

Page 4: िद सह नाम ो म॥् - Shakti Sadhana Orgshaktisadhana.50megs.com/Newhomepage/sadhana/PDFfiles/... · chanting this great hymn, one can please all the three hundred

[ा ंइािद वा मकािकायाः गौरी पदशायाा बालकमािरका िवया वा ासमाचरते ू ु ]् [hrāṁ ityādi vā mūkāmbikāyāḥ gaurī pañcadaśākṣaryākhyā bālakumārikā vidyayā vā nyāsamācaret ]

ानम ् dhyānam

शलैािधराजतनया ंशरिदकोिटभान ् मखाजिकरीटयता ंिनेाम।ु ु ु ्

शायभीितवरवयकरा ंमनोा ंमकािका ंमिनसराऽभयदा ंरािम॥ ू ु ु śailādhirājatanayāṁ śaradindukoṭibhāsvan mukhāmbujakirīṭayutāṁ trinetrām | śaṅkhāryabhītivaravaryakarāṁ manojñāṁ mūkāmbikāṁ munisurā'bhayadāṁ smarāmi ||

म मधकैटभौ मिहषदानव ंयाऽवधीत सधनयनायौ सबलचडमडाविप।ु ् ू ु

सरदनजौ भयरिनशभशासरौ असौ भगवती सदा िद िवभात मकािका॥ु ु ु ु ु ू pramatta madhukaiṭabhau mahiṣadānavaṁ yā'vadhīt sadhūmranayanāhvayau sabalacaṇḍamuṇḍāvapi | saraktadanujau bhayaṅkaraniśubhaśumbhāsurau asau bhagavatī sadā hṛdi vibhātu mūkāmbikā ||

पजनकामदा ंबलमकदपापहा ंअनसकलाधरा ंअिरदराभयेािताम।ू ु ु ्

तिटिसरभासरा ंकटजशलैमलािता ंअशषेिवभधािका ंअनभजाु ुु ुू िम मकािकाम॥ू ् prapannajanakāmadāṁ prabalamūkadarpāpahāṁ anuṣṇasukalādharāṁ aridarābhayeṣṭānvitām | taṭidvisarabhāsurāṁ kuṭajaśailamūlāśritāṁ aśeṣavibhudhātmikāṁ anubhajāmi mūkāmbikām ||

॥लिमािद पपजा॥ू ||lamityādi pañcapūjā||

ी माकडये उ वाच

ऐ ॐं śrī mārkaṇḍeya uvāca

Page 5: िद सह नाम ो म॥् - Shakti Sadhana Orgshaktisadhana.50megs.com/Newhomepage/sadhana/PDFfiles/... · chanting this great hymn, one can please all the three hundred

śrīṁ hrīṁ aiṁ om

मकािका मकमाता मकवाितदाियनी ू ू ू ू

महालीः महादवेी महारदाियनी।

महोदया महापा माा मिहतिवमा

मनवा मिवया महेासा मिवनी॥ु mūkāmbikā mūkamātā mūkavāgbhūtidāyinī mahālakṣmīḥ mahādevī mahārajyapradāyinī | mahodayā mahārūpā mānyā mahitavikramā manuvandyā mantrivaryā maheṣvāsā mansavinī ||

मनेकातनया माता मिहता मातपृिजता ू

महती मारजननी मतृसजंीिवनी मितः।

महनीया मदोासा मारकसमभा माधवी ु ु

मिकापा मलयाचलवािसनीू ॥ menakātanayā mātā mahitā mātṛpūjitā mahatī mārajananī mṛtasaṁjīvinī matiḥ | mahanīyā madollāsā mandārakusumaprabhā mādhavī mallikāpūjyā malayācalavāsinī ||

महाभिगनी मता महासारतदा ू

मलोकाया मः मितदा मोदाियनी। ु

महापा मखफलू दा मघवदाया

मरीिचमाताणाः मनेा महौषिधः॥ु mahāṅkabhaginī mūrtā mahāsārasvatapradā martyalokāśrayā manyuḥ matidā mokṣadāyinī | mahāpūjyā makhaphalapradā maghavadāśrayā marīcimārutaprāṇāḥ manujyeṣṭhā mahauṣadhiḥ ||

महाकािणका माभरणा मु लदा

मिणमािणशोभाा मदहीना मदोटा।

Page 6: िद सह नाम ो म॥् - Shakti Sadhana Orgshaktisadhana.50megs.com/Newhomepage/sadhana/PDFfiles/... · chanting this great hymn, one can please all the three hundred

महाभायवती मिता मथसिेवता

माया िवामयी मजंभािषणी मदलालसा॥ु mahākāruṇikā muktābharaṇā maṅgalapradā maṇimāṇikyaśobhāḍhyā madahīnā madotkaṭā | mahābhāgyavatī mandasmitā manmathasevitā māyā vidyāmayī maṁjubhāṣiṇī madalālasā ||

मडृाणी मृमिथनी मृभाषा मडृिया ु

मा िमसाशा मिनः मिहषमिदनी।ु

महोदया महोरा मगृिः महेरी

मनृालशीतला मृः मेमरवािसनी॥ु mṛḍāṇī mṛtyumathinī mṛdubhāṣā mṛḍapriyā mantrajñā mitrasaṅkāśā muniḥ mahiṣamardinī | mahodayā mahoraskā mṛgadṛṣṭiḥ maheśvarī mṛnālaśītalā mṛtyuḥ merumandaravāsinī ||

मेा मातगमना महामारीिपणी

मघेयामा मघेनादा मीनाी मदनाकितः।ृ

मनोयी महामाया मिहषासरमोदा ु

मनेकाविता मेा मिनवितपाका॥ु medhyā mātaṅgagamanā mahāmārīsvarūpiṇī meghaśyāmā meghanādā mīnākṣī madanākṛtiḥ | manonmayī mahāmāyā mahiṣāsuramokṣadā menakāvanditā menyā munivanditapādukā ||

मृवा मृदाी मोिहनी िमथनाकितः ु ु ु ृ

महापा मोिहताी मिनमानससिता।ु

मोहनाकारवदना मसलायधधािरु ु णी

मरीिचमाला मािणभषणा मगािमनी॥ू mṛtyuvandyā mṛtyudātrī mohinī mithunākṛtiḥ mahārūpā mohitāṅgī munimānasasamsthitā |

Page 7: िद सह नाम ो म॥् - Shakti Sadhana Orgshaktisadhana.50megs.com/Newhomepage/sadhana/PDFfiles/... · chanting this great hymn, one can please all the three hundred

mohanākāravadanā musalāyudhadhāriṇī marīcimālā māṇikyabhūṣaṇā mandagāminī ||

मिहषी मातगितः महालावयशािलनी

मदृगनािदनी मैी मिदरामोदलालसा।

मायामयी मोहनाशा मिनमानसमिरा ु

माताडकोिटिकरणा िमाानिनवािरणी॥ mahiṣī mārutagatiḥ mahālāvaṇyaśālinī mṛdaṇganādinī maitrī madirāmodalālasā | māyāmayī mohanāśā munimānasamandirā mārtāṇḍakoṭikiraṇā mithyājñānanivāriṇī ||

मगृावदना मागदाियनी मगृनािभधक ृ ्

ममातससेा मदारतमलगा।ु ू

महासा मदकरी मधपानसमता मधरा ु ुु

माधवनता माधवी माधवािचता॥ु mṛgāṅkavadanā mārgadāyinī mṛganābhidhṛk mandamārutasamsevyā mudāratarumūlagā | mandahāsā madakarī madhupānasamudyatā madhurā mādhavanutā mādhavī mādhavārcitā ||

माताडकोिटजननी माताडगितदाियनी

मनृालमितः मायावी महासाादाियनी।ू

काा कामखी काली कचिनिजतभिृका ु

काी कवदना करीितलकोला॥ू mārtāṇḍakoṭijananī mārtāṇḍagatidāyinī mṛnālamūrtiḥ māyāvī mahāsāmrājyadāyinī | kāntā kāntamukhī kālī kacanirjitabhṛṅgikā kañjākṣī kañjavadanā kastūrītilakojvalā ||

किलकाकारवदना कपरामोदसता ू ु

Page 8: िद सह नाम ो म॥् - Shakti Sadhana Orgshaktisadhana.50megs.com/Newhomepage/sadhana/PDFfiles/... · chanting this great hymn, one can please all the three hundred

कोिकलालापसीता कनकाकितिबभतृ।ृ ्

ककठी कहारा किलदोषिवनािशनी ु

ककाा कपा काीभषणरािजता॥ु ू kalikākāravadanā karpūrāmodasamyutā kokilālāpasaṅgītā kanakākṛtibimbabhṛt | kambukaṇṭhī kañjahārā kalidoṣavināśinī kañcukāḍhyā kañjarūpā kāñcībhūṣaṇarājitā ||

कठीरविजतामा काीदामिवभिषता ू

कतिकििणकाशोभा कानािवनीिवका।ृ

कानोमशोभाा कनकाृ पाका

कठीरवसमासीना कठीरवपरामा॥ kaṇṭhīravajitāmadhyā kāñcīdāmavibhūṣitā kṛtakiṅkiṇikāśobhā kāñcanasrāvinīvikā | kāñcanottamaśobhāḍhyā kanakāklṛptapādukā kaṇṭhīravasamāsīnā kaṇṭhīravaparākramā ||

काणी कमला काा कमनीया कलावती

कितः कतःृ कीितः कटजाचलवािसनी। ु

किविया कालोला कपदिचराकितः ृ

कठीरवजा कामपा कािमतदाियनी॥ kalyāṇī kamalā kāmyā kamanīyā kalāvatī kṛtiḥ kalpataruḥ kīrtiḥ kuṭajācalavāsinī | kavipriyā kāvyalolā kapardīrucirākṛtiḥ kaṇṭhīravadhvajā kāmarūpā kāmitadāyinī ||

कषाणः केशवनता कता कशोदरी ृ ृ ृु ु

कोशाधीरससंेा कशाकिषतपातका।ृ

करीगािमनी केळी कमारी कलभािषणी ु

किलदोषहरा काा करवीरसमिया॥ु

Page 9: िद सह नाम ो म॥् - Shakti Sadhana Orgshaktisadhana.50megs.com/Newhomepage/sadhana/PDFfiles/... · chanting this great hymn, one can please all the three hundred

kṛṣāṇuḥ keśavanutā kṛtaprajñā kṛśodarī kośādhīśvarasaṁsevyā kṛśākarṣitapātakā | karīndragāminī keḻī kumārī kalabhāṣiṇī kalidoṣaharā kāṣṭhā karavīrasumapriyā ||

कलापा कनता कलाधरसपिजता ृ ूु ु

का केणा का कलाधरमखा किवः।ु ु

कला कलाी कावरेी कौमदी कालिपणी ु

कलाा कोलस कसमाा कलाना॥ु ुु kalārūpā kṛṣṇanutā kalādharasupūjitā kubjā kañjekṣaṇā kanyā kalādharamukhā kaviḥ | kalā kalāṅgī kāverī kaumudī kālarūpiṇī kalāḍhyā kolasamhartrī kusumāḍhyā kulāṅganā ||

कचोता कमाा कौसकसमिया ु ु ु ु ु

कचशोभा कालरािः कीचकारयसिेवता।

करोगहरा कमपृा कािमतिवहा ु ू

कलानना कलालापा कलभाधीरािचता॥ kuconnatā kuṅkumāḍhyā kausumbhakusumapriyā kacaśobhā kālarātriḥ kīcakāraṇyasevitā | kuṣṭharogaharā kūrmapṛṣṭhā kāmitavigrahā kalānanā kalālāpā kalabhādhīśvarārcitā ||

केतकीकसमीता कैलासपददाियनी ु ु

कपिदनी कलामाला केशवािचतपाका ।

कशाजा केशपाशा कोलापरिनवािसनी ु ु

कोशनाथा ेशही कीशसेा कपापरा॥ृ ketakīkusumaprītā kailāsapadadāyinī kapardinī kalāmālā keśavārcitapādukā | kuśātmajā keśapāśā kolāpuranivāsinī kośanāthā kleśahantrī kīśasevyā kṛpāparā ||

Page 10: िद सह नाम ो म॥् - Shakti Sadhana Orgshaktisadhana.50megs.com/Newhomepage/sadhana/PDFfiles/... · chanting this great hymn, one can please all the three hundred

कौयेािचतपादाा कािली कमदालया ु ु

कननकताटा किरणी कमदेणा।ु ु

कोकनी करदना कलमागवितनी ु ु

कबरेपिजता माता कीलालशीतला॥ु ू kaunteyārcitapādābjā kālindī kumudālayā kanatkanakatāṭaṅkā kariṇī kumudekṣaṇā | kokastanī kundaradanā kulamārgapravartinī kuberapūjitā skandamātā kīlālaśītalā ||

काली कामकला काशी काशपसमभा ु

िकरी कमदाादकािरणी किपलाकितः।ु ु ृ

कायकारणिनमा ििमकीटामोदा ु

िकरातविनता कािः कायकारणिपणी॥ kālī kāmakalā kāśī kāśapuṣpasamaprabhā kinnarī kumudāhlādakāriṇī kapilākṛtiḥ | kāryakāraṇanirmuktā krimikīṭāntamokṣadā kirātavanitā kāntiḥ kāryakāraṇarūpiṇī ||

किपला किपलाराा कपीशजसिेवता

कराली काितकेयाजननी कािवहा।

करभोः करणेीः कपािलीितदाियनी ु

कोलिषवरससेा कता कािताथदा॥ ृ kapilā kapilārādhyā kapīśadhvajasevitā karālī kārtikeyākhyajananī kāntavigrahā | karabhoruḥ kareṇuśrīḥ kapāliprītidāyinī kolarṣivarasamsevyā kṛtajñā kāṅkṣitārthadā ||

बाला बालिनभा बाणधािरणी बाणपिजता ू

िबससननयना िबसतिनभाकितः।ू ृु

बदा बबला बालािदसमभा

Page 11: िद सह नाम ो म॥् - Shakti Sadhana Orgshaktisadhana.50megs.com/Newhomepage/sadhana/PDFfiles/... · chanting this great hymn, one can please all the three hundred

बलाधरिहता िबिनलया बगलामखी॥ु bālā bālanibhā bāṇadhāriṇī bāṇapūjitā bisaprasūnanayanā bisatantunibhākṛtiḥ | bahupradā bahubalā bālādityasamaprabhā balādharahitā bindunilayā bagalāmukhī ||

बदरीफलवोजा बादिवविजता

बला बलिया बः बु ा बौा बधेरी।ु

िबिया बाललता बालचिवभिषता ू

बिदा बनेी बककसमिया॥ु ुू ु badarīphalavakṣojā bāhyadambhavivarjitā balā balapriyā bandhuḥ bandhā bauddhā budheśvarī | bilvapriyā bālalatā bālacandravibhūṣitā buddhidā bandhanacchetrī bandhūkakusumapriyā ||

ाी नता तनया चािरणी ु

बहितसमाराा बधािचतपदाजा।ृ ु ु

बहिः बहाणी बहृा िबलेशया ृ ृ ृु

बिहजसता बिहकचा बीजाया बला॥ ु brāhmī brahmanutā bradhnatanayā brahmacāriṇī bṛhaspatisamārādhyā budhārcitapadāmbujā | bṛhatkukṣiḥ bṛhadvāṇī bṛhatpṛṣṭhā bileśayā bahirdhvajasutā barhikacā bījāśrayā balā ||

िबपा बीजापरिया बालेशखेरा ू

िबजारोवा बीजिपणी िपणी।

बोधपा बहपा बिनी बमोिचनी ृ ू

िबसंा बालपा बालराीशधािरणी॥ bindurūpā bījāpūrapriyā bālenduśekharā bijāṅkurodbhavā bījarūpiṇī brahmarūpiṇī | bodharūpā bṛhadrūpā bandhinī bandhamocinī bimbasaṁsthā bālarūpā bālarātrīśadhāriṇī ||

Page 12: िद सह नाम ो म॥् - Shakti Sadhana Orgshaktisadhana.50megs.com/Newhomepage/sadhana/PDFfiles/... · chanting this great hymn, one can please all the three hundred

वनगा विनौका ीवा वनसिंता

वितजेा विशिः विनतार िपणी।

वसरा वसमती वसधा वसदाियनी ु ु ु ु

वासवािदसराराा वतािविनवितनी॥ु vanadurgā vahninaukā śrīvandyā vanasaṁsthitā vahnitejā vahniśaktiḥ vanitāratna rūpiṇī | vasundharā vasumatī vasudhā vasudāyinī vāsavādisurārādhyā vandhyatāvinivartinī ||

िवविेकनी िवशषेा िवः वैवपिजता ु ू

पिडतािखलदैािरः िवजया िवजयदा।

िवलािसनी वदेवेा िवया िवशािलनी ू

िवेरी िवपा िवसिृिवधाियनी॥ vivekinī viśeṣajñā viṣṇuḥ vaiṣṇavapūjitā paṇḍitākhiladaityāriḥ vijayā vijayapradā | vilāsinī vedavedyā viyatpūjyā viśālinī viśveśvarī viśvarūpā viśvasṛṣṭividhāyinī ||

वीरपी वीरमाता वीरलोकदाियनी

वरदा वयपदा वैवीः वधवरा। ू

वधः वािरिधसाता वारणािदससिंता ू ु

वामभागािधका वामा वाममागिवशारदा॥ vīrapatnī vīramātā vīralokapradāyinī varapradā varyapadā vaiṣṇavaśrīḥ vadhūvarā | vadhūḥ vāridhisañjātā vāraṇādisusaṁsthitā vāmabhāgādhikā vāmā vāmamārgaviśāradā ||

वािमनी विससेा वाायधधािरणी ु

वया वेा िवपा िववा िवमोिहनी।

Page 13: िद सह नाम ो म॥् - Shakti Sadhana Orgshaktisadhana.50megs.com/Newhomepage/sadhana/PDFfiles/... · chanting this great hymn, one can please all the three hundred

िवपा वनखा वयोवािवविजताू

िवरोधशमनी िवा वािरतौघा िवभितदा॥ू vāminī vajrisamsevyā vajrādyāyudhadhāriṇī vaśyā vedyā viśvarūpā viśvavandyā vimohinī | vidvadrūpā vajranakhā vayovasthāvivarjitā virodhaśamanī vidyā vāritaughā vibhūtidā ||

िवािका िवपाशमोिचनी वारणिता

िवबधाा िववा िवमणकािरणी।ु

िवलणा िवशालाी िवािमवरदा

िवपािया वािरजाी वािरजसवा॥ viśvātmikā viśvapāśamocinī vāraṇasthitā vibudhārcyā viśvavandyā viśvabhramaṇakāriṇī | vilakṣaṇā viśālākṣī viśvāmitravarapradā virūpākṣapriyā vāarijākṣī vārijasambhavā ||

वामयी वाितः वायपा वारणगािमनी ु

वािधगीरगमना वािरजासती वरा।

िवषया िवषयासा िवाऽिवािपणी

वीणाधरी िवपा िवजया िवजयािता॥ू vāṅgmayī vākpatiḥ vāyurūpā vāraṇagāminī vārdhigambhīragamanā vārijākṣasatī varā | viṣayā viṣayāsaktā vidyā'vidyāsvarūpiṇī vīṇādharī viprapūjyā vijayā vijayānvitā ||

िववकेा िविधता िवशा िवजयािचता ु ु

वधैनािशनी ववैािहता िविवलािसनी।

िवशषेमानदा वैा िवबधाितिवनािशनी ु

िवपलोिणजघना विलयिवरािजता॥ु vivekajñā vidhistutā viśuddhā vijayārcitā vaidhavyanāśinī vaivāhitā viśvavilāsinī |

Page 14: िद सह नाम ो म॥् - Shakti Sadhana Orgshaktisadhana.50megs.com/Newhomepage/sadhana/PDFfiles/... · chanting this great hymn, one can please all the three hundred

viśeṣamānadā vaidyā vibudhārtivināśinī vipulaśroṇijaghanā valitrayavirājitā ||

िवजयीः िवधमखी िविचाभरणािता ु ु

िवपातस िवपारकािरणी।

िवाधरा िवमयी िवरजा वीरसता ु

वदेमितः वदेसारा वदेभाषािवचणा॥ू vijayaśrīḥ vidhumukhī vicitrābharaṇānvitā vipakṣavrātasamhartrī vipatsamhārakāriṇī | vidyādharā viśvamayī virajā vīrasamstutā vedamūrtiḥ vedasārā vedabhāṣāvicakṣaṇā ||

िविचवाभरणा िवभिषतशरीिरणी ू

वीणागायनसा वीतरागा वसदा।ु ु

िवरािगणी िवसारा िवावािवविजता

िवभावसः वयोवा वावाचकिपणी॥ु ृ vicitravastrābharaṇā vibhūṣitaśarīriṇī vīṇāgāyanasamyuktā vītarāgā vasupradā | virāgiṇī viśvasārā viśvāvasthāvivarjitā vibhāvasuḥ vayovṛddhā vācyavācakarūpiṇī ||

वही विदाी वापा िवरािजता ृ ृ

तकाया वहा तशीला तािता।

तािका तफला तषायकािरणी ु

विः वादािका विदा वया वषता॥ृ ृ vṛtrahantrī vṛttidātrī vāksvarūpā virājitā vratakāryā vajrahastā vrataśīlā vratānvitā | vratātmikā vrataphalā vrataṣāḍguṇyakāriṇī vṛttiḥ vādātmikā vṛttipradā varyā vaṣaṭkṛtā ||

िवाी िवबधा वेा िवभावससमितः ु ु ु

Page 15: िद सह नाम ो म॥् - Shakti Sadhana Orgshaktisadhana.50megs.com/Newhomepage/sadhana/PDFfiles/... · chanting this great hymn, one can please all the three hundred

िववेा िवरोधी िवबधोमजीवना।ु

वीरा िवयाना िवानघनु िपणी

वरवाणी िवशाःकरणा िवमोिहनी॥ु vijñātrī vibudhā vedyā vibhāvasusamadyutiḥ viśvavedyā virodhaghnī vibudhastomajīvanā | vīrastutyā viyadyānā vijñānaghanarūpiṇī varavāṇī viśuddhāntaḥkaraṇā viśvamohinī ||

वागीरी वािवभितदाियनी वािरजानना ू

वाणीमदराी वाममागवितनी।

वामनेा िवरापा वेासरिनषिदनी ु ू

वााथानसाी वागिधानदवेता॥ vāgīśvarī vāgvibhūtidāyinī vārijānanā vāruṇīmadaraktākṣī vāmamārgapravartinī | vāmanetrā virāḍrūpā vetrāsuraniṣūdinī vākyārthajñānasandhātrī vāgadhiṣṭhānadevatā ||

वैवी िवजननी िवमाया वरानना ु

िवरी वीितहोा िवेरिवमोिहनी।

िविया िवक िवपालनतरा

िवही िवनोदाा वीरमाता वनिया॥ vaiṣṇavī viśvajananī viṣṇumāyā varānanā viśvambharī vītihotrā viśveśvaravimohinī | viśvapriyā viśvakartrī viśvapālanatatparā viśvahantrī vinodāḍhyā vīramātā vanapriyā ||

वरदाी वीतपानरता वीरिनबिहणी

िविभा वीतरोगा वा िवगतकषा।ु

िविजतािखलपाषडा वीरचतैिवहा

रमा राकरी रा रमणीया रणिया॥

Page 16: िद सह नाम ो म॥् - Shakti Sadhana Orgshaktisadhana.50megs.com/Newhomepage/sadhana/PDFfiles/... · chanting this great hymn, one can please all the three hundred

varadātrī vītapānaratā vīranibarhiṇī vidyunnibhā vītarogā vandyā vigatakalmaṣā | vijitākhilapāṣaṇḍā vīracaitanyavigrahā ramā rakṣākarī ramyā ramaṇīyā raṇapriyā ||

रापरा रासी राी रमणरािजता

राकेवदना ा ाणी रौविजता।

ाधािरणी रोगहािरणी रनाियका

राीरितपदा राजराजिनषिेवता॥ rakṣāparā rākṣasaghnī rājñī ramaṇarājitā rākenduvadanā rudrā rudrāṇī raudravarjitā | rudrākṣadhāriṇī rogahāriṇī raṅganāyikā rājyaśrīrañjitapadā rājarājaniṣevitā ||

िचरा रोचना रोची ऋणमोचनकािरणी

रजनीशकलाया रजताििनकेतना।ु

रागोी रागदया रामा रावणसिेवता

रबीजािदनी रलोचना रादाियनी॥ rucirā rocanā rocī ṛṇamocanakāriṇī rajanīśakalāyuktā rajatādriniketanā | rāgoṣṭhī rāgahṛdayā rāmā rāvaṇasevitā raktabījārdinī raktalocanā rājyadāyinī ||

रिवभा रितकरा राा रावभा

राजसमधिा राजराजेरी रितः।ु ु

राधा राधािचता रौी रणीरनपरा ू ु

राकारािः ऋजरािशः ती ऋगािका॥ू raviprabhā ratikarā ratnāḍhyā rājyavallabhā rājatkusumadhammillā rājarājeśvarī ratiḥ | rādhā rādhārcitā raudrī raṇanmañjīranūpurā rākārātriḥ ṛjūrāśiḥ rudradūtī ṛgātmikā ||

Page 17: िद सह नाम ो म॥् - Shakti Sadhana Orgshaktisadhana.50megs.com/Newhomepage/sadhana/PDFfiles/... · chanting this great hymn, one can please all the three hundred

राजजटाजटा राकेमखपजा ू ु

रावणािरदावासा रावणशेिवमोिहनी।

राजनककेयरा राजरिजताजा ू ु

रागहारयता रामसिेवता रणपिडता॥ु rājaccandrajaṭājūṭā rākendumukhapaṅkajā rāvaṇārihṛdāvāsā rāvaṇeśavimohinī | rājatkanakakeyūrā rājatkarajitāmbujā rāgahārayutā rāmasevitā raṇapaṇḍitā ||

रो रकटका राजहसगतागितः

रािजवरितपदा राजिसासनिता।

राकरी राजवा रोमडलभिेदनी

दाायणी दापा दानकतृ ् दानवािदनी॥ rambhorū ratnakaṭakā rājahamsagatāgatiḥ rājivarañjitapadā rājasimhāsanasthitā | rakṣākarī rājavandyā rakṣomaṇḍalabhedinī dākṣāyaṇī dāntarūpā dānakṛt dānavārdinī ||

दािरनािशनी दाी दयाया रासदा ु

जया ःखशमनी गदाी र या।

दासीकतामरा दवेमाता दाियशािलनी ृ

दौभायहािरणी दवेी दयिवनािशनी॥ dāridryanāśinī dātrī dayāyuktā durāsadā durjayā duḥkhaśamanī durgadātrī duratyayā | dāsīkṛtāmarā devamātā dākṣiṇyaśālinī daurbhāgyahāriṇī devī dakṣayajñavināśinī ||

दयाकरी दीघबाः तही िदिविता

दयापा दवेराजसता दधमथा।ु

िदनकोिटसाशा िदिवषििवहा ृ

Page 18: िद सह नाम ो म॥् - Shakti Sadhana Orgshaktisadhana.50megs.com/Newhomepage/sadhana/PDFfiles/... · chanting this great hymn, one can please all the three hundred

दीनिचामिणः िदपा दीिताियनी॥ dayākarī dīrghabāhuḥ dūtahantrī divisthitā dayārūpā devarājasamstutā dagdhamanmathā | dinakṛtkoṭisaṅkāśā diviṣaddivyavigrahā dīnacintāmaṇiḥ divyasvarūpā dīkṣitāyinī ||

दीिधितः दीपमालाा िदितः िदलोचना

गा ःखौघशमनी िरती रासदा।

या शमनी गामितः िदगीरी ू

राा दाा धषा िभना॥ dīdhitiḥ dīpamālāḍhyā dikpatiḥ divyalocanā durgā duḥkhaughaśamanī duritaghnī durāsadā | durjñeyā duṣṭaśamanī durgāmūrtiḥ digīśvarī durantākhyā duṣṭadāhyā durdharṣā dundubhisvanā ||

धषा राराा नितजनिनहा

वादलयामलाी तधषणोिता। ु ू

दवेता दवेदवेशेी दवेी दिेशकवभा

दिेवका दवेसवा दशेादशेकािरणी॥ duṣpradharṣā durārādhyā durnītijananigrahā dūrvādalaśyāmalāṅgī drutadṛgdhūṣaṇojjhitā | devatā devadeveśī devī deśikavallabhā devikā devasarvasvā deśaprādeśakāriṇī ||

दोषापहा दोषरा दोषाकरसमानना

दोी दौजशमनी दौिहितपािदनी।

ािदीडनपरा मिणः तशािलनी ु ू

ोितताशा तपरा ावाभिमिवहािरणी॥ू ू doṣāpahā doṣadūrā doṣākarasamānanā dogdhrī daurjanyaśamanī dauhitrapratipādinī | dūtyādikrīḍanaparā dyumaṇiḥ dyūtaśālinī dyotitāśā dyūtaparā dyāvābhūmivihāriṇī ||

Page 19: िद सह नाम ो म॥् - Shakti Sadhana Orgshaktisadhana.50megs.com/Newhomepage/sadhana/PDFfiles/... · chanting this great hymn, one can please all the three hundred

दिनी दिडनी दंी दशकिवषापहा ू

दरा दिसता दडमाजयदा।ु

दवकरा दशीवा दहनािचः दिधिया

दधीिचवरदा दा दिणामितिपणी॥ू dantinī daṇḍinī daṁṣṭrī dantaśūkaviṣāpahā dambhadūrā dantisutā daṇḍamātrajayapradā | darvīkarā daśagrīvā dahanārciḥ dadhipriyā dadhīcivaradā dakṣā dakṣiṇāmūrtirūpiṇī ||

दानशीला दीघवा दिणाध रा

ता दािडमीकसमीता गृतहािरणी।ु ु

जयी जननी ोा जलजाी जयदा

जरा जरायजीता जराु मरणविजता॥ dānaśīlā dīrghavarṣmā dakṣiṇārdheśvarā dṛtā dāḍimīkusumaprītā durgaduṣkṛtahāriṇī | jayantī jananī jyotsnā jalajākṣī jayapradā jarā jarāyujaprītā jarāmaraṇavarjitā ||

जीवना िजवनकरी िजवेरिवरािजता

जगोिनः जिनहरा जातवदेा जलाया।

िजतारा िजताहारा िजताकारा जगिया

ानिया ानघना ानिवानकािरणी॥ jīvanā jivanakarī jiveśvaravirājitā jagadyoniḥ janiharā jātavedā jalāśrayā | jitāmbarā jitāhārā jitākārā jagatpriyā jñānapriyā jñānaghanā jñānavijñānakāriṇī ||

ानेरी ानगा ाताातौघनािशनी

िजासा जीणरिहता ािननी ानगोचरा।

Page 20: िद सह नाम ो म॥् - Shakti Sadhana Orgshaktisadhana.50megs.com/Newhomepage/sadhana/PDFfiles/... · chanting this great hymn, one can please all the three hundred

अानिसनी ानिपणी ानकािरणी

जाताितशमनी जहािरणी ानपरा॥ jñāneśvarī jñānagamyā jñātājñātaughanāśinī jigjñāsā jīrṇarahitā jñāninī jñānagocarā | ajñānadhvamsinī jñānarūpiṇī jñānakāriṇī jātārtiśamanī janmahāriṇī jñānapañjarā ||

जाितहीना जगाता जाबालमिनविता ु

जागका जगाी जगा जगः।ु

जलजासती जेी जगारकािरणी

िजतोधा िजतरता िजतचमखाजा॥ु ु jātihīnā jaganmātā jābālamunivanditā jāgarūkā jagatpātrī jagadvandyā jagadguruḥ | jalajākṣasatī jetrī jagatsamhārakāriṇī jitakrodhā jitaratā jitacandramukhāmbujā ||

येरी यफला यजना यमपिजता ू

यितः योिनः यविनका यायजका यगािका।ू ु

यगाकितः योगदाी या यिवशारदा ु ुृ

यमिया यिचाु ु यसाा यशरी॥ yajñeśvarī yajñaphalā yajanā yamapūjitā yatiḥ yoniḥ yavanikā yāyajūkā yugātmikā | yugākṛtiḥ yogadātrī yajñā yuddhaviśāradā yugmapriyā yuktacittā yatnasādhyā yaśaskarī ||

यािमनी यातनहरा योगिना यितिया

याततकमला या यजमानिपणी।

यशेी यहरणा यिणी यसिेवता

यादवी यपितः यमलाजनभना॥ु yāminī yātanaharā yoganidrā yatipriyā yātahṛtakamalā yajyā yajamānasvarūpiṇī |

Page 21: िद सह नाम ो म॥् - Shakti Sadhana Orgshaktisadhana.50megs.com/Newhomepage/sadhana/PDFfiles/... · chanting this great hymn, one can please all the three hundred

yakṣeśī yakṣaharaṇā yakṣiṇī yakṣasevitā yādavastrī yadupatiḥ yamalārjunabhañjanā ||

ालालािरणी ािधहािरणी यनािशनी

ितरृतमहािवा ितयृा ितरोिहता।

ितलपसमाकारनािसका तीथिपणी ु

ितयपा तीथपादा िवगा िपरेरी॥ ू ु vyālālaṅkāriṇī vyādhihāriṇī vyayanāśinī tiraskṛtamahāvidyā tiryakpṛṣṭhā tirohitā | tilapuṣpasamākāranāsikā tīrtharūpiṇī tiryagrūpā tīrthapādā trivargā tripureśvarī ||

िसंा िगणाा िमितः िपराकी ु ू ु

िनेवभा ा यी ाणपरायणा।

तारणा तािरणी तारा तारापिरकलावता ृ

तारािका तारजपा तिरताा तमा॥ु trisaṁdhyā triguṇādhyakṣā trimūrtiḥ tripurāntakī trinetravallabhā tryakṣā trayī trāṇaparāyaṇā | tāraṇā tāriṇī tārā tārāparikalāvṛtā tārātmikā tārajapā turitāḍhyā tarūttamā ||

तणसादा तणीरधािरणी तणसृंता ू ू ू

तोिषणी तणगमना तलाहीनाऽतलभा।ू ु ु

तरिणी तराा तला तिलपिणी ु ु ु

तननपात तपा तारगी तिपणी॥ू ् ु tūrṇaprasādā tūṇīradhāriṇī tūrṇasaṁskṛtā toṣiṇī tūrṇagamanā tulāhīnā'tulaprabhā | taraṅgiṇī taraṅgāḍhyā tulā tundilaputriṇī tanūnapāt tanturūpā tāragī tantrarūpiṇī ||

तारकािरः तकचा ितु ु लकािलः ितलािचता

Page 22: िद सह नाम ो म॥् - Shakti Sadhana Orgshaktisadhana.50megs.com/Newhomepage/sadhana/PDFfiles/... · chanting this great hymn, one can please all the three hundred

तमोपहा तागितः तामसी ििदवेरी।

तपिनी तपोपा तापसेा यीतनः ु

तपःफला तपाा तलातलिनवािसनी॥ tārakāriḥ tuṅgakucā tilakāliḥ tilārcitā tamopahā tārkṣyagatiḥ tāmasī tridiveśvarī | tapasvinī taporūpā tāpaseḍyā trayītanuḥ tapaḥphalā tapassādhyā talātalanivāsinī ||

ताडवेरसीता तिटदीणसमा

तनमा तनपा तिळभानः तिटभा।ु ुू

सदा सदया सवविता सदसरा

सःसािदनी सधीः सिदानिपणी॥ु tāṇḍaveśvarasamprītā taṭidīkṣaṇasambhramā tanumadhyā tanūrūpā taḻibhānuḥ taṭitprabhā | sadasyā sadayā sarvavanditā sadasatparā sadyaḥprasādinī sudhīḥ saccidānandarūpiṇī ||

सिरगेा सदाकारा सिरितवसरा ु

सरीसपृााभरणा सवसौभायदाियनी।

सामसाा सामगीता सोमशखेरवभा

सोमवा सौपा सोमयागफलदा॥ saridvegā sadākārā saritpativasundharā sarīsṛpāṅgābharaṇā sarvasaubhāgyadāyinī | sāmasādhyā sāmagītā somaśekharavallabhā somavaktrā saumyarūpā somayāgaphalapradā ||

सगणा सिया सा साधकाभीदाियनी ु

सधावणेी सौधवासा सा सीः सरेरी।ु ु ु ु

केतकीकसमा कचिनिजतनीरदा ु ु

कलाियतभृािलः कडलीकतकैिशकी॥ु ु ृ

Page 23: िद सह नाम ो म॥् - Shakti Sadhana Orgshaktisadhana.50megs.com/Newhomepage/sadhana/PDFfiles/... · chanting this great hymn, one can please all the three hundred

saguṇā satkriyā satyā sādhakābhīṣṭadāyinī sudhāveṇī saudhavāsā sujñā suśrīḥ sureśvarī | ketakīkusumaprakhyā kacanirjitanīradā kuntalāyitabhṛṅgāliḥ kuṇḍalīkṛtakaiśikī ||

िसराितकेशाा काी सकपोिलका ु

कननकताटा चकाकितनािसका।ृ

नासालतसा िबोी बालचधत ु ृ ्

कदा िनयना पयवणकीतना॥ु ु sindūrāṅkitakeśāntā kañjākṣī sukapolikā kanatkanakatāṭaṅkā campakākṛtināsikā | nāsālaṅkṛtasanmuktā bimboṣṭhī bālacandradhṛt kundadantā trinayanā puṇyaśravaṇakīrtanā ||

कालवणेी कचिजतचकोरा हाररिता ु

करािलका रकाीदामिवरािजता।ु

रिकििणका रनीिवका रकका ु

हिरमाऽगाधपृा करभोः िनतिनी॥ kālaveṇī kucajitacakorā hārarañjitā karasthāṅgulikā ratnakāñcīdāmavirājitā | ratnakiṅkiṇikā ramyanīvikā ratnakañcukā harimadhyā'gādhapṛṣṭhā karabhoruḥ nitambinī ||

पदिनिजतपाभा ऊिमकारितािलः ु

गाेयिकिणीया रमणीयालीयता।ु ुु

मािणराभरणा मधपानिवशारदा ु

मधमा मगता मभेाु ऽमरािचता॥ padanirjitapadmābhā ūrmikārañjitāṅguliḥ gāṅgeyakiṅkiṇīyuktā ramaṇīyāṅgulīyutā | māṇikyaratnābharaṇā madhupānaviśāradā madhumadhyā mandagatā mattebhasthā'marārcitā ||

Page 24: िद सह नाम ो म॥् - Shakti Sadhana Orgshaktisadhana.50megs.com/Newhomepage/sadhana/PDFfiles/... · chanting this great hymn, one can please all the three hundred

मयरकेतजननी मलयाचलपिका ू ु ु

पराधभागा हयवाहना हिरसोदरी।

हाटकाभा हिरनता हसगा हसिपणी ु

हषपा हिरपितः हयाढा हिरितः॥ mayūraketujananī malayācalaputrikā parārdhabhāgā haryakṣavāhanā harisodarī | hāṭakābhā harinutā hamsagā hamsarūpiṇī harṣarūpā haripatiḥ hayārūḍhā haritpatiḥ ||

सवगा सवदवेशेी सामगानिया स ती

सवपवस सवमलदाियनी।

साधिया सागरजा सवक सनातनी ु

सवपिनषीता सवशििनबिहणी॥ sarvagā sarvadeveśī sāmagānapriyā satī sarvopadravasamhartrī sarvamaṅgaladāyinī | sādhupriyā sāgarajā sarvakartrī sanātanī sarvopaniṣadudgītā sarvaśatrinibarhiṇī ||

सनकािदमिना सदािशवमनोहरा ु ु

सवा सवजननी सवाधारा सदागितः।

सवभतिहता साा सवशििपणी ू

सवगा सवसखदा सव शी सवरिनी॥ ु sanakādimunistutyā sadāśivamanoharā sarvajñā sarvajananī sarvādhārā sadāgatiḥ | sarvabhūtahitā sādhyā sarvaśaktisvarūpiṇī sarvagā sarvasukhadā sarveśī sarvarañjinī ||

िशवेरी िशवारा िशवाना िशवािका

सयमडलमा िशवा शरवभा।ू

सधावा सधाधारा सखसििपणी ु ु ु

Page 25: िद सह नाम ो म॥् - Shakti Sadhana Orgshaktisadhana.50megs.com/Newhomepage/sadhana/PDFfiles/... · chanting this great hymn, one can please all the three hundred

िशवरी सवमखी सानिपणी॥ ूु śiveśvarī śivāradhyā śivānandā śivātmikā sūryamaṇḍalamadhyasthā śivā śaṅkaravallabhā | sudhāplavā sudhādhārā sukhasamvitsvarūpiṇī śivaṅkarī sarvamukhī sūkṣmajñānasvarūpiṇī ||

अयानसशंोभा भोगगापवगदा

िवसा वैवाा िविवदाथिवनोिदनी।ु

िगिरजा िजिरशीता शवणी समदाियनी

मिनलया सविः रािका॥ advayānandasaṁśobhā bhogasvargāpavargadā viṣṇusvasā vaiṣṇavāptā vividārthavinodinī | girijā jiriśaprītā śarvaṇī sahrmadāyinī hṛtpadmamadhyanilayā sarvotpattiḥ svarātmikā ||

तणी तणाकाभा िचािचिपणी

ितितमयी ा ितपा ितिया।ु ृ ु ु ु

ॐकारगभा ोऽारी काली कालिपणी

िवरी िवनीता िवधाी िविवधभा॥ taruṇī taruṇārkābhā cintyācintyasvarūpiṇī śrutismṛtimayī stutyā stutirūpā stutipriyā | omkāragarbhā hyo'ṅkārī kaṅkālī kālarūpiṇī viśvambharī vinītasthā vidhātrī vividhaprabhā ||

ीकरी ीमती येः ीदा ीचमगा

ादशासरोजा िनवाणसखदाियनी। ु

साी सववा सा ीकठामोिहनी

िवातनः मतनः मु ु दनोानवािसनी॥ śrīkarī śrīmatī śreyaḥ śrīdā śrīcakramadhyagā dvādaśāntasarojasthā nirvāṇasukhadāyinī | sādhvī sarvodbhavā satvā śrīkaṇṭhasvāntamohinī vidyātanuḥ mantratanuḥ madanodyānavāsinī ||

Page 26: िद सह नाम ो म॥् - Shakti Sadhana Orgshaktisadhana.50megs.com/Newhomepage/sadhana/PDFfiles/... · chanting this great hymn, one can please all the three hundred

योगलीः रालीः महालीः सरती

सदानकैरिसका िवािदविता।

कमारी किपला काली िपाी किपला ु ृ

चडघटंाः महािसिः वाराही वरविणनी॥ yogalakṣmīḥ rājyalakṣmīḥ mahālakṣmīḥ sarasvatī sadānandaikarasikā brahmaviṣṇvādivanditā | kumārī kapilā kālī piṅgākṣī kṛṣṇapiṅgalā caṇḍaghaṁṭāḥ mahāsiddhiḥ vārāhī varavarṇinī ||

काायनी वायवगेा कामाी कमसािणी ु

गादवेी महादवेी आिददवेी महासना।

महािवा महामाया िवालोला तमोमयी

शचगदाहा महामिहषमिदनी॥ kātyāyanī vāyuvegā kāmākṣī karmasākṣiṇī durgādevī mahādevī ādidevī mahāsanā | mahāvidyā mahāmāyā vidyālolā tamomayī śaṅkhacakragadāhastā mahāmahiṣamardinī ||

खिनी शिलनी बििपणी भितदाियनी ू ूु

वाणी जिटनी दैसा िशखिडनी।

सरेरी शपा महाकाली िजािचता ु ू

इाानिया सवदवेतानिपणी॥ khaḍginī śūlinī buddhirūpiṇī bhūtidāyinī vāruṇī jaṭinī trastadaityasaṅghā śikhaṇḍinī | sureśvarī śastrapūjyā mahākālī dvijārcitā icchājñānakriyā sarvadevatānandarūpiṇī ||

मशिनशी चडमडिवघाितनी ु ु ु

विपा महाकािः हरा ोावती रा।

Page 27: िद सह नाम ो म॥् - Shakti Sadhana Orgshaktisadhana.50megs.com/Newhomepage/sadhana/PDFfiles/... · chanting this great hymn, one can please all the three hundred

वागीरी ोमकेशी मकही वरदा ू

ाहा धा सधामधेा ीः ीः गौरी परमेरी॥ ॐु mattaśumbhaniśumbhaghnī caṇḍamuṇḍavighātinī vahnirūpā mahākāntiḥ harā jyotsnāvatī smarā | vāgīśvarī vyomakeśī mūkahantrī varapradā svāhā svadhā sudhāśvamedhā śrīḥ hrīḥ gaurī parameśvarī || om

॥ इित ी ामहापराण ेकोलापरमकािकामाहाा ेउपाान ेी देाः ु ु ू

िदवरसाहानाम ो ंिशवम॥ु || iti śrī skāndamahāpurāṇe kolāpuramūkāmbikāmāhātmyākhye upākhyāne śrī devyāḥ divyavarasāhāsranāma stotraṁ śivamastu || {Transliterated by R. Harshananda [email protected]}