sanskritdocuments.org · title ॥ हठयोगप्रदीपिका ॥ .....

37
॥ हठयोगदीिपका ॥ .. haTha-yoga-pradIpikA .. sanskritdocuments.org May 10, 2017

Upload: dothien

Post on 30-Nov-2018

249 views

Category:

Documents


3 download

TRANSCRIPT

Page 1: sanskritdocuments.org · Title ॥ हठयोगप्रदीपिका ॥ .. haTha-yoga-pradIpikA .. hyp.pdf Author, Transliterated by: Jan Brzezinski in Balaram encoding

॥ हठयोगप्रदीिपका ॥.. haTha-yoga-pradIpikA ..

sanskritdocuments.org

May 10, 2017

Page 2: sanskritdocuments.org · Title ॥ हठयोगप्रदीपिका ॥ .. haTha-yoga-pradIpikA .. hyp.pdf Author, Transliterated by: Jan Brzezinski in Balaram encoding

.. haTha-yoga-pradIpikA ..

॥ हठयोगप्रदीिपका ॥

Sanskrit Document Information

Text title : haThayogapradIpikA

File name : hyp.itx

Location : doc_yoga

Language : Sanskrit

Subject : philosophy/hinduism/religion

Transliterated by : Jan Brzezinski in Balaram encoding Converted to itx encoding by

Ulrich Stiehl

Latest update : April 5,2009

Send corrections to : [email protected]

Site access : http://sanskritdocuments.org

This text is prepared by volunteers and is to be used for personal study andresearch. The file is not to be copied or reposted without permission, forpromotion of any website or individuals or for commercial purpose.

Please help to maintain respect for volunteer spirit.

May 10, 2017

sanskritdocuments.org

Page 3: sanskritdocuments.org · Title ॥ हठयोगप्रदीपिका ॥ .. haTha-yoga-pradIpikA .. hyp.pdf Author, Transliterated by: Jan Brzezinski in Balaram encoding

.. haTha-yoga-pradIpikA ..

॥ हठयोगप्रदीिपका ॥॥ १॥ प्रथमोपदेशःश्री-आिद-नाथाय नमोऽस्तु तस्मैयेनोपिद ा हठ-योग-िव ा ।िवभ्राजते प्रो त-राज-योगम्आरोढुिमच्छोरधरोिहणीव ॥ १॥प्रणम्य श्री-गु ं नाथं स्वात्मारामेण योिगना ।केवलं राज-योगाय हठ-िव ोपिदश्यते ॥ २॥भ्रान्त्या बहुमत-ध्वान्ते राज-योगमजानताम् ।हठ-प्रदीिपकां धत्ते स्वात्मारामः कृपाकरः ॥ ३॥हठ-िव ां िह मत्स्येन्द्र-गोरक्षा ा िवजानते ।स्वात्मारामोऽथवा योगी जानीते तत-्प्रसादतः ॥ ४॥श्री-आिदनाथ-मत्स्येन्द्र-शावरानन्द-भरैवाः ।चौरङ्गी-मीन-गोरक्ष-िव पाक्ष-िबलेशयाः ॥ ५॥मन्थानो भरैवो योगी ■सद्धबुर्द्ध कन्थडः ।कोरटंकः सुरानन्दः ■सद्धपाद चपर्िटः ॥ ६॥कानेरी पूज्यपाद िनत्य-नाथो िनरञ्जनः ।कपाली िबन्दनुाथ काकचण्डी रा यः ॥ ७॥अ ामः प्रभुदेव घोडा चोली च टिटणः ।भानुक नारदेव खण्डः कापा लकस्तथा ॥ ८॥इत्यादयो महा■सद्धा हठ-योग-प्रभावतः ।खण्डयत्वा काल-दण्डं ब्र ाण्डे िवचर न्त ते ॥ ९॥अशेष-ताप-त ानां समाश्रय-मठो हठः ।अशेष-योग-यकु्तानामाधार-कमठो हठः ॥ १०॥हठ-िव ा परं गोप्या योिगना ■सद्धिमच्छता ।भवे ीयर्वती गु ा िनव यार् तु प्रकाशता ॥ ११॥सुराज्ये धा मके देशे सुभके्ष िन पद्रवे ।

hyp.pdf 1

Page 4: sanskritdocuments.org · Title ॥ हठयोगप्रदीपिका ॥ .. haTha-yoga-pradIpikA .. hyp.pdf Author, Transliterated by: Jan Brzezinski in Balaram encoding

॥ हठयोगप्रदीिपका ॥

धनुः प्रमाण-पयर्न्तं शलािग्न-जल-व■जर्ते ।एकान्ते मिठका-मध्ये स्थातव्यं हठ-योिगना ॥ १२॥अल्प- ारमरन् -गतर्-िववरं नात्यचु्च-नीचायतंसम्यग-्गोमय-सान्द्र- ल ममलं िनःशेस-जन्तू ज्झतम् ।बा े मण्डप-वेिद-कूप- चरं प्राकार-संवेि तंप्रोकं्त योग-मठस्य लक्षणिमदं ■सद्धैहर्ठाभ्या■सभः ॥ १३॥एवं िवधे मठे स्थत्वा सवर्-चन्ता-िवव■जर्तः ।गु पिद -मागण योगमेव समभ्यसेत् ॥ १४॥अत्याहारः प्रयास प्रजल्पो िनयमाग्रहः ।जन-सङ्ग लौल्यं च ष ड्भय गो िवनश्यत ॥ १५॥उत्साहात्साहसाद्धैयार्त्त व-ज्ञाना िन यात् ।जन-सङ्ग-प रत्यागात्ष ड्भय गः प्र■सद्ध्यत ॥ १६॥अथ यम-िनयमाःअ हसा सत्यमस्तेयं ब्र चयर्ं क्षमा धृतः ।दयाजर्वं िमताहारः शौचं चैव यमा दश ॥ १७॥तपः सन्तोष आ स्तक्यं दानमी र-पूजनम् ।■सद्धान्त-वाक्य-श्रवणं ह्रीमती च तपो हुतम् ।िनयमा दश सम्प्रोक्ता योग-शा -िवशारदःै ॥ १८॥अथ आसनम्हठस्य प्रथमाङ्गत्वादासनं पूवर्मुच्यते ।कुयार्त्तदासनं स्थयैर्मारोग्यं चाङ्ग-लाघवम् ॥ १९॥वश ा ै मुिनभमर्त्स्येन्द्रा ै योिगभः ।अङ्गीकृतान्यासनािन कथ्यन्ते कािनचन्मया ॥ २०॥जानूव रन्तरे सम्यकृ्कत्वा पाद-तले उभे ।ऋज-ुकायः समासीनः स्व स्तकं तत्प्रचक्षते ॥ २१॥सव्ये दक्षण-गुल्कं तु पृ -पा िनयोजयेत् ।दक्षणेऽिप तथा सव्यं गोमुखं गोमुखाकृतः ॥ २२॥

2 sanskritdocuments.org

Page 5: sanskritdocuments.org · Title ॥ हठयोगप्रदीपिका ॥ .. haTha-yoga-pradIpikA .. hyp.pdf Author, Transliterated by: Jan Brzezinski in Balaram encoding

.. haTha-yoga-pradIpikA ..

एकं पादं तथकै स्म न्वन्यसेदु ण स्थरम् ।इतर स्मस्तथा चो ं वीरासनिमती रतम् ॥ २३॥गुदं िन ध्य गुल्फाभ्यां व्यतु्क्रमेण समािहतः ।कूमार्सनं भवेदेतिदत योग-िवदो िवदःु ॥ २४॥प ासनं तु संस्थाप्य जानूव रन्तरे करौ ।िनवेश्य भूमौ संस्थाप्य व्योमस्थं कुकु्कटासनम् ॥ २५॥कुकु्कटासन-बन्ध-स्थो दोभ्यार्ं सम्ब कन्धराम् ।भवेद्कूमर्वदतु्तान एतदतु्तान-कूमर्कम् ॥ २६॥पादाङु्ग ौ तु पाणभ्यां गृहीत्वा श्रवणावध ।धनुराकषर्णं कुयार्द्धनुर-्आसनमुच्यते ॥ २७॥वामो -मूला पत-दक्ष-पादंजानोबर्िहवि त-वाम-पादम् ।प्रगृ त ेत्प रवतताङ्गःश्री-मत्य्सनाथोिदतमासनं स्यात् ॥ २८॥मत्स्येन्द्र-पीठं जठर-प्रदीप्रचण्ड- ग्मण्डल-खण्डना म् ।अभ्यासतः कुण्ड लनी-प्रबोधंचन्द्र- स्थरत्वं च ददात पुसंाम् ॥ २९॥प्रसायर् पादौ भुिव दण्ड- पौदोभ्यार्ं पदाग्र-ि तयं गृहीत्वा ।जानूप रन्यस्त-ललाट-देशोवसेिददं प मतानमाहुः ॥ ३०॥इत प मतानमासनाग्र्यंपवनं प म-वािहनं करोत ।उदयं जठरानलस्य कुयार्द्उदरे काश्यर्मरोगतां च पुसंाम् ॥ ३१॥धरामव भ्य कर- येनतत-्कूपर्र-स्थािपत-नाभ-पा र्ः ।

hyp.pdf 3

Page 6: sanskritdocuments.org · Title ॥ हठयोगप्रदीपिका ॥ .. haTha-yoga-pradIpikA .. hyp.pdf Author, Transliterated by: Jan Brzezinski in Balaram encoding

॥ हठयोगप्रदीिपका ॥

उच्चासनो दण्डवदु त्थतः खेमायूरमेतत्प्रवद न्त पीठम् ॥ ३२॥हरत सकल-रोगानाशु गुल्मोदरादीन्अभभवत च दोषानासनं श्री-मयूरम् ।बहु कदशन-भुकं्त भस्म कुयार्दशेषंजनयत जठरा ग्न जारयेत्काल-कूटम् ॥ ३३॥उत्तानं शबव मूौ शयनं तच्छवासनम् ।शवासनं श्रा न्त-हरं चत्त-िवश्रा न्त-कारकम् ॥ ३४॥चतुरशीत्यासनािन शवेन कथतािन च ।तेभ्य तुष्कमादाय सारभूतं ब्रवीम्यहम् ॥ ३५॥■सद्धं प ं तथा ↓सहं भद्रं वेत चतु यम् ।शे्र ं तत्रािप च सुखे त े त्सद्धासने सदा ॥ ३६॥अथ ■सद्धासनम्योिन-स्थानकम ङ् -मूल-घिटतं कृत्वा ढं िवन्यसेत्मेण्ढ्र े पादमथकैमेव दये कृत्वा हनुं सु स्थरम् ।स्थाणःु संयिमते न्द्रयोऽचल- शा पश्येद्भ्रुवोरन्तरंेतन्मोक्ष-कपाट-भेद-जनकं ■सद्धासनं प्रोच्यते ॥ ३७॥

मेण्ढ्र ादपु र िवन्यस्य सव्यं गुल्फं तथोप र ।गुल्फान्तरं च िनक्षप्य ■सद्धासनिमदं भवेत् ॥ ३८॥एत त्सद्धासनं प्राहुरन्ये वज्रासनं िवदःु ।मुक्तासनं वदन्त्येके प्राहुगुर् ासनं परे ॥ ३९॥यमे ष्वव िमताहारम हसा िनयमे ष्वव ।मुख्यं सवार्सनेष्वेकं ■सद्धाः ■सद्धासनं िवदःु ॥ ४०॥चतुरशीत-पीठेषु ■सद्धमेव सदाभ्यसेत् ।ास त-सहस्राणां नाडीनां मल-शोधनम् ॥ ४१॥आत्म-ध्यायी िमताहारी यावद् ादश-वत्सरम् ।सदा ■सद्धासनाभ्यासा ोगी िनष्प त्तमाप्नुयात् ॥ ४२॥

4 sanskritdocuments.org

Page 7: sanskritdocuments.org · Title ॥ हठयोगप्रदीपिका ॥ .. haTha-yoga-pradIpikA .. hyp.pdf Author, Transliterated by: Jan Brzezinski in Balaram encoding

.. haTha-yoga-pradIpikA ..

िकमन्यबैर्हुभः पीठैः ■सद्धे ■सद्धासने सत ।प्राणािनले सावधाने बद्धे केवल-कुम्भके ।उत्प ते िनरायासात्स्वयमेवोन्मनी कला ॥ ४३॥तथकैा स्म ेव ढे ■सद्धे ■सद्धासने सत ।बन्ध-त्रयमनायासात्स्वयमेवोपजायते ॥ ४४॥नासनं ■सद्ध-स शं न कुम्भः केवलोपमः ।न खेचरी-समा मुद्रा न नाद-स शो लयः ॥ ४५॥अथ प ासनम्वामो प र दक्षणं च चरणं संस्थाप्य वामं तथादक्षो प र प मेन िवधना धृत्वा कराभ्यां ढम् ।अङु्ग ौ दये िनधाय चबुकं नासाग्रमालोकयेत्एतद्व्याध-िवनाश-का र यिमनां प ासनं प्रोच्यते ॥ ४६॥उत्तानौ चरणौ कृत्वा ऊ -संस्थौ प्रयत्नतः ।ऊ -मध्ये तथोत्तानौ पाणी कृत्वा ततो शौ ॥ ४७॥नासाग्रे िवन्यसेद्राजद्-अन्त-मूले तु ■ज या ।उत्तम्भ्य चबुकं वक्षस्यतु्थाप्य् पवनं शनःै ॥ ४८॥इदं प ासनं प्रोकं्त सवर्-व्याध-िवनाशनम् ।दलुर्भं येन केनािप धीमता लभ्यते भुिव ॥ ४९॥कृत्वा सम्पुिटतौ करौ ढतरं बद्ध्वा तु प मासनंगाढं वक्ष■स स धाय चबुकं ध्यायं तच्चेत■स ।वारं वारमपानमूध्वर्मिनलं प्रोत्सारयन्पू रतंन्यञ्चन्प्राणमुपैत बोधमतुलं शिक्त-प्रभावा रः ॥ ५०॥प ासने स्थतो योगी नाडी- ारणे पू रतम् ।मा तं धारये स्तु स मुक्तो नात्र संशयः ॥ ५१॥अथ ↓सहासनम्गुल्फौ च वृषणस्याधः सीवन्त्याः पा र्योः क्षपेत् ।दक्षणे सव्य-गुल्फं तु दक्ष-गुल्फं तु सव्यके ॥ ५२॥हस्तौ तु जान्वोः संस्थाप्य स्वाङु्गलीः सम्प्रसायर् च ।

hyp.pdf 5

Page 8: sanskritdocuments.org · Title ॥ हठयोगप्रदीपिका ॥ .. haTha-yoga-pradIpikA .. hyp.pdf Author, Transliterated by: Jan Brzezinski in Balaram encoding

॥ हठयोगप्रदीिपका ॥

व्यात्त-वक्तो िनरीके्षत नासाग्रं सुसमािहतः ॥ ५३॥↓सहासनं भवेदेतत्पू■जतं योिग-पुङ्गवःै ।बन्ध-ित्रतय-सन्धानं कु ते चासनोत्तमम् ॥ ५४॥अथ भद्रासनम्गुल्फौ च वृषणस्याधः सीवन्त्याः पा र्योः क्ष े ।सव्य-गुल्फं तथा सव्ये दक्ष-गुल्फं तु दक्षणे ॥ ५५॥पा र्-पादौ च पाणभ्यां ढं बद्ध्वा सुिन लम् ।भद्रासनं भवेदेतत्सवर्-व्याध-िवनाशनम् ।गोरक्षासनिमत्याहु रदं वै ■सद्ध-योिगनः ॥ ५६॥एवमासन-बन्धेषु योगीन्द्रो िवगत-श्रमः ।अभ्यसे ाडका-शुद्ध मुद्रािद-पवनी-िक्रयाम् ॥ ५७॥आसनं कुम्भकं चत्रं मुद्राख्यं करणं तथा ।अथ नादानुसन्धानमभ्यासानुक्रमो हठे ॥ ५८॥ब्र चारी िमताहारी त्यागी योग-परायणः ।अब्दादधू्वर्ं भवे द्सद्धो नात्र कायार् िवचारणा ॥ ५९॥सु स्नग्ध-मधुराहार तुथार्ंश-िवव■जर्तः ।भुज्यते शव-सम्प्रीत्यै िमताहारः स उच्यते ॥ ६०॥कट्वाम्ल-ती ण-लवणोष्ण-हरीत-शाक-सौवीर-तलै-तल-सषर्प-म -मत्स्यान् ।आजािद-मांस-दध-तक्र-कुलत्थकोल-िपण्याक-िहङु्ग-लशुना मपथ्यमाहुः ॥ ६१॥भोजनमिहतं िव ात्पुनरस्योष्णी-कृतं क्षम् ।अतलवणमम्ल-यकंु्त कदशन-शाकोत्कं वज्यर्म् ॥ ६२॥वि - ी-पथ-सेवानामादौ वजर्नमाचरते् ॥ ६३॥तथा िह गोरक्ष-वचनम्वजर्येद्दजुर्न-प्रान्तं वि - ी-पथ-सेवनम् ।प्रातः-स्नानोपवासािद काय-के्लश-िवध तथा ॥ ६४॥

6 sanskritdocuments.org

Page 9: sanskritdocuments.org · Title ॥ हठयोगप्रदीपिका ॥ .. haTha-yoga-pradIpikA .. hyp.pdf Author, Transliterated by: Jan Brzezinski in Balaram encoding

.. haTha-yoga-pradIpikA ..

गोधूम-शा ल-यव-षाि क-शोभना ंक्षीराज्य-खण्ड-नवनीत-■सद्धा-मधूिन ।शुण्ठी-पटोल-कफलािदक-पञ्च-शाकंमुद्गािद-िदव्यमुदकं च यमीन्द्र-पथ्यम् ॥ ६५॥पु ं सुमधुरं स्नग्धं गव्यं धात-ुप्रपोषणम् ।मनोभलिषतं योग्यं योगी भोजनमाचरते् ॥ ६६॥यवुो वृद्धोऽतवृद्धो वा व्याधतो दबुर्लोऽिप वा ।अभ्यासा त्सद्धमाप्नोत सवर्-योगेष्वत न्द्रतः ॥ ६७॥िक्रया-यकु्तस्य ■सद्धः स्यादिक्रयस्य कथं भवेत् ।न शा -पाठ-मात्रेण योग-■सद्धः प्रजायते ॥ ६८॥न वेष-धारणं ■सद्धेः कारणं न च तत-्कथा ।िक्रयवै कारणं ■सद्धेः सत्यमेत संशयः ॥ ६९॥पीठािन कुम्भका त्रा िदव्यािन करणािन च ।सवार्ण्यिप हठाभ्यासे राज-योग-फलावध ॥ ७०॥इत हठ-प्रदीिपकायां प्रथमोपदेशः ।

॥ २॥ ि तीयोपदेशःअथासने धे योगी वशी िहत-िमताशनः ।गु पिद -मागण प्राणायामान्समभ्यसेत् ॥ १॥चले वाते चलं चत्तं िन ले िन लं भवेत्॥योगी स्थाणतु्वमाप्नोत ततो वायुं िनरोधयेत् ॥ २॥याव ायःु स्थतो देहे तावज्जीवनमुच्यते ।मरणं तस्य िनष्क्रा न्तस्ततो वायुं िनरोधयेत् ॥ ३॥मलाकलासु नाडीषु मा तो नवै मध्यगः ।कथं स्यादनु्मनीभावः कायर्-■सद्धः कथं भवेत् ॥ ४॥शुद्धमेत यदा सवर्ं नाडी-चकं्र मलाकुलम् ।तदवै जायते योगी प्राण-संग्रहणे क्षमः ॥ ५॥

hyp.pdf 7

Page 10: sanskritdocuments.org · Title ॥ हठयोगप्रदीपिका ॥ .. haTha-yoga-pradIpikA .. hyp.pdf Author, Transliterated by: Jan Brzezinski in Balaram encoding

॥ हठयोगप्रदीिपका ॥

प्राणायामं ततः कुयार् त्यं सा वकया धया ।यथा सुषुम्णा-नाडीस्था मलाः शुद्ध प्रया न्त च ॥ ६॥बद्ध-प ासनो योगी प्राणं चन्द्रेण पूरयेत् ।धारयत्वा यथा-शिक्त भूयः सूयण रचेयेत् ॥ ७॥प्राणं सूयण चाकृष्य पूरयेददुरं शनःै ।िवधवत्कुम्भकं कृत्वा पुन न्द्रेण रचेयेत् ॥ ८॥येन त्यजेत्तेन पीत्वा धारयेदतरोधतः ।रचेयेच्च ततोऽन्येन शनरैवे न वेगतः ॥ ९॥प्राणं चेिदडया िपबे यिमतं भूयोऽन्यथा रचेयेत्पीत्वा िपङ्गलया समीरणमथो बद्ध्वा त्यजे ामया ।सूयर्-चन्द्रमसोरनेन िवधनाभ्यासं सदा तन्वतांशुद्धा नाड-गणा भव न्त यिमनां मास-त्रयादधू्वर्तः ॥ १०॥प्रातमर्ध्य न्दने सायमधर्-रात्रे च कुम्भकान् ।शनरैशीत-पयर्न्तं चतुवार्रं समभ्यसेत् ॥ ११॥कनीय■स भवेद्स्वेद कम्पो भवत मध्यमे ।उत्तमे स्थानमाप्नोत ततो वायुं िनबन्धयेत् ॥ १२॥जलेन श्रम-जातेन गात्र-मदर्नमाचरते् ।ढता लघुता चैव तेन गात्रस्य जायते ॥ १३॥अभ्यास-काले प्रथमे शस्तं क्षीराज्य-भोजनम् ।ततोऽभ्यासे ढीभूते न ता ङ्-िनयम-ग्रहः ॥ १४॥यथा ↓सहो गजो व्या ो भवे श्यः शनःै शनःै ।तथवै सेिवतो वायरुन्यथा ह न्त साधकम् ॥ १५॥प्राणायामेन यकेु्तन सवर्-रोग-क्षयो भवेत् ।अयकु्ताभ्यास-योगेन सवर्-रोग-समुद्गमः ॥ १६॥िहक्का ास कास शरः-कणार्क्ष-वेदनाः ।भव न्त िविवधाः रोगाः पवनस्य प्रकोपतः ॥ १७॥यकंु्त यकंु्त त्यजे ायुं यकंु्त यकंु्त च पूरयेत् ।

8 sanskritdocuments.org

Page 11: sanskritdocuments.org · Title ॥ हठयोगप्रदीपिका ॥ .. haTha-yoga-pradIpikA .. hyp.pdf Author, Transliterated by: Jan Brzezinski in Balaram encoding

.. haTha-yoga-pradIpikA ..

यकंु्त यकंु्त च बध्नीयादेवं ■सद्धमवाप्नुयात् ॥ १८॥यदा तु नाडी-शुद्धः स्यात्तथा च ािन बा तः ।कायस्य कृशता का न्तस्तदा जायते िन तम् ॥ १९॥यथे ं धारणं वायोरनलस्य प्रदीपनम् ।नादाभव्यिक्तरारोग्यं जायते नाड-शोधनात् ॥ २०॥मेद- ेष्माधकः पूवर्ं षट्-कमार्ण समाचरते् ।अन्यस्तु नाचरते्तािन दोषाणां समभावतः ॥ २१॥धौतबर् स्तस्तथा नेत ाटकं नौ लकं तथा ।कपाल-भात ैतािन षट्-कमार्ण प्रचक्षते ॥ २२॥कमर् षट्किमदं गोप्यं घट-शोधन-कारकम् ।िवचत्र-गुण-सन्धाय पूज्यते योिग-पुङ्गवःै ॥ २३॥तत्र धौतःचतुर-्अङु्गल-िवस्तारं हस्त-पञ्च-दशायतम् ।गु पिद -मागण ■सकं्त व ं शनगै्रर्सेत् ।पुनः प्रत्याहरचे्चैतदिुदतं धौत-कमर् तत् ॥ २४॥कास- ास- ीह-कु ं कफरोगा वशतः ।धौत-कमर्-प्रभावेण प्रयान्त्येव न संशयः ॥ २५॥अथ ब स्तःनाभ-दघ्न-जले पायौ न्यस्त-नालोत्कटासनः ।आधाराकुञ्चनं कुयार्त्क्षालनं ब स्त-कमर् तत् ॥ २६॥गुल्म- ीहोदरं चािप वात-िपत्त-कफो वाः ।ब स्त-कमर्-प्रभावेण क्षीयन्ते सकलामयाः ॥ २७॥धान्त्विद्रयान्तः-करण-प्रसादंदधाच्च का न्त दहन-प्रदी म् ।अशेष-दोषोपचयं िनहन्याद्अभ्यस्यमानं जल-ब स्त-कमर् ॥ २८॥अथ नेतः

hyp.pdf 9

Page 12: sanskritdocuments.org · Title ॥ हठयोगप्रदीपिका ॥ .. haTha-yoga-pradIpikA .. hyp.pdf Author, Transliterated by: Jan Brzezinski in Balaram encoding

॥ हठयोगप्रदीिपका ॥

सूत्रं िवत स्त-सु स्नग्धं नासानाले प्रवेशयेत् ।मुखा गर्मयेच्चैषा नेतः ■सद्धै नग ते ॥ २९॥कपाल-शोधनी चैव िदव्य- ि -प्रदायनी ।जत्रूध्वर्-जात-रोगौघं नेतराशु िनह न्त च ॥ ३०॥अथ त्राटकम्िनरीके्ष ल- शा सू म-ल यं समािहतः ।अश्रु-सम्पात-पयर्न्तमाचाय ाटकं स्मृतम् ॥ ३१॥मोचनं नेत्र-रोगाणां तन्दाद्रीणां कपाटकम् ।यत्नत ाटकं गोप्यं यथा हाटक-पेटकम् ॥ ३२॥अथ नौ लःअमन्दावतर्-वेगेन तुन्दं सव्यापसव्यतः ।नतांसो भ्रामयेदेषा नौ लः ■सद्धैः प्रशस्यते ॥ ३३॥मन्दािग्न-सन्दीपन-पाचनािद-सन्धािपकानन्द-करी सदवै ।अशेष-दोष-मय-शोषणी चहठ-िक्रया मौ ल रयं च नौ लः ॥ ३४॥अथ कपालभातःभ ाव ोह-कारस्य रचे-पूरौ ससम्भ्रमौ ।कपालभात वख्याता कफ-दोष-िवशोषणी ॥ ३५॥षट्-कमर्-िनगर्त-स्थौल्य-कफ-दोष-मलािदकः ।प्राणायामं ततः कुयार्दनायासेन ■सद्ध्यत ॥ ३६॥प्राणायामरैवे सव प्रशुष्य न्त मला इत ।आचायार्णां तु केषांचदन्यत्कमर् न संमतम् ॥ ३७॥अथ गज-करणीउदर-गत-पदाथर्मु म न्तपवनमपानमुदीयर् कण्ठ-नाले ।क्रम-प रचय-वश्य-नाड-चक्रागज-करणीत िनग ते हठज्ञःै ॥ ३८॥

10 sanskritdocuments.org

Page 13: sanskritdocuments.org · Title ॥ हठयोगप्रदीपिका ॥ .. haTha-yoga-pradIpikA .. hyp.pdf Author, Transliterated by: Jan Brzezinski in Balaram encoding

.. haTha-yoga-pradIpikA ..

ब्र ादयोऽिप ित्रदशाः पवनाभ्यास-तत्पराः ।अभूव न्तक-भ्यात्तस्मात्पवनमभ्यसेत् ॥ ३९॥यावद्बद्धो म द्-देशे यावच्चत्तं िनराकुलम् ।यावद्दिृ भ्रुर्वोमर्ध्ये तावत्काल-भयं कुतः ॥ ४०॥िवधवत्प्राण-संयामनैार्डी-चके्र िवशोधते ।सुषुम्णा-वदनं भ वा सुखाि शत मा तः ॥ ४१॥अथ मनोन्मनीमा ते मध्य-संचारे मनः-स्थयैर्ं प्रजायते ।यो मनः-सु स्थरी-भावः सवैावस्था मनोन्मनी ॥ ४२॥तत-्■सद्धये िवधानज्ञा त्रान्कुवर् न्त कुम्भकान् ।िवचत्र कुम्भकाभ्यासाि चत्रां ■सद्धमाप्नुयात् ॥ ४३॥अथ कुम्भक-भेदाःसूयर्-भेदनमुज्जायी सीत्कारी शीतली तथा ।भ का भ्रामरी मूच्छार् ािवनीत्य -कुम्भकाः ॥ ४४॥पूरकान्ते तु कतर्व्यो बन्धो जालन्धराभधः ।कुम्भकान्ते रचेकादौ कतर्व्यस्तूड्डयानकः ॥ ४५॥अधस्तात्कुञ्चनेनाशु कण्ठ-सङ्कोचने कृते ।मध्ये प म-तानेन स्यात्प्राणो ब्र -नाडगः ॥ ४६॥आपानमूध्वर्मुत्थाप्य प्राणं कण्ठादधो नयेत् ।योगी जरा-िवमुक्तः सन्षोडशाब्द-वया भवेत् ॥ ४७॥अथ सूयर्-भेदनम्आसने सुखदे योगी बद्ध्वा चैवासनं ततः ।दक्ष-नाड्या समाकृष्य बिहःस्थं पवनं शनःै ॥ ४८॥आकेशादानखाग्राच्च िनरोधावध कुम्भयेत् ।ततः शनःै सव्य-नाड्या रचेयेत्पवनं शनःै ॥ ४९॥कपाल-शोधनं वात-दोष-घ्नं कृिम-दोष- त् ।पुनः पुन रदं कायर्ं सूयर्-भेदनमुत्तमम् ॥ ५०॥

hyp.pdf 11

Page 14: sanskritdocuments.org · Title ॥ हठयोगप्रदीपिका ॥ .. haTha-yoga-pradIpikA .. hyp.pdf Author, Transliterated by: Jan Brzezinski in Balaram encoding

॥ हठयोगप्रदीिपका ॥

अथ उज्जायीमुखं संयम्य नाडीभ्यामाकृष्य पवनं शनःै ।यथा लगत कण्ठात्तु दयावध स-स्वनम् ॥ ५१॥पूवर्वत्कुम्भयेत्प्राणं रचेयेिदडया तथा ।ेष्म-दोष-हरं कण्ठे देहानल-िववधर्नम् ॥ ५२॥

नाडी-जलोदराधात-ुगत-दोष-िवनाशनम् ।गच्छता त ता कायर्मुज्जाय्याख्यं तु कुम्भकम् ॥ ५३॥अथ सीत्कारीसीत्कां कुयार्त्तथा वक्त्रे ाणेनवै िवजृ म्भकाम् ।एवमभ्यास-योगेन काम-देवो ि तीयकः ॥ ५४॥योिगनी चक्र-संमान्यः सृि -संहार-कारकः ।न क्षुधा न तृषा िनद्रा नवैालस्यं प्रजायते ॥ ५५॥भवेत्स वं च देहस्य सव पद्रव-व■जर्तः ।अनेन िवधना सत्यं योगीन्द्रो भूिम-मण्डले ॥ ५६॥अथ शीतली■ज या वायमुाकृष्य पूवर्वत्कुम्भ-साधनम् ।शनकै ार्ण-रन् ाभ्यां रचेयेत्पवनं सुधीः ॥ ५७॥गुल्म- ीहािदका ोगान्ज्वरं िपत्तं क्षुधां तृषाम् ।िवषाण शीतली नाम कु म्भकेयं िनह न्त िह ॥ ५८॥अथ भ काऊव प र संस्थाप्य शुभे पाद-तले उभे ।प ासनं भवेदेतत्सवर्-पाप-प्रणाशनम् ॥ ५९॥सम्यक्प ासनं बद्ध्वा सम-ग्रीवोदरः सुधीः ।मुखं संयम्य यत्नेन प्राणं ाणेन रचेयेत् ॥ ६०॥यथा लगत त-्कण्ठे कपालावध स-स्वनम् ।वेगेन पूरयेच्चािप त-्प ावध मा तम् ॥ ६१॥पुन वरचेयेत्त त्पूरयेच्च पुनः पुनः ।

12 sanskritdocuments.org

Page 15: sanskritdocuments.org · Title ॥ हठयोगप्रदीपिका ॥ .. haTha-yoga-pradIpikA .. hyp.pdf Author, Transliterated by: Jan Brzezinski in Balaram encoding

.. haTha-yoga-pradIpikA ..

यथवै लोहकारणे भ ा वेगेन चाल्यते ॥ ६२॥तथवै स्व-शरीर-स्थं चालयेत्पवनं धया ।यदा श्रमो भवेद्देहे तदा सूयण पूरयेत् ॥ ६३॥यथोदरं भवेत्पूणर्मिनलेन तथा लघु ।धारये ा■सकां मध्या-तजर्नीभ्यां िवना ढम् ॥ ६४॥िवधवत्कुम्भकं कृत्वा रचेयेिदडयािनलम् ।वात-िपत्त- ेष्म-हरं शरीरािग्न-िववधर्नम् ॥ ६५॥कुण्डली बोधकं क्षप्रं पवनं सुखदं िहतम् ।ब्र -नाडी-मुखे संस्थ-कफा ्-अगर्ल-नाशनम् ॥ ६६॥सम्यग्गात्र-समु तू-ग्र न्थ-त्रय-िवभेदकम् ।िवशेषेणवै कतर्व्यं भ ाख्यं कुम्भकं त्वदम् ॥ ६७॥अथ भ्रामरीवेगाद्घोषं पूरकं भृङ्ग-नादंभृङ्गी-नादं रचेकं मन्द-मन्दम् ।योगीन्द्राणमेवमभ्यास-योगाच्चत्ते जाता काचदानन्द-लीला ॥ ६८॥अथ मूच्छार्पूरकान्ते गाढतरं बद्ध्वा जालन्धरं शनःै ।रचेयेन्मूच्छार्ख्येयं मनो-मूच्छार् सुख-प्रदा ॥ ६९॥अथ ािवनीअन्तः प्रवततोदार-मा तापू रतोदरः ।पयस्यगाधेऽिप सुखात् वते प -पत्रवत् ॥ ७०॥प्राणायाम धा प्रोक्तो रचे-पूरक-कुम्भकैः ।सिहतः केवल ेत कुम्भको ि िवधो मतः ॥ ७१॥यावत्केवल-■सद्धः स्यात्सिहतं तावदभ्यसेत् ।रचेकं पूरकं मुक्त्वा सुखं य ाय-ुधारणम् ॥ ७२॥प्राणायामोऽयिमत्यकु्तः स वै केवल-कुम्भकः ।

hyp.pdf 13

Page 16: sanskritdocuments.org · Title ॥ हठयोगप्रदीपिका ॥ .. haTha-yoga-pradIpikA .. hyp.pdf Author, Transliterated by: Jan Brzezinski in Balaram encoding

॥ हठयोगप्रदीिपका ॥

कुम्भके केवले ■सद्धे रचे-पूरक-व■जर्ते ॥ ७३॥न तस्य दलुर्भं कच त्त्रषु लोकेषु िव ते ।शक्तः केवल-कुम्भेन यथे ं वाय-ुधारणात् ॥ ७४॥राज-योग-पदं चािप लभते नात्र संशयः ।कुम्भकात्कुण्डली-बोधः कुण्डली-बोधतो भवेत् ।अनगर्ला सुषुम्णा च हठ-■सद्ध जायते ॥ ७५॥हठं िवना राजयोगो राज-योगं िवना हठः ।न ■सध्यत ततो यगु्ममािनष्पत्तेः समभ्यसेत् ॥ ७६॥कुम्भक-प्राण-रोधान्ते कुयार्च्चत्तं िनराश्रयम् ।एवमभ्यास-योगेन राज-योग-पदं व्रजेत् ॥ ७७॥वपुः कृशत्वं वदने प्रस तानाद-स्फुटत्वं नयने सुिनमर्ले ।अरोगता िबन्द-ुजयोऽिग्न-दीपनंनाडी-िवशुद्धहर्ठ-■सद्ध-लक्षणम् ॥ ७८॥इत हठ-प्रदीिपकायां ि तीयोपदेशः ।

॥ ३॥ तृतीयोपदेशःस-शलै-वन-धात्रीणां यथाधारोऽिह-नायकः ।सवषां योग-तन्त्राणां तथाधारो िह कुण्डली ॥ १॥सु ा गु -प्रसादेन यदा जागत कुण्डली ।तदा सवार्ण प ािन भ न्ते ग्रन्थयोऽिप च ॥ २॥प्राणस्य शून्य-पदवी तदा राजपथायते ।तदा चत्तं िनरालम्बं तदा कालस्य वञ्चनम् ॥ ३॥सुषुम्णा शून्य-पदवी ब्र -रन् ः महापथः ।श्मशानं शाम्भवी मध्य-मागर् ेत्येक-वाचकाः ॥ ४॥तस्मात्सवर्-प्रयत्नेन प्रबोधयतुमी रीम् ।ब्र - ार-मुखे सु ां मुद्राभ्यासं समाचरते् ॥ ५॥

14 sanskritdocuments.org

Page 17: sanskritdocuments.org · Title ॥ हठयोगप्रदीपिका ॥ .. haTha-yoga-pradIpikA .. hyp.pdf Author, Transliterated by: Jan Brzezinski in Balaram encoding

.. haTha-yoga-pradIpikA ..

महामुद्रा महाबन्धो महावेध खेचरी ।उड्डीयानं मूलबन्ध बन्धो जालन्धराभधः ॥ ६॥करणी िवपरीताख्या वज्रोली शिक्त-चालनम् ।इदं िह मुद्रा-दशकं जरा-मरण-नाशनम् ॥ ७॥आिदनाथोिदतं िदव्यम ै यर्-प्रदायकम् ।व भं सवर्-■सद्धानां दलुर्भं म तामिप ॥ ८॥गोपनीयं प्रयत्नेन यथा रत्न-करण्डकम् ।कस्यच ैव वक्तव्यं कुल- ी-सुरतं यथा ॥ ९॥अथ महा-मुद्रापाद-मूलेन वामेन यो न सम्पीड्य दक्षणाम् ।प्रसा रतं पदं कृत्वा कराभ्यां धारयेद्दढृम् ॥ १०॥कण्ठे बन्धं समारोप्य धारये ायमुूध्वर्तः ।यथा दण्ड-हतः सप दण्डाकारः प्रजायते ॥ ११॥ऋज्वीभूता तथा शिक्तः कुण्डली सहसा भवेत् ।तदा सा मरणावस्था जायते ि पुटाश्रया ॥ १२॥ततः शनःै शनरैवे रचेये ैव वेगतः ।महा-मुद्रां च तेनवै वद न्त िवबुधोत्तमाः ॥ १३॥इयं खलु महामुद्रा महा-■सद्धैः प्रदशता ।महा-के्लशादयो दोषाः क्षीयन्ते मरणादयः ।महा-मुद्रां च तेनवै वद न्त िवबुधोत्तमाः ॥ १४॥चन्द्राङे्ग तु समभ्यस्य सूयार्ङे्ग पुनरभ्यसेत् ।यावत-्तुल्या भवेत्सङ्ख्या ततो मुद्रां िवसजर्येत् ॥ १५॥न िह पथ्यमपथ्यं वा रसाः सवऽिप नीरसाः ।अिप भुकं्त िवषं घोरं पीयूषमिप जीयर्त ॥ १६॥क्षय-कु -गुदावतर्-गुल्माजीणर्-पुरोगमाः ।तस्य दोषाः क्षयं या न्त महामुद्रां तु योऽभ्यसेत् ॥ १७॥कथतेयं महामुद्रा महा-■सद्ध-करा नॄणाम् ।

hyp.pdf 15

Page 18: sanskritdocuments.org · Title ॥ हठयोगप्रदीपिका ॥ .. haTha-yoga-pradIpikA .. hyp.pdf Author, Transliterated by: Jan Brzezinski in Balaram encoding

॥ हठयोगप्रदीिपका ॥

गोपनीया प्रयत्नेन न देया यस्य कस्यचत् ॥ १८॥अथ महा-बन्धःपाष्ण वामस्य पादस्य योिन-स्थाने िनयोजयेत् ।वामो प र संस्थाप्य दक्षणं चरणं तथा ॥ १९॥पूरयत्वा ततो वायुं दये चुबुकं ढम् ।िनष्पीड्यं वायमुाकुञ्च्य मनो-मध्ये िनयोजयेत् ॥ २०॥धारयत्वा यथा-शिक्त रचेयेदिनलं शनःै ।सव्याङे्ग तु समभ्यस्य दक्षाङे्ग पुनरभ्यसेत् ॥ २१॥मतमत्र तु केषांचत्कण्ठ-बन्धं िववजर्येत् ।राज-दन्त-स्थ-■ज ाया बन्धः शस्तो भवेिदत ॥ २२॥अयं तु सवर्-नाडीनामूध्वर्ं गत-िनरोधकः ।अयं खलु महा-बन्धो महा-■सद्ध-प्रदायकः ॥ २३॥काल-पाश-महा-बन्ध-िवमोचन-िवचक्षणः ।ित्रवेणी-सङ्गमं धत्ते केदारं प्रापयेन्मनः ॥ २४॥प-लावण्य-सम्प ा यथा ी पु षं िवना ।

महा-मुद्रा-महा-बन्धौ िनष्फलौ वेध-व■जर्तौ ॥ २५॥अथ महा-वेधःमहा-बन्ध- स्थतो योगी कृत्वा पूरकमेक-धीः ।वायूनां गतमावृत्य िनभृतं कण्ठ-मुद्रया ॥ २६॥सम-हस्त-यगुो भूमौ स्फचौ सनाडयेच्छनःै ।पुट- यमतक्रम्य वायःु स्फुरत मध्यगः ॥ २७॥सोम-सूयार्िग्न-सम्बन्धो जायते चामृताय वै ।मृतावस्था समुत्प ा ततो वायुं िवरचेयेत् ॥ २८॥महा-वेधोऽयमभ्यासान्महा-■सद्ध-प्रदायकः ।वली-प लत-वेप-घ्नः सेव्यते साधकोत्तमःै ॥ २९॥एतत्त्रयं महा-गु ं जरा-मृत्य-ुिवनाशनम् ।वि -वृद्ध-करं चैव णमािद-गुण-प्रदम् ॥ ३०॥

16 sanskritdocuments.org

Page 19: sanskritdocuments.org · Title ॥ हठयोगप्रदीपिका ॥ .. haTha-yoga-pradIpikA .. hyp.pdf Author, Transliterated by: Jan Brzezinski in Balaram encoding

.. haTha-yoga-pradIpikA ..

अ धा िक्रयते चैव यामे यामे िदने िदने ।पुण्य-सम्भार-सन्धाय पापौघ-भदरुं सदा ।सम्यक्-शक्षावतामेवं स्वल्पं प्रथम-साधनम् ॥ ३१॥अथ खेचरीकपाल-कुहरे ■ज ा प्रिव ा िवपरीतगा ।भ्रुवोरन्तगर्ता ि मुर्द्रा भवत खेचरी ॥ ३२॥छेदन-चालन-दोहःै कलां क्रमेणाथ वधर्येत्तावत् ।सा यावद्भ्र-ूमध्यं स्पृशत तदा खेचरी-■सद्धः ॥ ३३॥स्नुही-पत्र-िनभं श ं सुती णं स्नग्ध-िनमर्लम् ।समादाय ततस्तेन रोम-मात्रं समु च्छनेत् ॥ ३४॥ततः सनै्धव-पथ्याभ्यां चूणताभ्यां प्रघषर्येत् ।पुनः स -िदने प्रा े रोम-मात्रं समु च्छनेत् ॥ ३५॥एवं क्रमेण षण्-मासं िनत्यं यकु्तः समाचरते् ।षण्मासाद्रसना-मूल-शरा-बन्धः प्रणश्यत ॥ ३६॥कलां पराङु्मख कृत्वा ित्रपथे प रयोजयेत् ।सा भवेत्खेचरी मुद्रा व्योम-चकं्र तदचु्यते ॥ ३७॥रसनामूध्वर्गां कृत्वा क्षणाधर्मिप त त ।िवषै वमुच्यते योगी व्याध-मृत्य-ुजरािदभः ॥ ३८॥न रोगो मरणं तन्द्रा न िनद्रा न क्षुधा तृषा ।न च मूच्छार् भवेत्तस्य यो मुद्रां वे त्त खेचरीम् ॥ ३९॥पीड्यते न स रोगेण लप्यते न च कमर्णा ।बाध्यते न स कालेन यो मुद्रां वे त्त खेचरीम् ॥ ४०॥चत्तं चरत खे यस्मा ज्ज ा चरत खे गता ।तेनषैा खेचरी नाम मुद्रा ■सद्धै न िपता ॥ ४१॥खेचयार् मुिद्रतं येन िववरं ल म्बकोध्वर्तः ।न तस्य क्षरते िबन्दःु कािमन्याः ेिषतस्य च ॥ ४२॥च लतोऽिप यदा िबन्दःु सम्प्रा ो योिन-मण्डलम् ।

hyp.pdf 17

Page 20: sanskritdocuments.org · Title ॥ हठयोगप्रदीपिका ॥ .. haTha-yoga-pradIpikA .. hyp.pdf Author, Transliterated by: Jan Brzezinski in Balaram encoding

॥ हठयोगप्रदीिपका ॥

व्रजत्यूध्वर्ं तः शक्त्या िनबद्धो योिन-मुद्रया ॥ ४३॥ऊध्वर्-■ज ः स्थरो भूत्वा सोमपानं करोत यः ।मासाधन न सन्देहो मृत्युं जयत योगिवत् ॥ ४४॥िनत्यं सोम-कला-पूणर्ं शरीरं यस्य योिगनः ।तक्षकेणािप द स्य िवषं तस्य न सपर्त ॥ ४५॥इन्धनािन यथा वि स्तलै-वत च दीपकः ।तथा सोम-कला-पूणर्ं देही देहं न मुञ्चत ॥ ४६॥गोमांसं भक्षये त्यं िपबेदमर-वा णीम् ।कुलीनं तमहं मन्ये चेतरे कुल-घातकाः ॥ ४७॥गो-शब्देनोिदता ■ज ा तत्प्रवेशो िह तालुिन ।गो-मांस-भक्षणं तत्तु महा-पातक-नाशनम् ॥ ४८॥■ज ा-प्रवेश-सम्भूत-वि नोत्पािदतः खलु ।चन्द्रात्स्रवत यः सारः सा स्यादमर-वा णी ॥ ४९॥चुम्बन्ती यिद ल म्बकाग्रमिनशं ■ज ा-रस-स्य न्दनीस-क्षारा कटुकाम्ल-दगु्ध-स शी मध्वाज्य-तुल्या तथा ।व्याधीनां हरणं जरान्त-करणं श ागमोदीरणंतस्य स्यादमरत्वम -गुणतं ■सद्धाङ्गनाकषर्णम् ॥ ५०॥मूध्नर्ः षोडश-पत्र-प -ग लतं प्राणादवा ं हठाद्ऊद्व्हार्स्यो रसनां िनयम्य िववरे श क्त परां चन्तयन् ।उत्क ोल-कला-जलं च िवमलं धारामयं यः िपबेन्िनव्यार्धः स मृणाल-कोमल-वपुय गी चरं जीवत ॥ ५१॥यत्प्रालेयं प्रिहत-सुिषरं मे -मूधार्न्तर-स्थंत स्मस्त वं प्रवदत सुधीस्तन-्मुखं िनम्नगानाम् ।चन्द्रात्सारः स्रवत वपुषस्तेन मृत्यनुर्राणांतद्बध्नीयात्सुकरणमधो नान्यथा काय-■सद्धः ॥ ५२॥सुिषरं ज्ञान-जनकं पञ्च-स्रोतः-सम न्वतम् ।त ते खेचरी मुद्रा त स्मन्शून्ये िनरञ्जने ॥ ५३॥

18 sanskritdocuments.org

Page 21: sanskritdocuments.org · Title ॥ हठयोगप्रदीपिका ॥ .. haTha-yoga-pradIpikA .. hyp.pdf Author, Transliterated by: Jan Brzezinski in Balaram encoding

.. haTha-yoga-pradIpikA ..

एकं सृि मयं बीजमेका मुद्रा च खेचरी ।एको देवो िनरालम्ब एकावस्था मनोन्मनी ॥ ५४॥अथ उड्डीयान-बन्धःबद्धो येन सुषुम्णायां प्राणस्तूड्डीयते यतः ।तस्मादडु्डीयनाख्योऽयं योिगभः समुदा तः ॥ ५५॥उड्डीनं कु ते यस्मादिवश्रान्तं महा-खगः ।उड्डीयानं तदेव स्यात्तव बन्धोऽभधीयते ॥ ५६॥उदरे प मं तानं नाभे ध्वर्ं च कारयेत् ।उड्डीयानो सौ बन्धो मृत्य-ुमातङ्ग-केसरी ॥ ५७॥उड्डीयानं तु सहजं गु णा कथतं सदा ।अभ्यसेत्सततं यस्तु वृद्धोऽिप त णायते ॥ ५८॥नाभे ध्वर्मध ािप तानं कुयार्त्प्रयत्नतः ।षण्मासमभ्यसेन्मृत्युं जयत्येव न संशयः ॥ ५९॥सवषामेव बन्धानां उत्तमो डु्डीयानकः ।उड्डयाने ढे बन्धे मुिक्तः स्वाभािवक भवेत् ॥ ६०॥अथ मूल-बन्धःपा ष्ण-भागेन सम्पीड्य योिनमाकुञ्चयेद्गदुम् ।अपानमूध्वर्माकृष्य मूल-बन्धोऽभधीयते ॥ ६१॥अधो-गतमपानं वा ऊध्वर्गं कु ते बलात् ।आकुञ्चनेन तं प्राहुमूर्ल-बन्धं िह योिगनः ॥ ६२॥गुदं पाष्ण्यार् तु सम्पीड्य वायमुाकुञ्चयेद्बलात् ।वारं वारं यथा चोध्वर्ं समायात समीरणः ॥ ६३॥प्राणापानौ नाद-िबन्दू मूल-बन्धेन चैकताम् ।गत्वा योगस्य सं■सद्ध यच्छतो नात्र संशयः ॥ ६४॥अपान-प्राणयोरकै्यं क्षयो मूत्र-पुरीषयोः ।यवुा भवत वृद्धोऽिप सततं मूल-बन्धनात् ॥ ६५॥अपान ऊध्वर्गे जाते प्रयाते वि -मण्डलम् ।

hyp.pdf 19

Page 22: sanskritdocuments.org · Title ॥ हठयोगप्रदीपिका ॥ .. haTha-yoga-pradIpikA .. hyp.pdf Author, Transliterated by: Jan Brzezinski in Balaram encoding

॥ हठयोगप्रदीिपका ॥

तदानल-शखा दीघार् जायते वायनुाहता ॥ ६६॥ततो यातो वह्न्य्-अपानौ प्राणमुष्ण-स्व पकम् ।तेनात्यन्त-प्रदी स्तु ज्वलनो देहजस्तथा ॥ ६७॥तेन कुण्ड लनी सु ा सन्त ा सम्प्रबुध्यते ।दण्डाहता भुजङ्गीव िन स्य ऋजुतां व्रजेत् ॥ ६८॥िबलं प्रिव ेव ततो ब्र -नाड्यं तरं व्रजेत् ।तस्मा त्यं मूल-बन्धः कतर्व्यो योिगभः सदा ॥ ६९॥अथ जलन्धर-बन्धःकण्ठमाकुञ्च्य दये स्थापयेच्चबुकं ढम् ।बन्धो जालन्धराख्योऽयं जरा-मृत्य-ुिवनाशकः ॥ ७०॥बध्नात िह ■सराजालमधो-गािम नभो-जलम् ।ततो जालन्धरो बन्धः कण्ठ-दःुखौघ-नाशनः ॥ ७१॥जालन्धरे कृते बन्धे कण्ठ-संकोच-लक्षणे ।न पीयूषं पतत्यग्नौ न च वायःु प्रकुप्यत ॥ ७२॥कण्ठ-संकोचनेनवै े नाड्यौ स्तम्भयेद्दढृम् ।मध्य-चक्रिमदं जे्ञयं षोडशाधार-बन्धनम् ॥ ७३॥मूल-स्थानं समाकुञ्च्य उड्डयानं तु कारयेत् ।इडां च िपङ्गलां बद्ध्वा वाहयेत्प मे पथ ॥ ७४॥अनेनवै िवधानेन प्रयात पवनो लयम् ।ततो न जायते मृत्यजुर्रा-रोगािदकं तथा ॥ ७५॥बन्ध-त्रयिमदं शे्र ं महा-■सद्धै सेिवतम् ।सवषां हठ-तन्त्राणां साधनं योिगनो िवदःु ॥ ७६॥य त्कचत्स्रवते चन्द्रादमृतं िदव्य- िपणः ।तत्सवर्ं ग्रसते सूयर्स्तेन िपण्डो जरायतुः ॥ ७७॥अथ िवपरीत-करणी मुद्रातत्रा स्त करणं िदव्यं सूयर्स्य मुख-वञ्चनम् ।गु पदेशतो जे्ञयं न तु शा ाथर्-कोिटभः ॥ ७८॥

20 sanskritdocuments.org

Page 23: sanskritdocuments.org · Title ॥ हठयोगप्रदीपिका ॥ .. haTha-yoga-pradIpikA .. hyp.pdf Author, Transliterated by: Jan Brzezinski in Balaram encoding

.. haTha-yoga-pradIpikA ..

ऊध्वर्-नाभेरधस्तालो ध्वर्ं भानुरधः शशी ।करणी िवपरीताखा गु -वाक्येन लभ्यते ॥ ७९॥िनत्यमभ्यास-यकु्तस्य जठरािग्न-िववधनी ।आहारो बहुलस्तस्य सम्पा ः साधकस्य च ॥ ८०॥अल्पाहारो यिद भवेदिग्नदर्हत तत-्क्षणात् ।अधः-शरा ोध्वर्-पादः क्षणं स्यात्प्रथमे िदने ॥ ८१॥क्षणाच्च कचदधकमभ्यसेच्च िदने िदने ।व लतं प लतं चैव षण्मासोध्वर्ं न श्यते ।याम-मात्रं तु यो िनत्यमभ्यसेत्स तु काल■जत् ॥ ८२॥अथ वज्रोलीस्वेच्छया वतर्मानोऽिप योगोकै्त नयमै वना ।वज्रोल यो िवजानात स योगी ■सद्ध-भाजनम् ॥ ८३॥तत्र वस्त-ु यं व ये दलुर्भं यस्य कस्यचत् ।क्षीरं चैकं ि तीयं तु नारी च वश-वतनी ॥ ८४॥मेहनेन शनःै सम्यगूध्वार्कुञ्चनमभ्यसेत् ।पु षोऽप्यथवा नारी वज्रोली-■सद्धमाप्नुयात् ॥ ८५॥यत्नतः शस्त-नालेन फूत्कारं वज्र-कन्दरे ।शनःै शनःै प्रकुव त वाय-ुसंचार-कारणात् ॥ ८६॥नारी-भगे पदद्-िबन्दमुभ्यासेनोध्वर्माहरते् ।च लतं च िनजं िबन्दमुूध्वर्माकृष्य रक्षयेत् ॥ ८७॥एवं संरक्षयेिद्बन्दुं जयत योगिवत् ।मरणं िबन्द-ुपातेन जीवनं िबन्द-ुधारणात् ॥ ८८॥सुगन्धो योिगनो देहे जायते िबन्द-ुधारणात् ।याविद्बन्दःु स्थरो देहे तावत्काल-भयं कुतः ॥ ८९॥चत्तायत्तं नॄणां शुकं्र शुक्रायत्तं च जीिवतम् ।तस्माच्छुकं्र मन ैव रक्षणीयं प्रयत्नतः ॥ ९०॥ऋतुमत्या रजोऽप्येवं िनजं िबन्दुं च रक्षयेत् ।

hyp.pdf 21

Page 24: sanskritdocuments.org · Title ॥ हठयोगप्रदीपिका ॥ .. haTha-yoga-pradIpikA .. hyp.pdf Author, Transliterated by: Jan Brzezinski in Balaram encoding

॥ हठयोगप्रदीिपका ॥

मेढ्र ेणाकषर्येदधू्वर्ं सम्यगभ्यास-योग-िवत् ॥ ९१॥अथ सहजो लःसहजो ल ामरो लवर्ज्रोल्या भेद एकतः ।जले सुभस्म िनक्षप्य दग्ध-गोमय-सम्भवम् ॥ ९२॥वज्रोली-मथैुनादधू्वर्ं ी-पुसंोः स्वाङ्ग-लेपनम् ।आसीनयोः सुखेनवै मुक्त-व्यापारयोः क्षणात् ॥ ९३॥सहजो ल रयं प्रोक्ता श्रद्धेया योिगभः सदा ।अयं शुभकरो योगो भोग-यकु्तोऽिप मुिक्तदः ॥ ९४॥अयं योगः पुण्यवतां धीराणां त व-दशनाम् ।िनमर्त्सराणां वै ■सध्ये तु मत्सर-शा लनाम् ॥ ९५॥अथ अमरोलीिपत्तोल्बणत्वात्प्रथमाम्बु-धारांिवहाय िनःसारतयान्त्यधाराम् ।िनषेव्यते शीतल-मध्य-धाराकापा लके खण्डमतेऽमरोली ॥ ९६॥अमर यः िपबे त्यं नस्यं कुवर् न्दने िदने ।वज्रोलीमभ्यसेत्सम्यक्सामरोलीत कथ्यते ॥ ९७॥अभ्यासा ःसृतां चान्द्र िवभूत्या सह िमश्रयेत् ।धारयेदतु्तमाङे्गषु िदव्य- ि ः प्रजायते ॥ ९८॥पुसंो िबन्दुं समाकुञ्च्य सम्यगभ्यास-पाटवात् ।यिद नारी रजो रके्ष ज्रोल्या सािप योिगनी ॥ ९९॥तस्याः कचद्रजो नाशं न गच्छत न संशयः ।तस्याः शरीरे नाद िबन्दतुामेव गच्छत ॥ १००॥स िबन्दसु्तद्रज ैव एक भूय स्वदेहगौ ।वज्रोल्य्-अभ्यास-योगेन सवर्-■सद्ध प्रयच्छतः ॥ १०१॥रके्षदाकुञ्चनादधू्वर्ं या रजः सा िह योिगनी ।अतीतानागतं वे त्त खेचरी च भवेद् ुवम् ॥ १०२॥

22 sanskritdocuments.org

Page 25: sanskritdocuments.org · Title ॥ हठयोगप्रदीपिका ॥ .. haTha-yoga-pradIpikA .. hyp.pdf Author, Transliterated by: Jan Brzezinski in Balaram encoding

.. haTha-yoga-pradIpikA ..

देह-■सद्ध च लभते वज्रोल्य्-अभ्यास-योगतः ।अयं पुण्य-करो योगो भोगे भुके्तऽिप मुिक्तदः ॥ १०३॥अथ शिक्त-चालनम्कुिटलाङ्गी कुण्ड लनी भुजङ्गी शिक्तरी री ।कुण्डल्य न्धती चैते शब्दाः पयार्य-वाचकाः ॥ १०४॥उद्घाटयेत्कपाटं तु यथा कंुचकया हठात् ।कुण्ड लन्या तथा योगी मोक्ष ारं िवभेदयेत् ॥ १०५॥येन मागण गन्तव्यं ब्र -स्थानं िनरामयम् ।मुखेनाच्छा त ारं प्रसु ा परमे री ॥ १०६॥कन्दोध्व कुण्डली शिक्तः सु ा मोक्षाय योिगनाम् ।बन्धनाय च मूढानां यस्तां वे त्त स योगिवत् ॥ १०७॥कुण्डली कुिटलाकारा सपर्वत्प रक तता ।सा शिक्त ा लता येन स मुक्तो नात्र संशयः ॥ १०८॥गङ्गा-यमुनयोमर्ध्ये बाल-रण्डां तप स्वनीम् ।बलात्कारणे गृ ीयात्ति ष्णोः परमं पदम् ॥ १०९॥इडा भगवती गङ्गा िपङ्गला यमुना नदी ।इडा-िपङ्गलयोमर्ध्ये बालरण्डा च कुण्डली ॥ ११०॥पुच्छे प्रगृ भुजङ्ग सु ामुद्बोधयेच्च ताम् ।िनद्रां िवहाय सा शिक्त ध्वर्मु त्त ते हठात् ॥ १११॥अव स्थता चैव फणावती साप्रात सायं प्रहराधर्-मात्रम् ।प्रपूयर् सूयार्त्प रधान-यकु्त्याप्रगृ िनत्यं प रचालनीया ॥ ११२॥ऊध्वर्ं िवत स्त-मात्रं तु िवस्तारं चतुरङु्गलम् ।मृदलुं धवलं प्रोकं्त वेि ताम्बर-लक्षणम् ॥ ११३॥सत वज्रासने पादौ कराभ्यां धारयेद्दढृम् ।गुल्फ-देश-समीपे च कन्दं तत्र प्रपीडयेत् ॥ ११४॥

hyp.pdf 23

Page 26: sanskritdocuments.org · Title ॥ हठयोगप्रदीपिका ॥ .. haTha-yoga-pradIpikA .. hyp.pdf Author, Transliterated by: Jan Brzezinski in Balaram encoding

॥ हठयोगप्रदीिपका ॥

वज्रासने स्थतो योगी चालयत्वा च कुण्डलीम् ।कुयार्दनन्तरं भ ां कुण्डलीमाशु बोधयेत् ॥ ११५॥भानोराकुञ्चनं कुयार्त्कुण्डल चालयेत्ततः ।मृत्य-ुवक्त्र-गतस्यािप तस्य मृत्य-ुभयं कुतः ॥ ११६॥मुहूतर्- य-पयर्न्तं िनभर्यं चालनादसौ ।ऊध्वर्माकृष्यते कचत्सुषुम्णायां समुद्गता ॥ ११७॥तेन कुण्ड लनी तस्याः सुषुम्णाया मुखं ुवम् ।जहात तस्मात्प्राणोऽयं सुषुम्णां व्रजत स्वतः ॥ ११८॥तस्मात्संचालये त्यं सुख-सु ाम न्धतीम् ।तस्याः संचालनेनवै योगी रोगःै प्रमुच्यते ॥ ११९॥येन संचा लता शिक्तः स योगी ■सद्ध-भाजनम् ।िकमत्र बहुनोके्तन कालं जयत लीलया ॥ १२०॥ब्र चयर्-रतस्यवै िनत्यं िहत-िमताशनः ।मण्डलाद्दशृ्यते ■सद्धः कुण्डल्य्-अभ्यास-योिगनः ॥ १२१॥कुण्डल चालयत्वा तु भ ां कुयार्ि शेषतः ।एवमभ्यस्यतो िनत्यं यिमनो यम-भीः कुतः ॥ १२२॥ा-स त-सहस्राणां नाडीनां मल-शोधने ।कुतः प्रक्षालनोपायः कुण्डल्य्-अभ्यसना ते ॥ १२३॥इयं तु मध्यमा नाडी ढाभ्यासेन योिगनाम् ।आसन-प्राण-संयाम-मुद्राभः सरला भवेत् ॥ १२४॥अभ्यासे तु िविनद्राणां मनो धृत्वा समाधना ।द्राणी वा परा मुद्रा भद्रां ■सद्ध प्रयच्छत ॥ १२५॥

राज-योगं िवना पृथ्वी राज-योगं िवना िनशा ।राज-योगं िवना मुद्रा िवचत्रािप न शोभते ॥ १२६॥मा तस्य िवध सवर्ं मनो-यकंु्त समभ्यसेत् ।इतरत्र न कतर्व्या मनो-वृ त्तमर्नीिषणा ॥ १२७॥इत मुद्रा दश प्रोक्ता आिदनाथेन शम्भुना ।

24 sanskritdocuments.org

Page 27: sanskritdocuments.org · Title ॥ हठयोगप्रदीपिका ॥ .. haTha-yoga-pradIpikA .. hyp.pdf Author, Transliterated by: Jan Brzezinski in Balaram encoding

.. haTha-yoga-pradIpikA ..

एकैका तासु यिमनां महा-■सद्ध-प्रदायनी ॥ १२८॥उपदेशं िह मुद्राणां यो दत्ते साम्प्रदायकम् ।स एव श्री-गु ः स्वामी साक्षादी र एव सः ॥ १२९॥तस्य वाक्य-परो भूत्वा मुद्राभ्यासे समािहतः ।अणमािद-गुणःै साधर्ं लभते काल-वञ्चनम् ॥ १३०॥इत हठ-प्रदीिपकायां तृतीयोपदेशः ।

॥ ४॥ चतुथ पदेशःनमः शवाय गुरवे नाद-िबन्द-ुकलात्मने ।िनरञ्जन-पदं यात िनत्यं तत्र परायणः ॥ १॥अथेदान प्रव यािम समाधक्रममुत्तमम् ।मृत्यघु्नं च सुखोपायं ब्र ानन्द-करं परम् ॥ २॥राज-योगः समाध उन्मनी च मनोन्मनी ।अमरत्वं लयस्त वं शून्याशून्यं परं पदम् ॥ ३॥अमनस्कं तथा ैतं िनरालम्बं िनरञ्जनम् ।जीवन्मुिक्त सहजा तुयार् चेत्येक-वाचकाः ॥ ४॥स लले सनै्धवं य त्साम्यं भजत योगतः ।तथात्म-मनसोरकै्यं समाधरभधीयते ॥ ५॥यदा संक्षीयते प्राणो मानसं च प्रलीयते ।तदा समरसत्वं च समाधरभधीयते ॥ ६॥तत-्समं च योरकै्यं जीवात्म-परमात्मनोः ।प्रन -सवर्-सङ्कल्पः समाधः सोऽभधीयते ॥ ७॥राज-योगस्य माहात्म्यं को वा जानात त वतः ।ज्ञानं मुिक्तः स्थतः ■सद्धगुर् -वाक्येन लभ्यते ॥ ८॥दलुर्भो िवषय-त्यागो दलुर्भं त व-दशर्नम् ।दलुर्भा सहजावस्था सद्-गुरोः क णां िवना ॥ ९॥िविवधरैासनःै कुभै वचत्रैः करणरैिप ।

hyp.pdf 25

Page 28: sanskritdocuments.org · Title ॥ हठयोगप्रदीपिका ॥ .. haTha-yoga-pradIpikA .. hyp.pdf Author, Transliterated by: Jan Brzezinski in Balaram encoding

॥ हठयोगप्रदीिपका ॥

प्रबुद्धायां महा-शक्तौ प्राणः शून्ये प्रलीयते ॥ १०॥उत्प -शिक्त-बोधस्य त्यक्त-िनःशेष-कमर्णः ।योिगनः सहजावस्था स्वयमेव प्रजायते ॥ ११॥सुषुम्णा-वािहिन प्राणे शून्ये िवशत मानसे ।तदा सवार्ण कमार्ण िनमूर्लयत योगिवत् ॥ १२॥अमराय नमस्तुभ्यं सोऽिप कालस्त्वया ■जतः ।पततं वदने यस्य जगदेतच्चराचरम् ॥ १३॥चत्ते समत्वमाप े वायौ व्रजत मध्यमे ।तदामरोली वज्रोली सहजोली प्रजायते ॥ १४॥ज्ञानं कुतो मन■स सम्भवतीह तावत्प्राणोऽिप जीवत मनो िम्रयते न यावत् ।प्राणो मनो यिमदं िवलयं नये ोमोक्षं स गच्छत नरो न कथंचदन्यः ॥ १५॥ज्ञात्वा सुषुम्णासद्-भेदं कृत्वा वायुं च मध्यगम् ।स्थत्वा सदवै सुस्थाने ब्र -रन् े िनरोधयेत् ॥ १६॥सूयर्-चन्द्रमसौ धत्तः कालं राित्र न्दवात्मकम् ।भोक्त्री सुषुम्ना कालस्य गु मेतददुा तम् ॥ १७॥ा-स त-सहस्राण नाडी- ाराण पञ्जरे ।सुषुम्णा शाम्भवी शिक्तः शेषास्त्वेव िनरथर्काः ॥ १८॥वायःु प रचतो यस्मादिग्नना सह कुण्डलीम् ।बोधयत्वा सुषुम्णायां प्रिवशेदिनरोधतः ॥ १९॥सुषुम्णा-वािहिन प्राणे ■सद्ध्यत्येव मनोन्मनी ।अन्यथा त्वतराभ्यासाः प्रयासायवै योिगनाम् ॥ २०॥पवनो बध्यते येन मनस्तेनवै बध्यते ।मन बध्यते येन पवनस्तेन बध्यते ॥ २१॥हेत-ु यं तु चत्तस्य वासना च समीरणः ।तयो वन एक स्मन्तौ ाविप िवनश्यतः ॥ २२॥

26 sanskritdocuments.org

Page 29: sanskritdocuments.org · Title ॥ हठयोगप्रदीपिका ॥ .. haTha-yoga-pradIpikA .. hyp.pdf Author, Transliterated by: Jan Brzezinski in Balaram encoding

.. haTha-yoga-pradIpikA ..

मनो यत्र िवलीयेत पवनस्तत्र लीयते ।पवनो लीयते यत्र मनस्तत्र िवलीयते ॥ २३॥दगु्धाम्बुवत्संिम लतावुभौ तौतुल्य-िक्रयौ मानस-मा तौ िह ।यतो म त्तत्र मनः-प्रवृ त्तर्यतो मनस्तत्र म त्-प्रवृ त्तः ॥ २४॥तत्रैक-नाशादपरस्य नाशएक-प्रवृत्तेरपर-प्रवृ त्तः ।अध्वस्तयो े न्द्रय-वगर्-वृ त्तःप्रध्वस्तयोम क्ष-पदस्य ■सद्धः ॥ २५॥रसस्य मनस ैव चञ्चलत्वं स्वभावतः ।रसो बद्धो मनो बद्धं क न ■सद्ध्यत भूतले ॥ २६॥मू च्छतो हरते व्याधीन्मृतो जीवयत स्वयम् ।बद्धः खेचरतां धत्ते रसो वायु पावर्त ॥ २७॥मनः स्थयैर्ं स्थरो वायसु्ततो िबन्दःु स्थरो भवेत् ।िबन्द-ुस्थयैार्त्सदा स वं िपण्ड-स्थयैर्ं प्रजायते ॥ २८॥इ न्द्रयाणां मनो नाथो मनोनाथस्तु मा तः ।मा तस्य लयो नाथः स लयो नादमाश्रतः ॥ २९॥सोऽयमेवास्तु मोक्षाख्यो मास्तु वािप मतान्तरे ।मनः-प्राण-लये क दानन्दः सम्प्रवतर्ते ॥ ३०॥प्रन - ास-िन ासः प्रध्वस्त-िवषय-ग्रहः ।िन े ो िन वकार लयो जयत योिगनाम् ॥ ३१॥उ च्छ -सवर्-सङ्कल्पो िनःशेषाशेष-चेि तः ।स्वावगम्यो लयः कोऽिप जायते वाग-्अगोचरः ॥ ३२॥यत्र ि लर्यस्तत्र भूते न्द्रय-सनातनी ।सा शिक्तज व-भूतानां े अल ये लयं गते ॥ ३३॥लयो लय इत प्राहुः क शं लय-लक्षणम् ।

hyp.pdf 27

Page 30: sanskritdocuments.org · Title ॥ हठयोगप्रदीपिका ॥ .. haTha-yoga-pradIpikA .. hyp.pdf Author, Transliterated by: Jan Brzezinski in Balaram encoding

॥ हठयोगप्रदीिपका ॥

अपुनर्-वासनोत्थाना यो िवषय-िवस्मृतः ॥ ३४॥वेद-शा -पुराणािन सामान्य-गणका इव ।एकैव शाम्भवी मुद्रा गु ा कुल-वधू रव ॥ ३५॥अथ शाम्भवीअन्तलर् यं बिह र्ि नमेषोन्मेष-व■जर्ता ।एषा सा शाम्भवी मुद्रा वेद-शा ेषु गोिपता ॥ ३६॥अन्तलर् य-िवलीन-चत्त-पवनो योगी यदा वतर्तेष्ट्या िन ल-तारया बिहरधः पश्य पश्य िप ।मुद्रेयं खलु शाम्भवी भवत सा लब्धा प्रसादाद्गरुोःशून्याशून्य-िवलक्षणं स्फुरत तत्त वं पदं शाम्भवम् ॥ ३७॥श्री-शाम्भव्या खेचयार् अवस्था-धाम-भेदतः ।भवेच्चत्त-लयानन्दः शून्ये चत-्सुख- िपण ॥ ३८॥तारे ज्योतिष संयोज्य कचदु मयेद्भ्रुवौ ।पूवर्-योगं मनो यञु्ज ुन्मनी-कारकः क्षणात् ॥ ३९॥केचदागम-जालेन केच गम-सङु्कलःै ।केचत्तकण मु न्त नवै जान न्त तारकम् ॥ ४०॥अध न्मी लत-लोचनः स्थर-मना नासाग्र-दत्तेक्षणश्चन्द्राकार्विप लीनतामुपनय स्पन्द-भावेन यः ।ज्योती- पमशेष-बीजम खलं देदीप्यमानं परंत वं तत-्पदमेत वस्तु परमं वाच्यं िकमत्राधकम् ॥ ४१॥िदवा न पूजये■ ङं्ग रात्रौ चैव न पूजयेत् ।सवर्दा पूजये■ ङं्ग िदवाराित्र-िनरोधतः ॥ ४२॥अथ खेचरीसव्य-दक्षण-नाडी-स्थो मध्ये चरत मा तः ।त ते खेचरी मुद्रा त स्मन्स्थाने न संशयः ॥ ४३॥इडा-िपङ्गलयोमर्ध्ये शून्यं चैवािनलं ग्रसेत् ।त ते खेचरी मुद्रा तत्र सत्यं पुनः पुनः ॥ ४४॥

28 sanskritdocuments.org

Page 31: sanskritdocuments.org · Title ॥ हठयोगप्रदीपिका ॥ .. haTha-yoga-pradIpikA .. hyp.pdf Author, Transliterated by: Jan Brzezinski in Balaram encoding

.. haTha-yoga-pradIpikA ..

सूच्यार्चन्द्रमसोमर्ध्ये िनरालम्बान्तरे पुनः ।सं स्थता व्योम-चके्र या सा मुद्रा नाम खेचरी ॥ ४५॥सोमा त्रोिदता धारा साक्षात्सा शव-व भा ।पूरयेदतुलां िदव्यां सुषुम्णां प मे मुखे ॥ ४६॥पुरस्ताच्चैव पूयत िन ता खेचरी भवेत् ।अभ्यस्ता खेचरी मुद्राप्यनु्मनी सम्प्रजायते ॥ ४७॥भ्रुवोमर्ध्ये शव-स्थानं मनस्तत्र िवलीयते ।ज्ञातव्यं तत-्पदं तुयर्ं तत्र कालो न िव ते ॥ ४८॥अभ्यसेत्खेचर ताव ावत्स्या ोग-िनिद्रतः ।सम्प्रा -योग-िनद्रस्य कालो ना स्त कदाचन ॥ ४९॥िनरालम्बं मनः कृत्वा न कचदिप चन्तयेत् ।स-बा ाभ्यन्तरं व्यो म्न घटव त्त त ुवम् ॥ ५०॥बा -वाययुर्था लीनस्तथा मध्यो न संशयः ।स्व-स्थाने स्थरतामेत पवनो मनसा सह ॥ ५१॥एवमभ्यस्यतस्तस्य वाय-ुमाग िदवािनशम् ।अभ्यासाज्जीयर्ते वायमुर्नस्तत्रैव लीयते ॥ ५२॥अमृतःै ावयेद्देहमापाद-तल-मस्तकम् ।■सद्ध्यत्येव महा-कायो महा-बल-पराक्रमः ॥ ५३॥शिक्त-मध्ये मनः कृत्वा श क्त मानस-मध्यगाम् ।मनसा मन आलोक्य धारयेत्परमं पदम् ॥ ५४॥ख-मध्ये कु चात्मानमात्म-मध्ये च खं कु ।सवर्ं च ख-मयं कृत्वा न कचदिप चन्तयेत् ॥ ५५॥अन्तः शून्यो बिहः शून्यः शून्यः कुम्भ इवाम्बरे ।अन्तः पूण बिहः पूणर्ः पूणर्ः कुम्भ इवाणर्वे ॥ ५६॥बा -चन्ता न कतर्व्या तथवैान्तर-चन्तनम् ।सवर्-चन्तां प रत्यज्य न कचदिप चन्तयेत् ॥ ५७॥सङ्कल्प-मात्र-कलनवै जगत्समग्रं

hyp.pdf 29

Page 32: sanskritdocuments.org · Title ॥ हठयोगप्रदीपिका ॥ .. haTha-yoga-pradIpikA .. hyp.pdf Author, Transliterated by: Jan Brzezinski in Balaram encoding

॥ हठयोगप्रदीिपका ॥

सङ्कल्प-मात्र-कलनवै मनो-िवलासः ।सङ्कल्प-मात्र-मतमुत्सृज िन वकल्पम्आश्रत्य िन यमवाप्नुिह राम शा न्तम् ॥ ५८॥कपूर्रमनले य त्सनै्धवं स लले यथा ।तथा सन्धीयमानं च मनस्त वे िवलीयते ॥ ५९॥जे्ञयं सवर्ं प्रतीतं च ज्ञानं च मन उच्यते ।ज्ञानं जे्ञयं समं न ं नान्यः पन्था ि तीयकः ॥ ६०॥मनो- श्यिमदं सवर्ं य त्कचत्स-चराचरम् ।मनसो नु्मनी-भावाद् ैतं नवैोलभ्यते ॥ ६१॥जे्ञय-वस्त-ुप रत्यागाि लयं यात मानसम् ।मनसो िवलये जाते कैवल्यमवशष्यते ॥ ६२॥एवं नाना-िवधोपायाः सम्यक्स्वानुभवा न्वताः ।समाध-मागार्ः कथताः पूवार्चायमर्हात्मभः ॥ ६३॥सुषुम्णायै कुण्ड लन्यै सुधायै चन्द्र-जन्मने ।मनोन्मन्यै नमस्तुभ्यं महा-शक्त्यै चद्-आत्मने ॥ ६४॥अशक्य-त व-बोधानां मूढानामिप संमतम् ।प्रोकं्त गोरक्ष-नाथेन नादोपासनमुच्यते ॥ ६५॥श्री-आिदनाथेन स-पाद-कोिट-लय-प्रकाराः कथता जय न्त ।नादानुसन्धानकमेकमेवमन्यामहे मुख्यतमं लयानाम् ॥ ६६॥मुक्तासने स्थतो योगी मुद्रां सन्धाय शाम्भवीम् ।णयुाद्दक्षणे कण नादमन्तास्थमेकधीः ॥ ६७॥

श्रवण-पुट-नयन-यगुलाण-मुखानां िनरोधनं कायर्म् ।

शुद्ध-सुषुम्णा-सरणौस्फुटममलः श्रूयते नादः ॥ ६८॥

30 sanskritdocuments.org

Page 33: sanskritdocuments.org · Title ॥ हठयोगप्रदीपिका ॥ .. haTha-yoga-pradIpikA .. hyp.pdf Author, Transliterated by: Jan Brzezinski in Balaram encoding

.. haTha-yoga-pradIpikA ..

आरम्भ घट ैव तथा प रचयोऽिप च ।िनष्प त्तः सवर्-योगेषु स्यादवस्था-चतु यम् ॥ ६९॥अथ आरम्भावस्थाब्र -ग्रन्थेभर्वे ेदो ानन्दः शून्य-सम्भवः ।िवचत्रः क्वणको देहेऽनाहतः श्रूयते ध्विनः ॥ ७०॥िदव्य-देह तेजस्वी िदव्य-गन्धस्त्वरोगवान् ।सम्पूणर्- दयः शून्य आरम्भे योगवान्भवेत् ॥ ७१॥अथ घटावस्थाि तीयायां घटीकृत्य वायभुर्वत मध्यगः ।ढासनो भवे ोगी ज्ञानी देव-समस्तदा ॥ ७२॥िवष्ण-ुग्रन्थेस्ततो भेदात्परमानन्द-सूचकः ।अतशून्ये िवमदर् भेरी-शब्दस्तदा भवेत् ॥ ७३॥अथ प रचयावस्थातृतीयायां तु िवजे्ञयो िवहायो मदर्ल-ध्विनः ।महा-शून्यं तदा यात सवर्-■सद्ध-समाश्रयम् ॥ ७४॥चत्तानन्दं तदा ■जत्वा सहजानन्द-सम्भवः ।दोष-दःुख-जरा-व्याध-क्षुधा-िनद्रा-िवव■जर्तः ॥ ७५॥अथ िनष्प य्-अवस्थाद्र-ग्र न्थ यदा भ वा शवर्-पीठ-गतोऽिनलः ।

िनष्पत्तौ वणैवः शब्दः क्वणद्-वीणा-क्वणो भवेत् ॥ ७६॥एक भूतं तदा चत्तं राज-योगाभधानकम् ।सृि -संहार-कतार्सौ योगी र-समो भवेत् ॥ ७७॥अस्तु वा मास्तु वा मुिक्तरत्रैवाख ण्डतं सुखम् ।लयो विमदं सौख्यं राज-योगादवाप्यते ॥ ७८॥राज-योगमजानन्तः केवलं हठ-क मणः ।एतानभ्या■सनो मन्ये प्रयास-फल-व■जर्तान् ॥ ७९॥उन्मन्य्-अवा ये शी ं भ्र-ूध्यानं मम संमतम् ।

hyp.pdf 31

Page 34: sanskritdocuments.org · Title ॥ हठयोगप्रदीपिका ॥ .. haTha-yoga-pradIpikA .. hyp.pdf Author, Transliterated by: Jan Brzezinski in Balaram encoding

॥ हठयोगप्रदीिपका ॥

राज-योग-पदं प्रा ुं सुखोपायोऽल्प-चेतसाम् ।स ः प्रत्यय-सन्धायी जायते नादजो लयः ॥ ८०॥नादानुसन्धान-समाध-भाजांयोगी राणां िद वधर्मानम् ।आनन्दमेकं वचसामगम्यंजानात तं श्री-गु नाथ एकः ॥ ८१॥कण िपधाय हस्ताभ्यां यः णोत ध्व न मुिनः ।तत्र चत्तं स्थरीकुयार् ाव त्स्थर-पदं व्रजेत् ॥ ८२॥अभ्यस्यमानो नादोऽयं बा मावृणतेु ध्विनम् ।पक्षाि के्षपम खलं ■जत्वा योगी सुखी भवेत् ॥ ८३॥श्रूयते प्रथमाभ्यासे नादो नाना-िवधो महान् ।ततोऽभ्यासे वधर्माने श्रूयते सू म-सू मकः ॥ ८४॥आदौ जलध-जीमूत-भेरी-झझर्र-सम्भवाः ।मध्ये मदर्ल-शङ्खोत्था घण्टा-काहलजास्तथा ॥ ८५॥अन्ते तु िकङ्कणी-वंश-वीणा-भ्रमर-िनःस्वनाः ।इत नानािवधा नादाः श्रूयन्ते देह-मध्यगाः ॥ ८६॥महत श्रूयमाणेऽिप मेघ-भेय्र्-आिदके ध्वनौ ।तत्र सू मात्सू मतरं नादमेव परामृशेत् ॥ ८७॥घनमुत्सृज्य वा सू मे सू ममुत्सृज्य वा घने ।रममाणमिप क्ष ं मनो नान्यत्र चालयेत् ॥ ८८॥यत्र कुत्रािप वा नादे लगत प्रथमं मनः ।तत्रैव सु स्थरीभूय तेन साधर्ं िवलीयते ॥ ८९॥मकरन्दं िपबन्भृङ्गी गन्धं नापेक्षते यथा ।नादासकं्त तथा चत्तं िवषया िह का ते ॥ ९०॥मनो-मत्त-गजेन्द्रस्य िवषयो ान-चा रणः ।समथ ऽयं िनयमने िननाद-िनशताङु्कशः ॥ ९१॥बद्धं तु नाद-बन्धेन मनः सन्त्यक्त-चापलम् ।

32 sanskritdocuments.org

Page 35: sanskritdocuments.org · Title ॥ हठयोगप्रदीपिका ॥ .. haTha-yoga-pradIpikA .. hyp.pdf Author, Transliterated by: Jan Brzezinski in Balaram encoding

.. haTha-yoga-pradIpikA ..

प्रयात सुतरां स्थयैर्ं छ -पक्षः खगो यथा ॥ ९२॥सवर्-चन्तां प रत्यज्य सावधानेन चेतसा ।नाद एवानुसन्धेयो योग-साम्राज्यिमच्छता ॥ ९३॥नादोऽन्तरङ्ग-सारङ्ग-बन्धने वागुरायते ।अन्तरङ्ग-कुरङ्गस्य वधे व्याधायतेऽिप च ॥ ९४॥अन्तरङ्गस्य यिमनो वा■जनः प रघायते ।नादोपा स्त-रतो िनत्यमवधायार् िह योिगना ॥ ९५॥बद्धं िवमुक्त-चाञ्चल्यं नाद-गन्धक-जारणात् ।मनः-पारदमाप्नोत िनरालम्बाख्य-खेऽटनम् ॥ ९६॥नाद-श्रवणतः क्षप्रमन्तरङ्ग-भुजङ्गमम् ।िवस्मृतय सवर्मेकाग्रः कुत्रच िह धावत ॥ ९७॥का े प्रवततो वि ः का ेन सह शाम्यत ।नादे प्रवततं चत्तं नादेन सह लीयते ॥ ९८॥घण्टािदनाद-सक्त-स्तब्धान्तः-करण-ह रणस्य ।प्रहरणमिप सुकरं स्याच्छर-सन्धान-प्रवीण ेत् ॥ ९९॥अनाहतस्य शब्दस्य ध्विनयर् उपलभ्यते ।ध्वनेरन्तगर्तं जे्ञयं जे्ञयस्यान्तगर्तं मनः ।मनस्तत्र लयं यात ति ष्णोः परमं पदम् ॥ १००॥तावदाकाश-सङ्कल्पो यावच्छब्दः प्रवतर्ते ।िनःशब्दं तत-्परं ब्र परमातेत गीयते ॥ १०१॥य त्कच ाद- पेण श्रूयते शिक्तरवे सा ।यस्त वान्तो िनराकारः स एव परमे रः ॥ १०२॥इत नादानुसन्धानम्सव हठ-लयोपाया राजयोगस्य ■सद्धये ।राज-योग-समा ढः पु षः काल-वञ्चकः ॥ १०३॥त वं बीजं हठः के्षत्रमौदासीन्यं जलं ित्रभः ।उन्मनी कल्प-लतका स एव प्रवतर्ते ॥ १०४॥

hyp.pdf 33

Page 36: sanskritdocuments.org · Title ॥ हठयोगप्रदीपिका ॥ .. haTha-yoga-pradIpikA .. hyp.pdf Author, Transliterated by: Jan Brzezinski in Balaram encoding

॥ हठयोगप्रदीिपका ॥

सदा नादानुसन्धानात्क्षीयन्ते पाप-संचयाः ।िनरञ्जने िवलीयेते िन तं चत्त-मा तौ ॥ १०५॥शङ्ख-दनु्धुभ-नादं च न णोत कदाचन ।का वज्जायते देह उन्मन्यावस्थया ुवम् ॥ १०६॥सवार्वस्था-िविनमुर्क्तः सवर्-चन्ता-िवव■जर्तः ।मृतव त्त ते योगी स मुक्तो नात्र संशयः ॥ १०७॥खा ते न च कालेन बाध्यते न च कमर्णा ।साध्यते न स केनािप योगी यकु्तः समाधना ॥ १०८॥न गन्धं न रसं पं न च स्पशर्ं न िनःस्वनम् ।नात्मानं न परं वे त्त योगी यकु्तः समाधना ॥ १०९॥चत्तं न सु ं नोजाग्रत्स्मृत-िवस्मृत-व■जर्तम् ।न चास्तमेत नोदेत यस्यासौ मुक्त एव सः ॥ ११०॥न िवजानात शीतोष्णं न दःुखं न सुखं तथा ।न मानं नोपमानं च योगी यकु्तः समाधना ॥ १११॥स्वस्थो जाग्रदवस्थायां सु व ोऽवत ते ।िनः ासोच्छ्वास-हीन िन तं मुक्त एव सः ॥ ११२॥अवध्यः सवर्-श ाणामशक्यः सवर्-देिहनाम् ।अग्रा ो मन्त्र-यन्त्राणां योगी यकु्तः समाधना ॥ ११३॥याव ैव प्रिवशत चरन्मा तो मध्य-मागयावि दनुर् भवत ढः प्राण-वात-प्रबन्धात् ।यावद्ध्याने सहज-स शं जायते नवै त वंतावज्ज्ञानं वदत तिददं दम्भ-िमथ्या-प्रलापः ॥ ११४॥इत हठ-योग-प्रदीिपकायां समाध-लक्षणं नाम चतुथ पदेशः ।Input by Jan Brzezinski in Balaram encodingConverted to itx encoding by Ulrich Stiehl

34 sanskritdocuments.org

Page 37: sanskritdocuments.org · Title ॥ हठयोगप्रदीपिका ॥ .. haTha-yoga-pradIpikA .. hyp.pdf Author, Transliterated by: Jan Brzezinski in Balaram encoding

.. haTha-yoga-pradIpikA ..

.. haTha-yoga-pradIpikA ..was typeset using XƎLATEX 0.99996

on May 10, 2017

Please send corrections to [email protected]

hyp.pdf 35