1 digha

Download 1 Digha

If you can't read please download the document

Upload: shrutigarodia

Post on 20-Oct-2015

229 views

Category:

Documents


33 download

DESCRIPTION

1 Digha

TRANSCRIPT

[This file is generated from the] '[Sri Lanka Buddha Jayanti Tripitaka Series]' [published under the patronage of the Sri Lanka Government.] [Only a small part has been proof-read. ] [We have released this first issue at the request of users who would otherwise h ave had to wait for the corrected version to come.] [Any help and advice on any shortcomings is much appreciated] [This file was last modified on 20-12-1995] [All data is released as public domain] [International Buddhist Research and Information Center.] 380/9, [Sarana Road, Colombo 7, Sri Lanka.] [Fax] + 94-1-683016. [Phone] + 94-1-689388. [E-mail ibricsri. Lanka. Net]

[PTS Vol D] - 1 [PTS Page 001] [BJT Vol D] - 1 [BJT Page 002] Settantapiake Dghanik yo Slakkhandhavaggo Namo tassa bhagavato arahato samm sambuddhassa. 1. Brahmaj lasutta

1. Eva me suta eka samaya bhagav antar ca r jagaha antar ca n landa addh namaggapai hat bhikkhusaghena saddhi pa camattehi bhikkhusatehi. Suppiyo'pi kho paribb jako antar c a r jagaha antar ca n landa addh namaggapaipanno hoti saddhi antev sin brahmadattena m

Tatra suda suppiyo paribb jako anekapariy yena buddhassa avaa bh sati, dhammassa avaa saghassa avaa bh sati. Suppiyassa pana paribb jakassa antev s brahmadatto m avo anekapa buddhassa vaa bh sati, dhammassa vaa bh sati, saghassa vaa bh sati. Itiha te ubho ujuvipaccankav d bhagavanta pihito pihito anubaddh 1 honti bhikkhusagha ca.

2. Atha kho bhagav ambalahik ya r j g rake ekarattiv sa upagachi saddhi bhikkhusaghen kho paribb jako ambalahik ya r j g rake ekarattiv sa upagachi saddhi antev sin brahma atra'pi suda suppiyo paribb jako anekapariy yena buddhassa avaa bh sati, dhammassa avaa , saghassa avaa bh sati. Suppiyassa [PTS Page 002] pana paribb jakassa antev s brahmadat m avo buddhassa vaa bh sati, dhammassa vaa bh sati, saghassa vaa bh sati. Itiha te sa ujuvipaccankav d viharanti. Anubandh , ma cha sa. [BJT Page 004]

3. Atha kho sambahul na bhikkhna rattiy paccsasamaya paccuhit na maalam e sannisi sakhiy dhammo udap di: "acchariya vuso, abbhuta vuso, y va cida tena bhagavat j nat p mm sambuddhena satt na n n dhimuttikat suppaividit . Aya hi suppiyo paribb jako anekapari ddhassa avaa bh sati, dhammassa avaa bh sati, saghassa avaa bh sati. Suppiyassa pan a antev s brahmadatto m avo buddhassa vaa bh sati, dhammassa vaa bh sati, saghassa v me ubho cariyantev s a ama assa ujuvipaccankav d bhagavanta pihito pihito anubaddh c "ti.

4. Atha kho bhagav tesa bhikkhna ima sakhiy dhamma viditv yena maalam o tenupasak pa atte sane nisdi. Nisajja kho bhagav bhikkh mantesi: "k ya nu'ttha bhikkhave etarahi h ya sannisinn sannipatit ? K ca pana vo antar kath vippakat ?"Ti.

Eva vutte te bhikkh bhagavanta etadavocu: "idha bhante amh ka rattiy paccsasamaya pac aalam e sannisinn na sannipatit na aya sakhiy dhammo udap di "acchariya vuso, abbhut bhagavat arahat samm sambuddhena satt na n n dhimuttikat suppaividit . Aya hi suppiyo p anekapariy yena buddhassa avaa bh sati, dhammassa avaa bh sati, saghassa avaa bh sa pana paribb jakassa antev s brahmadatto m avo buddhassa vaa bh sati, dhammassa vaa bh a vaa bh sati. Itiha'me ubho cariyantev s a ama assa ujuvipaccankav d bhagavanta pi onti bhikkhusagha c 'ti. Aya kho no bhante antar kath vippakat . Atha bhagav anuppatto"ti

5. "Mama v bhikkhave pare avaa bh seyyu, dhammassa v avaa bh seyyu, saghassa v [ h seyyu, tatra tumhehi na gh to na appaccayo na cetaso anabhiraddhi karay . Mama v bhik pare avaa bh seyyu, dhammassa v avaa bh seyyu, saghassa v avaa bh seyyu, tatr t v anattaman v , tumha yevassa tena antar yo. Mama v bhikkhave pare avaa bh seyyu, vaa bh seyyu, saghassa v avaa bh seyyu, tatra tumhe assatha kupit v anattaman v ita dubbh sita tumhe j neyy th ?"Ti. "No heta bhante. "

"Mama v bhikkhave pare avaa bh seyyu, dhammassa v avaa bh seyyu, saghassa v ava i abhta abhtato nibbehetabba: 'iti'peta abhta. Iti'peta ataccha. Natthi ceta amhes paneta amhesu savijjat'ti. " [BJT Page 006]

6. "Mama v bhikkhave pare vaa bh seyyu, dhammassa v vaa bh seyyu, saghassa v va i na nando na somanassa na cetaso ubbil vitatta1 karaya. Mama v bhikkhave pare vaa mmassa v vaa bh seyyu, saghassa v vaa bh seyyu, tatra ce tumhe assatha nandino su umha yevassa tena antar yo. Mama v bhikkhave pare vaa bh seyyu, dhammassa v vaa bh v vaa bh seyyu, tatra v tumhehi bhta bhtato paij nitabba: "iti'peta bhta, iti'p a amhesu. Savijjati ca paneta amhes'ti. "

7. "Appamattaka kho paneta bhikkhave oramattaka slamattaka, yena puthujjano tath gatass a vaa vadam no vadeyya. Katama ca ta bhikkhave appamattaka oramattaka slamattaka, yen jjano tath gatassa vaa vadam no vadeyya. ?

8. [PTS Page 004] "p tip ta pah ya p tip t paivirato samao gotamo nihitadao nihitas sabbap abhtahit nukamp viharat"ti. Iti v hi bhikkhave puthujjano tath gatassa vaa va yya.

9. "Adinn d na pah ya adinn d n paivirato samao gotamo dinn d y dinnap ikakh athenena arat"ti. Iti v hi bhikkhave puthujjano tath gatassa vaa vadam no vadeyya.

10. "Abrahmacariya pah ya brahmac r samao gotamo r c r virato methun g madhamm "ti. Iti ave puthujjano tath gatassa vaa vadam no vadeyya.

11. "Mus v da pah ya mus v d paivirato samao gotamo saccav d saccasandho theto paccayiko lokass "ti. Iti v hi bhikkhave puthujjano tath gatassa vaa vadam no vadeyya. 1. Ubbill vitatta, ma cha sa. 2. Ubbill vino, ma cha sa. [BJT Page 008]

12. "Pisua v ca pah ya pisu ya v c ya paivirato samao gotamo. Ito sutv na amutra akkh Amutra v sutv na imesa akkh t amsambhed ya. Iti bhinn na v sandh t sahit na v anu arato samagganand samaggakarai v ca bh sit "ti. Iti v hi bhikkhave puthujjano tath gatas

adam no vadeyya.

13. "Pharusa v ca pah ya pharus ya v c ya paivirato samao gotamo. Y s v c ne kaasu ujanakant bahujanaman p , tath rpi v ca bh sit "ti. Iti v hi bhikkhave puthujjano tath g am no vadeyya.

14. "Samphappal pa pah ya samphappal p paivirato samao gotamo, k lav d bhtav d atthav nidh navati v ca bh sit k lena [PTS Page 005] s padesa pariyantavati atthasahitanti" i ikkhave puthujjano tath gatassa vaa vadam no vadeyya.

15. "Bjag mabhtag masam rambh paivirato samao gotamo. Ekabhattiko samao gotamo rattpar ato vik labhojan . Naccagtav ditaviskadassan paivirato samao gotamo. M l gandhavilepanad bhsanah n paivirato samao gotamo. Ucc sayanamah sayan paivirato samao gotamo. J tar aivirato samao gotamo. makadha apaiggaha paivirato samao gotamo. makamasapaiggaha gotamo. Itthikum rikapaiggaha paivirato samao gotamo. D sid sapaiggaha paivirato sam jeakapaiggaha paivirato samao gotamo. Kukkuaskarapaiggaha paivirato samao gotamo vaavapaiggaha paivirato samao gotamo. Khettavatthupaiggaha paivirato samao gotamo. hiagaman nuyog paivirato samao gotamo. Kayavikkay paivirato samao gotamo. Tul ka - k rato samao gotamo. Ukkoana - va cananikati - s ciyog paivirato samao gotamo. Chedana - v dhabandhana - vipar mosa- lopasahas k r paivirato samao gotamo. "Ti. Iti v hi bhikkhave hujjano tath gatassa vaa vadam no vadeyya. Cullasla nihita. [BJT Page 010]

16. "Yath v paneke bhonto samaabr hma saddh deyy ni bhojan ni bhu jitv te evarpa bja anuyutt viharanti seyyathda: mlabja khandhabja phalubja aggabja bjabjameva pa c ag mabhtag masam rambh paivirato samao gotamo"ti. Iti v hi bhikkhave puthujjano tath gat vaa vadam no vadeyya.

17. [PTS Page 006] "yath v paneke bhonto samaabr hma saddh deyy ni bhojan ni bhu jitv t nnidhik raparibhoga anuyutt viharanti. Seyyathda: annasannidhi p nasannidhi vatthasanni y nasannidhi sayanasannidhi gandhasannidhi misasannidhi. Iti v iti evarp sannidhik ra g paivirato samao gotamo"ti. Iti v hi bhikkhave puthujjano tath gatassa vaa vadam no v a.

18. "Yath v paneke bhonto samaabr hma saddh deyy ni bhojan ni bhu jitv te evarpa vis t viharanti. Seyyathda: nacca gta v dita pekkha akkh na p issara vet la1 kumbhath ana3 hatthiyuddha assayuddha daayuddha muhiyuddha nibbuddha uyyodhika balagga sen ana. Iti v itievarp visukadassan paivirato samao gotamo"ti. Iti v hi bhikkhave puthuj o tath gatassa vaa vadam no vadeyya. 1. 2. 3. 4. Vet la, [P T S.] Sobhaa garaka, [P T S.] Dhopana, [P T S.] Meakayuddha, katthaci.

[BJT Page 012]

19. "Yath v paneke bhonto samaabr hma saddh deyy ni bhojan ni bhu jitv te evarpa jta t viharanti - seyyathda: ahapada dasapada k sa parih rapatha santika khalika gha a pagacra vakaka mokkhacika cigulaka patt haka rathaka [PTS Page 007] dhanuka ak yath vajja. Iti v itievarp jtappam dah n nuyog paivirato samao gotamo"ti. Iti v hi jano tath gatassa vaa vadam no vadeyya.

20. "Yath v paneke bhonto samaabr hma saddh deyy ni bhojan ni bhu jitv te evarpa ucc nuyutt viharanti. Seyyathda: sandi pallaka gonaka1 cittaka paika paalika tulika mi ekantalomi kahissa koseyya kuttaka hatthatthara assatthara rathatthara ajinappav gapavarapaccattharaa sauttaracchada ubhatolohitakpadh na. Iti v itievarp ucc sayanama

virato samao gotamo"ti. Iti v hi bhikkhave puthujjano tath gatassa vaa vadam no vadeyya.

21. "Yath v paneke bhonto samaabr hma saddh deyy ni bhojan ni bhu jitv te evarpa ma nuyutt viharanti - seyyathda: ucch dana parimaddana nah pana samb hana d sa a jana ukhalepana hatthabandha sikh bandha daaka n ika asi chatta citrp hana uhsa ma . Iti v itievarp maanavibhusanah n nuyog paivirato samao gotamo"ti. Iti v hi bhikk no tath gatassa vaa vadam no vadeyya. 1. Goaka, katthaci. [BJT Page 014]

22. "Yath v paneke bhonto samaabr hma saddh deyy ni bhojan ni bhu jitv te evarpa nira utt viharanti. Seyyathida: r jakatha corakatha mah mattakatha sen katha bhayakatha yud a annakatha p nakatha vatthakatha sayanakatha m l katha gandhakatha tikatha y nakat katha nagarakatha janapadakatha itthikatha1 [PTS Page 008] srakatha visikh katha kumbh tha pubbapetakatha n nattakatha lokakkh yika samuddakkh yika itibhav bhavakatha. Iti v tiracch nakath ya paivirato samao gotamo"ti. Iti v hi bhikkhave puthujjano tath gatassa vaa vadam no vadeyya.

23. "Yath v paneke bhonto samaabr hma saddh deyy ni bhojan ni bhu jitv te evarp vigg t viharanti. Seyyathida: na tva ima dhammavinaya j n si. Aha ima dhammavinaya j n m mavinaya j nissasi? Micch paipanno tvamasi, ahamasmi samm paipanno. Sahita me, asahita Pure vacanya pacch avaca. Pacch vacanya pure avaca. cia2 te vipar vatta. ropito t to tvamasi. Cara v dappamokkh ya. Nibbehehi v sace pahos'ti. Iti v itievarp ya vigg hika paivirato samao gotamo"ti. Iti v hi bhikkhave puthujjano tath gatassa vaa vadam no vad a.

24. "Yath v paneke bhonto samaabr hma saddh deyy ni bhojan ni bhu jitv te evarpa dte ga anuyutt viharanti. Seyyathida: ra a r jamah matt na khattiy na br hma na gahapati Amutr gaccha. Ida hara. Amutra ida har 'ti. Iti v itievarp dteyyapahiagaman nuyog p ao gotamo'ti. Iti v hi bhikkhave puthujjano tath gatassa vaa vadam no vadeyya.

25. "Yath v paneke bhonto samaabr hma saddh deyy ni bhojan ni bhu jitv te kuhak ca hon nemittik ca nippesik ca l bhena l bha nijigisit ro. Iti v itievarp kuhanalapan paivi otamo"ti. Iti v hi bhikkhave puthujjano tath gatassa vaa vadam no vadeyya. Majjhimasla nihita. 1. Itthi katha purisa katha, machasa. 2. Adhicia, machasa. [BJT Page 016]

26. [PTS Page 009] "yath v paneke bhonto samaabr hma saddh deyy ni bhojan ni bhu jitv t iracch navijj ya micch jvena jvika kappenti - seyyathda: aga nimitta upp ta supina na aggihoma dabbihoma thusahoma kaahoma taulahoma sappihoma telahoma khahoma lohi j vatthuvijj khattavijj sivavijj bhtavijj bhurivijj ahivijj visavijj vicchikavijj m sakuavijj v yasavijj pakkajjh na1 saraparitt a migapakkha. Iti v itievarp ya tiracch aivirato samao gotamo"ti. Iti v hi bhikkhave puthujjano tath gatassa vaa vadam no vadey

27. "Yath v paneke bhonto samaabr hma saddh deyy ni bhojan ni bhu jitv te evarp ya tir cch jvena jvika kappenti - seyyathda: mailakkhaa daalakkhaa vatthalakkhaa asila ulakkhaa vudhalakkhaa itthilakkhaa purisalakkhaa kum ralakkhaa kum rlakkhaa d s kkhaa assalakkhaa mahisalakkhaa usabhalakkhaa golakkhaa ajalakkhaa mealakkhaa godh lakkhaa kaik lakkhaa kacchapalakkhaa migalakkhaa. Iti v itievarp ya tiracch to samao gotamo'ti. Iti v hi bhikkhave puthujjano tath gatassa vaa vadam no vadeyya. 28. "Yath v paneke bhonto samaabr hma saddh deyy ni bhojan ni bhu jitv

te evarp ya tir

cch jvena jvika kappenti - seyyathda: 'ra a niyy na bhavissati. Ra a atiy na bhavi pay na bhavissati. B hir na [PTS Page 010] ra a apay na bhavissati. B hir na ra a upa ntar na ra a apay na bhavissati. Abbhantar na ra a jayo bhavissati. B hir na ra a p a a jayo bhavissati. Abbhantar na ra a par jayo bhavissati'. Iti imassa jayo bhavissati. sa par jayo bhavissati. Iti v itievarp ya tiracch navijj ya micch jv paivirato samao go Iti v bhikkhave puthujjano tath gatassa vaaa vadam no vadeyya. 1. Pakkhajjh na, katthaci [BJT Page 018]

29. "Yath v paneke bhonto samaabr hma saddh deyy ni bhojan ni bhu jitv te evarp ya tir cch jvena jvika kappenti - seyyathda: candagg ho bhavissati, suriyagg ho bhavissati, nak ttagg ho bhavissati, candimasuriy na pathagamana bhavissati, candimasuriy na uppathagaman a bhavissati, nakkhatt na pathagamana bhavissati, nakkhatt na uppathagamana bhavissati, kk p to bhavissati, dis ho bhavissati, bhmic lo bhavissati, devadundubhi bhavissati, candi asuriyanakkht na uggamana ogamana sakilesa vod na bhavissati. Evavip ko candagg ho bha evavip ko suriyagg ho bhavissati, evavip ko nakkhattagg ho bhavissati, evavip ka candimas pathagamana bhavissati, evavip ka candimasuriy na uppathagamana bhavissati, eva vip ka tt na pathagamana bhavissati, evavip ka nakkhatt na uppathagamana bhavissati, evavip k avissati, evavip ko dis ho bhavissati, evavip ko bhmiv lo bhavissati. Evavip ko devadun ssati, evavip ka candimasuriyanakkhatt na uggamana ogamana sakilesa vod na bhavissati TS Page 011] itievarp ya tiracch navijj ya micch jv paivirato samao gotamo'ti. " Iti v khave puthujjano tath gatassa vaa vadam no vadeyya.

30. "Yath v paneke bhonto samaabr hma saddh deyy ni bhojan ni bhu jitv te evarp ya tir cch jvena jvika kappenti - seyyathda: subbuhik bhavissati, dubbuhik bhavissati, su issati, dubbhikkha bhavissati, khema bhavissati, bhaya bhavissati, rogo bhavissati, rogya bhavissati. Mudd gaan sakh na k veyya lok yata. Iti v itievarp ya tiracch n o samao gotamo'ti. " Iti v hi bhikkhave puthujjano tath gatassa vaa vadam no vadeyya.

31. "Yath v paneke bhonto samaabr hma saddh deyy ni bhojan ni bhu jitv te evarp ya tir cch jvena jvika kappenti - seyyathda: v hana viv hana savadana vivadana sakiraa bhagakaraa viruddhagabbhakaraa jivh nitthambhana1 hanusahanana hatth bhijappana hanuj aajappana d sapa ha kum rikapa ha devapa ha diccupah na mahatupah na abbhujjala ch navijj ya micch jv paivirato samao gotamo'ti. " Iti v hi bhikkhave puthujjano tath ga vaa vadam no vadeyya. 1. Nitthaddhana. Bahsu. [BJT Page 020]

32. [PTS Page 012] "yath v paneke bhonto samaabr hma saddh deyy ni bhojan ni bhu jitv t iracch navijj ya micch jvena jvika kappenti - seyyathda: santikamma paidhikamma bhri kamma vossakamma vatthukamma vatthuparikamma vatthuparikiraa camana nah pana juhana recana uddhavirecana adhovirecana ssavirecana kaatela nettatappana natthukamma a ja a s l kiya sallakattiya d rakatikicch mlabhesajj na anuppad na osadhna paimokkho. I cch navijj ya micch jv paivirato samao gotamo'ti. " Iti v hi bhikkhave puthujjano tath g a vaa vadam no vadeyya.

33. Ida kho ta bhikkhave appamattaka oramattaka slamattaka yena puthujjano tath gatassa vaa vadam no vadeyya. Mah sla nihita.

34. Atthi bhikkhave a eva dhamm gambhr duddas duranubodh sant pat atakk vacar nipu th gato saya abhi sacchikatv pavedeti, yehi tath gatassa yath bhucca vaa samm vadam e ca te bhikkhave dhamm gambhr duddas duranubodh sant pat atakk vacar nipu pait saya abhi sacchikatv pavedeti, yehi tath gatassa yath bhucca vaa samm vadam n vade

35. Santi bhikkhave eke samaabr hma pubbantakappik pubbant nudihino pubbanta rabbha a it ni [PTS Page 013] adhivuttipad ni abhivadanti ah dasahi vatthhi. Te ca bhonto samaabr im gamma kim rabbha pubbantakappik pubbant nudihino pubbanta rabbha anekavihit ni adhivu d ni abhivadanti ah rasahi vatthhi? 1. Bhtakamma. Kesci. [BJT Page 022]

36. Santi bhikkhave eke samaabr hma sassatav d sassata att na ca loka ca pa penti cat a bhonto samaabr hma kim gamma kim rabbha sassatav d sassata att na ca loka ca pa pent

37. Idha bhikkhave ekacco samao v br hmao v tappamanv ya padh namanv ya anuyogamanv ya a nv ya samm manasik ramanv ya tath rpa cetosam dhi phusati yath sam hite citte anekavihita anussarati. Seyyathda: "ekampi j ti dve'pi j tiyo tisso'pi j tiyo catasso'pi j tiyo pa ca' j tiyo dasa'pi j tiyo vsatimpi j tiyo tisampi j tiyo catt rsampi j tiyo pa sampi j tiyo ahassampi j tisatasahassampi anek ni'pi j tisat ni anek ni'pi j tisahass ni anek ni'pi j tisa ass ni amutr si evann mo evagotto evavao evam h ro evasukhadukkhapaisavedi evam yupar cuto amutra upap di1 tatr p si evann mo evagotto evavao evam h ro evasukhadukkhapais to. So tato cuto idhpapanno'ti. "

Iti s k ra uddesa anekavihita pubbeniv sa [PTS Page 014] anussarati. So evam ha: 'sassato t ca loko ca va jho kaho esikah yihito. Teva satt sandh vanti sasaranti cavanti up itveva sassatisama. Ta kissa hetu? Aha hi tappamanv ya anuyogamanv ya appam damanv ya sam asik ramanv ya tath rpa cetosam dhi phus mi yath sam hite citte anekavihita pubbeniv sa yathda: "ekampi j ti dve'pi j tiyo tisso'pi j tiyo catasso'pi j tiyo pa ca'pi j tiyo dasa' yo vsatimpi j tiyo tisampi j tiyo catt rsampi j tiyo pa sampi j tiyo j tisatampi j tisah asahassampi anek ni'pi j tisat ni anek ni'pi j tisahass ni anek ni'pi j tisatasahass ni amutr n mo evagotto evavao evam h ro evasukhadukkhapaisavedi evam yupariyanto. So tato cuto ap di tatr p si evann mo evagotto evavao evam h ro evasukhadukkhapaisaved evam yupa idhpapanno'ti. Iti s k ra sauddesa anekavihita pubbeniv sa anussar mi. Imin maha eta sato att ca loko ca va jho kaho esikah yihito. Teva satt sandh vanti sasaranti cav i atthitveva sassatisama"nti. Ida bhikkhave pahama h na ya 1. Udap di s mu. [BJT Page 24] 38. Dutiye ca bhonto samaabr hma kim gamma kim rabbha sassatav d ssasata att na ca loka gamma ya rabbha eke samaabr hma sassatav d

ssasata

Idha bhikkhave ekacco samao v br hmao v tappamanv ya padh namanv ya anuyogamanv ya appam samm manasik ramanv ya tath rupa cotosam dhi phusati yath sam hite citte anekavihita pubb ussarati - seyyathda: ekampi savaavivaa dve'pi savaaviva ni ti'pi savaaviva iva ni' dasa'pi savaaviva ni 'amutr si evann mo evagotto evavao evam h ro evasuk 15] evam yupariyanto. So tato cuto amutra upap di. Tatr p si evann mo evagotto evavao e khadukkhapaisaved evam yupariyanto. So tato cuto idhpapanno'ti. " Iti s k ra sauddesa a ihita pubbeniv sa anussarati.

So evam ha: 'sassato att ca loko ca va jho kuaho esikah yihito. Teva satt sandh vant vanti upapajjanti atthitveva sassatisama. Ta kissa hetu? Aha hi tappamanv ya padh namanv a anuyogamanv ya appam damanv ya samm manasik ramanv ya tath rupa cotosam dhi phus mi yath te anekavihita pubbeniv sa anussar mi - seyyathda: ekampi savaavivaa dve'pi sava tt ri'pi savaaviva ni pa ca'pi savaaviva ni' dasa'pi savaaviva ni 'amutr si e dukkhapaisaved evam yupariyanto. So tato cuto amutra upap di. Tatr p si evann mo evagot am h ro evasukhadukkhapaisaved evam yupariyanto. So tato cuto idhpapanno'ti. " Iti s k r sa aneka vihita pubbeniv sa anussar mi. Imin 'p ha eta j n mi yath sassato att ca loko sikah yihito. Teva satt sandh vanti sasaranti cavanti upapajjanti. Atthitveva sassatisa i. "

Ida bhikkhave dutiya h na ya gamma ya

rabbha eke samaabr hma sassatav d sassat

a

39. Tatiye ca bhonto samaabr hma kim gamma kim rabbha sassatav d [BJT Page 26]

sassata att na ca loka

Idha bhikkhave ekacco samao v br hmao v tappamanv ya padh namanv ya anuyogamanv ya appam samm manasik ramanv ya tath rpa cotosam dhi phusati yath sam hite citte anekavihita pubb sarati - seyyathda: dasa'pi savaavivaa vsatimpi savaaviva ni tisampi savaav evann mo evagotto evavao evam h ro evasukhadukkhapaisaved evam yupariyanto. So tato c upap di. 1 Tatr p si evann mo evagotto evavao evam h ro evasukhadukkhapaisaved evam cuto idhpapanno'ti. " Iti s k ra sauddesa aneka vihita pubbeniv sa anussarati.

So evam ha: "sassato att ca 016 loko ca va jho kaho esikah yihito. Teva satt sandh vavanti upapajjanti atthitveva sassatisama. Ta kissa hetu? Aha hi tappamanv ya padh nama nv ya anuyogamanv ya appam damanv ya samm manasik ramanv ya tath rpa cotosam dhi phus mi y te anekavihita pubbeniv sa anussar mi - seyyathda: dasa'pi savaaviva ni vsatimpi sa aaviva ni catt rsampi savaaviva ni "amutr si evann mo evagotto evavao evam h r anto. So tato cuto amutra upap di. Tatr p si evann mo evagotto evavao evam h ro evasuk d evam yupariyanto. So tato cuto idhpapanno'ti. Iti s k ra sauddesa anekavihita pubbeniv ussar mi. Imin maha eta j n mi. Yath sassato att ca loko ca va jho kaho esikah yi i sasaranti cavanti upapajjanti atthitveva sassatisama'ti. " Ida bhikkhave tatiya h na ya gamma ya 40. Catutthe ca bhonto samaabr hma ? rabbha eke samaabr hma sassatav d sassata

kim gamma kim rabbha sassatav d

sassata att na ca lok

Idha bhikkhave ekacco samao v br hmao v takk hoti vmas. So takkapariy hata vmas nu a evam ha: 'sassato att ca loko ca va jho kaho esikah yihito. Teva satt sandh vant i upapajjanti atthitveva sassatisamanti. 1. Udap di, s mu. [BJT Page 28] Ida bhikkhave catuttha h na ya i. gamma ya rabbha eke samaabr hma sassatav d

sassata

41. Imehi kho te bhikkhave samaabr hma sassatav d e hi keci bhikkhave sama v br hma v sassatav d thi etesa v a atarena natthi ito bahiddh .

sassata att na ca loka ca pa sassata att na ca loka ca pa

penti c penti,

42. Tayida bhikkhave tath gato paj n ti: 'ime kho dihih n evagahit evapar mah eva isampar y 'ti. Ta ca tath gato paj n ti tato ca uttaritara paj n ti. Ta ca paj nana [PTS P par masati. Apar masato cassa paccatta eva nibbuti vidit . Vedan na samudaya ca atthagama s da ca dnava ca nissaraa ca yath bhta viditv anup d vimutto bhikkhave tath gato.

43. Ime kho te bhikkhave dhamm gambhr duddas duranubodh sant pat 1 atakk vacar nipu e tath gato saya abhi sacchikatv pavedeti yehi tath gatassa yath bhucca vaa samm va Pahamakabh av ra

44. Santi bhikkhave eke samaabr hma ekaccasassatik ekaccaasassatik ekacca sassata ekac sassata att na ca loka ca pa penti cathi vatthhi. Te ca bhonto samaabr hma kim gamma sassatik ekaccaasassatik ekacca sassata ekacca asassata att na ca loka ca pa penti ca ? 1. Pant , ma cha sa

2. Vedany , ma cha sa [BJT Page 30] 45. Hoti kho so bhikkhave samayo ya kad ci karahaci dghassa addhuno accayena aya loko savaati. Savaam ne loke yebhuyyena satt bhassarasavattanik honti. Te tattha honti bhakkh sayampabh antalikkhacar subhah yino cira dghamaddh na tihanti.

Hoti kho so bhikkhave samayo ya kad ci karahaci dghassa addhuno accayena aya loko viv aati. Vivaam ne loke su a brahmavim na p tubhavati. Atha ataro satto yukkhay v pu u a brahmavim na upapajjati. So tattha hoti manomayo ptibhakkho sayampabho antalikkhacar o subhah y cira dghamaddh na tihati. Tassa tattha ekakassa dgharatta nibbusitatt a itassan uppajjati: 'aho vata a e'pi satt itthatta gaccheyyunti'. Atha a atare'pi satt y [PTS Page 018] v pu akkhay v bhassarak y cavitv brahmavim na upapajjanti tassa sat yata. Te'pi tattha honti manomay ptibhakkh sayampabh antalikkhacar subhah yino cira h na tihanti.

Tatra bhikkhave yo so satto pahama upapanno tassa eva hoti: 'ahamasmi brahm mah brahm a bhibh anabhibhto a adatthudaso vasavatt issaro katt nimm t seho sajit 1 vas pit bh satt nimmit . Ta kissa hetu? Mama hi pubbe etadahosi: aho vata a e'pi satt itthatta g yyunti. Iti mama ca2 manopaidhi. Ime ca satt itthatta gat 'ti. Ye'pi te satt pacch upap tesampi eva hoti: aya kho bhava brahm mah brahm abhibh anabhibhto a adatthudaso vasa aro katt nimm t seho sajit vas pit bhtabhavy na. Imin maya bhot brahmu nimmit . maya addas ma idha pahama upapanna. Maya panamh pacch upapann 'ti. 1. Sajit . [PTS.] 2. Mama ca. Machasa. 3. Upapann . S mu. 1. [BJT Page 32] 46. Tatra bhikkhave yo so satto pahama upapanno, so dgh yukataro ca hoti vaavannataro c a mahesakkhataro ca. Ye pana te satt pacch upapann , te app yukatar ca honti dubbaatar appesakkhatar ca. h na kho paneta bhikkhave vijjati ya a ataro satto tamh k y cavitv chati.

Itthatta gato sam no ag rasm anag riya pabbajati. Ag rasm anag riya pabbajito sam no t h namanv ya anuyogamanv ya appam damanv ya samm manasik ramanv ya tath rpa cetosam dhi ph citte ta pubbeniv sa anussarati, tato para n nussarati. So evam ha:

'Yo kho so bhava brahm mah brahm abhibhu anabhibhto a adatthudaso vasavatt issaro katt seho sajit vas pit bhtabhavy na, yena maya bhot brahmu nimmit , so nicco dhuvo sas hammo sassatisama tatheva hassati. Ye pana maya ahumh tena bhot [PTS Page 019] brahmu immit , te maya anicc addhuv app yuk cavanadhamm itthatta gat 'ti. Ida bhikkhave pahama h na ya gamma ya rabbha eke samaabr hma sassata ekacca asassata att na ca loka ca pa penti. 47. Dutiye ca bhonto samaabr hma kim gamma kim rabbha ekaccasassatik sassata ekacca asassata att na ca loka ca pa penti? [BJT Page 34] ekaccasassatik ekaccaasassatik

ekac

eka

Santi bhikkhave khi padosik n ma dev . Te ativela hassakhi ratidhammasam pann vibharan vela hassakhi ratidhammasam pann na viharata sati mussati. Satiy sammos te dev tamh

h na kho paneta bhikkhave vijjati ya a ataro satto tamh k y cavitv itthatta gacchat o sam no ag rasm anag riya pabbajati. Ag rasm anag riya pabbajito sam no tappamanv ya pa uyogamanv ya appam damanv ya samm manasik ramanv ya tath rpa cetosam dhi phsati yath sam bbeniv sa anussarati, tato para n nussarati.

So evam ha: ye kho te bhonto dev na khi padosik , te na ativela hassakhi ratidhammasam anti. Tesa na ativela hassakhi ratidhammasam pann na viharata sati na mussati. Satiy a e dev tamh k y na cavanti, nicc dhuv sassat avipari madhamm sassatisama tatheva [PTS ] hassati. Ye pana maya ahumbha khi padosik , te maya ativela hassakhi ratidhammasam bha. Tesa no ativela hassakhi ratidhammasam pann na viharata sati mussi. Satiy sammos ambh k y cut anicc addhuv app yuk cavanadhamm itthatta gat 'ti. Ida bhikkhave dutiya h na ya gamma ya rabbha eke samaa br hma sassata ekacca asassata att na ca loka ca pa penti. 48. Tatiye ca bhonto samaabr hma kim gamma kim rabbha ekaccasassatik sassata ekacca asassata att na ca loka ca pa penti? ekaccassatik

ekacca

ekaccaasassatik

eka

Santi bhikkhave manopad sik n ma dev . Te ativela a ama a upanijjh yanti. Te ativela a a amhi citt ni padsenti. Te a ama amhi paduhacitt kilantak y kilantacitt . Te dev ta [BJT Page 36]

h na kho bhikkhave vijjati ya a ataro satto tamh k y cavitv itthatta gacchati. Ittha ag rasm anag riya pabbajati. Ag rasm anag riya pabbajito sam no tappamanv ya padh naman anv ya appam damanv ya samm manasik ramanv ya tath rpa cetosam dhi phusati yath sam hite c iv sa anussarati tato para n nussarati.

So evam ha: ye kho te bhonto dev na manopadosik , te na ativela a ama a upanijjh yanti. tivela a ama a upanijjh yant a ama amhi appaduhacitt akilantak y akilantacitt . Te c dhuv sassat avipari madhamm sassatisama [PTS Page 021] tatheva hassanti. Ye pana may umha manopadosik , te maya ativela a ama a upanijjh yimha. Te maya ativela a ama a tt ni padsimha. Te maya a ama amhi paduhacitt kilantak y kilantacitt eva tamh k y avanadhamm itthatta gat 'ti. Ida bhikkhave tatiya h na ya gamma ya rabbha eke samaabr hma ekaccasassatik a sassata ekacca asassata att na ca loka ca pa penti. 49. Catutthe ca bhonto samaabr hma kim gamma kim rabbha ekaccasassatik cca sassata ekacca asassata attat a ca loka ca pa penti?

ekacc

ekacca asassatik

Idha bhikkhave ekacco samao v br hmao v takk hoti vmas. So takkapariy hata vimas nu bh na evam ha: ya kho ida vuccati cakkhunti'pi sotanti'pi gh a'ti'pi k yo'ti'pi, aya a addhuvo asassato vipari madhammo. Ya ca kho ida vuccati cittanti v mano'ti v vi anti nicco dhuvo sassato avipari madhammo sassatisama tatheva hassat ti. Ida bhikkhave catuttha h na ya gamma ya rabbha eke samaabr hma cca sassata ekacca asassata att na ca loka ca pa penti. 1. A ama a. Smu. ekaccasassatik

eka

[BJT Page 38]

Ime hi kho te bhikkhave samaabr hma ekaccasassatik ekaccaasassatik ekacca sassata ekac sassata att na ca loka ca pa penti cathi vatthhi. Ye hi keci bhikkhave sama v br hma v ekaccasassatik ekaccaasassatik ekacca sassata ssata att na ca loka ca pa penti, sabbe te imeheva cathi vatthhi, etesa v a atarena. hiddh .

50. Tayida bhikkhave tath gato paj n ti: "ime [PTS Page 022] dihih n eva gahit eva p issanti eva abhisampar y "ti. Ta ca tath gato pajan ti. Tato ca uttaritara paj n ti. Ta c a na par masati. Apar masato cassa paccattayeva nibbuti vidit . Vedan na samudaya ca attha a ca ass da ca dna ca nissaraa ca yath bhta viditv anup d vimutto bhikkhave tath gato.

51. Ime kho te bhikkhave dhamm gambhr duddas duranubodh sant pat atakk vacar nipu tath gato saya abhi sacchikatv pavedeti, yehi tath gatassa yath bhucca vaa samm vad

52. Santi bhikkhave eke samaabr hma ant nantik ant nanta lokassa pa penti cathi vatth onto samaabr hma kim gamma kim rabbha ant nantik ant nanta lokassa pa penti cathi vat

Idha bhikkhave ekacco samao v br hmao v tappamanv ya padh namanv ya anuyogamanv ya appam samm manasik ramanv ya tath rpa cetosam dhi phusati yath sam hite citate antasa lokasmi evam ha: "antav aya loko parivaumo. Ti kissa hetu? Aha hi tappamanv ya padh namanv ya a anv ya appam damanv ya samm manasik ramanv ya tath rpa cetosam dhi phus mi yath sam hite mi vihar mi. Imin maha eta j n mi: yath antav aya loko parivaumo"ti. Ida bhikkhave pahama h na ya [BJT Page 40] 53. Dutiye ca bhonto samaabr hma kim gamma kim rabbha ant nantik ant nanta lokassa pa Idhe bhikkhave ekacco samao v br hmao v tappamanv ya anuyogamanv ya manv ya tath rpa cetosam dhi phusati, yath sam hite citte anantasa nanto aya loko apariyanto. Ye te samaabr hma evam hasu: antav aya Ananto aya loko apariyanto. Ta kissa hetu? Aha hi tappamanv ya padh a appam damanv ya samm manasik ramanv ya tath rpa cetosam dhi phus mi har mi. Imin maha eta j n mi yath ananto aya loko apariyanto'ti. " Ida bhikkhave dutiya h na ya gamma ya gamma ya rabbha eke samaabr hma

ant nantik ant nant

appam damanv ya samm lokasmi viharati. S loko parivaumo'ti, namanv ya anuyogaman yath sam hite citte

rabbha eke samaabr hma ant nantik ant nanta

54. Tatiye ca bhonto samaabr hma kim gamma kim rabbha ant nantik ant nanta lokassa pa

Idha bhikkhave ekacco samao v br hmao v tappamanv ya padh namanv ya anuyogamanv ya appam samm manasik ramanv ya tath rpa [PTS Page 023] cetosam dhi phusati, yath sam hite citte u ho antasa lokasmi viharati tiriya anattasa . So evam ha: "antav ca aya loko ananto c samaabr hma evam hasu: 'antav aya loko parivaumo'ti, tesa mus . Ye'pi te samaabr hma o aya loko apariyanto'ti, tesampi mus . Antav ca aya loko ananto ca. Ta kissa hetu? Ah a hi tappamanv ya padh namanv ya anuyogamanv ya appam damanv ya samm manasik ramanv ya tath i phus mi yath sam hite citte uddhamadho antasa lokasmi vihar mi tiriya anantasa . I yath antav ca aya loko ananto" c ti. Ida bhikkhave tatiya h na ya gamma ya 55. Catutthe ca bhonto samaabr hma [BJT Page 42]

rabbha eke samaabr hma ant nantik ant nanta ant nanta lokassa pa

kim gamma kim rabbha ant nantik

Idha bhikkhave ekacco samao v br hmao v takk hoti vmas. So takkapariy hata vmas nu a evam ha: "nev ya loko antav na pan nanto. Ye te samaabr hma evam hasu: 'antav aya i, tesa mus . Ye'pi te samaabr hma [PTS Page 024] evam hasu: 'ananto aya loko apariyant tesampi mus . Ye'pi te samaabr hma evam hasu: 'antav ca aya loko ananto c 'ti tesampi a loko antav na pan nanto"ti. Ida bhikkhave catuttha h na ya gamma ya rabbha eke samaabr hma ant nantik

ant nan

56. Imehi kho te bhikkhave samaabr hma ant nantik ant nanta lokassa pa penti cathi va keci bhikkhave sama v br hma v ant nantik ant nanta lokassa pa penti, sabbe te ime i, etesa v a atarena. Natthi ito bahiddh .

57. Tayida bhikkhave tath gato paj n ti: "ime dihih n eva gahit eva par mah evag sampar y "ti. Ta ca tath gato paj n ti, tato ca uttaritara paj n ti. Ta ca paj nata na par sato cassa paccatta eva nibbuti vidit . Vedan na samudaya ca atthagama ca ass da ca dnava

a yath bhta viditv

anup d

vimutto bhikkhave tath gato.

58. Ime kho te bhikkhave dhamm gambhr duddas duranubodh sant pat atakk vacar nipu ath gato saya abhi sacchikatv pavedeti, ye hi tath gatassa yath bhucca vaa samm vad [BJT Page 44]

59. Santi bhikkhave eke samaabr hma amar vikkhepik tattha tattha pa ha puha sam n v amar vikkhepa cathi vatthhi. Te ca bhonto samaabr hma kim gamma kim rabbha amar vikkhe tattha pa ha puh sam n v c vikkhepa pajjanti amar vikkhepa cathi vatthhi?

60. Idha bhikkhave ekacco samao v br hmao v ida kusalanti yath bhta nappaj n ti. Ida yath bhta nappaj n ti. Tassa eva hoti: "aha kho ida kusalanti yath bhta nappaj n mi. I 5] akusalanti yath bhta nappaj n mi. Aha ceva kho pana ida kusalanti yath bhta nappaj n S Page 25] akusalanti yath bhta nappaj nanto, ida kusalanti v vy kareyya, ida akusalant areyya, tattha me assa chando v r go v doso v paigho v . Yattha me assa chando v r go v v paigho v . Ta mamassa mus . Ya mamassa mus , so mamassa vigh to. Yo mamassa vigh to, so ssa antar yo"ti. Iti so mus v dabhay mus v daparijegucch nevida kusalanti vy karoti. Na panida akusalanti ti. Tattha tattha pa ha puho sam no v c vikkhepa pajjati amar vikkhepa: "evampi me no. me no. A ath 'ti'pi me no. No'ti'pi me no. No no'ti'pi me no"ti. Ida bhikkhave pahama h na ya kkhepa pajjanti amar vikkhepa. gamma ya rabbha eke samaabr hma amar vikkhepik

tatt

61. Dutiye ca bhonto samaabr hma kim gamma kim rabbha amar vikkhepik kkhepa pajjanti amar vikkhepa?

tattha tattha pa ha

Idha bhikkhave ekacco samao v br hmao v ida kusalanti yath bhta nappaj n ti. Ida akus hta nappaj n ti. Tassa eva hoti: "aha kho ida kusalanti yath bhta nappaj n mi. Ida ak hta nappaj n mi. Aha ceva kho pana ida kusalanti yath bhta nappaj nanto, ida akusalanti ppaj nanto, ida kusalanti v vy kareyya, ida akusalanti v vy kareyya, tattha me assa cha r go v doso v paigho v . Yattha me assa chando v r go v doso v paigho v . Ta mamassa sa up d na, so mamassa vigh to. Yo mamassa vigh to, so mamassa antar yo"ti. [BJT Page 46]

[PTS Page 26] iti so up d nabhay up d naparijegucch nevida kusalanti vy karoti. Na panida alanti vy karoti. Tattha tattha pa ha puho sam no v c vikkhepa pajjati amar vikkhepa: " o. Tath 'ti'pi me no. A ath 'ti'pi me no. No'ti'pi me no. No no'ti'pi me no"ti. Ida bhikkhave dutiya h na ya gamma ya ikkhepa pajjanti amar vikkhepa.

rabbha eke samaabr hma amar vikkhepik tatth

62. Tatiye ca bhonto samaabr hma kim gamma kim rabbha amar vikkhepik kkhepa pajjanti amar vikkhepa?

tattha tattha pa ha

Idha bhikkhave ekacco samao v br hmao v ida kusalanti yath bhta nappaj n ti. Ida akus hta nappaj n ti. Tassa eva hoti: "aha kho ida kusalanti yath bhta nappaj n mi. Ida ak hta nappaj n mi. Aha ceva kho pana ida kusalanti yath bhta nappaj nanto, ida akusalanti ppaj nanto, ida kusalanti v vy kareyya, ida akusalanti v vy kareyya, santi hi kho pana r hma pait nipu kataparappav d v lavedhirp vobhindant ma e caranti pa gatena di u jeyyu samanug heyyu samanubh seyyu, tes ha na samp yeyya. Yes ha na samp yeyya, so m o mamassa vigh to, so mamassa antar yo"ti.

Iti so anuyogabhay anuyogaparijegucch nevida kusalanti vy karoti. Na panida akusalanti vy karoti. Tattha tattha pa ha puho sam no v c vikkhepa pajjati amar vikkhepa: "evampi h 'ti'pi me no. A ath 'ti'pi me no. No'ti'pi me no. No no'ti'pi me no"ti.

Ida bhikkhave tatiya h na ya gamma ya [PTS Page 27] rabbha eke samaabr hma attha pa ha puh sam n v c vikkhepa pajjanti amar vikkhepa. [BJT Page 48] 63. Catutthe ca bhonto samaabr hma kim gamma kim rabbha amar vikkhepik v c vikkhepa pajjanti amar vikkhepa?

amar vi

tattha tattha pa h

Idha bhikkhave ekacco samao v br hmao v mando hoti momuho. So mandatt momuhatt tattha t ttha pa ha puho sam no v c vikkhepa pajjati amar vikkhepa: "atthi paro loko'ti iti ce m , atthi paro loko'ti iti ce me assa, atthi paro loko'ti iti te na vy kareyya. Evampi me no. Tath 'ti'pi me no. A ath 'ti'pi me no. No'ti'pi me no. No no'ti'pi me no. Natth i paro loko'ti? Iti ce mapucchasi, natthi paro loko'ti iti ce me assa, natthi par o loko'ti iti te na vy kareyya. Evampi me no. Tath 'ti'pi me no. A ath 'ti'pi me no. No'ti pi me no. No'ti'pi me no. No no'ti'pi me no. Atthi ca natthi ca paro loko? Iti c e ma pucchasi, atthi ca natthi ca paro loko'ti iti ce me assa, atthi ca natthi ca paro loko'ti iti te na vy kareyya. Evampi me no. Tath 'ti'pi me no. A ath 'ti'pi me no. N 'ti'pi me no. No no'ti'pi me no. "Atthi satt opap tik ? Iti ce ma pucachasi, atthi sat t opap tik iti ce ma assa, atthi satt opap tik iti te na vy kareyya. Evampi me no. Tat me no. A ath 'ti'pi me no. No'ti'pi me no. No no'ti'pi me no. "Natthi satt opap tik iti c e ma pucchasi, natthi satt opap tik iti ce me assa, natthi satth opap tik iti te na vy ya. Evampi me no. Tath 'ti'pi me no. A ath 'ti'pi me no. No'ti'pi me no. No no'ti'pi me no. "Atthi ca natthi ca satt opap tik iti ce ma pucchasi, atthi ca natthi ca satt opa p tik iti ce me assa, atthi ca natthi ca satt opap tik iti te na vy kareyya. Evampi me n Tath 'ti'pi me no. A ath 'ti'pi me no. No'ti'pi me no. No no'ti'pi me no. Nevatthi na n atthi satt opap tik ? Iti ce ma pucchasi, nevatthi na natthi satt opap tik iti ce me assa nevatthi na natthi satt opap tik iti ce na vy kareyya. Evampi me no. Tath 'ti'pi me no. h 'ti'pi me no. No'ti'pi me no. No no'ti'pi me no. Nevatthi na natthi satt opap tik it i ce ma pucchasi, nevatthi na natthi satt opap tik iti ce me assa, nevatthi na natthi satt opap tik iti te na vy kareyya. Evampi me no. Tath 'ti'pi me no. A ath 'ti'pi me no 'pi me no. No no'ti'pi me no. "Atthi sukaadukka na kamm na phala vip ko? Iti ce ma pucc atthi sukaadukka na kamm na phala vip ko iti ce me assa, atthi sukaadukka na kamm na te na vy kareyya. Evampi me no. Tath 'ti'pi me no. A ath 'ti'pi me no. No'ti'pi me no. No no'ti'pi me no. "Natthi sukaadukka na kamm na phala vip ko? Iti ce ma pucchasi, natthi o? na kamm na phala vip ko iti ce me assa, natthi sukaadukka na kamm na phala vip ko a. Evampi me no. Tath 'ti'pi me no. A ath 'ti'pi me no. No'ti'pi me no. No no'ti'pi me n o. "Atthi ca natthi ca sukaadukka na kamm na phala vip ko? Iti ce ma pucchasi, atthi ca hi ca sukaadukka na kamm na phala vip ko iti ce me assa, atthi ca natthi ca sukaadukka hala vip ko iti te na vy kareyya. Evampi me no. Tath 'ti'pi me no. A ath 'ti'pi me no. No i me no. No no'ti'pi me no. "Nevatthi na natthi sukaadukka na kamm na phala vip ko? Iti ma pucchasi, nevatthi na natthi sukaadukka na kamm na phala vip ko iti ce me assa, neva na natthi sukaadukka na kamm na phala vip ko iti te na vy kareyya. Evampi me no. Tath o. A ath 'ti'pi me no. No'ti'pi me no. No no'ti'pi me no. "Hoti tath gato parammara iti c e ma puci, hoti tath gato parammara iti ce me assa, hoti tath gato param iti te na vy ka ya. Evampi me no. Tath 'ti'pi me no. A ath 'pi me no. No'ti'pi me no. No no'ti'pi me no. Hoti tath gato parammara ? Na hoti tath gato parammara iti ce ma pucchasi, na hoti tath g parammara iti ce me assa, na hoti tath gato parammara iti te na vy kareyya. Evampi me n . Tath 'ti'pi me no. A ath 'ti'pi me no. No'ti'pi me no. No no no'ti'pi me no. Na hoti tath gato parammara ? Hoti ca na hoti ca tath gato parammara iti ce ma pucchasi, hoti ca a hoti ca tath gato parammara iti ce me assa, hoti ca na hoti ca tath gato parammara iti te na vy kareyya. Evampi me no. Tath 'ti'pi me no. A ath 'ti'pi me no. No'ti'pi me no. No no no'ti'pi me no. Hoti ca na hoti ca tath gato parammara ? Neva hoti na na hoti tat h gato parammara iti ce ma pucchasi, iti ce me assa, neva hoti na na hoti tath gato par ammara iti te na vy kareyya. Evampi me no. Tath 'ti'pi me no. A ath 'ti'pi me no. No'ti'p e no. No no no'ti'pi me no. Neva hoti na na hoti tath gato parammara ti? Iti ve ma pu cchasi "neva hoti na na hoti tath gato parammara 'ti iti ce me assa, neva hoti na na hoti tath gato parammara 'ti iti te na vy kareyya. Evampi me no. Tath 'ti'pi me no. A ath me no. No'ti'pi me no. No no 'ti'pi me no"ti. Ida bhikkhave catuttha h na ya gamma ya rabbha eke samaabr hma amar vikkhepik

tat

kkhepa

pajjanti amar vikkhepa.

64. Imehi kho te bhikkhave samaabr hma amar vikkhepik [PTS Page 28] tattha tattha pa ha m n v c vikkhepa pajjanti amar vikkhepa cathi vatthhi. Ye hi keci bhikkhave sama v b ik tattha tattha pa ha puh sam n v c vikkhepa pajjanti, amar vikkhepa, sabbe te imeh , etesav a atarena. Natthi ito bahiddh . [BJT Page 50]

65. Tayida bhikkhave tath gato paj n ti: "ime dihih n eva gahit eva par mah evag ampar y "ti. Ta ca tath gato paj n ti. Tato ca uttaritara paj n ti. Ta ca paj nata na par m atocassa paccatta yeva nibbuti vidit . Vedan na samudaya ca atthagama ca ass da ca dnava aa ca yath bhta viditv anup d vimutto bhikkhave tath gato.

Ime kho te bhikkhave dhamm gambhr duddas duranubodh sant pat atakk vacar nipu pa h gato saya abhi sacchikatv pavedeti, yehi tath gatassa yath bhucca vaa samm vadam

66. Santi bhikkhave eke samaabr hma adhiccasamuppannik adhiccasamuppanna att na ca loka ti dvhi vatthhi. Te ca bhonto samaabr hma kim gamma kim rabbha adhiccasamuppannik adhic uppanna attana ca loka ca pa penti dvhi vatthhi?

Santi bhikkhave asa asatt n ma dev . Sa upp d ca pana te dev tamh k y cavanti. h na vijjati ya a ataro satto tamh k y cavitv itthatta gacchati. Itthatta gato sam no ag abbajati. Ag rasm anag riya pabbajito sam no tappamanv ya padh namanv ya anuyogamanv ya ap v ya samm manasik ramanv ya tath rpa cetosam dhi phusati, yath sam hite citte sa upp da PTS Page 029] para n nussarati. So evam ha: "adhiccasamuppanno att ca loko ca. Ta kissa hetu? Aha hi pubbe n hosi. So'mhi etarahi ahutv santatt ya1 pariato"ti. Ida bhikkhave pahama h na ya att na ca loka ca pa penti. 1. Sattatt ya, katthaci. [BJT Page 52] 67. Dutiye ca bhonto samaabr hma kim gamma kim rabbha adhiccasamuppannik att na ca loka ca pa penti? gamma ya rabbha eke samaabr hma adhiccasamuppannik

adhiccasamuppann

Idha bhikkhave ekacco samao v br hmao v takk hoti vmas. So takkapariy hata vmas nu a evam ha: "adhiccasamuppanno att ca loko c "ti. Ida bhikkhave dutiya h na ya gamma ya a att na ca loka ca pa penti. 68. Imehi kho te bhikkhave samaabr hma pa penti dvhi vatthhi. rabbha eke samaabr hma adhiccasamuppannik

a

adhiccasamuppannik

adhiccasamuppanna att na ca lo

Ye hi keci bhikkhave sama v br ma v adhiccasamuppannik adhiccasamupanna att na ca lok sabbe te imeheva dvhi vatthhi, etesa va a atarena. Natthi ito bahiddh .

69. Tayida bhikkhave tath gato paj n ti: "ime dihih n eva gahit eva par mah evag ampar y "ti. Ta ca tath gato paj n ti. Tato ca uttaritara paj n ti. Ta ca paj nata na par m atocassa paccatta yeva nibbuti vidit . Vedan na samudaya ca atthagama ca ass da ca dnava aa ca yath bhta viditv anup d vimutto bhikkhave tath gato.

Ime kho te bhikkhave dhamm gambhr duddas duranubodh sant pat atakk vacar nipu pa h gato saya abhi sacchikatv [PTS Page 030] pavedeti, yehi tath gatassa yath bhucca va m n vadeyyu. 70. Imehi kho te bhikkhave samaabr hma pubbantakappik pubbant nudihino pubbanta

rabbh

vihit ni adhiputtipad ni abhivadanti ah rasahi vatthhi. Ye hi keci bhikkhave sama v br antakappik pubbant nudihino pubbanta rabbha anekavihit ni adhivuttipad ni abhivadanti, s e te imeheva ah rasahi vatthhi, etesa v a atarena. Natthi ito bahiddh .

71. Tayida bhikkhave tath gato paj n ti "ime dihih n eva gahit eva par mah evaga mpar y "ti. Ta ca tath gato paj n ti. Tato ca uttaritara paj n ti. Ta ca paj nata na par ma tocassa paccatta yeva nibbuti vidit . Vedan na samudaya ca atthagama ca ass da ca dnava c a yath bhta viditv anup d vimutto bhikkhave tath gato. [BJT Page 54]

Ime kho te bhikkhave dhamm gambhr duddas duranubodh sant pat atakk vacar nipu pa h gato saya abhi sacchikatv pavedeti, yehi tath gatassa yath bhucca vaa samm vadam

72. Santi bhikkhave eke samaabr hma aparantakappik aparant nudihino aparanta rabbha a it ni adhivuttipad ni abhivadanti catucatt rs ya vatthhi. Te ca bhonto samaabr hma kim g bbha aparantakappik aparant nidihino aparanta rabbha anekavihit ni adhivuttipad ni abhiv nti catucatt rs ya vatthhi?

73. Santi bhikkhave eke samaabr hma uddham gh tanik [PTS Page 031] sa v d uddham gh ta hi vatthhi. Te ca bhonto samaabr hma kim gamma kim rabbha uddham gh tanika sa iv d uddh i soasahi vatthhi?

Rp att hoti arogo parammara sa ti na pa penti. Arp att hoti arogo parammara sa oti arogo parammara sa ti na pa penti. Neva rp na rp att hoti arogo parammara s ti arogo parammara sa ti na pa penti. Anantav att hoti arogo parammara sa ti na v ca att hoti arogo parammara sa ti na pa penti. Nevantav 1 ca n nantav ca att hot a ti na pa penti. Ekattasa att hoti arogo parammara sa ti na pa penti. N nant ti. Parittasa att hoti arogo parammara sa ti na pa penti. Appam asa att hoti kantasukh att hoti arogo parammara sa ti na pa penti. Ekantadukkh att hoti arogo p ti. Sukhadukkh att hoti arogo parammara sa ti na pa penti. Adukkhamasukh att hoti ra sa ti na pa penti. 1. Nevantav ca. Katthaci [BJT Page 56] 74. Imehi kho te bhikkhave samaabr hma uddham gh tanik sa iv d iv d uddham gh tan uddham gh tan sa sa

i at

Ye hi keci bhikkhave sama v br hma v uddham gh tanik sa sahi vatthhi, etesa v a atarena. Natthi ito bahiddh .

i a

75. Tayida bhikkhave tath gato paj n ti "ime dihih n eva gahit eva par mah evaga mpar y "ti. Ta ca tath gato paj n ti tato ca uttaritara paj n ti. Ta ca paj nana na par mas o cassa paccatta eva nibbuti vidit . Vedan na samudaya ca atthagama ca ass da ca dnava ca ath bhta viditv anup d vimutto bhikkhave tath gato.

76. Ime kho te bhikkhave dhamm gambhr duddas duranubodh sant pat atakk vacar nipu tath gato saya abhi sacchikatv [PTS Page 032] pavedeti, yehi tath gatassa yath bhucca v adam n vadeyyu. Dutiyabh av ra. 77. Santi bhikkhave eke samaabr hma uddham gh tanik asa bhonto samaabr hma kim gamma kim rabbha uddham gh tanik

v d uddham gh tan asa i att asa v d uddham gh tan asa i

78. 'Rp att hoti arogo parammara asa 'ti na pa penti. 'Arp att hoti arogo paramm a arp ca att hoti arogo parammara asa 'ti na pa penti. 'Neva rpi n rp att hoti a penti. 'Antav att hoti arogo parammara asa 'ti na pa penti. 'Anantav att hoti

a pa penti. 'Antav ca anantav ca att hoti arogo parammara ti arogo parammara asa 'ti na pa penti. [BJT Page 58]

asa 'ti na pa

penti. '

79. Imehi kho te bhikkhave samaabr hma uddham gh tanik asa v d uddham gh tan asa i hi keci bhikkhave sama v br hma v uddham gh tanik asa v d uddham gh tan asa i at vatthhi, etesa v a atarena. Natthi ito bahiddh .

80. Tayida bhikkhave tath gato paj n ti: "ime dihih n eva gahit eva par mah evag ampar y "ti. Ta ca tath gato paj n ti. Tato ca uttaritara paj n ti. Ta ca paj nana na par m ato cassa paccatta yeva nibbuti vidit . Vedan na samudaya ca atthagama ca ass da ca dnava raa ca yath bhta viditv anup d vimutto bhikkhave tath gato.

Ime kho te bhikkhave dhamm gambhr duddas duranubodh sant pat atakk vacar nipu pa to saya abhi sacchikatv [PTS Page 033] pavedeti, yehi tath gatassa yath bhucca vaa s adeyyu.

81. Santi bhikkhave eke samaabr hma uddham gh tanik nevasa n sa v d uddham gh tan n e ca bhonto samaabr hma kim gamma kim rabbha uddham gh tanik nevasa n sa v d uddham hhi?

82. "Rpi att hoti arogo parammara nevasa n sa 'ti na pa penti. 'Arp att hoti a a penti. 'Rp ca arp ca att hoti arogo parammara nevasa n sa 'ti na pa penti. ra nevasa n sa 'ti na pa penti. 'Antav att hoti arogo parammara nevasa n sa parammara nevasa n sa 'ti na pa penti. 'Antav ca anantav ca att hoti arogo para 'Nevantav n nantav att hoti arogo parammara nevasa n sa "ti na pa penti.

83. Imehi kho te bhikkhave samaabr hma uddham gh tanik nevasa n sa v d uddham gh tan . Ye hi keci bhikkhave sama v br hma v uddham gh tanik nevasa n sa v d uddham gh heva ahahi vatthhi, etesa v a atarena. Natthi ito bahiddh .

84. Tayida bhikkhave tath gato paj n ti: "ime dihih n eva gahit eva par mah evag ampar y "ti. Ta ca tath gato paj n ti. Tato ca uttaritara paj n ti. Ta ca paj nana na par m ato cassa paccatta yeva nibbuti vidit . Vedan na samudaya ca atthagama ca ass da ca dnava raa ca yath bhta viditv anup d vimutto bhikkhave tath gato. Ime kho te bhikkhave dhamm gambhr duddas duranubodh sant pat atakk vacar to saya abhi sacchikatv pavedeti, yehi tath gatassa yath bhucca vaa samm [BJT Page 60]

nipu pa vadam n v

85. [PTS Page 034] santi bhikkhave eke samaabr hma ucchedav d sato sattassa uccheda vin ibhava pa penti sattahi vatthhi. Te ca bhonto samaabr hma kim gamma kim rabbha uccheda tassa uccheda vin sa vibhava pa penti sattahi vatthhi?

86. Idha bhikkhave ekacco samao v br hmao v evav d hoti evadihi: 'yato kho bho aya iko m t pettikasambhavo k yassa bhed ucchijjati vinassati na hoti parammara . Ett vat kho aya att samm samucchinno hot'ti. Ittheke sato sattassa uccheda vin sa vibhava pa pe

87. Tama o evam ha: 'atthi kho bho eso att ya tva vadesi neso natthti vad mi. No ca kho aya att ett vat samm samucchinto hoti. Atthi kho bho a o att dibbo rp k m vacaro kab ho, ta tva na j n si na passasi. Tamaha j n mi pass mi. So kho bho att yato k yassa bhed ti vinassati na hoti parammara . Ett vat kho bho aya att samm samucchinto hot'ti. Itthe sato sattassa uccheda vin sa vibhava pa penti.

88. Tama o evamam ha: 'atthi kho bho eso att ya tva vadesi. Na so natthti vad mi. No ca bho aya att ett vat samm samucchinno hoti. Atthi kho bho a o att dibbo rp manomayo s ccag ahnindriyo. Ta tva na j n si na passasi. Tamaha j n mi pass mi. So kho bho att ya ed ucchijjati vinassati na hoti parammara . Ett vat kho bho aya att samm samucchinto ho

. Ittheke sato sattassa uccheda vin sa vibhava pa

penti.

89. Tama o evam ha: 'atthi kho bho eso att ya tva vadesi. Neso natthiti vad mi. No ca kho bho aya att ett vat samm samucchinno hoti. Atthi kho bho a o att sabbaso rpasa na s asa na atthagam 2 n n ttasa na amanasik r ananto k soti k s na c yatanpago. Ta tva . Tamaha j n mi pass mi. So kho bho att yato k yassa bhed ucchijjati vinayassati na hoti p rammara . Ett vat kho aya att samm samucchinno hot'ti. Ittheke sato sattassa uccheda v bhava pa penti. 1. Kabalk r h ra bhakkho, machasa 2. Atthagam , machasa. [BJT Page 62]

90. Tama o evam ha: 'atthi kho bho eso att ya tva vadesi. Neso natthti vad mi. No ca kho o aya att ett vat samm samucchinno hoti. Atthi kho bho a o att sabbaso k s na c yatana ananta vi anti vi aa c yatanpago. Ta tva na j n si na passasi. Tamaha j n mi pass m sa bhed ucchijjati vinassati na hoti parammara . Ett vat kho bho aya att samm samucchin hot'ti. Ittheke sato sattassa uccheda vin sa vibhava pa penti.

91. Tama o evam ha: 'atthi kho bho eso att ya tva vadesi. Na so natthti vad mi. No ca kh ho aya att ett vat samm samucchinno hoti. Atthi kho bho a att sabbaso vi a c yatan thi ki cti ki ca yatanpago ta tva na j n si na passasi. Tamha j n mi pass mi. So kho hed ucchijjati vinassati na hoti parammara . Ett vat kho bho aya att samm samucchinno h i. Ittheke sato sattassa uccheda vin sa viditv pa penti.

92. Tama o evam ha: 'atthi kho bho eso att ya tva vadesi. Neso natthti vad mi. No ca kho o aya att ett vat samm samucchinno hoti. Atthi kho bho a o att sabbaso ki ca yatana antameta patametanti nevasa n sa yatanpago. Ta tva na j n si na passasi. Tamaha j att yato k yassa bhed ucchijjati vinassat na hoti parammara . Ett vat kho bho aya att ucchinno hot'ti. Ittheke sato sattassa uccheda vin sa vibhava pa penti.

93. Imehi kho te bhikkhave samaabr hma ucchedav d sato sattassa uccheda vin sa vibhava attahi vatthhi. Ye hi keci bhikkhave sama v [PTS Page 36] br hma v ucchedav d sato sa uccheda vin sa vibhava pa penti, sabbe te imeheva sattahi vatthhi, etesa v a atarena o bahiddh .

94. Tayida bhikkhave tath gato paj n ti: "ime dihih n eva gahit eva par mah evag ampar y "ti. Ta ca tath gato paj n ti. Tato ca uttaritara paj n ti. Ta ca paj nana na par m ato cassa paccatta yeva nibbuti vidit . Vedan na samudaya ca atthagama ca ass da ca dnava raa ca yath bhta viditv anup d vimutto bhikkhave tath gato. Ime kho te bhikkhave dhamm gambhr duddas duranubodh sant pat atakk vacar to saya abhi sacchikatv pavedeti, yehi tath gatassa yath bhucca vaa samm

nipu pa vadam n v

95. Santi bhikkhave eke samaabr hma dihadhammanibb nav d sato sattassa paramadihadham ti pa cahi vatthhi. Te ca bhonto samaabr hma kim gamma kim rabbha dihadhamma nibb nav d sa paramadihadhammanibb na pa penti pa cahi vatthhi? [BJT Page 64] Idha bhikkhave ekacco samao v br hmao v evav d hoti evadihi ' yato kho bho aya att samappito samagibhto paric reti, ett vat kho bho aya att paramadihammanibb na patto theke sato sattassa paramadihadhammanibb na pa penti.

97. Tama o evam ha: 'atthi kho bho eso att ya tva vadesi. Neso natthti vad mi. No ca kho o aya att ett vat paramadihadhammanibb na patto hoti ta kissa hetu? K m hi bho anicc i madhamm tesa vipari ma ath bh v uppajjanti sokaparidevadukkhadomanassup y s yato [PT bho aya att vivicceva k mehi vivicca akusalehi dhammehi savitakka savic ra vivekaja pt kha pahama jh na upasampajja viharati. Ett vat kho bho aya att paramadihadhammanibb

ti. Ittheke sato sattassa paramadihadhammanibb na pa

penti.

98. Tama o evam ha: ' atthi kho bho eso att ya tva vadesi. Neso natthiti vad mi. No ca kh bho aya att ett vat paramadihadhammanibb na patto hoti. Ta kissa hetu? Yadeva tattha kita vic rita eteneta o rika akkh yati. Yato kho bho aya att vitakkavic r na vpasam a cetaso ekodbh va avitakka avic ra sam dhija ptisukha dutiya jh na upasampajja vih bho aya att paramadihadhammanibb na patto hot'ti. Ittheke sato sattassa paramadihadh ibb na pa penti.

99. Tama o evam ha: 'atthi kho bho eso atat ya tva vadesi. Neso natthiti vad mi. No ca kh bho aya att ett vat paramadihadhammanibb na patto hoti. Ta kissa hetu? Yadeva tattha a cetaso ubbill vitatta eteneta o rika akkh yati. Yato kho bho aya att ptiy ca vir g viharati sato ca sampaj no sukha ca k yena paisavedeti, yanta ariy cikkhanti upekkhako im sukhavih rti ta tatiya jh na upasampajja viharati. Ett vat kho bho aya att paramad bb na patto hot'ti. Ittheke sato sattassa paramadihadhammanibb na pa penti. [BJT Page 66]

100. Tama o evam ha: 'atthi kho bho eso att , ya tva vadesi, neso natthiti vad mi. No ca k o bho aya att ett vat paramadihadhammanibb na patto hoti. Ta kissa hetu? Yadeva tattha amiti cetaso bhogo eteneta o rika akkh yati. Yato kho bho aya att sukhassa ca pah n du ca pah n pubbeva somanassadomanass na atthagam 1 adukkhamasukha [PTS Page 038] upekkh sat p risuddhi catuttha jh na upasampajja viharati, ett vat kho bho aya att paramadihadha atto hot'ti. Ittheke sato sattassa paramadihadhammanibb na pa penti.

101. Imehi kho te bhikkhave samaabr hma dihadhammanibb nav d sato sattassa paramadiha b na pa penti pa cahi vatthhi. Ye hi keci bhikkhave sama v br hma v dihadhammanib ramadihadhammanibb na pa penti, sabbe te imeheva pa cahi vatthhi, etesa v a atarena. ahiddh .

102. Tayida bhikkhave tath gato paj n ti: "ime dihih n eva gahit eva par mah eva sampar y "ti. Ta ca tath gato paj n ti. Tato ca uttaritara paj n ti. Ta ca paj nana na par sato cassa paccatta yeva nibbuti vidit . Vedan na samudaya ca atthagama ca ass da ca dnav araa ca yath bhta viditv anup d vimutto bhikkhave tath gato. Ime kho te bhikkhave dhamm gambhr duddas duranubodh sant pat atakk vacar to saya abhi sacchikatv pavedeti, yehi tath gatassa yath bhucca vaa samm

nipu pa vadam n v

103. Imehi kho te bhikkhave samaabr hma aparantakappik aparant nudihino aparanta rabb avihit ni adhivuttipad ni abhivadanti catucatt rs ya vatthhi. Ye hi keci bhikkhave sama v a v aparantakappik aparant nudihino aparanta rabbha anekavihit ni adhivuttipad ni abh sabbe te imeheva catucatt rs ya vatthhi, etesa v a atarena. Natthi ito bahiddh .

104. Tayida bhikkhave tath gato paj n ti: "ime dihih n eva gahit eva par mah eva sampar y "ti. Ta ca tath gato paj n ti. Tato ca uttaritara paj n ti. Ta ca paj nana [PTS Pa par masati. Apar masato cassa paccatta yeva nibbuti vidit . Vedan na samudaya ca atthagama ass da ca dnava ca tissaraa ca yath bhta viditv anup d vimutto bhikkhave tath gato. Ime kho te bhikkhave dhamm gambhr duddas duranubodh sant pat atakk vacar to saya abhi sacchikatv pavedeti, yehi tath gatassa yath bhucca vaa samm

nipu pa vadam n v

105. Imehi kho te bhikkhave samaabr hma pubbantakappik ca aparantakappik ca pubbant para takappik ca pubbant parant nudihino pubbant paranta rabbha anekavihit ni adhivuttipad ni danti dv sahiy vatthhi. Ye hi keci bhikkhave sama v br hma v pubbantakappik ca apa pubbant parantakappik ca pubbant parant nudihino pubbant paranta rabbha anekavihit ni a ipad ni abhivadanti, sabbe te imeheva dv sahiy vatthhi, etesa v a atarena. Natthi ito 1. Atthagam , kesuci potthakesu.

[BJT Page 68]

106. Tayida bhikkhave tath gato paj n ti: ime dihah n eva gat eva par mah evaga ar y 'ti. Ta ca tath gato paj n ti tato ca uttaritara paj n ti. Ta ca paj nana na par masat cassa paccatta eva nibbuti vidit . Vedan na samudaya ca atthagama ca ass da ca dnava ca n h bhta viditv anup d vimutto bhikkhave tath gato.

107. Ime kho te bhikkhave dhamm gambhr duddas duranubodh sant pan atakk vacar nipu tath gato saya abhi sacchikatv pavedeti, yehi tath gatassa yath bhucca vaa samm va

108. Tatra bhikkhave ye te samaabr hma sassatav d sassata att na ca loka ca pa penti c 040] vatthhi, tadapi tesa bhavata samaabr hma na aj nata apassata vedayita tah gat handitameva.

109. Tatra bhikkhave ye te samaabr hma ekaccasassatik ekaccaasassatik ekacca asassata a ca loka ca pa penti cathi, tadapi tesa bhavata samaabr hma na aj nata apassata ve itavipphanditameva.

110. Tatra bhikkhave ye te samaabuhma att nattik ant nanta lokassa pa penti cathi vat pi tesa bhavata samaabr hma na aj nata apassata vedayita tah gat na paritasitavipph

111. Tatra bhikkhave ye te samaabr hma amar vikkhepik tattha1 tattha pa ha puh sam n nti amar vikkhepa cathi vatthhi, tadapi tesa bhavata samaabr hma na aj nata apassata paritasitavipphanditameva. 1. Tatra tatra. Kesuci potthakesu Piava:70

112. Tatra bhikkhave ye te samaabr hma adhiccasamuppannik adhiccasamuppanna att na ca lo pa penti dvhi vatthhi, tadapi tesa bhavata samaabr hma na aj nata apassata vedayi ipphanditameva.

113. Tatra bhikkhave ye te samaabr hma pubbantakappik pubbant nudihino pubbanta arabbh kavihit ni adhivuttipad ni abhivadanti ah rasahi vatthhi, tadapi tesa bhavata samaabr h apassata vedayita, tah gat na paritasitavipphanditameva.

114. Tatra bhikkhave ye te samaabr hma uddham gh tanik sa v d uddham gh tan sa i at adapi tesa bhavata samaabr hma na aj nata apassata vedayita, tah gat na paritasitav

115. Tatra bhikkhave ye te samaabr hma uddham gh tanik asa v d uddham gh tan asa i dapi tesa bhavata samaabr hma na aj nata apassata vedayita, tah gat na paritasitavi

116. [PTS Page 041] tatra bhikkhave ye te samaabr hma uddham gh tanik nevasa in sa v d a i att na pa penti ahahi vatthhi, tadapi tesa bhavana samaabr hma na aj nata a sitavipphanditameva.

117. Tatra bhikkhave ye te samaabr hma ucchedav d sato sattassa uccheda vin sa vibhava attahi vatthhi, tadapi tesa bhavata samaabr hma na aj nata apassata vedayita, tah g pphandimeva.

118. Tatra bhikkhave ye te samaabr hma dihadhammanibb nav d sato sattassa paramadihad a pa penti pa cahi vatthhi, tadapi teda bhavata samaabr hma na aj nata apassata ve itavipphanditameva.

119. Tatra bhikkhave ye te samaabr hma aparantakappik aparant nudihino aparanta rabbh vihit ni adhivuttipad ni abhivadanti catucatt rs ya vatthhi, tadapi tesa bhavata samaabr ta apassata vedayita, tah gat na paritasitavipphanditameva. [BJT Page 72]

120. Tatra bhikkhave ye te samaabr hma pubbantakappik ca aparantakappik ca pubbant paran akappik ca pubbant parant nudihino pubbant paranta rabbha anekavihit ni adhivuttipad ni anti dv sahiy vatthhi, tadapi tesa bhavata samaabr hma na aj nata apassata vedayit pphanditameva. 121. Tatra bhikkhave ye te samaabr hma cathi vatthhi, tadapi phassapaccay . sassatav d [PTS Page 042] sassata att na ca loka

122. Tatra bhikkhave ye te samaabr hma ekaccasassatik ekaccaasassatik ekacca sassata e ca asassata att na ca loka ca pa penti cathi vatthhi, tadapi phassapaccay . 123. Tatra bhikkhave ye te samaabr hma i phassapaccay . ant nantik ant nanta lokassa pa

penti cathi va sam n

124. Tatra bhikkhave ye te samaabr hma amar vikkhepik ti amar vikkhepa cathi vatthuhi, tadapi phassapaccay .

tattha tattha pa ha puh

125. Tatra bhikkhave ye te samaabr hma adhiccasamuppannik pa penti dvhi vatthhi, tadapi phassapaccay .

adhiccasamuppanna att na ca lo

126. Tatra bhikkhave ye te samaabr hma pubbantakappik pubbant nudihino pubbanta vihit ni adhivuttipad ni abhivadanti ah rasahi vatthhi, tadapi phassapaccay . 127. Tatra bhikkhave ye te samaabr hma adapi phassapaccay . 128. Tatra bhikkhave ye te samaabr hma dapi phassapaccay . [BJT Page 74] 129. Tatra bhikkhave ye te samaabr hma atthhi, tadapi phassapaccay . 130. Tatra bhikkhave ye te samaabr hma tahi vatthhi, tadapi phassapaccay . uddham gh tanik nevasa in sa uddham gh tanik uddham gh tanik sa v d asa v d uddham gh tan uddham gh tan sa asa

rabbh

i at i

iv d uddham gh tan

ucchev d sato sattassa uccheda vin sa vibhava p

131. Tatra bhikkhave ye te samaabr hma dihadhammanibb nav d a pa penti pa cahi vatthhi, tadapi phassapaccay .

sato sattassa paramadihad

132. Tatra bhikkhave ye te samaabr hma aparantakappik [PTS Page 043] aparant nudihino a anta rabbha anekavihit ni adhivuttipad ni abhivadanti catucatt rs ya vatthhi, tadapi phas accay .

133. Tatra bhikkhave ye te samaabr hma pubbantakappik ca aparantakappik ca pubbant paran akappik ca pubbant parant nudihino pubbant paranta rabbha anekavihit ni adhivuttipad ni anti dv sahiy vatthhi, tadapi phassapaccay . 134. Tatra bhikkhave ye te samaabr hma sassatav d sassata att na ca loka ca pa e vata a atra phass paisavedissantti neta h na vijjati.

penti c

135. Tatra bhikkhave ye te samaabr hma ekaccasassatik ekaccaasassatik ekacca sassata e ca asassata att na ca loka ca pa penti cathi vatthhi, te vata a atra phass paisaved ati. 136. Tatra bhikkhave ye te samaabr hma att nantik ant nanta lokassa pa ta a atra phass paisavedissantti neta h na vijjati. 137. Tatra bhikkhave ye te samaabr hma amar vikkhepik

penti cathi va sam n

tattha tattha pa ha puh

ti amar vikkhepa cathi vatthhi, te vata a [BJT Page 76]

atra phass

paisavedissantti neta h na vi

138. Tatra bhikkhave ye te samaabr hma adhiccasamuppannik adhiccasamuppanna att na ca lo pa penti dvhi vatthhi, te vata a atra phass paisavedissantti neta h na vijjati.

139. Tatra bhikkhave ye te samaabr hma pubbantakappik pubbant nudihino pubbanta rabbh vihit ni adhivuttipad ni abhivadanti ah rasahi vatthhi, te vata a atra phass paisavedi ta h na vijjati.

140. Tatra bhikkhave ye te samaabr hma uddham gh tanik [PTS Page 044] sa v d uddham gh oasahi vatthhi, te vata a atra phass paisavedissantti neta h na vijjati. 141. Tatra bhikkhave ye te samaabr hma uddham gh tanik asa vata a atra phass paisavedissantti neta h na vijjati. v d uddham gh tan asa i

142. Tatra bhikkhave ye te samaabr hma uddham gh tanik nevasa n sa hhi, te vata a atra phass paisavedissantti neta h na vijjati.

v d uddham gh tan

143. Tatra bhikkhave ye te samaabr hma ucchedav d sato sattassa uccheda vin sa vibhava attahi vatthhi, te vata a atra phass paisavedissantti neta h na vijjati.

144. Tatra bhikkhave ye te samaabr hma dihadhammanibb nav d sato sattassa paramadihad a pa penti pa cahi vatthhi, te vata a atra phass paisavedissantti neta h na vijja

145. Tatra bhikkhave ye te samaabr hma aparantakappik aparant nudihino aparanta rabbh vihit ni adhivuttipad ni abhivadanti catucatt rs ya vatthhi, te vata a atra phass paisa i neta h na vijjati.

146. Tatra bhikkhave ye te samaabr hma pubbantakappik ca aparantakappik ca pubbant paran akappik ca pubbant parant nudihino pubbant paranta rabbha anekavihit ni adhivuttipad ni anti dv sahiy vatthhi, te vata a atra phass paisavedissantti neta h na vijjati. [BJT Page 78]

147. Tatra bhikkhave ye te samaabr hma sassatav d sassata att na ca loka ca pa penti c ye'pi te samaabr hma ekaccasassatik ekaccaasassatik , ye'pi te samaabr hma att nantik samaabr hma amar vikkhepik , ye'pi te [PTS Page 045] samaabr hma adhiccasamuppannik , samaabr hma pubbantakappik , ye'pi te samaabr hma uddham gh tanik sa v d , ye'pi te e'pi te samaabr hma uddham gh tanik nevasa n sa v d , ye'pi te samaabr hma uccheda ibb nav d , ye'pi te samaabr hma aparantakappik , ye'pi te samaabr hma pubbantakappik ppik ca pubbant parantakappik ca, pubbant parant nudihino pubbant paranta rabbha anekav dhivuttipad ni abhivadanti dv sahiy vatthhi, sabbe te chahi phass yatanehi phussa phussa aisavedenti. Tesa vedan paccay tah , tah paccay up d na, up d napaccay bhavo, bhavap r maraa sokaparidevadukkhadomanassup y s sambhavanti. Yato kho bhikkhave bhikkhu channa p ass yatan na samudaya ca atthagama ca ass da ca dnava ca nissaraa ca yath bhta paj heva uttaritara paj n ti.

148. Ye hi keci bhikkhave sama v br hma v pubbantakappik v aparantakappik v pubbant ik v pubbant parant nudihino pubbant paranta rabbha anekavihit ni adhivuttipad ni abhiv abbe te imeheva dv sahiy vatthhi antoj lkat ettha sit 'va ummujjam n ummujjanti, (nimu ujjanti. ] Ettha pariy pann antoj lkat 'va ummujjam n ummujjanti, (nimujjam n nimujjanti. eyyath pi bhikkhave dakkho kevao v kevaantev s v sukhumacchikena j lena paritta udaka reyya, tassa evamassa: "ye kho keci imasmi udakadahe o rik p , sabbe te antoj lkat ett a ummujjam n ummujjanti, (nimujjam n nimujjanti). Ettha pariy pann [PTS Page 046] antoj l 'va ummujjam n ummujjanti, (nimujjam n nimujjant"ti)* evameva kho bhikkhave ye hi keci sama v br hma v pubbantakappik v aparantakappik v pubbant parantakappik v pubbant ant paranta rabbha anekavihit ni adhivuttipad ni abhivadanti, sabbe te imeheva dv sahiy i antoj lkat ettha sit 'va ummujjam n ummujjanti, (nimmujjam n nimujjanti. ]* Ettha pariy

antoj lkat 'va ummujjam n ummujjanti, (nimujjam n *()Cihantarita pad ni potthakesu na dissanti. [BJT Page 80]

nimujjanti. ]*

149. Ucchinnabhavatettiko bhikkhave tath gatassa k yo tihati. Y vassa k yo hassati, t va n kkhinti devamanuss . K yassa bhed uddha jvitapariy d n na na dakkhinti devamanuss .

Seyyath pi bhikkhave ambapiiy vaacchinn ya y ni k nici amb ni vaapaibaddh ni, sabb ni vanti, evameva kho bhikkhave ucchinnabhavanettiko tath gatassak yo tihati. Y vassa k yo ha sati, t va na dakkhinti devamanuss . K yassa bhed uddha jvitapariy d n na na dakkhinti s 'ti. 150. Eva vutte yasm nando bhagavanta etadavoca: 'acchariya bhante, abbhuta bhante, ko a bhante dhammapariy yo?'Ti.

"Tasm tiha tva nanda ima dhammapariy ya atthaj lanti'pi na dh rehi. Dhammaj lanti'pi na rahmaj lanti'pi na dh rehi. Dihij lanti'pi na dh rehi. Anuttaro sag mavijayo'ti'pi na d Idamavoca bhagav . Attaman te bhikkh bhagavato bh sita abhinandunti. Imasmi ca pana veyy karaasmi bha Brahmaj lasutta nihita pahama. [BJT Page 82] 2 [PTS Page 047] s ma aphalasutta am ne dasasahass lokadh tu akampitth ti.

1. Eva me suta. Eka samaya bhagav r jagahe viharati jvakassa kom rabhaccassa ambavane m t bhikkhusaghena saddhi ahateasehi bhikkhusatehi. Tena kho pana samayena r j m gadho a tu vedehiputto tadahuposathe paarase komudiy c tum siniy pu ya puam ya rattiy r j ma p s davaragato nisinno hoti. Atha kho r j m gadho aj sattu vedehiputto tadahuposathe ud na si:

"Ramay vata bho dosin ratti, abhirp vata bho dosit ratti, dassany vata bho dosin ra k vata bho dosin ratti, lakkha vata bho dosin ratti. Kannu khvajja samaa v br hmaa y ma yanno payirup sato citta pasdeyy !"Ti

2. Eva vutte a ataro r j macco r j na m gadha aj tasattu vedehiputta etadavoca: 'aya d sagh ceva ga ca ga cariyo ca to yasass titthakaro1 s dhusammato bahujanassa ratta addhagato vayo anuppatto. Ta devo praa kassapa payirup satu. Appevan ma devassa praa payirup sato citta pasdeyy 'ti. Eva vutte r j m gadho aj tasattu vedehiputto tuh ahosi.

3. A ataro'pi kho r j macco r j na m gadha aj tasattu vedehiputta etadavoca: 'aya deva ] makkhal gos lo sagh ceva ga ca ga cariyo ca to yasass titthakaro s dhusammato bah a cirapabbajito addhagato vayoanuppatto. Ta devo makkhali gos la payirup satu. Appevan vassa makkhali gos la payirup sato citta pasdeyyo'ti. Eva vutte r j m gadho aj tasattu 1. Titthakaro, bahusu. [BJT Page 84]

4. A ataro'pi kho r j macco r j na m gadha aj tasattu vedehiputta etadavoca: 'aya deva balo sagh ceva ga ca ga cariyo ca to yasass titthakaro s dhusammato bahujanassa ratt ito addhagato vayoanuppatto. Ta devo ajita kesakambala payirup satu. Appevan ma devassa

ajita kesakambala payirup sato citta pasdeyyo'ti. Eva vutte r j

m gadho aj tasattu tu

5. A ataro'pi kho r j macco r j na m gadha aj tasattu vedehiputta etadavoca: 'aya deva no1 sagh ceva ga ca ga cariyo ca to yasass titthakaro s dhusammato bahujanassa ratta to addhagato vayoanuppatto. Ta devo pakudha kacc yana payirup satu. Appevan ma devassa pa kudha kacc yana payirup sato citta pasdeyyo'ti. Eva vutte r j m gadho aj tasattu tuh

6. A ataro'pi kho r j macco r j na m gadha aj tasattu vedehiputta etadavoca: 'aya deva sagh ceva ga ca ga cariyo ca to yasass titthakaro s dhusammato bahujanassa ratta addhagato vayoanuppatto. Ta devo sa jaya beahaputta payirup satu. Appevan ma devassa sa putta payirup sato citta pasdeyyo'ti. Eva vutte r j m gadho aj tasattu tuh ahosi.

7. A ataro'pi kho r j macco r j na m gadha aj tasattu vedehiputta etadavoca: 'aya deva ] nigaho n taputto sagh ceva ga ca ga cariyo ca to yasass titthakaro s dhusammato ta cirapabbajito addhagato vayoanuppatto. Ta devo nigaha n taputta payirup satu. Appe vassa nigaha n taputta payirup sato citta pasdeyyo'ti. Eva vutte r j m gadho aj tasat

8. Tena kho pana samayena jvako kom rabhacco ra o m gadhassa aj tasattussa vedehiputtassa avidre tuhbhto nisinno hoti. Atha kho r j m gadho aj tasattu vedehiputto jvaka komarab adavoca: 'tva pana samma jvaka ki tuh?'Ti. 1. Kacc no, katthaci. [BJT Page 86]

"Aya deva bhagav araha samm sambuddho amh ka ambavane viharati mahat bhikkhusaghena sad ahateasehi bhikkhusatehi. Ta kho pana bhagavanta gotama eva kaly o kittisaddo abbhugg 'iti pi so bhagav araha samm sambuddho vijj caraasampanno sugato lokavid anuttaro purisa dhammas rath satth devamanuss na buddho bhagav 'ti. Ta devo bhagavanta payirup satu. App devassa bhagavanta payirup sato citta pasdeyy "ti. "Tena hi samma jvaka hatthiy n ni kapp peh"ti.

9. 'Eva dev 'ti kho jvako kom rabhacco ra o m gadhassa aj tasattussa vedehiputtassa paiss a camatt ni hatthinik sat ni2 kapp petv ra o va rohaiya n ga, ra o m gadhassa aj tasat paivedesi: 'kappit ni kho te deva hatthiy n ni yassa'd ni k la ma as'ti.

Atha kho r j m gadho aj tasattu vedehiputto pa casu hatthinik satesu paccek itthiyo ropetv ya n ga abhiruhitv ukk su dh riy m n su r jagahamh niyy si mahacca r j nubh vena. Yena j sa ambavana tena p y si.

10. Atha kho ra o m gadhassa aj tasattussa vedehiputtassa avidre ambavanassa ahudeva bha ya ahu chambhitatta ahu lomahaso. Atha kho r j m gadho [PTS Page 050] aj tasattu vedehipu to bhto saviggo lomahahaj to jvaka kom rabhacca etadavoca: 'kacci ma samma jvaka na cci ma samma jvaka na palambhesi? Kacci ma samma jvaka na paccatthik na desi? Katha hi a t vamahato bhikkhusaghassa ahateas na bhikkhusat na neva khipitasaddo bhavissati na u saddo na nigghoso?'Ti.

"M bh yi mah r ja3 na ta deva va cemi. Na ta deva palambhemi. Na ta deva paccatthik na d hikkama mah r ja, abhikkama mah r ja. Ete maalam e4 dp jh yant"ti. 1. 2. 3. 4. Paissuitv , machasa. Hatthik , s. Hatthiniy , katthaci. M h yi mah r ja m bh yi mah r ja, sitri. Maalas e, machasa.

[BJT Page 88]

11. Atha kho r j m gadho aj tasattu vedehiputto y vatik n gassa bhmi n gena gantv n g pa ttiko'va yena maalam assa dv ra tenupasakami. Upasakamitv jvaka kom rabhacca etadav

samma jvaka bhagav ?Ti.

"Eso mah r ja bhagav . Eso mah r ja bhagav majjhima thambha niss ya puratth bhimukho nisin kkhato bhikkhusaghass "ti.

12. Atha kho r j m gadho aj tasattu vedehiputto yena bhagav tenupasakami. Upasakamitv ek nta ah si. Ekamanta dhito kho r j m gadho aj tasattu vedehiputto tuhbhta tuhbhuta ketv rahadamiva vippasanna, ud na ud nesi: 'imin me upasamena ud yibhaddo1 kum ro samann hotu yenetarahi upasamena bhikkhusagho samann gato'ti. "gam kho tva mah r ja yath pema"ti?

"Piyo me bhante ud yibhaddo1 kum ro. Imin me bhante upasamena ud yibhaddo1 kum ro samann ga to hotu yenetarahi upasamena bhikkhusagho samann gato"ti.

13. Atha kho r j m gadho aj tasattu vedehiputto bhagavanta abhiv detv bhikkhusaghassa a j a metv [PTS Page 051] ekamanta nisdi. Ekamanta nisinno kho r j m gadho aj tasattu vedeh bhagavanta etadavoca: "puccheyy maha bhante bhagavanta ki cideva desa, sace me bhagav ok karoti pa hassa veyy kara y "ti. "Puccha mah r ja yad kakhas"ti.

14. "Yath nu kho im ni bhante puthusipp yatan ni seyyathda2: hatth roh ass roh rathik d celak calak piad yak 4 ugg r japutt pakkhandino mah n g sr cammayodhino d sakaputt 5 ajak pesak r naak r 10 kumbhak r gaak muddik , y ni v pana ni'pi evagatik ni11 puth mme sandihika sippaphala upajvanti. Te tena att na sukhenti pnenti. 12 M t pitaro sukh nti. Puttad ra sukhenti pnenti. Mitt macce sukhenti pnenti. Samaesu br hmaesu13 uddhaggi akkhia patih penti14 sovaggika sukhavip ka saggasavattanika. Sakk nu kho bhante evam a dhamme sandihika s ma aphala pa petunti". 16 1. Udayabhaddo, kesuvi. 2. Seyyathida, machasa. 3. Dhanugg h , sitri. 4. Dosik , sitira. D saka [PTS.] 5. D sika, machasa. 6. l rik , sitira. 7. Nah paka, machasa. Nah pik , sy . 8. Sr , machasa. 9. M la, machasa. 10. N la, sy . 11. Gat ni, s. [I.] 12. Pinenti, machasa. Penti, sy (sabbattha) 13. Samaabr hmaesu, s. [I.] Stira. 14. Patiha, s. [I] 15. Evameva, (katthaci. ] 16. Pa penti, s. [I.] [BJT Page 90] 15. "Abhij n si no tva mah r ja ima pa ha a e samaabr hmae pucchit "ti. "Abhij n maha bhante ima pa ha a e samaabr hmae pucchit "ti.

"Yath katha pana te mah r ja by karisu, sace te agaru bh sass"ti. "Na kho me bhante garu yatthassa bhagav "tena hi mah r ja bh sass"ti. v nisinno bhagavantarpo v "ti. [PTS Page 052]

16. "Ekamid ha bhante samaya yena prao kassapo tenupasakami. Upasakamitv praena kas ddhi sammodi. Sammodanya katha s r ya vtis retv ekamanta nisdi. Ekamanta nisinn

sapa etavoca: yath nu kho im ni bho kassapa puthusipp yatan ni seyyathda hatth roh ass dhanuggah celak calak piad yak ugg r japutt pakkhandino mah n g sr cammayodhino d sd m l k r rajak pesak r naak r kumbhak r gaak muddik , y ni v pana ni'pi evaga me sandihika sippaphala upajvanti. Te tena att na sukhenti pnenti. M t pitaro sukhenti Puttad ra sukhenti pnenti. Mitt macce sukhenti pnenti. Samaesu br hmaesu uddhaggika da atih penti sovaggika sukhavip ka saggasavattanika. Sakk nu kho kassapa evameva dihev sandihika s ma aphala pa petunti".

17. Eva vutte bhante prao kassapo ma etadavoca: karoto kho mah r ja k rayato chindato che ayato pacato p cayato socayato soc payato kilamayato1 kilam payato phandayato phand paya to p amatip tayato adinna diyato sandhi chindato nillopa harato ek g rika karoto paripa to parad ra gacchato mus bhaato karoto na karyati p pa. Khurapariyantena ce'pi cakkena y imiss pahaviy 2 p e ekamasakhala ekamasapu ja kareyya, natthi tato nid na p pa, nat akkhia ce'pi gag ya3 tra gaccheyya hananto gh tento chindanto ched pento pacanto p cento, hi tato nid na p pa, natthi p passa gamo. Uttara ce'pi gag ya3 tra gaccheyya dadanto d to yaj pento, natthi tato nid na pu a, natthi pu assa gamo. [PTS Page 053] d nena damena a saccavajjena natthi pu a natthi pu assa gamo'ti. 1. Kilamato, kesuci. 2. Karato phandato, [PTS.] 3. Gag tra, [PTS.] [BJT Page 92] Ittha kho me bhante prao1 kassapo sandihika s ma

aphala puho sam no akiriya by k s

Seyyath pi bhante amba v puho labuja by kareyya2 labuja v puho amba by kareyya2, ev bhante prao1 kassapo sandihika s ma aphala puho sam no akiriya by k si. 2

Tassa mayha etadahosi: 'katha hi n ma m diso samaa v br hmaa v vijite vasanta apas d So kho aha bhante praassa kassapassa bh sita neva abhinandi nappaikkosi. 3 Anabhinandi ppaikkositv anattamano anattamanav ca anicch retv tameva v ca anuggahanto4 anikujjanto5 kk mi. 6

18. Ekamid ha bhante samaya yena makkhal gos lo tenupasakami. Upasakamitv makkhalin g saddhi sammodi. Sammodanya katha s r iya8 vtis retv ekamanta nisdi. Ekamanta nis makkhali gos la9 etadavoca:10 'yath nu kho im ni bho gos la puthusipp yatan ni seyyathda h ass roh rathik dhanuggah celak calak piad yak ugg r japutt pakkhandino mah n g t rik kappak nah pak sd m l k r rajak pesak r naak r kumbhak r gaak muddik , te diheva dhamme sandihika sippaphala upajvanti. Te tena att na sukhenti pnenti. M t henti pnenti. Puttad ra sukhenti pnenti. Mitt macce sukhenti pnenti. Samaesu br hmaesu1 haggika dakkhia patih penti sovaggika sukhavip ka saggasavattanika. Sakk nu kho bha diheva dhamme sandihika s ma aphala pa petunti".

19. Eva vutte bhante makkhali gos lo ma etadavoca: 'natthi mah r ja hetu natthi paccayo satt na sakiles ya. Ahetu appaccay satt sakilissanti. Natthi hetu natthi paccayo satt na uddhiy . Ahetu appaccay satt visujjhanti. Natthi attak re natthi parak re natthi purisak r e natthi bala natthi viriya natthi purisath mo natthi purisaparakkamo. Sabbe satt sab be p sabbe bht sabbe jv avas abal aviriy niyatisagatibh vapariat chassev bhij ti denti. Cuddasa [PTS Page 054] kho panim ni yonippamukhasatasahass ni sahi ca sat ni cha ca sat ni , pa ca ca kammuno sat ni, pa ca ca kamm ni, ti ca kamm ni, kamme ca ahakamme ca. 1. 2. 3. 4. 5. 6. Pur o, machasa. Vy , [PTS.] Napaikkosi, [PTS.] Anugahanto, [PTS.] Anikkujjanto, machasa. Sy . Pakk mi, machasa.

7. Makkhaligos lena, [PTS.] 8. S raya, machasa 9. Makkhaligos la, [PTS.] 10. Etadavoca, [PTS] 11. Pa penti [PTS.] [BJT Page 94]

Dvahi paipad , dvahantarakappo, chaabhij tiyo, aha purisabhmiyo, eknapa sa jvak sate, eknapa sa n g v sasate, vse indriyasate, tisa nirayasate, chattisa rajodh tuyo, s satta asa gabbh , satta nigahigabbh , satta dev , satta m nus , satta pes c , satta sar atta pavuasat ni, satta pap t , satta pap tasat ni, satta supin , satta supinasat ni, c s o satasahass ni y ni b le ca paite ca sandh vitv sasaritv dukkhassanta karissanti.

Tattha natthi imin ha slena v vatena v tapena v brahmacariyena v aparipakka v kamma s mti paripakka v kamma phussa phussa byant kariss mti heva natthi. Doamite sukhadukk yantakate. Sas re natthi h yanavahane, natthi ukkas vakase. Seyyath pi n ma suttague kh ehiyam nameva paeti, evameva b le ca paite ca sandh vitv sasaritv dukkhassanta kariss

Ittha kho me bhante makkhal gos lo sandihika s ma aphala puho sam no sas rasuddhi e amba v puho labuja by kareyya, labuja v puho amba by kareyya, evameva kho me bhan os lo sandihika s ma aphala puho sam no sas rasuddhi by k si. Tassa mayha bhante et iso samaa v br hmaa v vijite vasanta apas detabba ma eyy ti. So kho aha bhante makk ge 055] gos lassa bh sita neva abhinandi nappaikkosi. Anabhinanditv appaikkositv anatt anattamanav ca anicch retv tameva v ca anuggahanto anikujjanto uh y san pakk mi.

20. Ekamid ha bhante samaya yena ajito kesakambalo1 tenupasakami. Upasakamitv ajitena k sakambalena2 saddhi sammodi. Sammodanya katha s r ya3 vtis retv ekamanta nisdi. aha bhante ajita kesakambala4 etadavoca:5 'yath nu kho im ni bho ajita puthusipp yatan seyyathda hatth roh ass roh rathik dhanuggah celak calak piad yak ugg r japutt p odhino d sakaputt rik kappak nah pak sd m l k r rajak pesak r naak r kumbhak r thusipp yatan ni, te diheva dhamme sandihika sippaphala upajvanti. Te tena att na suk ti. M t pitaro sukhenti pnenti. Puttad ra sukhenti pnenti. Mitt macce sukhenti pnenti. Sa u br hmaesu uddhaggika dakkhia patih penti sovaggika sukhavip ka saggasavattanika. ante evameva diheva dhamme sandihika s ma aphala pa petunti?"8. 1. 2. 3. 4. 5. 6. 7. 8. Kesakambal, katthaci. Kesakambalin , katthaci S raya. Machasa. Kesakambali, katthaci Etadavoca, katthaci. Seyyathida, machasa. Kho ajito, katthaci Pa penti, machasa.

[BJT Page 96]

Eva vutte bhante ajito kesakambalo1 ma etadavoca: "natthi mah r ja dinna. Natthi yiha. thi huta. Natthi sukaadukka na kamm na phala vip ko. Natthi aya loko. Natthi paro2 lok hi m t . Natthi pit . Natthi satt opap tik . Natthi loke samaabr hma sammaggat 3 samm pa loka para ca loka saya abhi sacchikatv pavedenti. C tummah bhutiko aya puriso yad k v pahavik ya anupeti anupagacchati. po pok ya anupeti anupagacchati. Tejo tejok ya anu upagacchati. V yo v yok ya anupeti anupagacchati, k sa induy ni sakamanti. sandipa cam gacchanti. Y va ahan pad ni pa yanti. K potak ni ahni bhavanti. Bhasmant hutiyo. Da esa tuccha mus vil po ye keci atthikav da vadanti. B le ca paite ca k yassa bhed ucchi nassanti na honti parammara "ti.

Ittha kho me bhante ajito kesakambalo sandihika s ma aphala puho sam no uccheda by k hante amba v puho labuja [PTS Page 056] by kareyya, labuja v puho amba by kareyya, bhante ajito kesakambalo sandihika s ma aphala puho sam no uccheda by k si.

Tassa mayha bhante etadahosi: 'katha hi n ma m diso samaa v br hmaa v vijite vasanta ma eyy 'ti so kho aha bhante ajitassa kesakambalassa bh sita neva abhinandi nappaikkosi bhinanditv appaikkositv anattamano anattamanav ca anicch retv tameva v ca anuggahanto anto uh y san pakk mi. 1. Kesakambali, [PTS.] 2. Paraloko, katthaci. 3. Samaggat , samaggagat , machasa. [BJT Page 98]

21. Ekamid ha bhante samaya yena pakudho kacc yato tenupasakami. Upasakamitv pakudhena c yanena saddhi sammodi. Sammodanya katha s r ya vtis retv ekamanta nisdi. Ekama nte pakudha kacc yana etadavoca: yath nu kho im ni bho kacc yana puthusipp yatan ni, seyy hatth roh ass roh rathik dhanuggah celak calak piad yak ugg r japutt pakkhandino m akaputt rik kappak nah pak sd m l k r rajak pesak r naak r kumbhak r gaak mu tan ni, te diheva dhamme sandihika sippaphala upajvanti. Te tena att na sukhenti pne ro sukhenti pnenti. Puttad ra sukhenti pnenti. Mitt macce sukhenti pnenti. Samaesu br hm uddhaggika dakkhia patih penti sovaggika sukhavip ka saggasavattanika. Sakk nu kho ameva diheva dhamme sandihika s ma aphala pa petu?Nti.

Eva vutte bhante pakudho kacc yano ma etadavoca: "sattime mah r ja k y aka akaavidh an m t va jh kuah esikah yihit . Te na i janti, na vipariamanti, na a ama a vy b d adukkh ya v katame satta? Pahavik yo pok yo tejok yo v yok yo sukhe dukkhe jve sattame. I a k y aka akaavidh animmit animm t va jh kuah esikah yihit . Te na i janti, n a assa sukh ya v dukkh ya v sukhadukkh ya v . Tattha natthi hant v gh tet v sot v s a satthena ssa chindati, na koci ka ci jvit coropeti. Sattanta yeva k y namantarena satt ivaramanupatat"ti.

[PTS Page 057] ittha kho me bhante pakudho kacc yano sandihika s ma aphala puho sam n eyyath pi bhante amba v puho labuja by kareyya, labuja v puho amba by kareyya, evam ante pakudho kacc yano sandihika s ma aphala puho sam no a ena a a by k si.

Tassa mayha bhante etadahosi: katha hi n ma m diso samaa v br hmaa v vijite vasanta a eyy ?Ti. So kho aha bhante pakudhassa kacc yanassa bh sita neva abhinandi. Nappaikkosi hinanditv appaikkositv anattamano anattamanav ca anicch retv tameva v ca anuggahanto a anto uh y san pakk mi.

22. Ekamid ha bhante samaya yena nigaho n taputto tenupasakami. Upasakamitv nigahen saddhi sammodi. Sammodanya katha s r ya vtis retv ekamanta nisdi. Ekamanta nis gaha n taputta etadavoca: [BJT Page 100]

"Yath nu kho im ni bho aggivessana puthusipp yatan ni, seyyathda: hatth roh ass roh rath ggah celak calak piad yak ugg r japutt pakkhandino mah n g sr cammayodhino d sakap ak pesak r naak r kumbhak r gaak muddik , y ni v pana ni'pi evagatik ni puthusipp ndihika sippaphala upajvanti. Te tena att na sukhenti pnenti. M t pitaro sukhenti pne ad ra sukhenti pnenti. Mitt macce sukhenti pnenti. Samaesu br hmaesu uddhaggika dakkhi i sovaggika sukhavip ka saggasavattanika. Sakk nu kho bho aggivessana evameva diheva d me sandihika s ma aphala pa petu"?Nti

Ena vutte bhante nigaho n taputto ma etadavoca: "idha mah r ja nigaho c tuy masavarasa atha ca mah r ja nigaho c tuy masavarasavuto hoti? Idha mah r ja nigaho sabbav riv rito yuto ca. Sabbav ridhuto ca, sabbav riphuo 1ca. Eva kho mah r ja nigaho c tuy masavarasa Yato kho mah r ja nigaho eva c tuy masavarasavuto hoti, aya vuccati mah r ja nigaho g to ca hitatto c "ti. [PTS Page 058] ittha kho me bhante nigaho n taputto sandihika s ma aphala puho sam

. Seyyath pi bhante amba v puho labuja by kareyya, labuja v puho amba by kareyya, e ante nigaho n taputto sandihika s ma aphala puho sam no c tuy masavara by k si.

Tassa mayha bhante etadahosi: katha hi n ma m diso samaa v br hmaa v vijite vasanta a eyy ?'Ti. So kho aha bhante nigahassa n taputtassa bh sita neva abhinandi. Napapikko nanditv appaikkositv anattamano anattamanav ca anicch retv tameva v ca anuggahanto ani to uh y san pakk mi.

23. Ekamid ha bhante samaya yena sa jayo belahiputto2 tenupasakami. Upasakamitv sa ja puttena saddhi sammodi. Sammodanya katha s r ya vtis retv ekamanta nisdi. Ekaman ante sa jaya belahiputta etadavoca: "yath nu kho im ni bho sa jaya puthusipp yatan ni, a hatth roh ass roh rathik dhanuggah celak calak piad yak ugg r japutt pakkhandin d sakaputt rik kappak nah pak sd m l k r rajak pesak r naak r kumbhak r gaak atan ni, te diheva dhamme sandihika sippaphala upajvanti. Te tena att na sukhenti pn aro sukhenti pnenti. Puttad ra sukhenti pnenti. Mitt macce sukhenti pnenti. Samaesu br h u uddhaggika dakkhia patih penti sovaggika sukhavip ka saggasavattanika. Sakk nu kh meva diheva dhamme sandihika s ma aphala pa petu"?Nti 1. Phuho, [PTS.] Phuo (jenam gadh). 2. Belahaputto, katthaci. [BJT Page 102]

Eva vutte bhante sa jayo bellahiputto ma etadavoca: 'atthi paro loko?'Ti iti ce ma pucc hasi, 'atthi paro loko'ti iti ce me assa, 'atthi paro loko'ti iti te na by kareyya. Evanti'pi me no. Tath 'ti'pi me no. A ath 'ti'pi me no. No 'ti'pi me no. No no 'ti'pi m e no. 'Natthi paro loko?'Ti iti ce ma pucchasi, 'natthi paro loko'ti iti ce me as sa, 'natthi paro loko'ti iti te na by kareyya. Evanti'pi me no. Tath 'ti'pi me no. A ath ' i'pi me no. No 'ti'pi me no. No no 'ti'pi me no. 'Atthi ca natthi ca paro loko?' Ti iti ce ma pucchasi, 'atthi ca natthi ca paro loko'ti iti ce me assa, 'atthi ca natthi ca paro loko'ti iti te na by kareyya. Evanti'pi me no. Tath 'ti'pi me no. A ath 't 'pi me no. No 'ti'pi me no. No no 'ti'pi me no. 'Nevatthi na natthi paro loko?'T i iti ce ma pucchasi, 'nevatthi na natthi paro loko'ti iti ce me assa, 'nevatthi na natthi paro loko'ti iti te na by kareyya. Evanti'pi me no. Tath 'ti'pi me no. A ath 'ti pi me no. No 'ti'pi me no. No no 'ti'pi me no. 'Atthi satt opap tik ?'Ti iti ce ma puc chasi, 'atthi satt opap tik 'ti iti ce me assa, 'atthi satt opap tik 'ti iti te na by kare Evanti'pi me no. Tath 'ti'pi me no. A ath 'ti'pi me no. No 'ti'pi me no. No no 'ti'pi me no. 'Atthi ca natthi ca satt opap tik ?'Ti iti ce ma pucchasi, 'atthi ca natthi ca satt opap tik 'ti iti ce me assa, 'atthi ca natthi ca satt opap tik 'ti iti te na by karey Evanti'pi me no. Tath 'ti'pi me no. A ath 'ti'pi me no. No 'ti'pi me no. No no 'ti'pi m e no. 'Nevatthi na natthi satt opap tik ?'Ti iti ce ma pucchasi, 'nevatthi na natthi s att opap tik 'ti iti ce me assa, 'nevatthi na natthi satt opap tik 'ti iti te na by kareyy vanti'pi me no. Tath 'ti'pi me no. A ath 'ti'pi me no. No 'ti'pi me no. No no 'ti'pi me no. 'Atthi sukaadukka na kamm na phala vip ko?'Ti iti ce ma pucchasi, 'atthi sukaaduk phala vip ko'ti iti ce me assa, 'atthi sukaadukka na kamm na phala vip ko'ti iti te na Evanti'pi me no. Tath 'ti'pi me no. A ath 'ti'pi me no. No 'ti'pi me no. No no 'ti'pi me no. 'Natthi sukaadukka na kamm na phala vip ko?'Ti iti ce ma pucchasi, 'natthi suka amm na phala vip ko'ti iti ce me assa, 'natthi sukaadukka na kamm na phala vip ko'ti i reyya. Evanti'pi me no. Tath 'ti'pi me no. A ath 'ti'pi me no. No 'ti'pi me no. No no 't i'pi me no. 'Atthi ca natthi ca sukaadukka na kamm na phala vip ko?'Ti iti ce ma puccha atthi ca natthi ca sukaadukka na kamm na phala vip ko'ti iti ce me assa, 'atthi ca natth a sukaadukka na kamm na phala vip ko'ti iti te na by kareyya. Evanti'pi me no. Tath 't A ath 'ti'pi me no. No 'ti'pi me no. No no 'ti'pi me no. 'Nevatthi na natthi sukaaduk ka na kamm na phala vip ko?'Ti iti ce ma pucchasi, 'nevatthi na natthi sukaadukka na ip ko'ti iti ce me assa, 'nevatthi na natthi sukaadukka na kamm na phala vip ko'ti iti t y kareyya. Evanti'pi me no. Tath 'ti'pi me no. A ath 'ti'pi me no. No 'ti'pi me no. No no 'ti'pi me no. 'Hoti tath gato [PTS Page 059] parammara ?'Ti iti ce ma pucchasi, 'hoti tath gato parammara 'ti iti ce me assa, 'hoti tath gato paramara 'ti iti te na by kareyya nti'pi me no. Tath 'ti'pi me no. A ath 'ti'pi me no. No 'ti'pi me no. No no 'ti'pi me n o. ' Na hoti tath gato parammara ?'Ti iti