श्रीभवानी सहस्रनाम स्तत्रंश्रीुद्र...

21
॥ ीभवानी सहनाम तों - ीर यामलम् ॥ Sri Bhavani Sahasranama Stotram – Sri Rudra Yamalam K. Muralidharan ([email protected]) 1 The following is a rare Saharanamam (1008 names) of Goddess Bhavani from Sri Rudra Yamala Tantram as told by Lord Shiva to Lord Nandi. The Phalashruti is very elaborate running to several pages. In summary the following benefits are said to accure to the one who chants this Sahasranama with devotion: Relief from all sins, sorrows, diseases, inauspiciousness, planetary afflictions, afflictions from evil spirits, etc. Accrual of wealth, grains, lustre, comforts, fame, auspicious events, progeny, clan, spouse, etc. Chanting this Sahasranama 10 times a day bestows divine vision of Sri Bhavani in dreams. Chanting this 1000 times bestows Siddhi of this Sahasranama. ीगणेशाय नमः । शख शूल शर-चाप-कर ने तमेतरशु-कलया वलसत् करीटाम् । संह-ित असुर-सद्ध-नुत च दुग दुगानभ दुरत-दुःख-हर नमाम ॥ १ ॥ अकल-कल-भदती च-मये-रती मधुर-मधु-पबती कटकान्-भयती । दुरतं-अपरहती साधकान्-पोषयती जयत जगत देवी सुदरी ीडयत ॥ २ ॥ चतुभुज एकव पूणेदु-वदन-भाम् । खग-शत-धर देव वरदाऽभय-पाणकाम् ॥ ३ ॥ ेत-संि महारौ भुजगेनोपवीतनीम् । भवान काल-संहार बद्ध-मुा-वभूषताम् ॥ ४ ॥ जगत्-ित-कर ह्म वणु-रादभः सुरः । तुत त परमेशान नौयहं वन-हारणीम् ॥ ५ ॥ ॐ नमो भवाय ॥ क लास शखरे रये देवदेवं महेवरम् । यानोपरतं आसीनं स-मुख-पकजम् ॥ १ ॥ सुराऽसुर शरो-रन रजजताि युगं भुम् । णय शरसा नदी बद्धाजजलर् अभाषत ॥ २ ॥ ीनदकेवर उवाच -

Upload: others

Post on 29-Aug-2019

15 views

Category:

Documents


1 download

TRANSCRIPT

Page 1: श्रीभवानी सहस्रनाम स्तत्रंश्रीुद्र यामलम| · Sri Bhavani Sahasranama Stotram – Sri Rudra Yamalam K. Muralidharan

॥ श्रीभवानी सहस्रनाम स्तोत्र ं- श्रीरुद्र यामलम ्॥ Sri Bhavani Sahasranama Stotram – Sri Rudra Yamalam

K. Muralidharan ([email protected]) 1

The following is a rare Saharanamam (1008 names) of Goddess Bhavani from Sri Rudra

Yamala Tantram as told by Lord Shiva to Lord Nandi. The Phalashruti is very elaborate

running to several pages. In summary the following benefits are said to accure to the one who

chants this Sahasranama with devotion:

Relief from all sins, sorrows, diseases, inauspiciousness, planetary afflictions,

afflictions from evil spirits, etc.

Accrual of wealth, grains, lustre, comforts, fame, auspicious events, progeny, clan,

spouse, etc.

Chanting this Sahasranama 10 times a day bestows divine vision of Sri Bhavani in

dreams. Chanting this 1000 times bestows Siddhi of this Sahasranama.

श्रीगणेशाय नमः ।

शङ्ख त्रत्रशूल शर-चाप-करां त्रत्रनेत्रां त्रतग्मेतरांश-ुकलया त्रवलसत् त्रकरीटाम ्। त्रसंह-त्रस्ितां असुर-त्रसदध्-नुतां च दुगां दुगात्रनभां दुत्ररत-दुःख-हरां नमात्रम ॥ १ ॥

अकुल-कुल-भदन्ती चक्र-मध्य-ेस्ुरन्ती मधुर-मध-ुत्रपबन्ती कण्टकान-्भक्षयन्ती । दुत्ररतं-अपरहन्ती साधकान-्पोषयन्ती जयत्रत जगत्रत देवी सुन्दरी क्रीडयत्रन्त ॥ २ ॥

चतुभुुजां एकवक्त्त्रां पूणेन्दु-वदन-प्रभाम ्। खड्ग-शत्रक्त्त-धरां देवीं वरदाऽभय-पात्रणकाम् ॥ ३ ॥

प्रेत-संस्िां महारौद्रीं भुजगेनोपवीत्रतनीम ्। भवानीं काल-संहार बद्ध-मुद्रा-त्रवभूत्रषताम ्॥ ४ ॥

जगत्-त्रस्ित्रत-करीं ब्रह्म त्रवष्ण-ुरुद्रात्रदत्रभः सुर ः । स्तुतां तां परमेशानीं नौम्यहं त्रवघ्न-हात्ररणीम् ॥ ५ ॥

ॐ नमो भवान्य ॥

क लास त्रशखर ेरम्य ेदेवदेव ंमहेश्वरम ्। ध्यानोपरत ंआसीनं प्रसन्न-मुख-पङ्कजम ्॥ १ ॥

सुराऽसुर त्रशरो-रत्न रत्रजजतात्रङ्ि युगं प्रभुम् । प्रणम्य त्रशरसा नन्दी बदध्ाजजत्रलर ्अभाषत ॥ २ ॥

श्रीनत्रन्दकेश्वर उवाच -

Page 2: श्रीभवानी सहस्रनाम स्तत्रंश्रीुद्र यामलम| · Sri Bhavani Sahasranama Stotram – Sri Rudra Yamalam K. Muralidharan

Sri Bhavani Sahasranama Stotram – Sri Rudra Yamalam

K. Muralidharan ([email protected]) 2

देवदवे जगन्नाि संशयोऽत्रस्त महान ्मम । रहस्यं त्रकत्रजचद ्इच्छात्रम प्रष्टु ंत्वां भक्त्त-वत्सल ॥ ३ ॥

देवतायास ्त्वया कस्याः स्तोत्र ंएतद् त्रदवात्रनशम् । पठ्यत ेत्रनरत ंनाि त्वत्तः त्रकमपरः महत ्॥ ४ ॥

इत्रत पृष्टस ्तदा शम्भुर् नत्रन्दकेन जगद्गुरुः । प्रोवाच भगवान ्ईशो त्रवकसन-्नेत्र-पङ्कजः ॥ ५ ॥

श्रीभगवानुवाच -

साध ुसाध ुगुण-श्रेष्ठ पृष्टवानत्रस मां च यत ्। स्कन्दस्यात्रप च यद ्गोप्य ंरहस्यं कियात्रम तत ्॥ ६ ॥

पुरा कल्पक्षये लोकान ्त्रससृकु्षर् मूढ-चेतनः । गुण-त्रय-मयी-शत्रक्त्तः मूलप्रकृत्रत संत्रिता ॥ ७ ॥

तस्यामहं समुत्पन्नः तत्व स्त र ्महदात्रदत्रभः । चेतनेत्रत ततः शत्रक्त्तर ्मां काप्यात्रलङ्ग्य तस्िुषी ॥ ८ ॥

हेतुः सङ्कल्प जालस्य मनोऽत्रधष्ठात्रयनी शुभा । इच्छेत्रत परमा शत्रक्त्तर ्उत्रन्ममील ततः परम् ॥ ९ ॥

ततो वात्रगत्रत त्रवख्याता शत्रक्त्तः शब्दमयी पुरा । प्रादुरासीज् जगन्माता वेदमाता सरस्वती ॥ १० ॥

ब्राहम्ी च व ष्णवी रौद्री कौमारी पावुती त्रशवा । त्रसदत््रधदा बुदत््रधदा शान्ता सव-ुमङ्गल-दात्रयनी ॥ ११ ॥

तय तत ्सृज्यत ेत्रवश्व ंअनाधार ंच धायुत े। तय तत ्पाल्यत ेसव ंतस्यामेव प्रलीयत े॥ १२ ॥

अत्रचुता प्रणता ध्याता सव-ुभाव-त्रवत्रनत्रश्चत ः । आरात्रधता स्तुता स व सव-ुत्रसदत््रध-प्रदात्रयनी ॥ १३ ॥

तस्याश्चा ऽनुग्रहादेव तामेव स्तुतवानहम ्। सहस्र र ्नामत्रभुर ्त्रदवय ः त्र लोक्त्य-प्रत्रण-पूत्रजत ः ॥ १४ ॥

Page 3: श्रीभवानी सहस्रनाम स्तत्रंश्रीुद्र यामलम| · Sri Bhavani Sahasranama Stotram – Sri Rudra Yamalam K. Muralidharan

Sri Bhavani Sahasranama Stotram – Sri Rudra Yamalam

K. Muralidharan ([email protected]) 3

स्तवेनानेन सन्तषु्टा मामेव प्रत्रववेश सा । तदारभ्य मया प्राप्त ंऐश्वय ंपदमुत्तमम ्॥ १५ ॥

तत्प्रभावान ्मया सृष्ट ंजगदेतच-्चराचरम् । ससुराऽसुर गन्धवु यक्ष राक्षस मानवम ्॥ १६ ॥

सपन्नगं ससामुद्र ंसश ल वन काननम ्। सग्रहं रात्रश नक्षत्र पजच-भूत-गुणात्रन्वतम ्॥ १७ ॥

नत्रन्दन् नाम-सहस्रेण स्तवेनानेन सवुदा । स्तौम्यहं परमां शत्रक्त्त ंममाऽनुग्रह-कात्ररणीम् ॥ १८ ॥

इत्यकु्त्तोपरत ंदेव ंचराचर गुरुं त्रवभुम ्। प्रणम्य त्रशरसा नन्दी प्रोवाच परमेश्वरम ्॥ १९ ॥

श्रीनत्रन्दकेश्वर उवाच -

भगवन ्देवदेवेश लोकनाि जगत्प्रभो । भक्त्तोऽत्रस्म तव-दासोऽत्रस्म प्रसादः त्रक्रयतां मत्रय ॥ २० ॥

देवयाः स्तव ंइदं पुण्यं दुलुभं यत ्सुर रत्रप । श्रोतु ंइच्छाम्यहं देव प्रभाव ंअत्रप चाऽस्य तु ॥ २१ ॥

श्रीभगवानुवाच -

श्रृण ुनत्रन्दन् महाभाग स्तवराज ंइदं शुभम ्। सहस्र र ्नामत्रभुर ्त्रदवय ः त्रसदत््रधद ंसुख-मोक्षदम ्॥ २२ ॥

शुत्रचत्रभः प्रातरुत्िाय पत्रठतवय ंसमात्रहत ः । त्रत्रकाल ंश्रद्धया युक्त्त र् नातः परतरः स्तवः ॥ २३ ॥

अस्य श्रीस्तवराजस्य सदात्रशव ऋत्रषस ्स्मृतः । देवता जगतां धात्री त्रत्रकूटा परमोत्तमा ॥ २४ ॥

शत्रक्त्तश ्चण्डी कीलकं च कामराजाऽत्रमध ंभवेत ्। छन्दो ऽनुष्टुप ्समाख्यात ंमनसो वात्रजछत ंफलम ्॥ २५ ॥

अि ध्यान ंवदाम्यस्य देवयाः परमं उत्तमम ्। कृतेन येन जायान्त ेनृणां सव ेमनोरिा ॥ २६ ॥

Page 4: श्रीभवानी सहस्रनाम स्तत्रंश्रीुद्र यामलम| · Sri Bhavani Sahasranama Stotram – Sri Rudra Yamalam K. Muralidharan

Sri Bhavani Sahasranama Stotram – Sri Rudra Yamalam

K. Muralidharan ([email protected]) 4

नाभेर ्अधस्तान ्नीलाभां उपत्रर श्यामालाकृत्रतम् । अग्र ेरक्त्ताऽरत्रवन्दाभां चतुभुुज समत्रन्वताम ्॥ २७ ॥

ग्र वेयाङ्गद सयंुक्त्तां लसत ्काजची कपात्रलनीम् । एव ंध्यात्वा पठेत् पश्चात ्स्तवराज ंफलाप्तय े॥ २८ ॥

ततो न्यास ंप्रकुवीत साधकः प्रेम सम्यतुः । भेरुण्डाग्र-ेमे-सदा-पातु चण्डी-मे पातु-पृष्ठतः ॥ २९ ॥

पाजचाली-दत्रक्षण-ेपाश्व ेमहात्रवद्या-च-वामके । ऊध्व-ंपात-ुजगन्माता पात्वधः-शाङ्करी-मम ॥ ३० ॥

प्राच्यां-रक्षतु-चामुण्डा वह्त्रन-कोण-ेच-गारुडी । कामाख्या-दत्रक्षण-देश ेभूतात्मा-त्रनऋत्रतर-्मम ॥ ३१ ॥

महालक्ष्मीर-्जला-देश ेवायौ-पात-ुत्रशवत्रप्रया । कौबेर-ेकुलत्रवद्या-च पात्वीशे-वारुणी तिा ॥ ३२ ॥

ऊध्व ंतुण्डकरा ऽधस्तात ्पात-ुत्रत्रपुर-भ रवी । एव ंन्यास ंसमाधाय पठेद ्त्रवघ्न-त्रववत्रजुतः ॥ ३३ ॥

॥ त्रवत्रनयोगः ॥

ॐ अस्य श्रीभवानी नाम-सहस्र-स्तवराजस्य । श्रीभगवान ्महादवे ऋत्रषः । अनुष्टुप ्छन्दः । आद्या शत्रक्त्तः श्रीभगवती भवानी देवता । ह्रीं बीजं । श्रीं शत्रक्त्तः । क्त्लीं कीलकं । श्रीभगवती भवानी प्रीत्यिे जपे त्रवत्रनयोगः ॥

॥ ऋष्यात्रद न्यासः ॥

त्रशरत्रस महादेव ऋषय ेनमः । आस्य ेअनुष्टपु ्छन्दसे नमः । हृत्रद श्रीभगवती भवानी देवताय नमः । गुह्य ेह्रीं बीजाय नमः । पादयोः श्रीं शक्त्तय ेनमः । सवाङ्ग ेक्त्लीं कीलकाय नमः ।

॥ मन्त्र-न्यासः ॥

ॐ श्रां ह्रां क्त्लां अङ्गुष्ठाभ्यां नमः । ॐ श्रीं ह्रीं क्त्लीं तजुनीभ्यां नमः । ॐ शंू्र हंू्र क्त्लू ंमध्यमाभ्यां नमः । ॐ श्रैं ह्रैं क्त्लैं अनात्रमकाभ्यां नमः । ॐ श्रौं ह्रौं क्त्लौं कत्रनत्रष्ठकाभ्यां नमः । ॐ श्रः ह्रः क्त्लः कर-तल-कर-पृष्ठाभ्यां नमः ॥

Page 5: श्रीभवानी सहस्रनाम स्तत्रंश्रीुद्र यामलम| · Sri Bhavani Sahasranama Stotram – Sri Rudra Yamalam K. Muralidharan

Sri Bhavani Sahasranama Stotram – Sri Rudra Yamalam

K. Muralidharan ([email protected]) 5

॥ हृदयात्रद न्यासः ॥

ॐ श्रां ह्रां क्त्लां हृदयाय नमः । ॐ श्रीं ह्रीं क्त्लीं त्रशरस ेस्वाहा । ॐ शंू्र हंू्र क्त्लू ंत्रशखाय वषट ्। ॐ श्रैं ह्रैं क्त्लैं कवचाय हुम ्। ॐ श्रौं ह्रौं क्त्लौं नेत्र-त्रयाय वौषट् । ॐ श्रः ह्रः क्त्लः अस्त्राय फट ्॥

॥ स्तव न्यासः ॥

ॐ एकवीराय नमः - अङ्गुष्ठाभ्यां नमः । ॐ महामायाय नमः - तजुनीभ्यां नमः । ॐ पावतु्य नमः - मध्यमाभ्यां नमः । ॐ त्रगत्ररश-त्रप्रयाय नमः - अनात्रमकाभ्यां नमः । ॐ गौयै नमः - कत्रनत्रष्ठकाभ्यां नमः । ॐ करात्रलन्य नमः - कर-तल-कर-पृष्ठाभ्यां नमः ॥

ॐ एकवीराय नमः - हृदयाय नमः । ॐ महामायाय नमः - त्रशरस ेस्वाहा । ॐ पावुत्य नमः - त्रशखाय वषट ्। ॐ त्रगत्ररश-त्रप्रयाय नमः - कवचाय हुम ्। ॐ गौयै नमः - नेत्र-त्रयाय वौषट् । ॐ करात्रलन्य नमः - अस्त्राय फट ् । ॐ भूभुुवस्सुवरों - इत्रत त्रदग्बन्धः ॥

॥ मन्त्रः ॥

ॐ श्रीं ह्रीं क्त्लीं चण्डी योगेश्वरी भव-भवानी सवु-काम-प्रद ेसव-ुसौभाग्य-प्रदात्रयनी ह्रीं नमः ॥

॥ भवानी गायत्री मन्त्रः ॥

ॐ तत्पुरुषाय त्रवदम्हे । महादेवय धीमत्रह । तन्नो भवानी प्रचोदयात ्॥

॥ ध्यानम ्॥

ॐ ह्रीं श्रीं क्त्लीं सोऽहम् ॥

अधेन्दमुौत्रलं अमलां अमराऽत्रभवन्द्यां अम्भोज पाश सृत्रण पूण ुकपाल-हस्ताम ्। रक्त्ताङ्ग राग रसनाभरणां त्रत्रनेत्रां ध्यायेच ्त्रछवस्य-वत्रनतां मदत्रवहव्लाङ्गीम ्॥ १ ॥

ॐ बालाकु-मण्डलाभासां चतुबाहंु त्रत्रलोचनाम् । पाशाङ्कुश शरञ ्चाप ंधारयन्तीं त्रशवां भजे ॥ २ ॥

Page 6: श्रीभवानी सहस्रनाम स्तत्रंश्रीुद्र यामलम| · Sri Bhavani Sahasranama Stotram – Sri Rudra Yamalam K. Muralidharan

Sri Bhavani Sahasranama Stotram – Sri Rudra Yamalam

K. Muralidharan ([email protected]) 6

॥ पजच-पजूा ॥

ल ंपृत्रिवयात्रत्मकाय गन्ध ंसमपुयात्रम । हं आकाशात्रत्मकाय पुष्प ः पूजयात्रम । य ंवाय्वात्रत्मकाय धूप ंआिापयात्रम । रं वह्नन्यात्रत्मकाय दीपं दशुयात्रम । व ंअमृतात्रत्मकाय अमृत-ंमहा-न वेद्य ंत्रनवेदयात्रम । स ंसवात्रत्मकाय सवोपचार-पूजां समपुयात्रम ॥

॥ श्रीभवानी सहस्रनाम स्तोत्रम ्॥

ॐ महात्रवद्या जगन्माता महालक्ष्मीः त्रशवत्रप्रया । त्रवष्णुमाया शुभा शान्ता त्रसदध्ा त्रसदध्-सरस्वती ॥ १ ॥

क्षमा कात्रन्तः प्रभा ज्योत्स्ना पावुती त्रवश्वमङ्गला । त्रहङ्गुला चत्रण्डका दान्ता पदम्ा लक्ष्मीर् हत्ररत्रप्रया ॥ २ ॥

त्रत्रपुरा नत्रन्दनी नन्दा सुनन्दा सुर-वत्रन्दता । यित्रवद्या महामाया वेदमाता सुधा धृत्रतः ॥ ३ ॥

प्रीत्रतः त्रप्रया प्रत्रसदध्ा च मृडानी त्रवन्ध्य-वात्रसनी । त्रसदध्-त्रवद्या महाशत्रक्त्तः पृत्रिवी नारद-सेत्रवता ॥ ४ ॥

पुरुहूत-त्रप्रया कान्ता कात्रमनी पदम्-लोचना । प्रहल्ात्रदनी महामाता दुगा दुगात्रत-ुनात्रशनी ॥ ५ ॥

ज्वालामुखी सुगोत्रा च ज्योत्रतः कुमुद-वात्रसनी । दुगुमा दुलुभा त्रवद्या स्वगुत्रतः पुरवात्रसनी ॥ ६ ॥

अपणा शाम्बरी माया मत्रदरा मृद-ुहात्रसनी । कुल-वागीश्वरी त्रनत्या त्रनत्यत्रक्त्लन्ना कृशोदरी ॥ ७ ॥

कामेश्वरी च नीला च भीरुण्डा वह्त्रन-वात्रसनी । लम्बोदरी महाकाली त्रवद्या त्रवद्येश्वरी तिा ॥ ८ ॥

नरेश्वरी च सत्या च सव-ुसौभाग्य-दात्रयनी । सङ्कत्रषुणी नारत्रसंही व ष्णवी च महोदरी ॥ ९ ॥

कात्यायनी च चम्पा च सव-ुसम्पत्रत्त-कात्ररणी । नारायणी महात्रनद्रा योगत्रनद्रा प्रभावती ॥ १० ॥

Page 7: श्रीभवानी सहस्रनाम स्तत्रंश्रीुद्र यामलम| · Sri Bhavani Sahasranama Stotram – Sri Rudra Yamalam K. Muralidharan

Sri Bhavani Sahasranama Stotram – Sri Rudra Yamalam

K. Muralidharan ([email protected]) 7

प्रिा पारत्रमता प्रािा तारा मधुमती मधुः । क्षीराणुव-सतुा हारा कात्रलका त्रसंह-गात्रमनी ॥ ११ ॥

ओंकारा च सुधाकारा चेतना कोपना त्रक्षत्रतः । अध-ुत्रबन्द-ुधरा धीरा त्रवश्वमाता कलावती ॥ १२ ॥

पदम्ावती सुवस्त्रा च प्रबुदध्ा च सरस्वती । कुण्डासना जगदध्ात्री बुद्धमाता जनेश्वरी ॥ १३ ॥

त्रजनमाता त्रजतेन्द्रा च शारदा हंस-वात्रहनी । राज्यलक्ष्मीर ्वषट्कारा सुधाकारा सुधात्रत्मका ॥ १४ ॥

राजनीत्रतस ्त्रयी-वाता दण्ड-नीत्रतः कृपावती । सद्भूत्रतस ्तात्ररणी श्रद्धा सद्गत्रतः सत्परायणा ॥ १५ ॥

त्रसन्धुर ्मन्दात्रकनी गङ्गा यमुना च सरस्वती । गोदावरी त्रवपाशा च कावेरी च शतह्रदा ॥ १६ ॥

सरयूश ्चन्द्रभागा च कौत्रशकी गण्डकी त्रशवा । नमुदा कमुनाशा च चमुण्वती च वेत्रदका ॥ १७ ॥

वेत्रवती त्रवतस्ता च वरदा वर-वात्रहनी । सती पत्रतव्रता साध्वी सुचकु्षः कुण्ड-वात्रसनी ॥ १८ ॥

एकचकु्षः सहस्त्राक्षी सुश्रोणी भगमात्रलनी । सेनाश्रते्रणः पताका च सुवयूहा युद्ध-कात्रङ्क्षणी ॥ १९ ॥

सुपताका जया रम्भा त्रवपजची पजचमत्रप्रया । परा परकला कान्ता त्रत्रशत्रक्त्तर ्मोक्ष-दात्रयनी ॥ २० ॥

ऐन्द्री माहेश्वरी ब्राह्मी कौमारी कमलासना । इच्छा भगवती धेनुः कामधेनुः कृपावती ॥ २१ ॥

वज्रायधुा वज्रहस्ता चण्डी चण्ड-पराक्रमा । गौरी सुवण-ुवणा च त्रस्ित्रत-संहार-कात्ररणी ॥ २२ ॥

एका ऽनेका महेज्या च शतबाहुर ्महाभुजा । भुजङ्ग-भूषणा भूषा षट-्चक्र-क्रम-वात्रसनी ॥ २३ ॥

Page 8: श्रीभवानी सहस्रनाम स्तत्रंश्रीुद्र यामलम| · Sri Bhavani Sahasranama Stotram – Sri Rudra Yamalam K. Muralidharan

Sri Bhavani Sahasranama Stotram – Sri Rudra Yamalam

K. Muralidharan ([email protected]) 8

षट-्चक्र-भेत्रदनी श्यामा कायस्िा काय-वत्रजुता । सुत्रस्मता सुमुखी क्षामा मूलप्रकृत्रतर ्ईश्वरी ॥ २४ ॥

अजा च बहुवणा च पुरुषाि-ुप्रवतु्रतनी । रक्त्ता नीला त्रसता श्यामा कृष्णा पीता च कबुुरा ॥ २५ ॥

कु्षधा तृष्णा जरा वृद्धा तरुणी करुणालया । कला काष्ठा मुहूता च त्रनमेषा कालरूत्रपणी ॥ २६ ॥

सुवण-ुरसना नासा चकु्षः स्पशुवती रसा । गन्धत्रप्रया सुगन्धा च सुस्पशा च मनोगत्रतः ॥ २७ ॥

मृगनात्रभर ्मृगाक्षी च कपूुरामोद-धात्ररणी । पदम्योत्रनः सुकेशी च सुत्रलङ्गा भगरूत्रपणी ॥ २८ ॥

योत्रनमुद्रा महामुद्रा खेचरी स्वगु-गात्रमनी । मधुश्रीर ्माधवी वल्ली मधुमत्ता मदोदध्ता ॥ २९ ॥

मातङ्गी शुकहस्ता च पुष्प-बाणेक्ष-ुचात्रपनी । रक्त्ताम्बरधरा धीरा महाश्वेता वसुत्रप्रया ॥ ३० ॥

ॐ ह्रां ह्रीं हंू्र ह्रः रक्त्ताम्बरी स्वाहा ।

शुभ्राम्बरधरा धारा रक्त्त-पुष्पावततं्रसनी । सुवणेी पदम्हस्ता च मुक्त्ताहार-त्रवभूषणा ॥ ३१ ॥

कपूुरामोद त्रनःश्वासा पदत््रमनी पदम्मत्रन्दरा । खत्रड्गनी चक्रहस्ता च भुसुण्डी पत्ररघायुधा ॥ ३२ ॥

चात्रपनी पाशहस्ता च त्रत्रशलू-वर-धात्ररणी । सुबाणा शत्रक्त्त-हस्ता च मयूर-वरवाहना ॥ ३३ ॥

वरायधुधरा धीरा वीरपानमदोत्कटा । वसधुा वसुधारा च जया शाकम्भरी त्रशवा ॥ ३४ ॥

त्रवजया च जयन्ती च सुस्तनी शत्र-ुनात्रशनी । अन्तवतुी देवशत्रक्त्तर ्वरदा वरधात्ररणी ॥ ३५ ॥

Page 9: श्रीभवानी सहस्रनाम स्तत्रंश्रीुद्र यामलम| · Sri Bhavani Sahasranama Stotram – Sri Rudra Yamalam K. Muralidharan

Sri Bhavani Sahasranama Stotram – Sri Rudra Yamalam

K. Muralidharan ([email protected]) 9

शीतला च सुशीला च बालग्रह-त्रवनात्रशनी । कौमारी च सुपणा च कामाख्या काम-वत्रन्दता ॥ ३६ ॥

जालन्धर-धरा ऽनन्ता कामरूप-त्रनवात्रसनी । कामबीजवती सत्या सत्य-मागु-परायणा ॥ ३७ ॥

स्िूल-मागु-त्रस्िता सूक्ष्मा सकू्ष्म-बुदत््रधः-प्रबोत्रधनी । षट्कोणा च त्रत्रकोणा च त्रत्रनेत्रा वृषभ-ध्वजा ॥ ३८ ॥

वृषत्रप्रया वृषारूढा मत्रहषासुर-घात्रतनी । शुम्भ-दप-ुहरा दृप्ता दीप्त-पावक-सत्रन्नभा ॥ ३९ ॥

कपाल-भूषणा काली कपालवर-धात्ररणी । कपाल-कुण्डला दीघा त्रशवदूती घनस्वना ॥ ४० ॥

त्रसदत््रधदा बुदत््रधदा त्रनत्या तत्तव्-मागु-प्रबोत्रधनी । कम्बुग्रीवा वसुमती छत्रच्छाया कृतालया ॥ ४१ ॥

कुण्डत्रलनी जगद्गभा भुजङ्गाकार-शात्रयनी । प्रोल्लसत ्सप्तपदम्ा च नात्रभ-नाल-मृणात्रलनी ॥ ४२ ॥

मूलाधारा त्रनराकारा वह्त्रन-कुण्ड-कृतालया । वाय-ुकुण्ड-सुखासीना त्रनराधारा त्रनराश्रया ॥ ४३ ॥

श्वासोच्छवासगत्रतर् जीवा ग्रात्रहणी वह्त्रन-सशं्रया । वल्ली-तन्तु-समुत्िाना षडर्सा स्वाद-लोलपुा ॥ ४४ ॥

तपत्रस्वनी तपः-त्रसदध्ा तापसी च तपः-त्रप्रया । तपोत्रनष्ठा तपोयुक्त्ता तपसः-त्रसदत््रध-दात्रयनी ॥ ४५ ॥

सप्त-धात-ुमयी मूत्रतुः सप्त-धात्वन्तराश्रया । देहपुत्रष्टर् मनस्तुत्रष्टर् रत्नपुत्रष्टर् बलोदध्ता ॥ ४६ ॥

औषधी व द्यमाता च द्रवय-शत्रक्त्तः प्रभात्रवनी । व द्य-त्रवद्या त्रचत्रकत्सा च सुपथ्या रोग-नात्रशनी ॥ ४७ ॥

मृगया मृगमांसादा मृगत्वङ ्मृगलोचना । वागुरा बन्धरूपा च वधरूपा वधोदध्ता ॥ ४८ ॥

Page 10: श्रीभवानी सहस्रनाम स्तत्रंश्रीुद्र यामलम| · Sri Bhavani Sahasranama Stotram – Sri Rudra Yamalam K. Muralidharan

Sri Bhavani Sahasranama Stotram – Sri Rudra Yamalam

K. Muralidharan ([email protected]) 10

वन्ध्या वत्रन्द-स्तुता कारा-गार-बन्ध-त्रवमोत्रचनी । शृङ्खला कलहा त्रवद्या दृढ-बन्ध-त्रवमोत्रक्षणी ॥ ४९ ॥

अत्रम्बका ऽम्बात्रलका चाऽम्बा स्वच्छा साधजुनाऽत्रचुता । कौत्रलकी कुलत्रवद्या च सुकुला कुलपतू्रजता ॥ ५० ॥

कालचक्रभ्रमा भ्रान्ता त्रवभ्रमा भ्रम-नात्रशनी । वात्याली मेघमाला च सुवृत्रष्टः सस्य-वत्रधुनी ॥ ५१ ॥

अकारा च इकारा च उकारौकार-रूत्रपणी । ह्रीङ्कार-बीज-रूपा च क्त्लीङ्काराम्बर-धात्ररणी ॥ ५२ ॥

सवाक्षरमयी शत्रक्त्तर ्अक्षराणवु-मात्रलनी । त्रसन्दूरारुण-वणा च त्रसन्दूर-त्रतलक-त्रप्रया ॥ ५३ ॥

वश्या च वश्य-बीजा च लोक-वश्य-त्रवभात्रवनी । नृपवश्या नृप ः-सेवया नृप-वश्यकरी त्रप्रया ॥ ५४ ॥

मत्रहषी नृपमान्या च नृपािा नृप-नत्रन्दनी । नृप-धम-ुमयी धन्या धन-धान्य-त्रववत्रधुनी ॥ ५५ ॥

ॐ ह्रीं श्रीं क्त्लीं कृत्रत्तका कत्रल-नात्रशन्य नमः स्वाहा ।

चातुर-्वण-ुमयी मूत्रतशु् चतुवुणुप्रपतू्रजता । सव-ुधम-ुमयी त्रसदत््रधः चतुराश्रम-वात्रसनी ॥ ५६ ॥

ब्राहम्णी क्षत्रत्रया व श्या शूद्रा चावरवणुजा । वेद-मागु-रता यिा वदे-त्रवश्व-त्रवभात्रवनी ॥ ५७ ॥

अस्त्र-शस्त्र-मयी त्रवद्या वरशस्त्राऽस्त्र-धात्ररणी । सुमेधा सत्यमेधा च भद्रकाल्यपरात्रजता ॥ ५८ ॥

गायत्री सत्कृत्रतः सन्ध्या सात्रवत्री त्रत्रपदाश्रया । त्रत्रसन्ध्या त्रत्रपदी धात्री सुपिा सामगात्रयनी ॥ ५९ ॥

पाजचाली बात्रलका बाला बालक्रीडा सनातनी । गभाधारा धरा शून्या गभाशय-त्रनवात्रसनी ॥ ६० ॥

Page 11: श्रीभवानी सहस्रनाम स्तत्रंश्रीुद्र यामलम| · Sri Bhavani Sahasranama Stotram – Sri Rudra Yamalam K. Muralidharan

Sri Bhavani Sahasranama Stotram – Sri Rudra Yamalam

K. Muralidharan ([email protected]) 11

सुरात्रर-घात्रतनी कृत्या पूतना च त्रतलोत्तमा । लज्जा रसवती त्रवद्या भवानी पाप-नात्रशनी ॥ ६१ ॥

पट्टाम्बरधरा गीता सगुीत्रतर ्गान-गोचरा । सप्त-स्वरमयी तन्त्री षड्ज-मध्यम-ध वता ॥ ६२ ॥

मूछुना ग्राम-संस्िाना सुस्िाना स्िान-वात्रसनी । अट्टाट्टहात्रसनी प्रेता प्रेतासन-त्रनवात्रसनी ॥ ६३ ॥

गीत-नृत्य-त्रप्रया कामा तुत्रष्टदा पुत्रष्टदा क्षमा । त्रनष्ठा सत्यत्रप्रया प्रिा लोकेशा च त्रतलोत्तमा ॥ ६४ ॥

सत्रवषा ज्वात्रलनी ज्वाला त्रवष-मोहात्रत-ुहात्ररणी । शतमारी महादेवी व ष्णवी शत-पत्रत्रका ॥ ६५ ॥

त्रवषात्ररर ्नागदमनी कुरुकुल्ला ऽमृतोद्भवा । भूत-भीत्रत-हरा रक्षा भूतावेश-त्रवनात्रशनी ॥ ६६ ॥

रक्षोघ्नी राक्षसी रात्रत्रर ्दीघुत्रनद्रा त्रदवागत्रतः । चत्रन्द्रका चन्द्रकात्रन्तश् च सयूुकात्रन्तर ्त्रनशाचरी ॥ ६७ ॥

डात्रकनी शात्रकनी त्रशक्षा हात्रकनी चक्रवात्रकनी । शीता शीतत्रप्रया स्वाङ्गा सकला वनदेवता ॥ ६८ ॥

गुरुरूपधरा गुवी मृत्यमुारी त्रवशारदा । महामारी त्रवत्रनद्रा च तन्द्रा मृत्य-ुत्रवनात्रशनी ॥ ६९ ॥

चन्द्र-मण्डल-सङ्काशा चन्द्र-मण्डल-वत्रतनुी । अत्रणमात्रद-गुणोपेता ससु्पृहा काम-रूत्रपणी ॥ ७० ॥

अष्ट-त्रसदत््रध-प्रदा प्रौढा दुष्ट-दानव-घात्रतनी । अनात्रदत्रनधना पुत्रष्टस्ः चतुबाहुश ्चतुमुुखी ॥ ७१ ॥

चतुरात्रब्धशया शान्ता चतुवुग-ुफलप्रदा ।

काश-पुष्प-प्रतीकाशा शरत्-कमल-लोचना ॥ ७२ ॥

सोम-सूयात्रग्न-नयना ब्रह्म-त्रवष्ण-ुत्रशवात्रचुता । कल्याणी कमला कन्या शुभा मङ्गल-चत्रण्डका ॥ ७३ ॥

Page 12: श्रीभवानी सहस्रनाम स्तत्रंश्रीुद्र यामलम| · Sri Bhavani Sahasranama Stotram – Sri Rudra Yamalam K. Muralidharan

Sri Bhavani Sahasranama Stotram – Sri Rudra Yamalam

K. Muralidharan ([email protected]) 12

भूता भवया भत्रवष्या च श लजा श लवात्रसनी । वाम-मागु-रता वामा त्रशव-वामाङ्ग-वात्रसनी ॥ ७४ ॥

वामाचार-रता तुत्रष्टर ्लोपामुद्रा प्रबोत्रधनी । भूतात्मा परमात्मा च भूत-भाव-त्रवभात्रवनी ॥ ७५ ॥

मङ्गला च सुशीला च परमाि-ुप्रबोत्रधका । दत्रक्षणा दत्रक्षणामतू्रतुः सुदक्षा च हत्ररत्रप्रया ॥ ७६ ॥

योत्रगनी योगत्रनद्रा च योगाङ्ग-ध्यान-शात्रलनी । योगपट्टधरा युक्त्ता मुक्त्तानां-परमा-गत्रतः ॥ ७७ ॥

नारत्रसंही सुजन्मा च त्रत्रवगु-फल-दात्रयनी । धमुदा धनदा च व कामदा मोक्षदा द्युत्रतः ॥ ७८ ॥

सात्रक्षणी क्षणदा ऽऽकाङ्क्षा दक्षजा कोत्रट-रूत्रपणी । क्रतुः कात्यायनी स्वच्छा स्वच्छन्दा च कत्रवत्रप्रया ॥ ७९ ॥

ॐ ह्रीं श्रीं कत्रणुका काल-नात्रशनी नमः स्वाहा । सत्यागमा बत्रहःस्िा च कावयशत्रक्त्तः कत्रवत्वदा । मेनापुत्री सती साध्वी म नाक-भत्रगनी तत्रडत ्॥ ८० ॥

सौदात्रमनी सुधामा च सुधाम्नी धाम-शात्रलनी । सौभाग्य-दात्रयनी देवी सुभगा द्युत्रत-वद्ुत्रधनी ॥ ८१ ॥

ह्रीः श्रीश ्च कृत्रत्तवसना कृत्रत्तका काल-नात्रशनी । रक्त्तबीज-वधोद्युक्त्ता सुतन्तुर ्बीजसन्तत्रतः ॥ ८२ ॥

ॐ श्रीं ह्रीं कृत्रत्तका कत्रल-नात्रशन्य नमः स्वाहा ।

जगज्जीवा जगद्बीजा जगत्रय-त्रहत त्रषणी । चामीकरा च चन्द्रा च साक्षात ्षोडत्रशका कला ॥ ८३ ॥

यत्तत्पदानुबन्धा च यत्रक्षणी धनदाऽत्रचुता । त्रचत्रत्रणी त्रचत्रमाया च त्रवत्रचत्रा भुवनेश्वरी ॥ ८४ ॥

चामुण्डा मुण्डहस्ता च चण्ड-मुण्ड-वधोद्यता । अष्टम्येकादशी पूणा नवमी च चतुदुशी ॥ ८५ ॥

Page 13: श्रीभवानी सहस्रनाम स्तत्रंश्रीुद्र यामलम| · Sri Bhavani Sahasranama Stotram – Sri Rudra Yamalam K. Muralidharan

Sri Bhavani Sahasranama Stotram – Sri Rudra Yamalam

K. Muralidharan ([email protected]) 13

उमा कलशहस्ता च पूणु-कुम्भ-पयोधरा । अभीरूभैरवी भीरूर ्भीमा त्रत्रपुरभ रवी ॥ ८६ ॥

महाचण्डा च रौद्री च महाभ रव-पूत्रजता । त्रनमुुण्डा हत्रस्तनी चण्डा त्रवकराला दशनानना ॥ ८७ ॥

कराला त्रवकराला च घोर-घुघुुर-नात्रदनी । रक्त्त-दन्तोध्वुकेशी च बन्धूक-कुसुमारुणा ॥ ८८ ॥

कादम्बरी त्रवपाशा च काश्मीर-कुङ्कुमत्रप्रया ।

त्रक्षत्रतर ्बहुसवुणा च रत्रतर ्बहुसुवणुदा ॥ ८९ ॥

मातत्रङ्गनी वरारोहा मत्त-मातङ्ग-गात्रमनी । हंसा हंसगत्रतर ्हंसी हंसोज्वल त्रशरोरुहा ॥ ९० ॥

पूरण्-चन्द्र-मुखी श्यामा त्रस्मताशा च सुकुण्डला । मषी च लेखनी लेखा सुलेखा लेखक-त्रप्रया ॥ ९१ ॥

शत्रङ्खनी शङ्ख-हस्ता च जलस्िा जलदवेता । कुरुक्षेत्रावनी काशी मिुरा काजच्यवत्रन्तका ॥ ९२ ॥

अयोध्या द्वात्ररका माया तीिा तीिुकरी त्रप्रया । त्रत्रपषु्करा ऽप्रमेया च कोशस्िा कोश-वात्रसनी ॥ ९३ ॥

कौत्रशकी च कुशावता कौशाम्बा कोश-वत्रधनुी । कोशदा पदम्कोशाक्षी कौसुम्भ कुसुम-त्रप्रया ॥ ९४ ॥

तोतुला च तुलाकोत्रटः कोटस्िा कोटराश्रया । स्वयम्भूश्च सुरूपा च स्वरूपा रूप-वत्रधुनी ॥ ९५ ॥

तेजत्रस्वनी सुदीक्षा च बलदा बलदात्रयनी । महाकोशा महागता बुद्त्रधः सदसदात्रत्मका ॥ ९६ ॥

महाग्रह-हरा सौम्या त्रवशोका शोक-नात्रशनी । सात्रत्वका सत्व-संस्िा च राजसी च रजोवृता ॥ ९७ ॥

तामसी च तमोयुक्त्ता गुणत्रय-त्रवभात्रवनी । अवयक्त्ता वयक्त्तरूपा च वेदत्रवद्या च शाम्भवी ॥ ९८ ॥

Page 14: श्रीभवानी सहस्रनाम स्तत्रंश्रीुद्र यामलम| · Sri Bhavani Sahasranama Stotram – Sri Rudra Yamalam K. Muralidharan

Sri Bhavani Sahasranama Stotram – Sri Rudra Yamalam

K. Muralidharan ([email protected]) 14

शङ्करा कत्रलनी कल्पा मनः-सङ्कल्प-सन्तत्रतः । सवलुोकमयी शत्रक्त्तः सव-ुश्रवण-गोचरा ॥ ९९ ॥

सवुिानवती वाजछा सव-ुतत्त्वावबोत्रधका । जाग्रती च सुषुत्रप्तश ्च स्वप्नाऽवस्िा तुरीयका ॥ १०० ॥

त्वरा मन्द-गत्रतर ्मन्दा मत्रदरा मोद-दात्रयनी । पानभूत्रमः पानपात्रा पान-दान-करोद्यता ॥ १०१ ॥

आघूणारुण-नेत्रा च त्रकत्रजचदवयक्त्त-भात्रषणी । आशापूरा च दीक्षा च दक्षा दीत्रक्षत-पूत्रजता ॥ १०२ ॥

नागवल्ली नागकन्या भोत्रगनी भोगवल्लभा । सव-ुशास्त्रमयी त्रवद्या सुस्मृत्रतर ्धमुवात्रदनी ॥ १०३ ॥

श्रुत्रत-स्मृत्रत-धरा ज्येष्ठा श्रेष्ठा पाताल-वात्रसनी । मीमांसा तकुत्रवद्या च सुभत्रक्त्तर ्भक्त्तवत्सला ॥ १०४ ॥

सुनात्रभर ्यातना याती गम्भीरा ऽभाव-वत्रजतुा । नागपाशधरा मूत्रतुर ्अगाधा नागकुण्डला ॥ १०५ ॥

सुचक्रा चक्र-मध्यस्िा चक्रकोण-त्रनवात्रसनी । सव-ुतन्त्र-मयी त्रवद्या सव-ुमन्त्राक्षरा तिा ॥ १०६ ॥

मधुस्रवा स्रवन्ती च भ्रामरी भ्रमरालया । ॐ ह्रां ह्रीं हंू्र ह्रः रक्त्तशे्वय ैनमः स्वाहा । मात-ृमण्डल-मध्यस्िा मातृ-मण्डल-वात्रसनी ॥ १०७ ॥

कुमार-जननी क्रूरा समुुखी ज्वर-नात्रशनी । त्रनधाना-पजच-भूतानां भव-सागर-तात्ररणी ॥ १०८ ॥

अक्रूरा च ग्रहवती त्रवग्रहा ग्रह-वत्रजुता । रोत्रहणी भूत्रम-गभा च कालभूः कालवत्रतुनी ॥ १०९ ॥

कलङ्क-रत्रहता नारी चतुः-षष्ट्यत्रभधात्रयनी । अतीव-त्रवद्यमाना च भात्रवनी प्रीत्रतमजजरी ॥ ११० ॥

Page 15: श्रीभवानी सहस्रनाम स्तत्रंश्रीुद्र यामलम| · Sri Bhavani Sahasranama Stotram – Sri Rudra Yamalam K. Muralidharan

Sri Bhavani Sahasranama Stotram – Sri Rudra Yamalam

K. Muralidharan ([email protected]) 15

सवसुौख्यवती भुत्रक्त्तर ्आहार-पत्ररणात्रमनी । जीणा च जीणु-वस्त्रा च नूतना नववल्लभा ॥ १११ ॥

अजरा च रजः-प्रीता रत्रतराग-त्रववत्रधुनी । पजच-वातगत्रतर ्त्रभन्ना पजच-श्लेष्माशयाधरा ॥ ११२ ॥

पजच-त्रपत्तवती शत्रक्त्तः पजच-स्िान-त्रवभात्रवनी । उदक्त्या च वृषस्यन्ती वृष-प्रस्रत्रवणीहया ॥ ११३ ॥

रजः शुक्रधरा शत्रक्त्तर ्जरायुर ्गभु-धात्ररणी । त्रत्रकालिा त्रत्रत्रलङ्गा च त्रत्रमूत्रतसु ्त्रत्रपुरसुन्दरी ॥ ११६ ॥

अरागा त्रशवतत्त्वा च काम-तत्त्वा च रात्रगणी । प्राच्यवाची प्रतीची च त्रदगुदीची त्रवत्रदत्रग्दशा ॥ ११७ ॥

अहङ्कृत्रतर ्अहङ्कारा बत्रलमाया बत्रलत्रप्रया । स्रुक्त्स्रुवा सात्रमधेनी च सुश्रदध्ा श्रादध्-देवता ॥ ११८ ॥

माता मातामही तृत्रप्तः त्रपतुमाता त्रपतामही । स्नुषा दौत्रहत्रत्रणी पुत्री पौत्री नप्त्री स्वसा त्रप्रया ॥ ११९ ॥

स्तनदा स्तनधारा च त्रवश्वयोत्रनः स्तनन्धया । त्रशशूत्सङ्गधरा डोला डोलाक्रीडात्रभनत्रन्दनी ॥ १२० ॥

उवुशी कदली केका त्रवत्रशखा त्रशत्रखवत्रतुनी । खट्वाङ्गधात्ररणी खड्ग बाण-पुङ्खानुवत्रतुनी ॥ १२१ ॥

लक्ष्य-प्रात्रप्तकरा लक्ष्या सुलक्षा शुभलक्षणा । वत्रतुनी सुपिाचारा पत्ररखा च खत्रनवृतु्रतः ॥ १२२ ॥

प्राकार-वलया वेला मयादा च महोदत्रधः । पोत्रषणी शोत्रषणी शत्रक्त्तर ्दीघुकेशी सलुोमशा ॥ १२३ ॥

लत्रलता मांसला तन्वी वेद-वेदाङ्ग-धात्ररणी । नरासृक्त्पानमत्ता च नर-मुण्ड-त्रवभूषणा ॥ १२४ ॥

अक्षक्रीडारत्रतः सारी शात्ररका शुक-भात्रषणी । शाम्भवी गारुडी त्रवद्या वारुणी वरुणात्रचुता ॥ १२५ ॥

Page 16: श्रीभवानी सहस्रनाम स्तत्रंश्रीुद्र यामलम| · Sri Bhavani Sahasranama Stotram – Sri Rudra Yamalam K. Muralidharan

Sri Bhavani Sahasranama Stotram – Sri Rudra Yamalam

K. Muralidharan ([email protected]) 16

ॐ व्रां व्रीं व्रू ंव्रः वाराह्य नमः स्वाहा । वाराही तुण्ड-हस्ता च दंष्रोदध्ृत-वसुन्धरा । मीनमूत्रतुर ्धरामूत्रतुः वदान्या प्रत्रतमाश्रया ॥ १२६ ॥

अमूता त्रनत्रधमतूा च शात्रलग्राम-त्रशला शुत्रचः । स्मृत्रतः संस्कार-रूपा च सुसंस्कारा च संस्कृत्रतः ॥ १२७ ॥

प्राकृता देशभाषा च गािा गीत्रतः प्रहेत्रलका । इडा च त्रपङ्गला त्रपङ्गा सुषमु्ना सयूुवात्रहनी ॥ १२८ ॥

शुत्रचस्रवा च तालुस्िा कात्रकनी मृतजीत्रवनी । अणुरूपा बृहदर्ूपा लघुरूपा गुरुत्रस्िरा ॥ १२९ ॥

स्िावरी जङ्गमा देवी कृत-कम-ुफल-प्रदा । त्रवषयाक्रान्त-देहा च त्रनत्रवुषा च त्रजतेत्रन्द्रया ॥ १३० ॥

त्रचत्स्वरूपा त्रचदानन्दा परब्रहम्ावबोत्रधनी । त्रनत्रवुकारा च त्रनवैरा रत्रतः सत्याऽत्रधवत्रतुनी ॥ १३१ ॥

पुरुषा ऽिान-त्रभन्ना च क्षात्रन्तः क वल्य-दात्रयनी । त्रवत्रवक्त्त-सेत्रवनी प्रािा ज्वलना च बहुश्रुता ॥ १३२ ॥

त्रनरीहा च समस्त का सव-ुलोक क-सते्रवता । सेवा सवेात्रप्रया सेवया सेवा-फल-त्रववद्तु्रधनी ॥ १३३ ॥

कत्रलः कत्रल्कत्रप्रया शीला दुष्ट-म्लेच्छ-त्रवनात्रशनी । प्रत्यक्षा च धुनर् यत्रष्टः खड्गधारा धरारिा ॥ १३४ ॥

अश्वप्लतुा च वल्गा च सृत्रणमतु्ता च वारुणी । वीरसूर ्वीरमाता च वीरश्रीर ्वीरनत्रन्दनी ॥ १३५ ॥

जयश्रीर ्जयदीक्षा च जयदा जयवद्तु्रधनी । सौभाग्या च शुभाकारा सव-ुसौभाग्य-दात्रयनी ॥ १३६ ॥

के्षमङ्करी के्षमरूपा सत्कीत्रत्तः पत्रिदेवता । सव-ुतीिु-मयी मूत्रतुः सव-ुदेव-मयी प्रभा ॥ १३७ ॥

Page 17: श्रीभवानी सहस्रनाम स्तत्रंश्रीुद्र यामलम| · Sri Bhavani Sahasranama Stotram – Sri Rudra Yamalam K. Muralidharan

Sri Bhavani Sahasranama Stotram – Sri Rudra Yamalam

K. Muralidharan ([email protected]) 17

सव-ुत्रसदत््रध-प्रदा शत्रक्त्तः सव-ुमङ्गल-संत्रिता । ॐ ऐं ह्रीं श्रीं क्त्लीं सव-ुत्रसदत््रध-प्रदात्रयनी स्वाहा ।

॥ फलश्रतु्रतः ॥

पुण्य ंसहस्रनामेद ंत्रशवायाः त्रशव-भात्रषतम ्॥ १३८ ॥

यः पठेत ्प्रातरुत्िाय शुत्रचर् भूत्वा समात्रहतः । यश्चात्रप शृणुयान ्त्रनत्य ंनरो त्रनश्चल-मानसः ॥ १३९ ॥

एककाल ंत्रद्वकाल ंवा त्रत्रकाल ंश्रद्धयात्रन्वतः । सव-ुदुःख-त्रवत्रनमुुक्त्तो धन-धान्य-समत्रन्वतः ॥ १४० ॥

तेजस्वी बलवाञ ्छूरः शोक-रोग-त्रववत्रजुतः । यशस्वी कीत्रतुमान् धन्यः सुभगो लोक-पूत्रजतः ॥ १४१ ॥

रूपवान ्गुण-सम्पन्नः प्रभा-वीय-ुसमत्रन्वतः । श्रेयांत्रस लभत ेत्रनत्य ंत्रनश्चलां च शुभां त्रश्रयम ्॥ १४२ ॥

सव-ुपाप-त्रवत्रनमुुक्त्तो लोभ-क्रोध-त्रववत्रजतुः । त्रनत्य ंबन्ध ुसतु र ्दार ः पुत्र पौत्र र् महोत्सव ः ॥ १४३ ॥

नत्रन्दतः सेत्रवतो भृत्य र ्बहुत्रभः शुदध्-मानस ः । त्रवद्यानां-पारगो-त्रवप्रः क्षत्रत्रयो-त्रवजयी-रण े। ॥ १४४ ॥

व श्यस्त-ुधन-लाभाढ्यः शूद्रश्च-सुखमेधत े। पुत्रािी-लभत-ेपुत्र ंधनािी-लभत-ेधनम् ॥ १४५ ॥

इच्छा-काम-ंतु-कामािी धमािी-धमुमक्षयम ्। कन्यािी-लभत-ेकन्यां रूप-शील-गुणत्रन्वताम् ॥ १४६ ॥

के्षत्रं-च-बह-ुशस्यं-स्याद ्गावश्च-बह-ुदुग्धदाः । नाऽशुभं नाऽपदस ्तस्य न भयं नृप-शत्रुत्रभः ॥ १४७ ॥

जायत-ेनाऽशुभा-बुदत््रधर ्लभत-ेकुल-धुयतुाम् । न-बाधन्त-ेग्रहास-्तस्य न-रक्षांत्रस-न-पन्नगाः ॥ १४८ ॥

न त्रपशाचा न डात्रकन्यो भूतवयन्तर-जृत्रम्भकाः । बालग्रहात्रभभूतानां बालानां शात्रन्त-कारकम ्॥ १४९ ॥

Page 18: श्रीभवानी सहस्रनाम स्तत्रंश्रीुद्र यामलम| · Sri Bhavani Sahasranama Stotram – Sri Rudra Yamalam K. Muralidharan

Sri Bhavani Sahasranama Stotram – Sri Rudra Yamalam

K. Muralidharan ([email protected]) 18

द्वन्द्वानां प्रीत्रतभेद ेच म त्री-करणमुत्तमम् । लोहपाश र् दृढ र ्बद्धो बन्धी वेश्मत्रन दुगुम े॥ १५० ॥

त्रतष्ठन ्शृण्वन ्पठेन् मत्यो मुच्यत ेनात्र सशंयः । न दाराणां न पुत्राणां न बन्धूनां न त्रमत्रजम ्॥ १५१ ॥

पश्यत्रन्त नत्रह ते शोकं त्रवयोगं त्रचरजीत्रवनः । अन्धस्त ुलभत ेदृत्रष्टं चकु्ष-रोग र ्न बाध्यत े॥ १५२ ॥

वत्रधरः श्रुत्रतमाप्नोत्रत मूको वाच ंशुभां नरः । एतद ्गभा च या नारी त्रस्िर-गभा प्रजायत े॥ १५३ ॥

स्रावणी बदध्-गभा च सुखमेव प्रसूयत े। कुत्रष्ठनः शीणु-देहा य ेगतकेश नखत्वचः ॥ १५४ ॥

पठनाच ्छ्रवणाच ्चात्रप त्रदवयकाया भवत्रन्त ते ।

य ेपठत्रन्त शतावत ंशुत्रचष्मन्तो त्रजतते्रन्द्रयाः ॥ १५५ ॥

अपुत्राः प्राप्नुयुः पुत्रान् श्रृण्वन्तोऽत्रप न संशयः । महावयात्रध पत्ररग्रस्ता ग्रस्ता य ेत्रवत्रवध र-्ज्वर ः ॥ १५६ ॥

भूतात्रभषङ्ग सजजात श् चातुुत्रिक तृतीयक ः । अन्य श्च दारुण र ्रोग ः पीड्यमानाश ्च मानवाः ॥ १५७ ॥

गतबाधाश्च जायन्त ेमुक्त्तास्तते र ्न संशयः । श्रुत्रत ग्रन्िधरो बालो त्रदवयवादी कवीश्वरः ॥ १५८ ॥

पठनाच ्छ्रवणाच ्चात्रप भत्रवष्यत्रत न संशयः । अष्टम्यां वा चतुदुश्यां नवम्यां च कचेतसः ॥ १५९ ॥

य ेपठत्रन्त नरा भक्त्त्या न त ेव दुःख-भात्रगनः । नवरात्र ंत्रजताहारो दृढ-भुद्त्रधर्-त्रजन्तेत्रन्द्रयः ॥ १६० ॥

चत्रण्डकायतन ेत्रवद्वाञ ्छुत्रचष्मान ्मूत्रत-ुसत्रन्नधौ । एकाकी च शतावत ंपठन् धीरश ्च त्रनभुयः ॥ १६१ ॥

साक्षाद ्भगवती तस्म प्रयच्छेद ्ईत्रप्सत ंफलम् । त्रसदत््रधपीठ ेत्रगरौ रम्य ेत्रसदध्के्षत्र ेसुरालय े॥ १६२ ॥

Page 19: श्रीभवानी सहस्रनाम स्तत्रंश्रीुद्र यामलम| · Sri Bhavani Sahasranama Stotram – Sri Rudra Yamalam K. Muralidharan

Sri Bhavani Sahasranama Stotram – Sri Rudra Yamalam

K. Muralidharan ([email protected]) 19

पठनात ्साधकस्याश ुत्रसदत््रधर ्भवत्रत वात्रजछता । दशावत ंपठेन् त्रनत्य ंभूत्रमशायी नरः शुत्रचः ॥ १६३ ॥

स्वप्न ेमूत्रतुमयीं देवीं वरदां सोऽत्रप पश्यत्रत । आवतुन सहस्र र ्य ेपठत्रन्त पुरुषोत्तमाः ॥ १६२ ॥

ते त्रसदध्ाः त्रसदत््रधदा लोके शापाऽनुग्रह-कारकाः । कत्रवत्व ेसंस्कृत ेतेषां शास्त्राणां वयाकृतौ स्वतः ॥ १६३ ॥

शत्रक्त्तः प्रोन्मीत्रलत ेतेषां अनधीतेत्रप भारती । नखराग त्रशरो-रत्न त्रद्वगुणीकृत-रोत्रचषः ॥ १६४ ॥

प्रयच्छन्तश् च सवुस्व ंसेवन्त ेतान ्महीश्वराः । रोचना त्रलत्रखत ंभूज ेकुङ्कुमेन शुभे त्रदन े॥ १६५ ॥

धारयेद ्यत्रन्त्रत ंदेहे पूजत्रयत्वा कुमात्ररकाम ्। त्रवप्राश्च वरनारीश्च धपू ः कुसुम-चन्दन ः ॥ १६६ ॥

क्षीर-खण्डा ऽज्यभोज्य श् च पूजत्रयत्वा सुभूत्रषता । त्रवधाय मातृका न्यास ंअङ्गन्यास पुरस्सरम ्॥ १६७ ॥

भूत-शुदत््रध समोप त ंशृङ्खला न्यासमाचरेत ्। यिा वदाशासवंदध्ः साधकः प्रीत्रत संयतुः ॥ १६८ ॥

मूलमन्त्र ंजपेद ्धीमान् परया सयंुतोत्रधया । प्रणव ंपूवुमुदध्ृत्य रमाबीज ंअनुस्मरन् ॥ १६९ ॥

माया कामौ समुच्चाय ुपुनजायां त्रवभावसोः ।

ॐ श्रीं ह्रीं क्त्लीं स्वाहा ।

बध्नत्रन्त य ेमहारक्षां बालानां च त्रवशेषतः ॥ १७० ॥

भवत्रन्त नृप पूज्यास्त ेकीत्रतुभाजो यशत्रस्वनः । शत्रुतो न भयं तेषां दुजुनेभ्यो न राजतः ॥ १७१ ॥

न च रोगो न व दुःख न दात्ररद््य ंन दुगुत्रतः । महाणुव ेमहानद्यां पोतस्िेषु न भीः क्त्वत्रचत ्॥ १७२ ॥

Page 20: श्रीभवानी सहस्रनाम स्तत्रंश्रीुद्र यामलम| · Sri Bhavani Sahasranama Stotram – Sri Rudra Yamalam K. Muralidharan

Sri Bhavani Sahasranama Stotram – Sri Rudra Yamalam

K. Muralidharan ([email protected]) 20

रणेद्यत ेत्रववाद ेच त्रवजय ंप्राप्नुवत्रन्त त े। नृपाश्च वश्यतां यात्रन्त नृप-मान्याश्च त ेनराः ॥ १७३ ॥

सवतु्र पूत्रजता लोके बहुमान पुरस्सराः । रत्रत-रागत्रववदृध्ाश ्च त्रवह्वलाः काम-पीत्रडताः ॥ १७४ ॥

यौवनाक्रान्त देहास्ताः श्रयन्त ेवामलोचनाः । त्रलत्रखत ंमूत्रध्न ुकण्ठ ेवा धारयेद ्यो रण ेशुत्रचः ॥ १७५ ॥

शतधा युध्यमानं तु प्रत्रतयोदध्ा न पश्यत्रत । केतौ वा दुन्दुभौ येषां त्रनबदध् ंत्रलत्रखत ंरण े॥ १७६ ॥

महास न्य ेपत्ररग्रस्तान् कात्रन्तशीकान् हतौजसः । त्रवचतेनान ्त्रवमढूांश ्च शत्र-ुकृत्य-त्रववत्रजुतान ्॥ १७७ ॥

त्रनत्रजुत्य शत्र-ुसङ्घास्ते लभन्त ेत्रवजय ंध्रुवम ्। नाऽत्रभचारो ने शापश्च बाण-वीरात्रद-कीलनम् ॥ १७८ ॥

डात्रकनी पूतना कृत्या महामारी च शात्रकनी । भूत-प्रेत-त्रपशाचाश्च रक्षांत्रस वयन्तरादयः ॥ १७९ ॥

न त्रवशत्रन्त गृहे देहे त्रलत्रखत ंयत्र त्रतष्ठत्रत । न शस्त्राऽनल तोयौघाद् भयं क्त्वात्रप न जायते ॥ १८० ॥

दुवृुत्तानां च पापानां बलहात्रनकर ंपरम् । मन्दुरा कत्ररशालास ुगवां गोष्ठ ेसमात्रहतः ॥ १८१ ॥

पठेत ्तद्दोष-शान्त्यिं कूट कापट्य-नाशनम् । यम-दूतान ्न पश्यत्रन्त न त ेत्रनरययातनाम ्॥ १८२ ॥

प्राप्नुवन्त्यक्षय ंशान्तं त्रशवलोकं सनातनम ्। सवबुाधा-सुघोरास ुसव-ुदुःख-त्रनवारणम ्॥ १८३ ॥

सव-ुमङ्गल-कर ंस्वग्य ंपत्रठतवय ंसमाबुध ः । श्रोतवय ंच सदा भक्त्त्या परं स्वस्त्ययन ंमहत् ॥ १८४ ॥

पुण्य ंसहस्रनामेद ंअम्बाया रुद्र-भात्रषतम ्। चतवुुगु-प्रद ंसत्य ंनत्रन्दकेन प्रकात्रशतम ्॥ १८५ ॥

Page 21: श्रीभवानी सहस्रनाम स्तत्रंश्रीुद्र यामलम| · Sri Bhavani Sahasranama Stotram – Sri Rudra Yamalam K. Muralidharan

Sri Bhavani Sahasranama Stotram – Sri Rudra Yamalam

K. Muralidharan ([email protected]) 21

नातः परतरो मन्त्रो नातः परतरः स्तवः । नातः परतरा त्रवद्या तीिं नातः परात्पराः ॥ १८६ ॥

ते धन्याः कृत-पुण्यास्ते त एव भुत्रव पूत्रजताः । एकभाव ंसदा त्रनत्य ंयऽेचुयत्रन्त महेश्वरीम् ॥ १८७ ॥

देवतानां देवता या ब्रह्माद्य र् या च पूत्रजता । भूयात ्सा वरदा लोके साधूनां त्रवश्वमङ्गला ॥ १८८ ॥

एतामेव पुराराद्यां त्रवद्यां त्रत्रपुरभ रवीम ्। त्र लोक्त्य-मोत्रहनी-रूपां अकाषीद ्भगवान् हत्ररः ॥ १८९ ॥

॥ इत्रत श्रीरुद्रयामल ेतन्त्र ेनत्रन्दकेश्वर सवंाद े महाप्रभावी भवानी नामसहस्र स्तोत्र ंसम्पणूमु ्॥