adya stavaraja

2

Click here to load reader

Upload: srikanthmic

Post on 02-Dec-2015

20 views

Category:

Documents


8 download

DESCRIPTION

Adya stavaraja

TRANSCRIPT

Page 1: Adya stavaraja

|| bhairavo.ahaṃ śivo.aham ||

ArchivesSeptember 2015 (2)

August 2015 (2)

July 2015 (1)

June 2015 (3)

May 2015 (2)

April 2015 (2)

March 2015 (5)

February 2015 (9)

January 2015 (2)

November 2014 (2)

October 2014 (9)

September 2014 (8)

More...

CategoriesAll

Arts

Bhakti

Darshana

Oriental/New Age

Society

Srividya

Yoga

XML Feeds

RSS 2.0: Posts

Atom: Posts

What is RSS?

AdyA stavarAjaBy admin on Feb 27, 2011 | In Srividya

शणुृ व स व यािम आ ा तो ंमहाफलम ्|यः पठे सततं भ या स एव व णुव लभः ||मृ यु यािधभयं त य ना त क च कलौ युगे |अपु ा लभते पु ं प वणेन ह ||ौ मासौ ब धना मु ः व व ात ् तंु य द |

मतृव सा जीवव सा ष मासं वणं य द ||नौकायां स कटे यु े पठना जयमा नुयात ्|िल ख वा थापये ेहे ना नचौरभयं विचत ्|राज थाने जयी िन यं स नाः सवदेवताः ||

ॐ ं ाणी लोके च वैकु ठे सवम गला |इ ाणी अमराव याम बका व णालये||यमालये काल पा कुबेरभवने शुभा |महान दा णकोने च वाय यां मगृवा हनी ||नैऋ यां र द ता च ऐशा यां शूलधा रणी |पाताले वै णवी पा िसंहले देवमो हनी ||सुरसा च म ण पे ल कायां भ कािलका |रामे र सेतुब धे वमला पु षो मे ||वरजा औ देशे च कामा या नीलपवते |कािलका व गदेशे च अयो यायां महे र ||वाराण याम नपूणा गया े ेगये र |कु े ेभ काली जे का यायनी परा ||ारकायां महामाया मथुरायां महे र |धुा वं सवभूतानां वेला वं सागर य च ||

नवमी शु लप य कृ णसैकादशी परा |द य दु हता देवी द य वनािशनी ||राम य जानक वं ह रावण वंसका रणी |च डमु डवधे देवी र बीज वनािशनी ||िनशु भशु भमथनी मधुकैटभघाितनी |व णुभ दा दगुा सुखदा मो दा सदा ||आ ा तविममं पु यं यः पठेत ्सततं नरः |सव वरभयं न यात ्सव यािध वनाशनम ्||को टतीथफलं त य लभते ना संशयः |जया मे चा तः पातु वजया पातु पृ तः ||नारायणी शीषदेशे सवा गे िसंहवा हनी |िशवदतूी उ च डा य गे परमे र ||वशाला ी महामाया कौमार श खनी िशवा |च णी जयदा ी च रणम ा रण या ||दगुा जय ती काली च भ काली महोदर |नारिसंह च वाराह िस दा ी सुख दा |भय कर महारौ महाभय वनािशनी ||

|| इित यामले नारदसंवादे आ ा तो म ्||

śṛṇu vatsa pravakṣyāmi ādyā stotraṃ mahāphalam |yaḥ paṭhetsatataṃ bhaktyā sa eva viṣṇuvallabhaḥ ||mṛtyurvyādhibhayaṃ tasya nāsti kincitkalau yuge |aputrā labhate putraṃ tripakṣaśravaṇena hi ||dvau māsau bandhanānmuktiḥ vipravaktrāt śrutaṃ yadi |mṛtavatsā jīvavatsā ṣaṇmāsaṃ śravaṇaṃ yadi ||naukāyāṃ saṅkaṭe yuddhe paṭhanājjayamāpnuyāt |likhitvā sthāpayedgehe nāgnicaurabhayaṃ kvacit |rājasthāne jayī nityaṃ prasannāḥ sarvadevatāḥ ||

OM hrīṃ brahmāṇī brahmaloke ca vaikuṇṭhe sarvamaṅgalā |indrāṇī amarāvatyāmambikā varuṇālaye||yamālaye kālarūpā kuberabhavane śubhā |mahānandāgṇikone ca vāyavyāṃ mṛgavāhinī ||naiṛtyāṃ raktadantā ca aiśānyāṃ śūladhāriṇī |pātāle vaiṣṇavīrūpā siṃhale devamohinī ||surasā ca maṇidvipe laṅkāyāṃ bhadrakālikā |rāmeśvarī setubandhe vimalā puruṣottame ||

Blog Search

Posted on:

All All

In category:

All

All Words

Some Word

Entire phrase

Search

Recently

Archives

Categories

Recent PostsThe profound Journey of Compassion

GaNAdhinAthaM sharaNaM prapadye

Vedanta and Agama

Kashmira, Kerala and Gauda Sampradaya

Brovavamma

Mukambika

Mishra Shaiva origins of Panchayatana Worship

Shurangama Mantra

The Tale of an 'Upasaka'

Annapoorani

Nrsimha and Kali

Prabho Shambho

Shivakamasundari Ashtakam

Understanding Death

Tutelary Avaranas worshiped in Srichakra

Manidvipa Sandarshanam

Navapashanam and Rasamani

Navarna

Advaita Vedanta and Kashmir Shaivism

Purnadiksha

Mahakala

Yochana Kamalalochana

Ardhanarishvara Stotram

The System of Indian Classical Music

Trika Yoga

Rajarajeshvari Kali

'Secular-Liberals' of India!

Sharade Karunanidhe

Panchamari Yoga - The Elixir of Immortality

Nannu Brovu Lalita

Sharabheshvara

Bhavani

Akhanda Mahayoga of Mahamahopadhyaya

Gopinath Kaviraja

Throat Singing

Raga Durga

Women and Sannyasa: Two Anecdotes

Dzogchen: Attainments of Fruition at Death

Khagendramanidarpana

Thiruppugazh

Shubha Navaratri

Sufism - The Real and Violent History

Rasaleela

Examining the Guru

The Tantras of Guhyakali

Kadi - Hadi - Sadi Amnaya Krama

Kundalini Yoga of the Tantra

Gananayakam

Nirvāṇa Sundarīwww.kamakotimandali.com

Home Categories Archives Log in

Page 2: Adya stavaraja

virajā auḍradeśe ca kāmākhyā nīlaparvate |kālikā vaṅgadeśe ca ayodhyāyāṃ maheśvarī ||vārāṇasyāmannapūrṇā gayākṣetre gayeśvarī |kurukṣetre bhadrakālī vraje kātyāyanī parā ||dvārakāyāṃ mahāmāyā mathurāyāṃ maheśvarī |kṣudhā tvaṃ sarvabhūtānāṃ velā tvaṃ sāgarasya ca ||navamī śuklapakṣasya kṛṣṇasaikādaśī parā |dakṣasya duhitā devī dakṣayajnavināśinī ||rāmasya jānakī tvaṃ hi rāvaṇadhvaṃsakāriṇī |caṇḍamuṇḍavadhe devī raktabījavināśinī ||niśumbhaśumbhamathanī madhukaiṭabhaghātinī |viṣṇubhaktipradā durgā sukhadā mokṣadā sadā ||ādyāstavamimaṃ puṇyaṃ yaḥ paṭhet satataṃ naraḥ |sarvajvarabhayaṃ na syāt sarvavyādhivināśanam ||koṭitīrthaphalaṃ tasya labhate nātra saṃśayaḥ |jayā me cāgrataḥ pātu vijayā pātu pṛṣṭhataḥ ||nārāyaṇī śīrṣadeśe sarvāṅge siṃhavāhinī |śivadūtī ugracaṇḍā pratyaṅge parameśvarī ||viśālākṣī mahāmāyā kaumārī śaṅkhinī śivā |cakriṇī jayadātrī ca raṇamattā raṇapriyā ||durgā jayantī kālī ca bhadrakālī mahodarī |nārasiṃhī ca vārāhī siddhidātrī sukhapradā |bhayaṅkarī mahāraudrī mahābhayavināśinī ||

|| iti brahmayāmale brahmanāradasaṃvāde ādyā stotram ||

« manonmanI The Myth of the Foreign Origin of Tantra »

Gananayakam

Shirdi Sai Baba - The 'Hinduization' of a Moslem

Fakir

Nilataradhipataye Namah

Shadanvaya Shambhava Krama of

Pashchimamnaya

abhinavagupta advaita agama aghora «akashabhairav a

kalpa» akshobhya andolika anga annapurna «appay y a

dikshita» atman av arana bagalamukhi bauddha

bhagav atpada bhairava bhairav i bhakt i bhaskararaya

bimbambika bindu bodhichitta brahma brahmasutra

«brindav ana saranga» buddha buddhism buddhist

«buddhist tantra» chinnamasta dakshinamurti darshana

dhumav ati dhyana durga guhy akali homa japa jayanti

jiva kalasankarshini kali kamakala kamakshi karma kaula

krishna lalita «lalita sahasranama» linga lingayat «m s

subbulakshmi» «madhusudana sarasv ati» mahakala

mahavidya mantra matangi may a moksha narayana

nyaya panchadashi panchakshari pancharatra

«pandit jasraj» para pashupata pramana prasada

rudray amala sadhanamala samhita «sangeetakalanidhi

smt m s subbulakshmi» «saubhagy a bhaskara» shaiva

shakti shankara shankarachary a shiva «shiv a purana»

shodashi shrividya siddhanta siddhi «srimuttuswami dikshitar» «sri thyagaraja»

srividya sthala stotra tantra tara trika

tripurasundari upasana v aikhanasa vajrayana

v ijnanav ada virashaiva y antra yoga

©2015 by Sri Kamakoti Mandali - Home