alankara kaustubha

116
(5) अथ रस-भाव-तद्-भेद-निरूपणो नाम पञ्चमः किरणः अथात्मा किल रस इत्य् उक्तस्य काव्य-पुरुषस्यात्मनो रसस्याभिव्यक्ति-लक्षणं भरत-मुनि-सूत्रं प्रमाणयति— विभावानुभाव-व्यभिचारि-संयोगाद् रस-निष्पत्तिर् [ना.शा. 6.31*] इति । लोकनाथः: पूर्वं ध्वनि-प्रकरणे रसात्मक-ध्वनिः काव्य- पुरुषस्यात्मत्वेन कथितः, अतस् तस्य रसस्याभिव्यक्तिः साक्षात्कारस् तस्य लक्षणं ज्ञापकं भरत-मुनि-सूत्रं प्रमाणयितुम् आह—अथेति ॥ शिव-प्रसादः : भरतोपज्ञं किल रस-तत्त्व-व्याख्यनम् इत्य् उपपादयन्तो हि तत्र भवन्त व्यालङ्कारिका आदाव् एव रस-विवेचन- प्रसङ्गे तन्-मतम् एवोदाहरन्ति—अत्रापि सैव पद्धतिः । भूलोकम् अतिप्रसिद्धम् एकम् एव सूत्र-प्रतीकम् उपजीव्य बहुधा वितन्यमानं चिन्ता-प्रवाहो रस-शास्त्रस्य व्यापकताम् उप्रपत्तिं भोगादिकं प्रकाशयतितराम् । तत्र तावद् रस-स्वरूप-निरूपण उत्पत्ति-वादिनां भट्ट-मल्लादीनाम्, अनुमिति-वादिनां श्री-शङ्कु-प्रभृतीनाम्, भुक्ति- वादिनां भट्ट-नायक-पुरःसराणाम्, अभिव्यक्ति-वादिनाम् आलङ्कारिक- कुल-चूडामणीनाम्, सुगृहीत-नाम्नाम् अभिनव-गुप्त-पादानां सिद्धान्ताः प्रकाश-कृद्-आदीनां प्राचां ग्रन्थत एवालोकनीयाः, न च तेषाम् अतो मूले प्रपञ्चः । कौस्तुभ-कृतस् तु आत्म-वादिनां दर्पण-कृद्-आदीनां मतम् एवानुसरन्ति, युक्तं चैतद् इति पूर्वम् एवावोचाम । तत्र रसस्य काव्यात्मतया तद्-उद्घातन-मुखेन दार्शनिक-विचारादिर् नात्र दर्शितो मूले तदानीन्तन-गौडीय-वैष्णव-सम्प्रदायिनो रस- तत्त्वम् आविष्कुर्वाणा बहवः श्री-रूप-सनातनादि-गोस्वामि-पादाः पृथग् एव तन्-मूलान् निबन्धान् विरचयामासुः, तत्र आर्वाचीनानां जिज्ञासूनां स्वत एवादरः सम्भवितेति न कृतस् तत्-प्रकटन-प्रयासः । अपि चालङ्कार-शास्त्रस्य चेह रस-स्वरूपात्माय्-आविष्कार-कल्पने न तावन्- मुख्यतस् तात्पर्यं किम् अपि कल्पनीयम् । भरत-नाट्य-शास्त्र- ध्वन्यालोक-दशरूपक-रसार्णवसुधाकर-रसमञ्जर्य्-आदिषु बहुषु निबन्धेष्व् अत एव न दार्शनिक-तत्त्व-निरूपणादि लक्ष्यते । सा च प्रथिता प्रथात्रापि वरीवर्तीति । तान् एवोपजीव्य विश्लेषण-मुखेनात्र रस-किरणे आलोक-पातः ।

Upload: john2ma2

Post on 02-Jan-2016

313 views

Category:

Documents


1 download

DESCRIPTION

Alankara Kaustubha - RasaSanskritKavi Karnapura

TRANSCRIPT

(5)

atha

रस-भाव-तद्-भेद-निरूपणो नाम

पञ्चमः किरणः

अथात्मा किल रस इत्य् उक्तस्य काव्य-पुरुषस्यात्मनो रसस्याभिव्यक्ति-लक्षणं भरत-मुनि-सूत्रं प्रमाणयति—विभावानुभाव-व्यभिचारि-संयोगाद् रस-निष्पत्तिर् [ना.शा. 6.31*] इति ।

लोकनाथः: पूर्वं ध्वनि-प्रकरणे रसात्मक-ध्वनिः काव्य-पुरुषस्यात्मत्वेन कथितः, अतस् तस्य रसस्याभिव्यक्तिः साक्षात्कारस् तस्य लक्षणं ज्ञापकं भरत-मुनि-सूत्रं प्रमाणयितुम् आह—अथेति ॥

शिव-प्रसादः : भरतोपज्ञं किल रस-तत्त्व-व्याख्यनम् इत्य् उपपादयन्तो हि तत्र भवन्त व्यालङ्कारिका आदाव् एव रस-विवेचन-प्रसङ्गे तन्-मतम् एवोदाहरन्ति—अत्रापि सैव पद्धतिः । भूलोकम् अतिप्रसिद्धम् एकम् एव सूत्र-प्रतीकम् उपजीव्य बहुधा वितन्यमानं चिन्ता-प्रवाहो रस-शास्त्रस्य व्यापकताम् उप्रपत्तिं भोगादिकं प्रकाशयतितराम् । तत्र तावद् रस-स्वरूप-निरूपण उत्पत्ति-वादिनां भट्ट-मल्लादीनाम्, अनुमिति-वादिनां श्री-शङ्कु-प्रभृतीनाम्, भुक्ति-वादिनां भट्ट-नायक-पुरःसराणाम्, अभिव्यक्ति-वादिनाम् आलङ्कारिक-कुल-चूडामणीनाम्, सुगृहीत-नाम्नाम् अभिनव-गुप्त-पादानां सिद्धान्ताः प्रकाश-कृद्-आदीनां प्राचां ग्रन्थत एवालोकनीयाः, न च तेषाम् अतो मूले प्रपञ्चः । कौस्तुभ-कृतस् तु आत्म-वादिनां दर्पण-कृद्-आदीनां मतम् एवानुसरन्ति, युक्तं चैतद् इति पूर्वम् एवावोचाम ।

तत्र रसस्य काव्यात्मतया तद्-उद्घातन-मुखेन दार्शनिक-विचारादिर् नात्र दर्शितो मूले तदानीन्तन-गौडीय-वैष्णव-सम्प्रदायिनो रस-तत्त्वम् आविष्कुर्वाणा बहवः श्री-रूप-सनातनादि-गोस्वामि-पादाः पृथग् एव तन्-मूलान् निबन्धान् विरचयामासुः, तत्र आर्वाचीनानां जिज्ञासूनां स्वत एवादरः सम्भवितेति न कृतस् तत्-प्रकटन-प्रयासः । अपि चालङ्कार-शास्त्रस्य चेह रस-स्वरूपात्माय्-आविष्कार-कल्पने न तावन्-मुख्यतस् तात्पर्यं किम् अपि कल्पनीयम् । भरत-नाट्य-शास्त्र-ध्वन्यालोक-दशरूपक-रसार्णवसुधाकर-रसमञ्जर्य्-आदिषु बहुषु निबन्धेष्व् अत एव न दार्शनिक-तत्त्व-निरूपणादि लक्ष्यते । सा च प्रथिता प्रथात्रापि वरीवर्तीति । तान् एवोपजीव्य विश्लेषण-मुखेनात्र रस-किरणे आलोक-पातः ।

तत्र भाव-विभावादि-पारिभाषिक-पदानां लक्षणालक्षितार्थो नाट्य-शास्त्रे (षष्ठाध्याये सप्तमाध्याये च) निपुणं दर्शितः । यथा हि नाना-व्यञ्जनौषधि-द्रव्य-संयोगाद् रस-निष्पत्तिः, तथा नाना-भावोपगमाद् रस-निष्पत्तिः । यथा हि—

गुडादिभिर् द्रव्यैर् व्यञ्जनैर् औषधिभिश् च षाडवादयो रसा निर्वर्त्यन्ते, तथा नाना-भावोपगता अपि स्थायिनो भावा रसत्वम् आप्नुवन्तीति । [ना.शा. 6.31*] दृश्यते हि भावेभ्यो रसानाम् अभिनिर्वृत्तिर्, न तु रसेभ्यो भावानां [ना.शा. 6.33*]

न भाव-हीनोऽस्ति रसो न भावो रस-वर्जितः |परस्पर-कृता सिद्धिर् अनयोर् रस-भावयोः ॥ [ना.शा. 6.36]यथा बीजाद् भवेद् वृक्षो वृक्षात् पुष्पं फलं यथा |तथा मूलं रसाः सर्वे तेभ्यो भावा व्यवस्थिताः ॥ [6.38]वाग्-अङ्ग-मुख-रागेण सत्त्वेनाभिनयेन ca |kaver antar-गतं भावं भावयन् भाव उच्यते ॥ [7.2]

अथ विभाव इति कस्मात् । उच्यते—विभवो विज्ञानार्थः । विभावः कारणं निमित्तं हेतुर् इति पर्यायाः । विभाव्यतेऽनेन वाग्-अङ्ग-सत्त्वाभिनया इत्य् अतो विभावः ॥ अथानुभाव इति कस्मात् उच्यते ? यद् अयम् अनुभावयति वाग्-अङ्ग-सत्त्व-कृतम् अभिनयम्1 इति |

लोक-स्वभाव-संसिद्धा लोक-यात्रानुगामिनः |अनुभावा विभावाश् च ज्ञेयास् त्व् अभिनये बुधैः ॥ [7.6]योऽर्थो हृदय-संवादी तस्य भावो रसोद्भवः |शरीरं व्याप्यते तेन शुष्कं काष्ठम् इवाग्निना ॥ [7.7]

तत् कथं स्थायिन एव भावा रसत्वम् आप्नुवन्ति ? उच्यते—यथा हि समान-लक्षणास् तुल्य-पाणि-पादोदर-शरीराः, समानाङ्ग-प्रत्यङ्गा अपि पुरुषाः कुल-शील-विद्या-कर्म-शिल्प-विचक्षणत्वाद् राजत्वम् आप्नुवन्ति । तत्रैव चान्येऽल्प-बुद्धयस् तेषाम् एवानुचरा भवन्ति । तथा विभावानुभाव-व्यभिचारिणः स्थायि-भावान् उपाश्रिता भवन्ति… यथा नरेन्द्रो बहुजन-परिवारोऽपि स एव नाम लभते नान्यः सुमहान् अपि पुरुषः तथा विभावानुभाव-व्यभिचारि- पुरस्कृतः2 स्थायी भावो रसतां3 लभते । [7.7*]

व्यभिचारिण इति कस्मात् ? उच्यते—वि अभि इत्य् एताव् उपसर्गौ । चरतीर्4 धातुः । विविधम् आभिमुख्येन रसेषु चरन्तीति व्यभिचारिणः । चरन्ति नयन्तीत्य् अर्थः |5 कथं नयन्तीति ? उच्यते… यथा सूर्य इदं दिनं नक्षत्रम् अमुं वासरं6 नयतीति । न च तेन बाहुभ्यां स्कन्धेन वा नीयते । किं तु लोक-प्रसिद्धम् एतत् [7.27*]

इति नाट्य-शास्त्र्सीया निर्देशा उपमान-मुखेन अभिनय-प्रकाश्य-रूपक-मिषेणैतान्य् एव पदानि सुगमयन्ति ।

सर्वेषां समवेतानां रूपं यस्य भवेद् बहु |स मन्तव्यो रसः स्थायी शेषाः सञ्चारिणो मताः ॥ [7.119*]7

रसस्य सारत्वम् इतरत्र निर्णीतुं—“आनन्दात्मा यतो रसम्” इति maandära-मरन्दे (9.35) |

1 ' - - - 'अनुभाव्यते नेन वाग् अङ्ग सत्त्व कृतो भिनय इति पाथ आकरे |2 परिवृतः3 रस-नाम4 - चर इति गत्य् अर्थो धातुः5 - - वाग् अङ्ग सत्त्वोपेताः प्रयोगे रसान् नयन्तीति व्यभिचारिणः |6 अमुं वासरं इति आकरे नास्ति |7 एष श्लोकः सर्वेषु पाण्डु-लिपिषु नोपलब्धः ।

रसे सारश् चमत्कारो यं विना न रसो रसः |तच् चमत्कार-सारत्वे सर्वत्रैवाद्भुतो रसः ॥1

इति धर्म-दत्तोक्तानुसरणं दर्पणे ।

आनन्दः सहजस् तस्य व्यज्यते स कदाचन |व्यक्तिः सा तस्य चैतन्य-चमत्कार-रसाह्वया ॥आद्यस् तस्य विकारो यः सोऽहङ्कार इति स्मृतः |ततोऽभिमानस् तत्रेदं समाप्तं भुवन-त्रयम् ॥अभिमानाद् रतिः सा च परिपोषम् उपेयुषी |व्यभिचार्य्-आदि-सामान्याच् छृङ्गार इति गीयते ॥ [a.pu. 339.2-4]

इत्य् आग्नेये रस-पर्यालोचने प्रसङ्गे इत्थं दर्शितस्य रसस्यास्वादन-सुलभ आनन्द इति तत्-पश्चाद् एव तद्-आलोचन-प्रसङ्गो मूले ग्रन्थ-कृता निहितः ॥

विभावयत्य् उत्पादयतीति विभावः कारणम्, अनु पथाद् भावो भवनं यस्य सोऽनुभावः कार्यम्, विशेषेणाभिमुख्येन चरितं शीलं यस्येति व्यभिचारी सहकारी । एतेषां संयोगात् सम्बन्धाद् रसस्य निष्पत्तिर् अभिव्यक्तिः । कारण-कार्य-सहकारित्वेन लोके या रस-निष्पत्ति-सामग्री सैव काव्ये नाट्ये च विभावादि-व्यपदेशा भवतीति सम्प्रदायः । कारणम् अत्र निमित्तम् ।

लोकनाथः: अभिव्यक्तिर् इति साक्षात्कार इत्य् अर्थः । या रस-निष्पत्ति-सामग्री कारण-कार्य-सहकारित्वेन लोकं कथिता सैव काव्ये नाट्ये चेत्य् आदि ॥

शिव-प्रसादः : परमार्थतस् त्व् अखण्ड एक एव रसः । लोके च रस-निष्पत्ति-सामग्री-सम्भारस्य स्फुरणेऽपि खण्डशस् तेषां रसोद्बोधकत्व-रूपेण न सार्वत्रिको बोध इति तु स-प्रतीतम्, परं काव्ये दृश्ये श्रव्ये च रसस्य प्रकाश-शरीरम् उपलक्ष्य विश्लेषण-द्वारा तेषां खण्डतया बोधोऽभ्युपेयते इति ह्य् अलङ्कार-शास्त्र-विदां शैली ।

इयं च प्रक्रिया सामाजिकानां भक्तानां तद् इतरेषां च रत्य्-आदीन् भावान् आस्वादाङ्कुर-प्रादुर्भाव-योग्यान् नितरां साधयतीति दार्शनिक-मतम् अतिवर्तमानाप्य् अवलम्ब्यते । रसात्मकस्य वाक्यस्योपलब्धिर् एव ब्रह्म-साक्षात्-कार-सोदरतया वर्ण्यते—सा च साधनादि-कल्पनम् अन्तरेण न सुपपादा (?), अतो नात्र काचिद् विडम्बना । एवम् एव वाक्यपदीय-कारः स्व-निबन्धे—

शब्दोपहित-रूपांस् तान् बुद्धेर् विषयतां गतान् |प्रत्यक्षान् इव कंसादीन् साधनत्वेन मन्यते ॥

रस-निष्पत्तिर् इति । परमार्थतो रस एवास्वादाङ्कुर-कन्दः । लौकिके तु बोधे षष्ठी-समास-कल्पना । यद् आहुर् दर्पण-काराः—“यद्यपि रसाभिन्नतया चर्वणस्यापि न कार्यत्वम्, तथापि तस्य कादाचित्कतया उपचरितेन कार्यत्वेन कार्यत्वम् उपचर्यते |”2 इति । काव्ये नाट्ये च आलङ्कारिकोपक्रमं विभावादि-संज्ञा-कलापकम् इति प्राग् एव दर्शितम् अस्माभिः । भक्ति-शास्त्रस्य विशेषतो गौडीय-वैष्णव-पण्डित-मण्डली-मण्डितस्य तसालङ्कारिक-प्रक्रिया-दिशम् अनुसरतः

1 साहित्य-दर्पणस्य 3.3 कारिकाया वृत्तिर् द्रष्टव्या.2 साहित्य-दर्पणस्य 3.32 कारिकाया वृत्तिर् द्रष्टव्या

(Vide the article on bhakti by Sir G. Grierson in the Encyclopedia of Religion and Ethics.) na विभिन्नः संज्ञं संहितादिः । तथा च भक्ति-रसामृत-सिन्धौ भक्ते रसत्वेनालङ्कारिक-सरणिम् अनुसृत्य प्रकाशः श्रीमद्-रूप-गोस्वामि-पादैर् दर्शितः—

विभावैर् अनुभावैश् च सात्त्विकैर् व्यभिचारिभिः |स्वाद्यत्वं हृदि भक्तानाम् आनीता श्रवणादिभिः |एषा कृष्ण-रतिः स्थायी भावो भक्ति-रसो भवेत् ॥ [भ.र.सि. 2.1.5]

कारण-कार्येति । एतच् च लौकिक-बोध-प्रवृत्तिम् अनुसृत्य । यद् उक्तं दर्पणे—

कारण-कार्य-सञ्चारि-रूपा अपि हि लोकतः |रसोद्बोधे विभावाद्याः कारणान्य् एव ते मताः ॥ [सा.द. 3.16]

तत्त्व-साक्षात्-कारस्य ज्ञान-कक्षाधिरोहण-वर्णनं नास्वाभाविकम् । (“In man as he now exists, intuition is the fringe or penumbra of intellect.”) कारण-कार्यादि-वर्णनं साकल्य-सङ्ग्रह-परम् इति स्फुटम् । यद् उक्तं काव्य-प्रकाश-टीका-कृद्भिः—“एवं च विभावादीनां दण्ड-चक्रादि-न्यायेन सम्भूयैव कारणत्वम्, न तु तृणारणि-मणि-न्यायेनैकैकस्य” इति ॥

|| कारिका 62 ॥

विभावादीनां स्वरूपम् आह—

विभावो द्विविधः स्याद् आलम्बनोद्दीपनाख्यया |आलम्बनं तद् एव स्यात् स्थायिनाम् आश्रयो हि यत् ॥

लोकनाथः: आलम्बनम् इति । यद् वस्त्व् आलम्ब्य स्थायिनो प्र्वृत्ता भवन्ति, तद् एवालम्बनं स्थायिनाम् आश्रयो भवतीत्य् अर्थः । यथा हास-स्थायिन उदाहरणे (5.4) वसन्तोत्सवम् आलम्ब्य मधुमङ्गलस्य वाक्यात् सर्वेषां प्र्वृत्तो यो हास-स्थायी तस्यालम्बनं वसन्तोत्सवः । यथाऽर्जुनस्य भय-स्थायि-स्थले विश्व-रूप-प्रदर्शकः श्री-कृष्ण एवालम्बनम् । यद्यपि भक्ति-रसामृत-सिन्धौ विभाव-स्थायि-भाव-रसादीनां या याः प्रक्रियाः कथिताः, तद्-भिन्ना एवाग्र-ग्रन्थे प्रक्रिया आलङ्कारिकाणाम् अनुरोधेनोक्ताः । अत एव काचित् काचित् प्रक्रिया नात्यन्त-विचार-सहापि, तथाप्य् अप्राकृत-मुख्य-रस-वर्णन-प्रसङ्गे एकैव प्रक्रिया भवतीति नासमञ्जसम् इति ज्ञेयम् ।

शिव-प्रसादः : [टीकायाम्] नात्यन्त-विचार-सहापि । एतच् च ग्रन्थ-कृता लक्षितं रसस्य प्राकृताश्रयता-पक्षं भक्ति-रसस्याप्राधान्यम् इत्य् आद्य् अखिलं भक्ति-रसामृत-सिन्ध्व्-आदि-वैष्णव-प्रामाणिक-निबन्धेभ्यो वैमत्यं पश्यद्भिर् उज्ज्वल-नीलमणि-टीका-कृद्भिर् गोस्वामि-पादाः खल्व् अपर-गोस्वामिन इवाप्राकृताश्रयस्य रसस्य मुख्यत्वम् अङ्गीकुर्वाणा अप्य् आलङ्कारिक-चक्र-मत-चारिणः सन्तस् तद्-गत-पद्धतिं चानुसरन्ति । नैतद् असुष्ठु । यतोऽखिल-सामाजिकानाम् एकैव प्रवृत्तिर् न भविता, न च खलु सर्वैर् भक्तैस् तत् सायुज्यं वा काव्यस्य सारोज्जीव्यतया स्वीकर्तुं शक्यः । आलङ्कारिकाणां काव्य-तत्त्वोद्बोध एव तात्पर्यम्, काव्यस्य हि सर्वत्रैव सकल-हृदय-हारकं चमत्कारम् आश्रित्यैव चरितार्थता, न तु भाव-प्रवण-सम्प्रदाय-विशेषादरम् उपजीव्य शास्त्रस्य शास्त्र-काव्यस्यैव वा काव्यस्य महनीयता । न च खलु सर्वे भक्ताः

| भक्तास् तु सम्प्रदाय-विशेषाः । आलङ्कारिकाणां निखिल-काव्य-पद्धति-प्रकटनम् एव लक्ष्यम् । (“Criticisà stands like an interpreter between the inspired and the uninspired.” Carlyle.) अन्यथाऽशिष्टानां काव्ये विमुखी-भावो भविता । अतो ग्रन्थ-कृद्-दर्शित-प्रक्रियायां दोषविष्करणं न सम्यक् ॥

यत् तान् एवोद्दीपयति तद् उद्दीपनम् इष्यते |एभिर् एव व्यञ्जकैस् तु त्रिभिर् उद्रेकम् आगतैः |आस्वादाङ्कुर-कन्दोऽसौ भावः स्थायी रसायते ॥

एतेन रसस्य कारण-कार्यादीनि नैतानि, अपि तु अनुभावस्य कार्यस्य कारणं विभावः । व्यभिचारी यः सोऽप्य् अनुभावस्य सहकारी । त्रय एव समुदिताः सन्तः स्थायिनं सरीभावम् आपादयन्ति । स्थायी समवायि-कारणम् । आलम्बनोद्दीपन-विभावौ निमित्त-कारणम् । स्थायिनो विकार-विशेषोऽसमवायि-कारणं1 रसाभिव्यक्तेर् एव, न तु रसस्य ।

लोकनाथः: यद् इति । यद् वस्तु तान् स्थायि-भावान् उद्दीपयति प्रकाशयति तद् उद्दीपनम् । यथा हास-स्थले विदूषकस्य मधुमङ्गलस्य वैक्लव्यम् । अत्रैवानुभावी नयन-स्फारतादिः । एतन्-मते सात्त्विका व्यपनुभावान्तर्गता एव, न तु स्वतन्त्रा इत्य् अपि ज्ञेयम् । उद्रेकं प्रत्यक्षम् आगतैः प्राप्तैर् एभिर् एव व्यञ्जकैर् असौ स्थायि-भावो रसायते रस-स्वरूपत्वेन परिणतो भवति । स्थायी कथं-भावः ? आस्वादाङ्कुरस्य रसास्वाद-रूपकार्यस्य कन्दो बीज-रूपः । अथ स्थायि-भावस्य नित्यत्वेन तत्-परिणाम-रूपस्य रसस्यापि नित्यत्वम्, अतो रसं प्रति न विभावादीनां कारणत्वादि सम्भवति ।

किं त्व् अनुभावादीन् प्रति कार्यत्व-कारणत्व-सहकारित्व-प्रवाद-निर्वाहस् तु तेषाम् एव मध्य एकं प्रत्य् अन्यस्य कारणत्वम् आदायैवेत्य् आह—एतेनेति । ननु स्थायिनः परिणामित्वे2 कथं नित्यत्वम् ? कथं वा परिणामावस्थापन्नस्य रसस्य नित्यत्व् इति चेद् उच्यते—यथा नित्यस्य श्री-कृष्णस्य परिणाम-रूपाणां बाल्य-पौगाण्ड-कैशोराणां नित्यत्वम्, किं तु भक्तानां दर्शनोत्कण्ठा-जगद्-उद्धारादि-प्रयोजनं निमित्तीकृत्य कदाचित् तेषां प्राकट्यम्, सिद्धे च प्रयोजने कदाचित् तेषां प्रपञ्चागोचरत्व-रूपम् अप्राकट्यं च । तथात्रापि विभावादीनां मेलने सति भक्त-हृदये रसस्य प्राकट्यम्, तेषाम् अन्तर्धाने सति रसस्याप्राकट्यं ज्ञेयम् । परं तु प्राकृत-स्थले पूर्व-दशां परित्यज्यैव तत्-परिणामस्योत्पत्तिः । अप्राकृत-स्थले त्व् अचिन्त्य-शक्त्या पूर्व-दशा-परित्यागं विनैव तत्-परिणामस्य प्राकट्यम् । उभयोर् नित्यत्वाद् इति भेदो ज्ञेयः ।

असमवायि-कारणम् इति । स्थायिनो हेतु-भूताच् चित्तस्य द्रवी-भाव-रूप-विकार-विशेषो रसाभिव्यक्तेर् एव समवायि-कारणम् इत्य् अर्थः ।

न तु रसस्येति । स्थायिनो नित्यत्वात् तत्-परिणाम-रूप-रसस्यापि नित्यत्वम् इति भावः ॥ शिव-प्रसादः : न तु रसस्य । रसो वै सः इति श्रुत्या रसस्य नित्य-शुद्ध-परम-पुरुष-स्वरूपत्वेन न विकृत-मयत्वं सम्भवति । अतो विकार-विशेषास् तस्य कारणानि न, परम् अभिव्यक्ति-पक्षम् उररीकृत्यव कारणत्व-कल्पनेत्य् अलं बहुना ॥

1 विकार-विशेषो समवायि-कारणं इति ख-पुस्तके अनवधान-पुरःसरः पाठो लक्ष्यते |2 परिणामत्वे इति मुद्रित-पुस्तक एव नातिसङ्गतः पाठः ।

|| कारिका 63 ॥

अथ कोऽसौ भावः ? स्थायी भवतीति तं निरूपयति—

आस्वादाङ्कुर-कन्दोऽस्ति धर्मः कश्चन चेतसः |रजस्-तमोभ्यां हीनस्य शुद्ध-सत्त्वतया सतः ॥

स स्थायी कथ्यते विज्ञैर् विभावस्य पृथक्तया |पृथग्-विधत्वं यात्य् एष सामाजिकतया सताम् ॥

सामाजिकतया सतां सामाजिकानाम् एक एव कश्चिद् आस्वादाङ्कुर-कन्दो मनसः कोऽपि धर्म-विशेषः स्थायी । स तु विभावस्योक्त-प्रकार-द्विविधस्य भेदैर् एव भिद्यते ।

लोकनाथः : धर्म इति । रजस्-तमोभ्यां रहितस्य शुद्ध-सत्त्वतया सती विद्यमानस्य चेतसः कश्चन धर्म एव स्थायी । रजस्-तमोर् अभावेन सामाजिकानाम् अविद्या-राहित्यं स्वत एवायातम् । अतस् तेषां सत्त्वम् अपि न माया-वृत्ति-रूपम् अपि तु चिद्-रूपम् एव, अत एव तेषां रसास्वादक-चित्त-निष्ठ-धर्मोऽपि ह्लादिनी-शक्तिर् आनन्दात्मक-वृत्ति-रूप एव, न तु जडात्मकः । तथात्वे स्थायि-भाव-स्वरूपस्य जडात्मक-तादृश-धर्मस्य विभावादिभिः कारणैर् आनन्दात्मक-रस-रूपत्वानुपपत्तेः, न हि जड-परिमाण-रूप आनन्दो भवतीति ।

एक एवेति । ननु स्थायि-भाव-रूप-धर्मस्यैकत्वे कथम् एकस्य स्थायिनो वीर-रस उत्साहत्वम्, करुण-रसे शोकत्वम्, अद्भुत-रसे विस्मयत्वं भवति, परस्पर-विरुद्धानाम् एतेषाम् उत्साहत्वादीनाम् एकस्मिन् स्थायि-रूप-धर्मे वृत्तित्वाभावाद् इत्य् अत आह—स त्व् इति । स एकोऽपि धर्म उक्त-प्रकारक-द्विविधस्य विभावस्य भेदैर् एव भिन्नो भवतीत्य् अर्थः । यथैक एव स्फटिको जवा-कुसुमादि-नाना-पदार्थानां सङ्गात् कदाचिद् रक्तः कदाचित् पीतः कदाचिच् छ्याम इत्य् आदि विविधाकारो भवति तथैवैक एव स्थायि-रूपो धर्मो वीर-रसादि-पोषकानां नाना-विध-भावानां सङ्गात् कदाचिद् उत्साह-रूपः, कदाचिद् विस्मय-रूपः, कदाचिच् छोक-रूप इत्य् आदि विविधाकारओ भवति इति भावः । एतादृशैक-स्थायि-रूप-धर्मः प्रपञ्चान्तर्गत-सामाजिकानां स्वच्छ-रति-मताम् एव रसास्वादकः, न तु पार्षदानाम्, न वा तद्-अनुगतानां साधकानाम्, तेषां तु स्वतः-सिद्धा एव, ये ये स्थायिनो वर्तन्ते, त एव रसास्वादका भवन्तीति ज्ञेयम् ॥

शिव-प्रसादः : स्थायि-भावस्यालम्बनोद्दीपन-विभाव-गतत्वेन बहुधा प्रसारो विभिन्नता च, तम् आश्रित्य रसस्य प्रवर्तमानत्वात् रसोऽपि विविध इत्य् आयाति । स च प्रसिद्धः सिद्धान्त इतरथा सिद्धोऽप्य् अत्र विभावाद्य्-आश्रय-भेदे भेदस् तद्-आश्रितानां रसानां स्वत एव वरीवर्तीत्य् आशयेनात्र मूले निहितः, इयं च पद्धतिर् अवतारिता । इतरथा सिद्धिर्, यथा सिद्धाचार्य-हेमचन्द्र-चरणानाम् अधो-लिखित-युक्ति-सूक्तिओ कल्प्या—

जात एव हि जन्तुर् इयतीभिः संविद्भिः परीतो भवति । तथा हि दुःख-द्वेषी सुखास्वादान् अलालसः सर्वो रिरंसया व्याप्तः स्वात्मन्य् उत्कर्ष-मानितया परम् उपहसति, उत्कर्षापाय-शङ्कया शोचति, अपायं प्रति क्रुध्यति, अपाय-हेतु-परिहारे समुत्सहते, विनिपाताद् बिभेति, किञ्च्द्

युक्ततयाभिमन्यमानो जुगुप्सते, ततश् च पर-कर्तव्य-वैचित्र्य-दर्शनाद् विस्मयते, किञ्चिज् जिहासुस् तत्र वैराग्यात् प्रशमं भजते । न हि कदाचिच् चित्त-वृत्ति-वासना-शून्यः प्राणी भवति इति ।

एष च भावानाम् उद्भावन-प्रकारस् तद् आश्रित-रसस्य प्राकृतालम्बन-तापक्षम् उपजीव्य सिद्धोऽप्य् अन्य-मते सुतराम् अयुक्तो नेति विदुषाम् ऊहनीयम् । परं प्राकृत-नायक-गतो यो भावः स रस-निर्यास-स्वादार्थम् अवतारिणि श्री-कृष्णे लक्षितश् चेद् अन्यथा विजृम्भते, एवम् अपि पार्षद-साधकाद्य्-आश्रितो यः स इतर-सामाजिकाश्रिताद् भावावाद् भिन्नः । एवं चन्द्र-चन्दन-मलय-मारुतादि-गतो भावो विष-तुहिन-शीकरादि-गताद् भिन्नः । एतत् तु चैतत्-प्रसङ्गे स्मरणीयं यत् स्वच्छ-रति-मताम् एव रसास्वादनम्, नान्येषाम् । एवम् अपि धर्म-दत्तः—

स-वासनानां सभ्यानां रसस्यास्वादनं भवेत् |निर्वासनास् तु रङ्गान्तः-काष्ठ-कुड्य्-अश्म-सन्निभाः ॥ [सा.द. 3.10*] इति ।

|| कारिका 64 ॥

अनुकार्याणां तु स्वतन्त्रा एव स्थायिनो नाना-विधाः, यथा—

शृङ्गारे रतिर् उत्साहो वीरे स्याच् छोक-विस्मयौ |करुणाद्भुतयोर् हासो हास्ये भीतिर् भयानके ।

जुगुप्सा बीभत्स-संज्ञे कोपो रौद्रेऽष्ट नाट्यगाः ॥

एतेऽष्टौ स्थायिनोऽष्टासु नाट्य-रसेष्व् इति केचित् । केचित् तु निर्वेद-स्थायि-भावोऽस्ति शान्तोऽपि नवमो रसः [कापुरुषार्थ्र. 35] इति शान्तोऽपि नाट्ये रसः । भोजस् तु वत्सल-प्रेमभ्याम् एकादश रसान् आचष्टे—वात्सल्ये मम-कारः । प्रेमणि चित्त-द्रवः स्थायी, एकादशैव दृशैव दृश्ये श्रव्येऽपि च रसिक-संसदः प्रेष्ठाः ।

लोकनाथः : अनुकार्याणाम् इति । येषाम् अनुकरणं नटाः कुर्वन्ति, तेऽनुकार्या राम-सीतादयः । तेषां तु स्वतः-सिद्धाः स्वतन्त्रा एव नाना-विधाः स्थायिनो वर्तन्ते । तद् एवाह—यथेति । नात्य-रसेस्व् इति । लोके भय-जनक-व्याघ्रादि-दर्शनाद् भय-जन्य-दुःखम् एव जायते, न त्व् आनन्दात्मक-भयानक-रसः । अतो नाट्य एव सामाजिकानां रस इति भावः । एकादशैव रसा इति रसिक-संसदः सामाजिकस्य प्रेष्ठाः ॥

शिव-प्रसादः : कतरोऽयं भोजः शृङ्गार-प्रकाश-कर्ता तद्-इतरो वेति न विदितं विदुषाम् अपि । अत एकादशेति सङ्ख्यायां तन्-मतानुयायिन्यां न किम् अपि तात्पर्यं समाकलनीयम् । शृङ्गार-प्रकाश-मतम् उद्धृत्य मन्दार-मरन्दे नवधा कल्पितानां रसानाम् ऐक्यं प्रतिपादितम् । तद् यथा—“अथ भोज-नृपादीनां मतम् अत्र प्रकाश्यते । रसो वै स इति श्रुत्या रस एकः प्रकीर्तितः । अतो रसः स्याच् छृङ्गार एक एवेतरे तु न |” षड्-रसा इति रसज्ञा भिषजस् तद्-अनुसारिणः केचिद् अलङ्कार-मार्गगा अपि । शान्त-वर्जम् अष्टौ रसाः दृश्ये श्रव्ये च काव्ये इति भरत-नाट्य-शास्त्रानुसारिणो धनिकादयः । नव रसा इति भूयांसोऽभिनव-गुप्तादयः । ते च सर्वे नाट्येपि, यद् आहुः सङ्गीत-रत्नाकर-काराः स्व-निबन्धस्यान्तिमाध्याये—

अष्टाव् एव रसा नाट्येष्व् इति केचिद् अचूचुदन् । तद् अचारु यतः कश्चिन् न रसं स्वदते नटः ॥

इत्य् आदिना नाट्येऽपि शान्त-रसोऽस्तीति व्यवस्थापितम् । हरिहर-कृते भर्तृहरि-निर्वेदे कृष्ण-मिश्र-कृते प्रबोध-चन्द्रोदये च तस्याङ्गित्वेनोपलब्धिः । बाल-चरित-शाकुन्तलोत्तर-राम-चरितादीष्व् इतरेष्व् अङ्गत्वेनेति रसिक-संसदो राद्धान्तः । दश वत्सल-सहिता इत्य् अन्ये । द्वादश दास्य-सख्य-वात्सल्य-युताः प्रसिद्धाः शृङ्गारादय इत्य् अर्वाचीना वैष्णवालङ्कारिका बहवः । अत्र तु सख्यस्य न विशिष्ट-रस-कक्षायां गणना । रताव् एव तस्यान्तर्भाव-निर्देशात् । अत एकादशेति कथनम् । ते च श्रीमद्-भागवते चाणूर-वध-प्रसङ्गे सूचिताः, यथा—

मल्लानाम् अशनिर् नृणां नर-वरः स्त्रीणां स्मरो मूर्तिमान्गोपानां स्व-जनोऽसतां क्षिति-भुजां शास्ता स्व-पित्रोः शिशुः |मृत्युर् भोज-पतेर् विराड् अविदुषां तत्त्वं परं योगिनांवृष्णीनां पर-देवतेति विदितो रङ्गं गतः साग्रजः ॥ [भा.पु. 10.43.17]

श्री-व्यासस् तु द्वादशापि रसान् इहार्वर्णयद् इति कृष्णेणइनी । गोपानां स्वजन इति सख्य-हास्ययोः । स्व-पित्रोः शिशुर् इति वत्सल-करुणयोः । वृष्णीनां पर-देवतेति दास्यस्य च सम्मतत्वात् । शेषाः नव-सुलक्ष्याः—एते द्वादश रसाः सर्वेऽपि एकतो विपरिणमनीयाः । प्रेम-वत्सल-सख्यानां रतौ भावापर-संज्ञ-देवता-विषय-करतौ वान्तर्भावः सुशकः । इतरेषां परिवृत्ती रत्नापणे कुमार-स्वामिना दर्शिता—

चतुर्वर्ग-मध्ये सर्व-प्राणि-सुलभस्य कामस्य सर्व-हृदयङ्गमत्वात् प्रथमं शृङ्गारः । ततस् तज्-जन्यत्वेन हासः । ततस् तद्-विरोधित्वात् करुणः । ततस् तन्-निमित्त-भूतोऽर्थ-प्रधानो वीरः । ततोऽर्थ-कामयोर् धर्म-मूलत्वाद् धर्म-प्रधानो वीरः । तस्य भीताभय-प्रदान-सारत्वात् तद्-अनन्तरं भयानकः । ततस् तत्-कारण-भूतो बीभत्सः । वीराक्षिप्त-भयानकाद्य्-अनन्तरं वीर-रस-फल-भूतोऽद्भुतः । त्रिवर्ग-फलक-रसानन्तरं मोक्ष-फलकः शान्त इत्य् एवम् उद्देश्य-क्रमोपपत्तिः ।

वैष्णवालङ्कारिक-वर्यैः श्री-रूप-गोस्वामि-चरणैर् अपि तत्-पूर्व-कृतिभिः कल्पितानां द्वादशानां रसानाम् एकत्वं प्रतिष्ठापितम् । स च भक्ति-संज्ञः । रतिरि इति बहुलं तस्याख्या । “मुख्या गौणी च सा द्वेधा रस-ज्ञैः परिकीर्तिता” [भ.र.सि. 2.5.2] इति तत्-कृत-.भावौ । मुख्य-शब्दः शान्त-प्रीति-प्रेयो-वत्सल-मधुराख्ये शृङ्गार-भेदे । गौण-शब्देन इतरेषां वीर-हास-करुणादीनां सम्प्राप्तिः । एवम् अप्य् उज्ज्वल-नीलमणाव् उपक्रमे—

मुख्य-रसेषु पुरा यः संक्षेपेणोदितो रहस्यत्वात् |पृथग् एव भक्ति-रस-राट् स विस्तरेणोच्यते मधुरः ॥ [u.né. 1.2]

इत्य् एकेनाखिलस्य तस्य परामर्शः । मुख्य-गौणानां दृश्य-श्रव्ययोर् एवं पृथक्-करणम् आलङ्कारिक-सम्प्रदाय-सिद्धम्, यथा काव्य-प्रकाशे—“अष्टौ नाट्ये रसाः स्मृताः” इति प्राक् । पश्चात्, “शान्तोऽपि नवमो रसः” इति निर्देशः । दर्पणेऽपि—“इत्य् अष्टौ रसाः शान्तस् तथा मतः” इति शान्तस्य पृथक्तया सूचनम् । श्रव्ये तु नवैवेत्य् अभिप्रायाभिधानम् एतद् इति केचित् । न तद्-रुचिरम् इत्य् उक्तम् एवेह प्राक् । नानुकार्य-गतो रसः । अपि तु रस आत्म-गत इत्य् अतो दृश्ये श्रव्ये च काव्ये समान-सङ्ख्यका एव रसाः । अतो मूले दृश्ये श्रव्येऽपीति प्रतीकम् ॥

|| कारिका 65 ॥

तत्र रतिर् यथा—रतिश् चेतो-रञ्जकता सुख-भोगानुकूल्य-कृत् ।

सा प्रीति-मैत्री-सौहार्द-भाव-संज्ञां च गच्छति ॥या सम्प्रयोग-विषया सा रतिः परिकीर्तिता ।

सम्प्रयोगः स्त्री-पुरुष-व्यवहारः सतां मतः |असम्प्रयोग-विषया सैव प्रीतिर् निगद्यते ॥

सैव चेतो-रञ्जकता ।

लोकनाथः : रतिर् यथेति । चित्तस्य रञ्जनं द्रवीभावस् तज्-जनक-धर्म-विशेष एव चेतो-रञ्जकता । सैव सम्प्रयोग-विषया चेत् तदा रतिर् उच्यते—इयम् एव चित्तस्य कठोरत्वं दूरीकृत्य कोमलत्वं द्रवीभावं चोत्पादयति । पूर्वं सामाजिकानां स्थायि-रूपो यो धर्मो ह्लादिनी-शक्तेर् वृत्ति-रूपेणोक्तस् ततोऽपि कोटि-गुणितानन्द-रागाया ह्लादिनी-शक्तेः सार-वृत्तिस् तद्-रूपेयं रतिः । अस्या एव रतेः पाकात् पाकान्तरं प्राप्य चरम-दशायां महा-राग-पर्यन्त-पाको भविष्यति । अत एव दशम-स्कन्दे तादृशं महा-रागं दृष्ट्वा उद्धवः स-चमत्कारम् आह—“गोविन्द एव निखिलात्मनि रूढ-भावाः” [भा.पु. 10.47.58] इति । रूढ-भावस्यापर-पर्यायो महा-रागो महा-भाव इति च ।

सुख-भोगेति । क्षुधा यथाऽन्न-व्यञ्जनादीनां भोजन-जन्य-सुखस्यानुकूल्यं करोति तथेयं रतिर् अपि श्री-कृष्णस्य नाम-रूप-गुण-लीला-श्रवण-दर्शनादि-जन्य-सुख-भोगानाम् आनुकूल्यं करोति । रतिमतां यथा श्री-कृष्णस्य नाम-गुण-लीलाऽदि-श्रवण-दर्शनादि-जन्यं सुखं जायते, न तथा रति-शून्यानाम् इति ज्ञेयम् । सुखस्य यत् किञ्चिद् वैलक्षण्यम् आदाय भेद-त्रयम् आह—सेति । सा रतिर् भिन्ना चेतो-रञ्जकता संज्ञा-त्रयं गच्छति ॥

शिव-प्रसादः : रतिर् एव सर्वम् आक्रम्य तिष्ठति । अस्या एव रतेः शान्त-påity-आदिना पञ्चधा मुख्यत्वेन कल्पनम्, वीर-हासादिष्व् अष्टधा [सप्तधा] गौणत्वेनापि निर्देशः । रतेर् इत्थं वेदास् तत्-प्रपञ्चस् तु नीलमण्य्-आदिषु ग्रन्थेषु सूचितास् तत्रैव तद् द्रष्टव्यम्—

विदग्धानां मिथो लीला-विलासेन यथा सुखम् |न तथा सम्प्रयोगेण स्याद् एवं रसिका विदुः ॥ [u.né. 15.253]

इत्य् असम्प्रयोग-विषयाया स्त्री-जनालम्बनायाः पुरुषालम्बनायाश् च रतेः स्तुतिः श्री-रूप-गोस्वामि-चरणानां ग्रन्थे ॥

|| कारिका 66 ॥

सखि-पत्र्यां पति-सखे द्रौपदी-कृष्णयोर् यथा |द्वयोः सखीषु सखिषु सैव मैत्री निगद्यते ॥

द्वयोः स्त्री-पुरुषयोः । स्त्रीणां सखीषु । पुरुषाणां सखिषु ॥

लोकनाथः : द्रौपदी-कृष्णयोः सख्यं प्रीतिर् उच्यते । तथा स्त्रीणां सखीषु परस्पर-सख्यं मैत्र्य् उच्यते ॥

|| कारिका 67 ॥

मनो-वृत्ति-मयी प्रीतिर् मैत्री स्पर्शादिकोचिता |निर्विकारा सदैकाभा सा सौहार्दम् इतीष्यते ॥

सदैकाभा सदैक-रूपा सा चेतोरञ्जकता सौहार्दम् । सा च स्त्री-सखीनां पति-सखीनां च परस्पर-विषया ।

लोकनाथः : इयं मैत्री परस्पर-स्कन्धादिषु हस्तादि-स्पर्श-कर्मण्य् उचिता भवति । स्त्रीणां परस्पर-यथेष्ट-स्प्रशादि-व्यवहारे दोषो नास्ति । एवं पुरुषाणां ज्ञेयम् । प्रीति-सौहार्दाभ्याम् एतादृश-विशेषो मैत्र्यां ज्ञेयः । तत्र तत्र स्त्री-पुरुष-मुख्ये स्वच्छन्द-स्पर्शानौचित्यात् स्त्री-सखीनां स्त्रीणां पति-सखीनां पुरुषाणां च परस्पर-विषया । निर्विकारेति । स्त्री-पुरुषयोः परस्पर-दर्शनेऽपि विकार-रहितेत्य् अर्थः ॥

शिवप्रसादः : आन्तरं भावम् उपजीव्य वर्तमानाया रतेर् बहिर् अभिव्यक्तितो व्यक्तितोचिता । अस्यां चेह लक्षितायाः प्रीतेर् मनो-मय-वर्तित्व-कल्पनम् । मन्त्रास् त्व् अङ्ग-स्पर्शादि-बाह्याभिव्यक्तिमत्त्वम् । सौहार्दं त्व् अपरिवर्तन-शीलत्वम् एव मुख्यं लिङ्गम्, विश्वासो मित्र-भावं च सख्यं द्विविधम् ईरितम् । अस्या अत्र वैष्णव-शास्त्र-दर्शित-पद्धत्या आलम्बन-भेदेन विभागः विस्तरस् तु भक्ति-रसामृत-सिन्ध्व्-आदौ द्रष्टव्यः । एषु भेदेषु केचित् कामानुगाया भक्तेर् बिम्बानुबिम्ब-भूताः । केचन सम्बन्ध-रूपायाः, इत्य् आदि विचारस् तु नात्र कृतः । भावः—एष सर्वातिशायि-माहात्म्यान् महा-भावाख्याद् भिन्न इत्थम् अन्यत्र लक्षितं च—

शुद्ध-सत्त्व-विशेषात्मा प्रेम-सूर्यांशु-साम्य-भाक् |रुचिभिश् चित्त-मासृण्य-कृद् असौ भाव उच्यते ॥ [भ.र.सि. 1.3.1]

इति भाव-भक्ति-लहर्याम् । मैत्र्य-सख्ययोर् भेदो दर्शितः श्रीमद्-रूप-गोस्वामि-चरणैः लक्षण-प्रदर्शन-व्याजेन, यथा—

भावज्ञैः प्रोच्यते मैत्रं विश्रम्भो विनयान्वितः ॥ [u.né. 14.111]विस्रम्भं साध्वसोन्मुक्तः सख्यं स्व-वशता-मयः ॥ [u.né. 14.114]

रतौ प्रीतिस् तु न तथा, रागस्य विभावो विलासो विस्तारश् च वर्तते । कृष्णार्जुनयोः सौहार्द्यं श्री-कृष्ण-रुक्मिण्योः प्रीती रतिर् वा ॥

|| कारिका 68 ॥

सैव देवादि-विषया रतिर् भावश् च कथ्यते ॥

सैव चेतो-रञ्जकता । आदि-शब्दाद् गुरु-प्रभृतिश् च ।

लोकनाथः: ननु श्री-कृष्णस्य देवोत्तमत्वेन सर्व-व्यापकत्वादि-रूपत्वेन स्तव-कर्तुर् भक्तस्य यः स्थायी सः सम्प्रयोगाविष्यत्वाभावान् न रति-शब्द-वाच्यः, किन्तु तस्य स्थायिनो भाव इत् स्वतन्त्र-संज्ञा ज्ञेयेत्य् आह—सैवेति । देवः श्री-कृष्णस् तस्य देवत्व-सर्व-व्यापकत्वादि-रूपेण या चेतो-रञ्जकता सैव भावः । अयम् एव भक्ति-रसो भवतीत्य् अग्रे वक्ष्यति । किन्त्व् अयं भाव-रूप-स्थायी सम्प्रयोग-विषया या रतिस् तस्याः परिणाम-रूपो यो भावस् तस्माद् भिन्न एव ज्ञेयः ॥

शिव-प्रसादः : भक्ति-रसो भविष्यतीति । एतच् च सम्प्रदायि-मतानुसारेण अलङ्कार-निबन्धे भक्ति-रसस्य रतित्वेन भावतया वा निर्वाहो नातिदुःसाध इति पूर्वम् एवावोचाम ।

अन्याभिलाषिता-शून्यं ज्ञान-कर्माद्य्-अनावृतम् |आनुकूल्येन कृष्णानुशीलनं भक्तिर् उत्तमा ॥ [भ.र.सि. 1.1.11]

सा च भक्तिर् न सामाजिक-मात्र-हृद्-वर्तिनी । अतोऽलङ्कार-शास्त्रे तम् अनुलक्ष्य भेदादि-कल्पनं न यथार्थम् । कवि-कर्णपूर-गोस्वामि-पादास् तु क्वचिद् उभय-मत-सामञ्जस्य-साधनम् इच्छन्तः स्वकीय-मत-जाले असामञ्जस्यं जटिलतां चानयन्ति । यो भावोऽत्र रतेर् भेदत्वेनोक्तः स पश्चाद् भिन्नत्वेन गण्यत इति नातिसुन्दरं समाधानम् ॥

|| कारिका 69 ॥

या सम्प्रयोग-विषया साप्य् अवस्था-विशेषतः |पाकात् पाकान्तरं प्राप्य चरमे पर्यवस्यति ॥

चरम-पाके यतः पाकान्तरं नास्ति, यथेक्षु-रसः सितोपला-पाकावधिः । यद् उक्तम्—

यथेक्षूणां रसो ह्य् आमः पाकात् पाकान्तरैर् गुडः |गुडोऽपि पाकतः पाके चरमे स्यात् सितोपला ॥तथा रतिर् भाव-पूर्व-राग-रागाख्य-पाकतः |अनुरागः स प्रणय-प्रेमभ्यां पाकम् आगतः |स्नेह-पाकम् अथो याति महा-रागोऽयम् उच्यते ॥1

निर्विकारात्मके चित्ते भावः प्रथम-विक्रिया ॥ [सा.द. 3.93] इत्य् उक्ते रतेः प्रथमः पाको भावः ।

लोकनाथः: अवस्था-विशेष इति । रत्य्-उत्तर-श्रवण-कीर्तनादि-भजनानां पौनःपुन्येन जातो यो रतेर् उत्कर्ष-रूपावस्था-विशेषस् तं प्राप्येत्य् अर्थः । सा रतिर् उत्कर्ष-दशां प्राप्य प्रथम-पाकाद् भाव-रूपेण परिणतो भवति । अत्र पाकस् तु भजनस्य पौनःपुन्येन ज्ञेयम् । तत्र दृष्टान्तो यथेति—आमोऽपक्व इक्षु-रसः पाकात् पाकान्तरैः पौनःपुन्येन गुडो भवति । यथा च गुड एव पाक-पौनःपुन्येन खण्डो भवति, तथा भावोऽपि भजन-पौनःपुन्येन रत्य्-अपेक्षयोत्कर्ष-दशां प्राप्य पूर्व-रागो भवति । एवं क्रमेणोत्कर्षस्य

1 अनन्त-दासस्य रस-सुधाकरः इति लिखित्वा सन्देह-सूचिका प्रश्न-चिह्ना संयोजिता सम्पादकेन.

परम-काष्ठापन्नो महाराज आनन्दस्य परमावधि-रूपः—एतादृशी महारागो गोपीनाम् एव, नान्येषां भक्तानाम् । अत एव—कृष्णे क्व चैष परमात्मनि रूढ-भावः [भा.पु. 10.47.58] इत्य् उक्त्वा उद्धवेनाप्य् अस्यैव रूढ-भावत्वेनोत्कर्षः कृतः । एवं—आसाम् अहो चरण-रेणु-जुषाम् अहं स्यां [भा.पु. 10.47.60] इति पद्येन गोपीनाम् एव चरण-धूलि-प्राप्तौ तृण-जन्माकाङ्क्षा कृता, न तु कदापि रुक्मिणी-लक्ष्मी-प्रभृतीनाम्, कुत्रापि शास्त्रेऽदृष्टत्वात् । सितोपलेति—मिस्रीति प्रसिद्धाया मत्स्यण्डिकायाश् चरम-पाकाज् जातः कश्चिद् अपूर्व-पदार्थ-विशेषः पश्चिम-देशे प्रसिद्धः । निविकारेति । विकारोऽत्र विषयेऽत्यासक्तिः, तद्-रहिते चित्ते इत्य् अर्थः ॥

शिव-प्रसादः : सर्वे एव भावा यथोक्त-विवर्त-भेदाः । चरमे विवर्ते महा-भावस्य विलासः ।

शृङ्गार-रस-सर्वस्वं शिखि-पिच्छ-विभूषणम् |अङ्गीकृत-नराकारम् आश्रये भुवनाश्रयम् ॥ [कृ.क. 93, u.né. 1.22]

इति लीला-शुकोक्तौ सैव परिणतिर् उपभोज्या । रसस्याभिव्यक्तेः परां काष्ठाम् अलम्ब्यैवोक्तं रस-सर्वस्वे श्रीमद्-भागवते प्रथमे—

निगम-कल्प-तरोर् गलितं फलंशुक-मुखाद् अमृत-द्रव-संयुतम् |पिबत भागवतं रसम् आलयंमुहुर् अहो रसिका भुवि भावुकाः ॥ [भा.पु. 1.1.3]

प्रेम-पदेन साधारण्येन परिचिताया अस्या रतेः प्रकर्ष-तारतम्यात् क्वचित् संज्ञान्तराण्य् अपि प्रदर्श्यन्ते, ते चेत्थं निर्दिष्टा नीलमणौ—

इयम् एव रतिः प्रौढा महाभाव-दशां व्रजेत् |या मृग्या स्याद् विमुक्तानां भक्तानां च वरीयसाम् ॥स्याद् दृढेयं रतिः प्रेमा प्रोद्यन् स्नेहः क्रमाद् अयम् |स्यान् मानः प्रणयो रागोऽनुरागो भाव इत्य् अपि ॥बीजम् इक्षुः स च रसः स गुडः खण्ड एव सः |स शर्करा सिता सा च सा यथा स्यात् सितोपला ॥अतः प्रेम-विलासाः स्युर् भावाः स्नेहादयस् तु षट् |प्रायो व्यवह्रियन्तेऽमी प्रेम-शब्देन सूरिभिः ॥ [u.né. 14.57-61]

विस्तरस् तत्रैव द्रष्टव्यः । रसार्णव-सुधाकरे त्व् अयम् अर्थ उपमानानरेण सूचितः—प्रेम-विलासानां तु सर्वेषां तत्र चात्रेव यथा-क्रमम् एकैव संज्ञा-परिपाटि । तथा च—

अङ्कुर-पल्लव-कलिका-प्रसून-फल-भोग-भाग् इयं क्रमशः |प्रेमा मानः प्रणयः स्नेहो रागोऽनुरागश् च ॥ [र.सु. 2.257] इत्य् उक्तेः ॥

|| कारिका 70 ॥

कोऽसौ रसो यस्याभिव्यक्तये विभावादीनां कारणत्वम् इत्य् अपेक्षायां तत्-स्वरूपम् आह—

बहिर्-अन्तः-करणयोर् व्यापारान्तर-रोधकम् ।

स्व-कारणादि-संश्लेषि चमत्कारि सुखं रसः ॥

अयं तूत्तम-प्रकृतीनाम् अनुकार्याणां स्वतः-सिद्ध एव । काव्यादौ तु सामाजिकानाम् एव तेषां सर्व-रसाभिव्यक्ति-शाल्य् एक एव पूर्वोक्तः कश्चनास्वाद-कन्दश् चेतो-धर्म-विशेषः स्थायी । तत्र युक्तिर् दर्शयिष्यते ।

लोकनाथः: अथ रस-साक्षात्कारे परिपाटी, यथा—आदौ श्रवण-कीर्तनादि-भजनानां पौनःपुन्याद् आनन्द-रूपाया रतेर् आविर्भावः । तद्-अनन्तरं विभावादि-समवधान-दशायां रतेः साक्षात्कारः । तद्-अनन्तरं रतिर् एव रस-रूपा भवति । तद्-अनन्तरं पुनस् तैर् एव विभावादिभिः करणइ रस-साक्षात्कारः । एवं सति रति-साक्षात्कारे यादृशानन्दाविर्भावस् ततोऽपि कोटि-गुणितानन्दाविर्भावो रस-साक्षात्कारे । एतद् एवाह—बहिर् इति । सम्प्रति रति-साक्षात्कारे यादृश-सुखानुभवः । एवं पूर्वस्मिन्न् अनेक-पदार्थ-विषयका ये ये सुखानुभवा आसन् । तेभ्यः सर्वेभ्यः सकाशात् कोटि-कोटि-गुणाधिको यो रस-दशायाम् आनन्दानुभवस् तस्माज् जातो यच् चमत्कारस् तद्-विशिष्टं सुखं रस इति रस-लक्षणम् ।

अथ कोऽसौ चमत्कारः ? इत्य् आकाङ्क्षायाम् आह—यथा बहिर् वस्तूनाम् अनेकेषां मध्ये कस्यचित् सर्वोत्कृष्टाद्भुत-वस्तुनो दर्शनान् नेत्रस्य चमक्तारो जायते, तत्र चमत्कार-पदार्थो नेत्रस स्फारता-रूपः, तथैवात्राप्य् अन्तर्वस्तूनां मध्ये रसता-दशायां कस्यचिद् अद्भुत-सुखस्यानुभवाज् जाता चित्तस्य स्फारतैव चमत्कारः । चमत्कारि सुखं कीदृशं भवेत् ? इत्य् अपेक्षायां विशेषणम् आह—बहिर् इति । रसयोदय-दशायां बहिर्-इन्द्रियाणां च रसानुयोगि-पदार्थ-मात्रे यो वृत्ति-रूपो व्यापारस् तस्य रोधकं प्रतिबन्धकम् इत्य् अर्थः । तथा च, रस-साक्षात्कारे कारणी-भूत-विभावादेर् अभानम्, न तु तदानीम् इन्द्रियाणां पदार्थान्तरस्य ज्ञान-जनने सामर्थ्यम् अस्तीति भावः ।

तद् एव पुनर् विशेषणान्तरेणाह—स्व-कारणेति । स्व-कारणादि विभावादि । तस्य संश्लेषि । तथा च विभावादि-सहितस्येव रसस्य साक्षात्कारो जायत इत्य् अर्थः । यथैकम् एव दधि वस्तु सिता-मरिच-कर्पूरादि-नाना-वस्तु-मिलितं सहस्रालास्यं भवति । तस्यास्वादन-काले चित्र-रसस्य प्रत्यक्षो भवति तथेत्य् अर्थः ।

अयं त्व् इति । अयं रस उत्तम-प्रकृतीनाम् अप्राकृतानाम् अनुकार्याणां भक्तानाम् ।

शिव-प्रसादः : रसस्य स्वरूप-लक्षणं तटस्थ-लक्षणं च दर्शितं टीका-कृतास्वाद-स्वभाव-सूचनेन विशेषण-प्रपञ्च्याजेन च । एवं विधेषु स्थलेषूपमान-द्वारा विशदीकरणं विना नान्या गतिः । सैव टीकायां दर्शिता । रसे सारश् चमत्कार इति चमत्कारस्यैव प्राधान्यम् । दर्पणादिषु निबन्धेष्व् अस्यैव—

लोकोत्तर-चमत्कार-प्राणः कैश्चित् प्रमातृभिः |स्वाकारवद् अभिन्नत्वेनायम् आस्वाद्यते रसः ॥ [सा.द. 3.3]

इत्य् आदि वाक्येन परामर्शो विहितः । चमत्कारीति चमत्कारस्याप्राकृततैव बोधयित्री ॥

|| कारिका 71 ॥

रसस्यानन्द-धर्मत्वाद् ऐकध्यं भाव एव हि |उपाधि-भेदान् नानात्वं रत्यादय उपाधयः ॥

रत्य्-आदयः स्थायिनः । यथा नाना-विध-शराव-सलिल-तारतम्येऽपि तरणि-बिम्ब-प्रतिबिम्ब एक एव, तथोपाधि-गत एव भेदः, नानन्द-गतो रसस्य उक्त-प्रकारेषु स्थायिषु कश्चिद् भय-निष्ठः । कश्चिद् एक-निष्ठ उभय-निष्ठश् च । तत्र रत्य्-आदिर् उभय-निष्ठः । जुगुप्सादिर् एक-निष्ठः । क्रोधादिर् एक-निष्ठो द्वि-निष्ठश् च इत्य् अनुकार्याणाम् एव । सामाजिकानाम् एक एवेत्य् उक्तत्वात् ॥

लोकनाथः: ननु, यथा रत्य्-आदीनां भाव-पूर्व-रागादि-रूपो नाना-विध-पाक उक्तस् तथा रसस्याप्य् एकस्य पाकान् नाना-विधत्वं कथं नोक्तम् ? तत्राह—रसस्येति । आनन्द-धर्मत्वाच् चरमानन्द-रूपत्वाद् ऐकध्यम् एक-विधत्वम् । यथा सितोपलायाः पाकान्तरं नास्ति, यथा वा महारागस्यापि क्षरम् आनन्दत्वेन पाकान्तरं नास्ति, तथैव रसस्यापि । अत्रैकस्य रसस्य न नाना-विधत्वं ज्ञेयम् । भाव इति नानात्वं प्राप्नोतीति शेषाः । “यथा नाना-विध-शराव” इत्य् आदि-पाठः कादाचित्को न सर्व-सम्मतः ॥

शिव-प्रसादः : यथैक एवाकाश उपाधि-भेदात् घटाकाश-पटाकाशादि-संज्ञया पृथक् पृथग् उल्लिख्यते, तथैक एव रस आलम्बनोद्दीपनादि-नाना-विधोपाधि-भेदेन कदाचिच् छृङ्गारतया कदाचिद् वीरत्वेन कदाचित् करुणाख्यया वा व्यवह्रियते । एवम् एव रसामृत-सिन्धु-दर्शित-परिभावायां रतेर् गौणी-मुख्या-भेदेन सङ्गमनम् । आनन्दस् तु सर्वत्रैव समान-लक्ष्मा समानानुभव-प्रकारं च । अतो वस्तु-गत्या भिन्न-संज्ञत्वेऽपि न स्वरूपतो भिन्नता ॥

सामाजिकानां पक्षे तत्-तद्-भाव-प्रपञ्चस्य न वस्तुतोऽनुभूतिः, अपि तु ततो जातस्याखण्ड-स्वरूपस्यानन्दस्यैवास्वादः । अनुकार्याणां शृङ्गार-रस-भाजां कदाचित् सम्भोगः, कदाचिद् विप्रलम्भः, कदाचिन् मानः, कदाचिच् चिन्ता वैक्लव्यं दैन्यं वा । तद्-उपभुञ्जानानां सामाजिकानाम् एक एव आनन्दः सर्वत्र । एवं वीराद्भुतादिष्व् इतरेषु रसेषु । न चात्र सामाजिक-बोधोपलक्ष्यम् एवालङ्कारिकस्य शास्त्रम् इति कृत्वा रसानां भाग-कल्पना विस्तरेण विचारादिश् च निन्द्यते । “प्रयोजनम् अनुद्दिश्य न मन्दोऽपि प्रवर्तते” इति न्यायाद् अत्रापि विश्लेषण-मुखेन सामाजिकानां बोधोद्घाटने सौकर्यम् ऊहनीयम् । अयम् आशयो यद् रसानाम् अष्टधा विभागः कृतस् तद्-अनुभावादि-बहिः-प्रकाश-कक्षाम् अवलम्ब्यानुकार्याणां नायकादीनां बहुत्वम् अनुसृत्य, न तु रस-स्वरूपस्यानन्दस्येदृक्तयेत्तया वा भेदेन । रसात्म-वादिनाम् अनुभव-साक्षिकानन्दस्य तदानीं वेद्यान्तर-स्पर्श-शून्यत्वेनालौकिक-चमत्कारवत्तया च न भेद-कल्पना सम्भवतीति तत्त्वम् । प्रकाश-दर्पण-कृद्-आदयो बाढम् एतन्-मत-पोषका अपि सामाजिकानाम् एक एव रस इति न स्फुटम् अभिदधति । तत्रेदम् अपि तद्-अभिप्राय-विलसितं सम्भवि यन् न खलु सर्वेषां रसानाम् आनन्द-मात्रा आनन्द-प्रकृतिश् चैका । बीभत्स-जुगुप्सादिषु शृङ्गार-करुणादित उपलब्धेः पृथक्त्वस्य निह्नोतुम् अशक्यत्वात् । वयं तु सम्भावनाम् अप्य् एतादृशीं न बहु मन्यामहे । कारणं च तत्र प्राक् प्रदर्शितम् एव । न खलु बहिर् आवेष्टन-भेदत आन्तर्-आनन्दस्य स्वरूप-भेदः कल्प्यः । एवम् अप्य् आधुनिकाः प्रतीच्याः काव्य-तत्त्व-विदः, यथा the views of B. Croce, Springarn, Henderson and others.

|| कारिका 72 ॥

प्राकृताप्राकृताभास-भेदाद् एष त्रिधा मतः ॥

एष रसः प्राकृतो लौकिको मालती-माधवादि-निष्ठः, अप्राकृतः श्री-कृष्ण-राधादि-निष्ठः । आभासस् त्व् अनौचित्यादि-प्रवर्तितः । स चाभासस् त्रिविधः—प्रसिद्ध-कृत्रिम-सिद्ध-भेदात् । आद्यः प्राक् प्रसिद्धि-मात्रोपहतः, न तु सम्पत्स्यमानः । स च रसाभासो भवन्न् अपि रस-पोषकः । यथा नन्दन-सम्बन्ध-प्रसिद्धौ मालत्या माधवे रति-पुष्टिर् इति प्राकृते । अप्राकृते तु शिशुपाल-सम्बन्ध-प्रसिद्धौ श्री-रुक्मिण्याः श्री-कृष्णे रति-पुष्टिः । कृत्रिमस् तु नन्दनं प्रति मालती-वेश-धारिणो मकरन्दस्य वाम्य-प्रकटनादिः । सिद्धस् त्व् अनौचित्य-प्रवर्तित एव । अनौचित्यं चैकस्या अनेक-कान्त-निष्ठत्वम् । यद् उक्तं—

यद्यप्य् अयं रसाभासः परोढ-रमणी-रतिः |तथापि ध्वनि-वैशिष्ट्याद् उत्तमं काव्यम् एव तत् ॥ इति |1

लोकनाथः: प्राकृते रस एव नास्ति । तद् अपि यत् त्रैविध्यम् उक्तम्, तत् पर-मतानुसारेण इति ज्ञेयम् । प्राकृते ये रसं मन्यन्ते ते भ्रान्ता एव । यतोऽत्र कृमि-विड्-भस्मान्त-निष्ठे प्राकृत-नायकेष्व् अतिनश्वरेषु रसो न भवति, विचारतो विभाव-वैरूप्यात् तद् विपरीतं घृणामयं वैरस्यम् एवोत्पद्यते, तत्रैव रसं वर्णयन्तीत्य् अर्थः । अत एव ग्रन्थ-कारेणापि प्राकृत-विषय एकम् अपि पद्यं नोदाहृतम्, किन्तु अप्राकृत एव सर्वाणि पद्यान्य् उदाहृतानीति ज्ञेयम् ।

प्रसिद्धेति रुक्मिण्या सह शिशुपालस्य सम्बन्धो लोकानां प्रसिद्धि-मात्रेणोपहतः भ्रान्तानां प्रतीति-विषयः, न तु सम्पत्स्यमानः । न सम्बन्धो न तु सम्पन्नो भविष्यतीत्य् अर्थः । अतः शिशुपालस्य रुक्मिण्यां रतौ रसाभास एव । एवं परोढ-रमणीषु पुरुषस्य रतिर् अपि रसाभास एव, प्राकृत-विषयत्वात् ॥

शिव-प्रसादः : प्राकृते रस एव नास्तीति हि सम्प्रदाय-विदः । तन्-मते श्री-कृष्ण एव रसः सम्भवी, न त्व् इतरस्मिन् प्राकृत-जने । मतम् एतद् आलङ्कारिक-मतानुसारि नेति टीकाकृतैव सूचितम् । वस्तुतस् तु रसात्म-वेदिनो ग्रन्थ-कृतः प्राकृते रस-सत्त्वम् अपह्नोतुं न शक्नुवन्तीति सर्वं ज्ञायत एव—तथापि स्व-सम्प्रदाय-मत-रक्षण-मिषेण चातुरी-जाल-जृम्भणम् । मान्तानां जीवानाम् अनन्ता ज्ञानं तद् एव जागर्ति, यद् एव ते रसास्वादन-सुलभम् आनन्दम् उपभुञ्जते । अतः कथं तेषाम् अधिकारः ? कुतश् चानवसर इति प्राकृतानाम् अस्माकं न ज्ञान-गोचरम् । यत् तु ग्रन्थ-कारेण प्राकृत-विषय एकम् अपि पद्यं नोधाहृतम् इति कृत्वा तस्य प्राकृते रसासत्त्व-कल्प-पक्षाङ्गीकरणं न तत् सम्यक्, अपि तु वैदग्ध्याभाव-मात्रम् एव । यतोऽत्र ग्रन्थे श्री-कृष्ण-लीलामृतम् एव वर्णनायम् उदाहरणं छलेनेति ग्रन्थ-कृतो हृद्-गतो भावः । अतोऽत्र ग्रन्थे प्राकृत-चरित-वर्णनम् अप्रासङ्गिकम् इत्य् एव तस्य वर्जनम्, न तु कारणान्तरेणेति ।

प्राकृताश्रयस्य रसस्य सत्ताम् अपह्नुवतां वैष्णवालङ्कारिकाणाम् इयं हि शैली—यत्र प्राकृत-चरितम् उपजीव्य हीतरेषाम् आलङ्कारिकाणां मते रसो वर्तते, तत्र

1 अनन्त-दासस्य रस-सुधाकरः इति लिखित्वा सन्देह-सूचिका प्रश्न-चिह्ना संयोजिता सम्पादकेन.

वैष्णवाणां मतं रसता न जातु सम्भवति । यत्र तु परोढ-रमणी-रति-स्थलं वैष्णवाणां मते रसस्येतर-व्यवच्छिन्ना सत्ता, तत्रालङ्कारिक-चक्रवर्तिन इतरे रसस्याभासत्वेन स्थितिम् उपपादयन्ति । प्राकृते रस-विकृतिम् असहमानानां रीतिर् युक्तिश् चानन्द-चन्द्रिकायाम् इत्थं लक्षिता—

ननु तर्ह्य् एतल्-लक्षणं प्राकृत-नायिकासु दमयन्तीम् आलस्यादिष्व् अव्याप्तिम् इति चेद् इष्टापत्तिर् एव । रसो वै सः । रसं ह्य् एवायं लब्ध्वानन्दी भवति इति श्रुति-प्रतिपादितस्य साक्षाच्-चिदानन्द-घनस्य रसस्य विवृतिर् भवद्-आदिभिर् अप्राकृतीर् भगवत्-प्रेयसीर् आलक्ष्यैव कृता | तत्र मुह्यद्भिः कविभिर् यदि प्राकृतादिषु पिशितासृग्-विण्-मूत्र-जरामरणादिमतीषु स्त्रीषु स रसः पर्यापयिष्यते, तर्हि वयं किं कुर्मः ? तथा ह्य् उक्तं रस-पक्ष-व्याख्यायाम्—तेने ब्रह्म हृदा य आदि-कवये मुह्यन्ति यत् सूरयः, तेजो-वारि-मृदां यथा विनिमयः [भा.पु. 1.1.1] इति । य आद्यस्य रस्यस्य कवयः काव्य-कृतो मुह्यन्ति । भ्रमेणालक्ष्येऽपि प्राकृत-रस-लक्षणस्य सङ्गमनात् [आनन्द-चन्द्रिका 11.7] इत्य् आदि ।

कवि-कर्णपूर-चरणास् तु प्राकृतेऽप्य् आश्रये रसस्य सत्ताम् इतरालङ्कारिका इव स्वीकुर्वन्ति । परं तेषाम् अपि मतेऽप्राकृताश्रय एव मुख्यो रसः । टीका-कृता गोस्वामि-चक्र-धुरीणा एतद् अपि न सहन्ते, “प्राकृते ये रसं मन्यन्ते ते भ्रान्ता एव” इत्य् आदि कटाक्षेण सूचयन्तः स्वम् आशयं मत-दार्ढ्यम् एव वाञ्छन्ति । अप्राकृताश्रयस्य रसस्याभासता-पक्षस् तु वयम् इतरत्रालोचयिष्यामः । “प्राकृते रस एव नास्ति’ इति तु सोत्प्रासम् आस्फालनं भक्ति-शास्त्र-व्याख्यानं यथा कथञ्चित् औचित्यम् आवहतु, न तु कान्ताम् अस्मित्तया उपदेश-युजि काव्ये तद्-आश्रितालङ्कारिक-वचः-प्रपञ्चं च तस्योपयोगः । अत्रेदम् अवधेयं—अतिगहन-स्वरूपे रसे प्राकृताश्रयता-पक्षस् तत्त्वास्वादाद्य्-उच्चतर-कक्षाम् अधिरोहद्भिर् अपाकर्तुं सुशक एव । इति वैष्णव-गोस्वामि-मतस्याभ्रान्त ## व्यवहारिकं प्रपञ्च-रूपे न तस्य प्रयुक्तिर् जनान् प्राकृताश्रितानि कालिन्दासादि-कृत-काव्यानि प्रत्यादरिणी विधातेत्य् अलं तस्य सम्यक् परिग्रहेण ॥

अनौचित्यं—“औचित्यं रस-सिद्धस्य स्थिरं काव्यस्य जीवितम्” इत्य् औचित्यम् एव प्राक् सर्वत्र गण्यते । पशु-गत-रत-### पुरुष-गत-प्रात्## न कदापि कान्ता-समितयोपदेश-योजित्वं स्वाभाविकम् । प्राकृत एवेदम् । अप्राकृतं तु सकल-लौकिक-सीमाम् अतिशयाने परम-पुरुषे न कापि निन्द्यानिन्द्यता चिन्ता । अन्यत्र त्व् एष विचारो न निहितः । अत्र सम्प्रदाय-मताविष्कार-कल्पनाम् आकाङ्क्ष्य स निपुणं समाहितः । आभासस्य भेद-प्रदर्शनम् अप्य् अस्य ग्रन्थ-कृत आलङ्कारिक-मत-सामञ्जस्य-साधने निर्बन्धं प्रकटयतितराम् । सिद्ध-रसाभासं विनाऽन्ये भेदा एतैर् अपरालङ्कारिकैस् तथा समं स्वीकृताः । सिद्ध-रसाभासस्यात्र वैष्णव-मत-प्रणालीम् अनुसृत्य चरम-रस-पक्षे स्थापन-प्रयासः स्व-सम्प्रदाय-मतं प्रति भक्ति-कल्पना-कौतुकम् उपपादयति । न चैवं-कथने स्व-मत-विरोध औदासीन्यं वा हेतुः । यतश् चमत्कार-लक्षणेन काव्यस्य उत्कर्ष-ख्यापनाद् आभासस्यापि मुख्यत्वेन विपरिणतिर् नात्यन्त-दूषणीया कृत्रिमो रसाभासः निसर्ग-प्रेमवतां गोप-सुभ्रुवां गोकुल-नन्दनस्य च पक्षे न कल्प्य इति न तस्य तद्-भेदे निर्देशः ॥

तथापि रसो भावस् तद्-आभासो भाव-शान्त्य्-आदिर् अक्रमः । इत्य् आद्य्-उक्त-दिशा आभासोऽपि चमत्कार-दशायां ध्वनि-भाग् भवेत् इति ध्वनि-मर्यादयैवोत्तम-काव्यत्वम्, न त्व् अनौचित्य-रीत्या इति प्राकृते, अप्राकृते तु परोढ-रमणी-रतिर् एव सर्वोत्तमतया भूयसी श्रूयते, न तस्या

अनौचित्य-प्रवर्तित्वम्, अलौकिकत्व-सिद्धेर् भूषणम् एव न तु दूषणम् इति न्यायात् । तर्कागोचरत्वाच् च । तथा च—अलौकिकाश् च ये भावा न तांस् तर्केण योजयेत् इति च ।

लोकनाथः: सर्वोत्तमतयेति । शान्ति-प्रभृति-पञ्च-विध-रतीनां मध्ये शृङ्गार-रतिः सर्वोत्तमा । सा च रतिर् द्विविधा—स्वकीया रुक्मिण्य्-आदि-निष्ठा, परकीया व्रज-सुन्दरी-निष्ठा च । तयोर् मध्ये परोढ-रमणी श्री-व्रज-सुन्दरी तन्-निष्ठा रतिः सर्वोत्तमेत्य् अर्थः । भूयसीति सर्व-वेदेतिहास-पुराणादीनां सार-भूते श्री-भागवते श्री-कृष्णेनोक्तं—

न पारयेऽहं निरवद्य-संयुजां स्व-साधु-कृत्यं विबुधायुषापि वः |याम् आभजन् दुर्जर-गेह-शृङ्खलाः संवृश्च्य तद् वः प्रतियातु साधुना ॥ [भा.पु. 10.32.22]

तत्रैव श्री-उद्धवेनाप्य् उक्तं—“या दुस्त्यजं स्वजनम् आर्य-पथं च हित्वा” इत्य् आदि । उज्ज्वल-नीलमणौ श्रीमद्-रूप-गोस्वामिभिर् अप्य् उक्तम्—“अत्रैव परमोत्कर्षः शृङ्गारस्य प्रतिष्ठितः” [u.né. 1.19] इत्य् आदौ । महानुभावानां दृश्य-श्रव्य-काव्यादौ परकीया सर्वोत्तमतया श्रूयते इत्य् अर्थः ॥

शिव-प्रसादः : परोढ-रमणी-रती रसो नु, अपि तु रसाभास एवेति सम्प्रदाय-विदाम् आलङ्कारिकाणां राद्धान्तः—

परोढां वर्जयित्वात्र वेश्यां चाननुरागिणीम् |आलम्बनं नायिकाः स्युर् दक्षिणाद्याश् च नायकम् ॥ [सा.द. 3.212] इति दर्पण-कृद्-उक्तेः ।

एकत्रैवानुरागश् च तिर्यङ् म्लेच्छ-गतोऽपि च |योषितो बहु-सक्तिश् चन्द्रमाभासस् त्रिधा मतम् ॥

इति प्रतापरुद्रीय-मत-स्थितेश् च ।

एवम् अप्य् अनर्वाचीनाः सर्वे कण्ठाभरण-कह्नोजाद्याः रस-शास्त्र-विशारदाः बहवो रुद्र-भट्ट-भानु-दत्तश् च परोढ-रमणी-रती रस एव न रसाभास इति वैष्णवालङ्कारिका भक्ति-मार्ग-चारिणः श्रीमद्-रूप-गोस्वामि-प्रभृतयः । कौस्तुभ-कृत् तु रसाभासो भवन्न् अप्य् असौ रस-पोषक इति सुचिन्तितं स्व-समीहितं प्रकाशयन्न् अपि स्व-सम्प्रदाय-मत-दार्ढ्ये द्राक् निर्बन्धवान् इव प्रतीयते ।

परोढ-रमणी-रत्य्-आश्रयं काव्यम् उत्तमं काव्यम् एवेत्य् अत्र तु न विभिन्न-मतावलम्बिनोर् अप्य् एतयोः कापि विप्रतिपत्तिः । ध्वनि-वैशिष्ट्यम् एव कारणत्वेनोपन्यस्य उभयैर् अपि तैः गाहासत्तसाइ-अमरुशतक-शृङ्गारशतक-पद्यावल्य्-आदि-तापिन् पद्यानां सत्-काव्यत्वेनाङ्गीकृतत्वात् । अप्राकृत-विषयक-परोढा-रमणी-रति-पक्षे च नास्माकं रसोऽसौ रसाभासो वेति निर्बन्धातिशयः, यतः सकल-सहृदय-हृदयावर्जन-कारिणि रस-निर्यास-स्वादार्थम् अवतारिणि साक्षाद् रस-कदम्बे, “कृष्णस् तु भागवत् स्वयं” इति भागवत-संहितोदिते किम् अनेनालोक-प्रपञ्च-कलिते इव मृषा-विवाद-शौण्ड्येन । धन्यं-मन्य-जीवनानां गोपाङ्गनानां भगवता श्री-कृष्णेन सह—

वृन्दारण्ये विहरता सदा रासादि-विभ्रमैः |हरिणा व्रज-नारीणां विरहोऽस्ति न कर्हिचित् ॥

इति स्कन्द-पुराणीयोपदेशामृताद् अनाद्य्-अनन्त-सम्बन्धत्वम् ।

कात्यायनि महा-माये महा-योगिन्य् अधीश्वरि |नन्द-गोप-सुतं देवि पतिं मे कुरु ते नमः ॥ [भा.पु. 10.22.4]इति सङ्कल्पम् आचेरुर् या गोकुल-कुमारिकाः |तास्व् एव कियतीनां तु पति-भावो हराव् अभूत् ॥ [u.né. 1.14-15] इति ।

“गान्धर्व-रीत्या स्वीकारात् स्वीयात्वम् इह वस्तुतः” [u.né. 3.16] इति च भवताम् अभिधनात्, “याताबला व्रजं सिद्धा मयेमा रंस्यथ क्षपाः” [भा.पु. 10.22.27]… “भविष्यामि पतिर् हि वः” इत्य्-आदि-श्रीमद्-भागवत-दर्शनाच् च भगवतः पतित्वम् एवास्तु, “या दुस्त्यजं स्वजनम् आर्य-पथं च हित्वा” इत्य् आदि, “या माभजन् दुर्जर-गेह-शृङ्खला” इत्य् आदि तत्रात्याशयात्—

दृष्ट्या केशव गोप-राग-हतया किञ्चिन् न दृष्टं मयातेनाद्य स्खलितास्मि नाथ पतितां किं नाम नालम्बसे |1

इत्य्-आद्य्-अभियुक्तोक्तेश् च सिद्धम् औपपत्यम् एवास्तु वा तस्य, नास्माकं काव्य-रस-रसिकानां किम् अपि वक्तव्यम् अवक्तव्यं वा तत्रास्ते ।

परम् इमम् उपदेशम् आद्रियध्वंनिगम-वनेषु नितान्त-खेद-खिन्नाः |विचिनुत भवनेषु वल्लवीनां उपनिषद्-अर्थम् उलूखले निबद्धम् ॥ [कृ.क. 2.28]

इति तम् उद्दिश्य भक्ति-प्रेम-विलोकनेन भवन्त इव वयम् अप्य् ओम् इति ब्रूमः । अप्राकृताश्रये उक्त-लक्षणाया रतेः—

बहु वार्यते खलु यत्र प्रच्छन्न-कामुकत्वं च |या च मिथो दुर्लभता सा मन्मथस्य परमा रतिः ॥ [u.né. 1.20]

इत्य् अस्मद्-विलुप्त-बन्धे मुनि-निबन्धे वा प्रशंसा न तया काप्य् अस्माकम् इष्टापत्तिर् इति । केवलं निर्बन्धवद्भिर् भवद्भिर् आनन्द-चन्द्रिकायां—

अनन्य-शरणा स्वीया धनाहार्या पराङ्गना |अस्यास् तु केवलं प्रेम तेनैषा रागिणां मता ॥ [शृ.ति. 1.61]

“इति शृङ्गार-तिलक-संमत्या च परोढोपपत्योर् एव सकल-सहृदय-साक्षिको रस-निर्यासास्वादो दृश्यते” इति यद् अस्मद्-आद्य्-आशयम् अनाविष्कुर्वद्भिर् इव कथयद्भिर् आहो-पुरुषिका लक्षिता, यच् च

नातीव-सङ्गतत्वाद् भरत-मुनेर् मत-विरोधाच् च |साहित्य-दर्पणीया न गृहीता प्रक्रिया प्रायः ॥ [ना.च. 2]

इत्य् अयथा भरत-मुनेर् मत-विरोधम् अप्राकृत-नायकाश्व् इतरेत्य्-आदि-विषयं दर्पणेऽनालोचितम् असूचितम् अपि भवत्-कृतायां नाटिका-चन्द्रिकायां प्रकटीकुर्वद्भिर् अनर्थकम् । तद्-उपरि कलङ्क-पङ्क-लेपश् च कृतः न तत् सर्वं-सहत्व-सौजन्य-प्रथित-नाम्नां वैष्णवानां भवतां यशस्करम् इति मन्यामहे । प्राकृत-विषयक-परोढ-रमणी-रताव् आभासतेवेत्य् अस्माकम् 1 पद्यावल्यां 257, ध्वन्यालोकः 2.21ff, वक्रोक्ति-जीवितम्, s .ä द. 4.14; सु.मु. 2.93.

आलङ्कारिक-सम्प्रदायिनां मतम्, कौस्तुभ-कृद् अपि भवान् अस्मत्-सपक्ष eva । tatra yuktç चानौचित्यम् एव मूले निहितम्, तच् चानौचित्यं सहृदय-सामाजिक-व्यवहारतो ज्ञेयम् । उत्तम-प्रकृति-प्रायत्वे परोढ-रमणी-रतिः समाज-गर्हिता, तच्-चेष्टितस्य काव्य-नाट्य-गतत्वेनोपादेयतयास्वादने, “यद् अधर्म-कृतः स्थानं सूचकस्यापि तद् भवेत्” इति न्यायात् सभ्यानाम् अपि तद्-रूपापत्तेर् वैधर्म्य-स्पर्शोऽवश्यम्भावी । यत् तु “प्राकृते रस एव नास्ति” इति साटोपम् आशयाविष्कारः, तत् भक्ति-शास्त्र-सिद्धम्, न काव्य-तत्त्वोपयोगीति प्राग् एव प्रतिपादितवन्तो वयम् । अत्रालङ्कार-शास्त्रे काव्यास्वाद-द्वार-साधनम् एव मताविष्करणं साध्यम् इति न कटाक्ष-पातः । परं भक्ति-शास्त्र-मुक्ति-शास्त्रयोर् यथाधिकार-भेदो भवद्भिर् आविष्कृतः, एवम् अपि काव्य-तत्त्वतोऽत्र साम्प्रदायिक-रस-तत्त्वस्य भेदाविष्करणं नान्याय्यम् इति । अत एव रसस्यात्र ग्रन्तेः त्रिधा विभागो ग्रन्थ-कृतां वैचक्षण्यं द्योतयतितराम् । “अप्राकृते तु” इत्य् आरभ्य स्थितस्य तर्कागोचरत्वाच् चेत्य् अन्तस्य मूल-गतस्य सन्दर्भस्यानन्द-चन्द्रिकायाम् उद्धारः कृतश् चक्रवर्ति-चरणैः ॥

व्रज-वधूनां कृष्णैकतान-मान-सत्त्वेन स्व-पति-निष्ठत्वाभावात् तेषां च माया-कलित-तच्-छायानुशीलनेन तद्-अङ्ग-सङ्गमात् प्रत्युत केवलानुराग-मात्रोपाधितया चेतो-रञ्जकत्या शुद्धत्वम् एव ।

अत्र रस-ग्रन्थे काव्यम् अधिकृत्यैव विचारः । काव्यं दृश्यं श्रव्यं च । दृश्ये शब्दोपात्ता विभावादयोऽभिनायकाश्रया अभिनेयाश्रयाश् च । श्रव्ये केवलं शब्दोपात्ता । कुतोऽत्रानुकार्य-गतो रसः ? नाप्य् अनुकर्तृ-गतः, तेषां शिक्षाभ्यास-प्रकटन-मात्र-कौशलेन स्वादकत्वाभावात् । यदि तु विगलित-वेद्यान्तरत्वम् अनुकर्तॄणाम् अपि दृश्यते, तदा तेषाम् अपि सामाजिकत्वम् एव । अनुकरणं तु संस्कार-वशाद् एव जीवन्-मुक्तानाम् आहार-विहारादिवत्, तेन सामाजिकानाम् एव रसः ।

शिवप्रसादः: एष एव प्रकृतः पन्था आलङ्कारिक-निबन्धे रस-तत्त्व-निर्धारणे इति निपुणं स्वाशय-सूचनं स्व-सम्प्रदायिनः प्रति ग्रन्थ-कृत इत्य् अस्माकं स्थूलतः प्रतिभानम् ।

शास्त्रं काव्यं शास्त्र-काव्यं काव्य-शास्त्रं च भेदतः |चतुः-प्रकारः प्रसरः सतां सारस्वतो मतः ॥

इत्य् आद्य्-अभियुक्ततम् अदर्शित-भेदतः भक्ति-मुक्त्य्-आद्य्-उपदेश-कृतो निबन्ध-बन्धान् मुख्यतः रसालम्बन-जीवितस्य वाक्य-कदम्बकस्य वैशिष्ट्यम् अनुमीयते । यद्यप्य् अत्र ग्रन्थे आदिम-किरणे काव्य-प्रयोजन-प्रदर्शनावसरे—

यशः-प्रभृत्य् एव फलं नास्य केवलम् इष्यते |निर्माण-काले श्री-कृष्ण-गुण-लावण्य-केलिषु ॥चित्तस्याभिनिवेशेन सान्द्रानन्द-लयस् तु यः |स एव परमो लाभः स्वादकानां तथैव सः ॥ [कारिका 8]

इति भक्ति-मुक्ति-दत्त्वं चापि काव्यस्य प्रयोजनत्वेनोक्तम्, तच् चातिरिक्तम् एव, न सर्वस्य तदैकान्तिकतयेतर व्यवच्छिन्नतया वा सम्भवतीति स्मरणीयम् । एवम् एव धर्म-मोक्ष-शास्त्र-प्रतिषिद्धेऽनुरागिणि वेश्या-जनालम्बिनि भावानुबन्धे रसत्वं काव्योपयोगीति नोल्बणं वचः ॥

समाजिकानाम् एव रस इति । रस-सद्-भावे प्रमाणं चर्वणैवात्र, स च सामाजिकानाम् एव केवलं सम्भवति । अत एव रसो नानुकर्तृ-गतः, नाप्य् अनुकार्य-गतो वा, परम् उपलब्धृ-गत एव । निखिल-जगत्-स्थितिकतो धर्मस्यैवास्याप्य् आस्वादनम् एव जीवन्फल् सेवनं भोगो वा, स एवेह परः पदार्थः । तथा च कश्चिद् आधुनिकः प्रतीच्य-मनस्-तत्त्व-कोविदः—

[Cf. in another context: “Religion is neither an act of knowledge nor a rule—it is a life, it is an experience; and this life has its source in the deepest part of our being, viz., feeling. We cannot proceed through knowledge of religion to religion. This latter is an original fact.” Emile Boutroux in Science and Religion in Contemporary Philosophy, translated into English by Jonathan Nield, 1909.]

स च रत्य्-आदि-वासनां विना नोत्पद्यत इति प्राग् एवावोचाम । त एव सामाजिक-धुर्या ये कवि-प्रतिभासम् उत्थापित-काव्य-द्वारेण ब्रह्मास्वाद-सहोदरस्य रसास्वादस्य विषयिणो जायन्ते । सामाजिक-हृदयेष्व् एव कवि-वाक्यानि बद्ध-संस्काराणि स-फलानि च जायन्ते । केचिद् आधुनिकाः पाश्चात्य-काव्य-प्रबुद्धय आप्त-वाच इव सामाजिकं-मन्यत्वम् एव कवेः स्व-प्रतिभोट्टङ्कने चरमं लक्ष्यं मन्यमाना एवम् उद्घोषयन्ति—

[“The identity of genius and taste is the final achievement of modern thought on the subject of art, and it means that fundamentally, in their most significant moment, the creative and the critical instincts are one and the same.” Spingarn, Creative Criticism, p. 34]

यद् रसोऽप्राकृत-गतोऽप्य् उपभोग्यस् तद्-व्यक्तम् उक्तं मूलेऽत्र वृत्ति-प्रतीके—तथा हि नटेनानुक्रियमाणेत्य्-आद्य्-अनन्तर-सन्दर्भे ॥

तथा हि—नटेनानुक्रियमाणानुकार्य-चरित-दर्शन-श्रवण-जनित-चमत्कारातिशयेन विगलित-वेद्यान्तरतया तद्-एक-स्फूर्ति-सनाथेन अद्भुतम् इदं राम-सीतयो रति-कला-कौशलम्, अद्भुतम् इदं राम-रावणयोर् युद्धम्, अद्भुतम् इदं प्रेत-रङ्गादि-विचेष्टितम् । इत्य् आदिना सर्वेषु रसेषु—

रसे सारश् चमत्कारो यं विना न रसो रसः |तच् चमत्कार-सारत्वे सर्वत्रैवाद्भुतं रसः ॥1

लोकनाथः: सनाथेनेति । रसोपयोगि-विभावादि-स्फूर्ति-सह-कृतेन क्रियमाणानुकार्य-चरित-दर्शन-श्रवण-जनित-चमत्कारातिशयेन हेतुना सर्वेषु रसेष्व् अद्भुतातिशय-स्फूर्तौ सत्यां सम्यक् निश्चयः । तथा च निश्चय-मिथ्यादि-प्रत्ययातिरिक्तेन केनचिद् अनिर्वचनीय-प्रत्यय-विशेषेण हेतुना कृत्रिमेष्व् अपि विभावादिष्व् अकृत्रिमवत् प्रतीयमानेषु सत्सु सामाजिकानां चेतःस्व् एक एवानन्दो जायत इत्य् अन्वयः । तेषाम् इति उइत्साह-शोक-विस्मयादीनां परस्पर-विरुद्धानां युगपद् एकत्र स्थितेर् अभावात् |

शिव-प्रसादः : रसस्यालौकिक-धर्मित्वं चमत्कार-प्राणत्वं चोपलक्ष्य प्राचीन-मतोद्धार-पुरः-सरम् एवम् अभिधानम् । न तावद् अद्भुतं पदेनात्र पारिभाषिक-तन्-नामक-रस-विशेषस्य ग्रहणम्, यतः सर्वेष्व् एव

1 साहित्य-दर्पणस्य 3.3 कारिकाया वृत्तिर् द्रष्टव्या.

नवसु रसेषु स एवाद्भुतापर-पर्यायश् चमत्कार-कारी कोऽपि पदार्थो वरीवर्ति । रश्मिष्व् इव बलात् गृहीत्वास्मन्-मनो-वृत्तिर् अलौकिकत्वोपलब्धिम् उपभुञ्जाना सान्द्रानन्द-लयत्वम् उपैति । एतद् एव रसस्य रसत्वम्, एतावती च तस्य रस्यता ॥

Cf. Longinus, On the Sublime (translated by Dr. Saintsbury in his Laoci Critici)—“What is out of the common lends an audience not to persuasion, but to ecstasy… I should certainly lay it down that there is nothing so eloquent as real passion standing, where it ought, in enthusiastic afflatus of inspired madness and filling the phrase with a sort of Delphic rapture.”

इत्य् आदि दिशा चमत्कार-पूर्वकम् अद्भुतत्वातिशय-स्फूर्तौ सम्यङ्-मिथ्या-संशय-सादृश्य-प्रत्ययातिरिक्तेन प्रत्यय-विशेषेण चित्रोत्कीर्णाभिरूप-प्रतिभादिष्व् इव—“इमे राम-सीते” “रामोऽयं सीता-शोकाकीर्णः” “राम-रावणाव् एतौ” “व्याघ्रोऽयं जनोपप्लावकः” श्मशानम् इदं शव-समूहान्त्र-मांसाद्य्-अशन-मत्तोन्मत्त-पिशाचादि-नृत्य-सङ्कुलम्” इति कृत्रिमेष्व् अपि तेषु विभावादिष्व् अकृत्रिमवत् प्रतीयमानेषु स्व-गत-रस-वासनाधीतरस्तमस्तया स्वच्छतरेषु तेषां चेतःस्व् एव एवानन्दो जायते । न तु तेषाम् एकस्मिन्न् एव चेतसि रत्य्-आदयः सर्वे स्थायि-भावाः सन्ति, तेषां परस्पर-विसदृशानां युगपद् एकत्र स्थितेर् अभावात् ।

नापि यत्यादेश् चेतसि रतेः स्थायित्वम्, न च शमिनास् तेषां भय-शोकादि-सत्ता, अपि तु सर्व-रस-चमत्कार-ग्राहक एक एवास्वाद-कन्दः कश्चन चेतो-धर्म इति । अतो भयानक-बीभत्सादेः काव्य-नाट्ययोर् एव रसता, न लोके । अत एवोक्तम्—अष्टौ नाट्ये रसाः स्मृताः [का. प्र. 4] नाट्य एवाष्टौ, लोके तु शृङ्गारादीनां कियतां व, पूर्वोक्त-रस-लक्षणाश्रयत्वात् ।

लोकनाथः: दोषान्तरम् अप्य् आह—नापीति । यतिनां सन्न्यासिनां चित्ते सर्वत्र सम-दृष्ट्या निर्विकारत्वेन भय-शोकादि-स्थायि-भावानाम् असम्भवात् तेषां रसास्वादो न स्यात् । इति तु परमतानुसारेणैवोक्तम् । वस्तुतस् तु तेषां ज्ञानित्वेन चित्तस्य कठोरत्वाद् रसास्वादेऽधिकार एव नास्ति । तथा चोक्तं तृतीय-स्कन्धे—तच् चापि चित्त-बडिशं शनकैर् वियुङ्क्ते [भा.पु. 3.28.34] इत्य् आदिना चित्तस्य बडिशत्वोक्त्या महा-कठोरत्वम् उक्तम् ॥

अथ नाट्य-रसानां भेदेषु शृङ्गारस्यादित्वेन समुचितेऽपि प्राङ्-निर्देशे स-विशेष-वर्णनीयत्वात्, अलौकिकत्वेनैव प्रतिपादनीयत्वाच् च, पश्चाद् एव निरूपणं करिष्यते । सम्प्रति वीर-क्रमेणाह—तत्र च प्राकृताप्राकृतत्वेन ज्ञापितेऽपि भेदेऽप्राकृतम् एवोदाहरिष्यामः ।

लोकनाथः: अथेति । यद्यपि शृङ्गार-रसस्य परम-मुख्यत्वेनादौ तस्यैव निर्देशः समुचितः, तथापि तस्याङ्गानाम् अतिबाहुल्येन पश्चान् निरूपणं भविष्यति । सम्प्रति सची-कटाक्ष-न्यायेनादौ वीरादि-रस-वर्णनम् एवाह—तच् चेति ।

|| कारिका 73 ॥

अप्राकृतोऽपि द्विविधः प्रत्य्-आलम्बन-भेदतः ।

सजातीयं विजातीयं प्रत्य्-आलम्बनम् इष्यते ॥

तत्र विजातीयालम्बनोऽप्राकृत-वीरो, यथा—

गुणं कर्णाकृष्टं कर-किशलयं तूण-शिखरेधनुश् चक्रीभूतं निपतद्-इषु-वृन्दं तत इतः |रिपून् भूमौ सुप्तान् कलयति समं देव-निकरेजरासन्धयाजौ जयति भुज-वीर्यं मुरभिदः ॥5.1॥

अत्र प्रकृते उत्साहः स्थायी, स च द्वि-निष्ठः । आलम्बन-विभावो जरासन्धस् तस्य च कृष्णः | उद्दीपनम् अन्योन्य-शौटीर्यादि । अनुभावो बाण-वर्षणे हस्त-लाघवम् । व्यभिचारी गर्वोग्रतामर्ष-चपलतादिः । एतैः परिपुष्टः स्थायी रसतां प्राप्तः । स चानुकार्ये भगवति प्रकृते परोक्षः । काव्य-श्रवणात् सामाजिके प्रत्यक्ष इति सर्वत्रोप्न्नेयम् । सजातीयालम्बनस् तूह्यः । कैश्चित् सखिभिः सह युद्धम् उदाह्रियते । तत् तु लीला-विशेष इति प्रकृते न लिख्यते ।

लोकनाथः: गुणम् इति । जरासन्धस्य युद्धे देव-समूहे श्री-कृष्णस्य युद्ध-लाघवं paçyaati सति श्री-कृष्णस्य भुज-वीर्यं जयति । युद्ध-लाघवम् एवाह—यदा देवानां गुणे दृष्टिस् तदा कर्ण-निकटे सर्वदा गुणं पश्यन्ति । यदा तु दक्षिणे करे दृष्टिः, तदा सर्वदैव बाण-ग्रहणार्थं तूणे कर-किशलयं पश्यन्ति । यदा विपक्ष-समूहे दृष्टिस् तदा सर्वदेव तान् भूमौ निपतितान् पश्यन्ति । एवं च हस्तस्यातिलाघवात् सर्वाः क्रियाः सर्व-देवालात-चन्द्रवत् पश्यन्तीति भावः । तस्य जरासन्धस्य विजातीयालम्बनः श्री-कृष्णः । प्रकृते, न तु नटवत् कृत्रिमे । एवम्-भूते भगवति स रस इदानीं तल्-लीलानां च सर्वेषाम् अप्राकट्येन परोक्षः । सामाजिकानां तु आस्वादाङ्कुर-मूल-भूतस्य स्थायिनोऽचिन्त्या शक्तिर् ईदृशी याऽप्रकटाम् अपि तत्-तल्-लीलां काव्य-नाटकानां साक्षात्कारत्वेन प्रकाशयति, अतस् तेषां स रसः प्रत्यक्ष-रूपः । सजातीयालम्बनो महादेवादिः । सखिभिः श्रीदामादिभिः, सजातीयालम्बनैः सह श्री-कृष्णस्य युद्धम् उदाह्रियते । लीला-विशेष इति । जरासन्धस्य यथा द्वेष-क्रोधादि-जन्य-युयुत्सा-रूप उत्साहः स्थायी, यथा श्रीदामादीनां न, किन्तु कौतुक-विशेष इत्य् अर्थः ॥

शिव-प्रसादः : कैश्चिद् इति । वैष्णवालङ्कारिकैर् इति शेषः । वस्तुतस् तु सखिभिः सह युद्धे न तावत् तद्-उत्थ-विजयादि-कर्मणि तात्त्विकं किम् अपि तात्पर्यम्, अतो तस्यागणनम् एव वरं—श्री-कृष्णस्य निखिलम् एव कृत्यं लीला-विलसितम् इति चेत्, दार्शनिक-सुलभ-प्रौढोक्तिस् तत्, स च पक्षः रसस्यैकध्यम् एव प्रमापयति, न तद् अस्माकम् अरुचिरम्, परं भेदश् चेति कर्तव्यो रसानां तदा सखिभिः सह कृतक-युद्धस्य वीर-रस-मध्येऽन्तर्भावो न सुष्ठ्व् इति । एषु रसानां लक्षण-प्रदर्शैक-कारिका-सन्दर्भेष्व् अनुक्तेस् तद्-गत-वर्ण-दैवतानुभावादीनि तत्त्वानि दर्पण-रसार्णव-सुधाकरादितो लक्ष्याणि । मूले युद्ध-वीरस्यैवोदाहरणोपन्यासः । इतरेषां सकल-सुचरित-निकषायमाणे श्री-कृष्णे लक्ष्ये सम्भवेऽपि न वैशद्येनेह प्रदर्शनम् । दान-वीरो जामदग्न्यः । दया-वीरो नागानन्द-नायको जीमूत-वाहनः । धर्म-वीरो युधिष्ठिर इतीतरे—तत्-तच्-चरित-मूलान्य् उदाहरणानि तैश् च स्वीय-ग्रन्थेषु दर्शितानि ।

अथ करुणः—दोर्-गुप्तायां मधु-विजयिनो हा कथं द्वारवत्याम्

अन्यायोऽस्याम् अयम् उदभवद् धन्त निष्कल्मषायाम् |जातं जातं सुतम् उपहरत्य् एष मेऽकाल-मृत्युःको मां त्राता हरि हरि हहा हा हता हा हताः स्मः ॥5.2॥

अत्र शोकः स्थायी । एष एक-निष्ठः । पुत्र-नाश आलम्बनम् । पुत्र-गत-ममताद्य्-उद्दीपनम् | अनुभावः शिरस्-ताडनादि । व्यभिचारी विषाद-दैन्य-ग्लान्य्-आदिः । अयं तु सामाजिक-गत एव, नानुकार्य-गतः परोक्षेऽपि । अयं सामाजिक-गतोऽप्य् अप्राकृतः, कृष्णाश्रयत्वात् ।

लोकनाथः: अस्यां द्वारवत्याम् अयम् अन्याय उदभवत् । अन्यायम् एवाह—जातम् इति । नानुकार्य-गत इति । पुत्र-मरण-जन्योत्कट-दुःखम् आनन्द-रूपस्य रसस्याविर्भावे प्रतिबन्धकम् इति भावः ॥

अथाद्भुतः—

आलोकः सखि लोक-लोचन-मुदाम् उद्रेकम् उद्भावयन्सोम-स्तोम-निदाघ-धाम-निवह-प्रद्योत-सद्यो-हरः |मेघे माघवने मणाव् अपि घृणा-निर्वाहको नीलिमासामानाधिकरणाम् अत्र किम् अहो चित्रं तमस् तेजसोः ॥5.3॥

अत्र विस्मयः स्थायी । एष एक-निष्ठः । आलम्बनं श्री-कृष्णः । उद्दीपनं तल्-लावण्यादिः । अनुभावो रोमाञ्चादिः । व्यभिचारी आवेग-मति-चपलतादिः । अयं परोक्षोऽनुकार्य-गतः । प्रत्यक्षः सामाजिक-गतः । अयम् अप्राकृत एव ॥

लोकनाथः: आलोक इति । हे सखि ! विरुद्धम् अपि तमस्-तेजसोः सामानाधिकरण्यं क्न एक-क्षण एव वर्तते इत्य् अहो अत्याश्चर्यम् । श्री-कृष्णे तयोः सामानाधिकरण्यम् आह—कृष्णे वर्तमानो य आलोकः प्रकाशः स लोक-लोचनानाम् आनन्दोद्रेकम् उद्भावयन् सन् सीमस्तोमच् चन्द्र-समूहः निदाघ-धाम-निवहः सूर्य-समूहस् तयोः प्रद्योतानां प्रकाश्न् सद्यो-हर्ता । “आलोकौ दर्शनोद्द्योतौ” इति नानार्थः ॥

शिव-प्रसादः : अत्र प्रकृते विरुद्ध-धर्मयोर् एकत्र स्थितेर् एव विस्मयः । स चालौकिक-चमत्कार-मयः । अप्राकृतत्वान् नासङ्गताश्रयश् च । “लोक-लोचन-मुदाम्” इति बहुत्वोक्तेस् तद्-अन्तर्-भावित-जनानाम् अखिलानाम् आनन्द-दायकत्वम् । स्तोम-निवह-पदाभ्यां तस्यानुपमत्वं च सूचितम् । नीलिमा-प्रशमनेन तद्-गत-श्याम-वर्णस्य लावण्य-ललितता सूचिता । नाम-रूपत एवेष्ट-दैवस्याह्लादकता वैष्णव-कवि-सम्प्रदाय-वर्णिता । तस्याश् चात्र रूप-निष्ठ-वर्ण-माधुर्येण प्रकटनम्, वर्ण-गौरवं श्री-कृष्णे चैतन्य-विग्रहे “कृष्ण-वर्णं त्विषाकृष्णं” इत्य् आदिना सूचिते श्री-कृष्ण-चैतन्ये च सुमहद् वर्तत इति साधन-धनानाम् उपासकानाम् अनुभव-सिद्धम् । वैष्णव-कवीनां परा मोक्षोपनिषच् च तद्-उपजीवतीति सर्वम् अवदातम् ।

नव-जलधर-वर्णं चम्पकोद्भासि-कर्णंविकसित-नलिनास्यं विस्फुरन्-मन्द-हास्यम् |कनक-रुचि-दुकूलं चारु-बर्हाव-चूलंकम् अपि निखिल-सारं नौमि गोप-कुमारम् ॥

इति मुकुन्द-मुक्तावल्यां (1) तस्यैव नव-जलधर-रुचेर् गोप-वधूटी-दुकूल-चौरस्य वर्ण-स्तुत्य्-अवलम्बिन्य् आराधना ।

अंसालम्बित-वाम-कुण्डल1-धरं मन्दोन्नत-भ्रू-लतंकिञ्चित्-कुञ्चित-कोमलाधर-पुटं साचि-प्रसारेक्षणम् |आलोलाङ्गुलि-पल्लवैर् मुरलिकाम् आपूरयन्तं मुदामुले कल्प-तरोस् त्रिभङ्ग-ललितं ध्यायेज् जगन्-मोहनम् ॥ [कृ.क. 2.102, पद्या. 47]

कस्तुरी-तिलकं ललाट-पटले वक्षः-स्थले कौस्तुभंनासाग्रे वर-मौक्तिकं कर-तले वेणुं करे कङ्कनम् |सर्वाङ्गे हरि-चन्दनं सु-ललितं कण्ठे च मुक्तावलीगोप-स्त्री-परिवेष्टितो विजयते गोपाल-चूडा-मणिः ॥ [कृ.क. 2.109]

इति श्री-कृष्ण-कर्णामृतादाव् अलौकिकस्यापि तस्यैव रूप-प्रकर्षस्य लौकिकवत् प्रत्यक्षायमाणत्वम् ।

अमिया सागरे सिनान करिया, साधिब मनेरि साधा |मरिया ह{i}ब श्री-नन्द-नन्दन, तोमारे करिब राधा ॥ढल ढल kä~cä अङेर लवणी अवनी बहिया याय ।

इत्य् आदि गौडीय-वैष्णव-कवीनाम् उच्छ्वसिते प्रतिमामृत-वारिधौ रूप-च्छायोद्घाटनेन स्वरूप-माहात्म्याविष्कारश् च निसर्गतोऽत्र नः स्मृति-पथम् आरोहति । एवम् अप्य् आधुनिक-कवि-मूर्धन्ये कस्मिंश्चिद् भगवत्-सत्तानुगृहीतम् अचिद्-रूपम् अपि जगद्-वस्तु-कदम्बकम् उपलक्ष्य विस्मय-रसस्य सुतराम् अवतार उपभोग्योऽधो-निविष्ट-सन्दर्भ-बन्धतः ।

Into the Elysian Fields of thought enters no satisfaction, but brings with it youth and strength and ardour, nor is there a thing in this world on which the mind thrives more readily than the ecstasy, nay the debauch, or eagerness, comprehension and wonder. (The Buried Temple of Maeterlinck, translated by A. Sutro.)

अथ हासः—

उन्मत्ताभिर् वसन्तोत्सव-रभस-मदैर् गोदुहां कन्यकाभिःक्षोदैः सिन्दूर-चन्द्रागुरु-मलय-रुहां हा धिग् अन्धीकृतोऽस्मि |जाड्यं गन्धाम्बु-सेकैर् अजनि तत इतो धावितुं नास्मि शक्तोव्यापद्येऽहं वयस्य प्रिय-सखम् अव मां मास्त्व् इह ब्रह्म-हत्या ॥5.4॥

अत्र भगवत्-सखा विदूषको ब्राह्मण-बटुर् मधुमङ्गलो वक्ता । हासः स्थायी । एष बहु-निष्ठः । आलम्बनं वसन्तोत्सवः । उद्दीपनं विदूषकस्य वैक्लव्यम् । अनुभावो नयन-स्फारतादिः । व्यभिचारी श्रम-मद-चपलता-ग्लान्य्-आदिः ।

1 कुन्तल

लोकनाथः : उन्मत्तेति । वसन्तोत्सव-जन्य-हर्ष-मदैः करणैर् उनत्ताभिर् गोपीभिर् मलय-रुहां चन्दनानां क्षोदैश् चूर्णैर् अन्धीकृतोऽस्मि । तथा जल-सेकैर् मम जाड्यम् अप्य् अजनि । अतः पलायितुम् अपि न शक्तोऽस्मि । हे वयस्य ! कृष्ण ! अहं व्यापद्ये म्रिये, अतो माम् अव रक्ष ॥

|| कारिका 74 ॥

एष त्रिविधः—स्मितं हासः प्रहासश् चेति ।

अधरोष्ठ-स्फारतया सृक्कण्योर् एव विस्फुरत् |अलक्षि-तद्-द्विजं धीरा उत्तमानां स्मितं विदुः ॥विकसद्-दशन-द्योतो गण्डाभोगे प्रफुल्लता ।

किञ्चित्-कलः कण्ठ-रवो यत्र हासः स मध्यमः ॥स-धर्मः साश्रु-ताम्राक्षः स्फुट-घोर-कटु-स्वनः ।

व्यात्ताननो व्यक्त-दन्तः प्रहासो ग्राम्य उच्यते ॥

अथ भयानकः—

दंष्ट्रा-कोटि-कठोर-कूट-कटुना ब्रह्माण्ड-भाण्ड-स्थितंसर्वं चर्वयसीव हन्त वदनेनोद्गीर्ण-पूर्णार्चिषा |जिह्वाग्रेण समग्रम् उग्र-महसा लेलिह्यसे रोदसीत्रस्तं माम् इह पाहि पाहि भगवन् पार्थोऽप्य् अपार्थोऽभवम् ॥5.5॥

लोकनाथः: दंष्ट्रेति । वदनेन कथम्-भूतेन ? दंष्ट्रायाः कोटिभिर् अग्र-भागैः करणैः कठोराद् वज्राद् अपि कटुना । रोदसी द्याव्-आपृथिव्यौ जिह्वया लेलिह्यसे अतस् त्रस्तं मां पाहि । पार्थोऽप्य् अहम् अपार्थो व्यर्थोऽभवम् ।

शिव-प्रसादः : विश्व-रूप-दर्शन-त्रस्तस्यार्जुनस्य कातरोक्तिर् इयम् । तथा च श्रीमद्-भगवद्-गीतायां—

लेलिह्यसे ग्रसमानः समन्ताल्लोकान् समग्रान् वदनैर् ज्वलद्भिः |तेजोभिर् आपूर्य जगत् समग्रंभासस् तवोग्राः प्रतपन्ति विष्णो ॥ [गीता 11.30]

दंष्ट्रा-करालानि च ते मुखानिदृष्ट्वैव कालानल-संनिभानि |दिशो न जाने न लभे च शर्मप्रसीद देवेश जगन्-निवास ॥ [गीता 11.25] इति ।

प्राकृताश्रितो भयानक-रसः प्रायः स्त्री-नीच-प्रकृतिः । परम् अप्राकृताश्रिते तस्मिन् यथेह ऊर्जस्विनः क्षत्रियोत्तमस्यापि भीति-जनने न किम् अप्य् अशोभनम् । लोक-क्षय-कृतः कालाद् भीतिर् न कदापि कस्यापि गर्ह्येत्य् अलम् ॥

अत्रार्जुनस्य भयं स्थायी । स चैक-निष्ठः । आलम्बनं विश्व-रूप-दर्शकः श्री-कृष्णः । उद्दीपनम् उग्र-दंष्ट्रादि । अनुभावः “पाहि पाहि”

इति कातर्यम् । व्यभिचारी “अपार्थो’ भवम्” इति दैन्यम् । एष च कृष्णालम्बनत्वात् सामग्री-सान्निध्येनानुकार्येऽपि रसतां प्राक् प्राप्त एव । न तु मालत्य्-आदौ शार्दूलाद्य्-आलम्बननेन मकरन्दस्य भयं विनानन्दः । सति शौर्ये उत्साह एव स्थायी भवति । तेन कदाचिद् आनन्दो जायते, न भयतः । तेन प्राकृते न रसता ॥

लोकनाथः: अनुकार्येऽर्जुनेऽपि । व्याघ्रालम्बनेन करणेन मकरन्दस्य भयं विना नानन्दोत्पत्तिः । यदि शौर्ये सति व्याघ्र-दर्शनेऽप्य् आनन्दस् तदोत्साह एव स्थायी ॥

शिव-प्रसादः : न रसता । किम् अभिप्रायम् एतद् अभिधानम् इति पृच्छायां वयं ब्रूमः—यद् अत्र प्राकृताश्रयिणि भयानक-रसे रसता न तावद् अपह्नूयते कौस्तुभ-कृद्भिः । परं प्राकृतेऽनुकार्ये सञ्चारि-भयेनानन्दस्य बाधात् रसस्यानन्द-मयत्वात् न रस-सत्ता सम्भवति । उभयत्रापि सामाजिकानाम् आनन्दोद्बोधाद् रसोपलब्धिर् इति तु नान्याय्यम् इति प्राग् एव दर्शितम् अस्माभिः । “भयानक-बीभत्सादेः काव्य-शास्त्रयोर् एव रसता” (कारिका 72, वृत्ति) इति । ग्रन्थ-कृत्-स्वरसाद् एतत् सुप्रतीतम् अपि टीका-कृतां मत-निर्बन्ध-प्रागल्भ्य-प्रकटनाय पुनर् उल्लिख्यते । सर्वेषां रसानाम् अप्राकृताधिकारित्व-कथने न कापि हानिः, यतो निखिल-रस-मूर्तिर् अमन्द-स्फूर्तिः स्वानन्द-रस-सतृष्णः श्री-कृष्ण इत्य् अत्रैकमत्यं सर्वेषाम्, परं तेषां प्राकृताश्रयत्व-निरासे हानिर् एव बाढं स्यात् ।

यद् अभिहितं रक्षो-दानवादीनां रौद्रो रसः, किम् अन्येषां नास्ति ? उच्यते—अस्त्य् अन्येषाम् अपि । किं त्व् अधिकारोऽत्र गृह्यते, न हि स्वभावत एव रौद्रः । [ना.शा. 6.63*]

इतिवद् एतादृश-स्थलेऽपि मत-परिणामः सुशकः सुसहं चेत्य् अलं पिष्ट-पेषणेन ॥

अथ बीभत्सः—

दैत्येन्द्राणां मथित-वपुषाम् अन्त्र-मेदोऽस्थि-मज्जा-मांसासृक्-त्वक्-स्थपुट-पटली-स्वाद-मोद-प्रमत्ताः |कौमोदक्या मधु-विजयिनः कीर्तिम् उत्कीर्तयन्तःसार्धं गृधैर् विदधति मुदं प्रेत-रङ्का विशङ्काः ॥5.6॥

लोकनाथः: कौमोदक्या गदया मथित-वपुषां दैत्येन्द्राणाम् । अन्त ओत इति प्रसिद्धः । स्थपुटं नाडी-ग्रन्थि-विशेषः । तेषां पटलीनां समूहानाम् आस्वादनैर् जातो यो मोदस् तेन प्रमत्ताः प्रेत-रङ्का मुदं विदधति ॥

अत्र देवासुर-सङ्ग्रामावसानम् आलोकयतां व्योम-चारिणां जुगुप्सा स्थायी । स चैक-निष्ठः | शव-शरीराद्य्-आलम्बनम् । प्रेत-रङ्काद् उद्दीपनम् । अनुभावी मुख-वैक्वत्यादिः | व्यभिचारी ग्लानि-दैन्यादिः । एतैः परिपुष्टा जुगुप्सा जुगुप्सैव यद्यपि तथापि भगवतः कृतिर् इयम् इति भगवत्-स्मरणाद् एवानन्दः । प्राकृते न त्व् आनन्दः, अपि तु नट-व्यापार-दर्शनात् सामाजिकानाम् एव तत्र रसः ॥

यथा वा—

दृशैव करुणर्द्रया सहचरान् समुज्जीवयन्नघस्य जठरं गतो गरल-जात-वेदो व्यसून् |तद्-अन्त्र-धमनी-वसा-रुधिर-मज्ज-लालादिभिःप्लुतोऽप्य् अनवलिप्तवच् छुचि-रुचिः स जीयाद् धरिः ॥5.7॥

अत्र भगवत् एवानन्दत्वात् तद्-अन्त्रादि-दर्शनेनाप्य् आनन्द एव लीलावताम्, तथात्वात् भक्तानां च तस्य स्फूर्ताव् एव ।

लोकनाथः: दृशैवेति । गरलत्वेन जात-वेदसाग्नीना व्यसून् विगत-प्राणान् मूर्च्छितान् इत्य् अर्थः । तेषां पार्षदत्वेन नित्यत्वान् न वासत्व-प्राण-त्यागः सम्भवतीति । प्लुतोऽपि व्याप्तोऽप्य् अनवलिप्त इव शुचिः शुद्धा रुचिः कान्तिर् यस्य सः । “सुन्दरं किम् असुन्दरम्” इत्य् उक्तेः । उक्तं च दशमे—पङ्काङ्ग-राग-रुचिराउ [भा.पु. 10.8.23] इति । अत्रेति भगवत आनन्द-रूपत्वाल् लीलावतां पार्षदानां अपि तथात्वाद् आनन्द-रूपत्वात् । अत एवानन्दोद्रेकस्याधिक्येनान्त्रादि-दर्शनेनानदोत्पत्तिर् एव, न तु प्राकृतानाम् इव दुःखम्, तेषां दुःख-रूपत्वेन भयानक-बीभत्सित-वस्तु-दर्शने दुःखम् एवोत्पद्यत इति विशेषो ज्ञेयः ॥

अथ रौद्रः—स्पर्शेनापि न वेद्य एव भवता मृत्योर् मुखं गच्छताकिं दोर्-मण्डल-चण्डिमैष भवते विज्ञापनीयो मया |येनाखण्डल-शौण्ड्य-खण्डन-कृता गेण्डू-कृतोऽयं गिरिकिं रे कष्टम् अरिष्ट दुष्ट तनुषे गोष्ठस्य नस् तिष्ठ रे ॥5.8॥

अथ क्रोधः स्थायी । एष एक-निष्ठ उभय-निष्ठश् च । अत्र तूभय-निष्ठ एव । आलम्बनम् अन्योन्यम् । उद्दीपनम् अन्योन्य-विक्रमः । अनुभावो वाग्-आडम्बर्यादिः । व्यभिचारी गर्वादिः । एवं स्फुटोऽयं रसः । स च भक्ति परोक्षः । सामाजिके प्रत्यक्षः । आद्ये विजातीयालम्बनोऽप्राकृतः । द्वितीयोऽप्राकृत एव ।

लोकनाथः: स्पर्शेनेति । मत्-कर्तृक-स्पर्शेनापि हेतुना मृत्योर् मुखं गच्छता भवताहं न वेद्यः, न ज्ञातुं शक्य एव । तथा च मद्-विषयक-ज्ञानम् एव, तव न भविष्यति, किं दोश्-चण्डिमा मया भवते विज्ञापनीय इति भावः । इन्द्र-पराक्रम-खण्डन-कृता येन दोर्-दण्डेनायं गोवर्धन-गिरिर् गण्डूकृतः । आद्ये असुर-मात्र-निष्थे कोपे विजातीयालम्बनो भगवान् । द्वितीये उभय-निष्ठे, तदा सुतरां भगवान् अप्राकृत एव ॥

शिव-प्रसादः : अरिष्ट-वधः श्रीमद्-भागवत-संहितोदितः ग्रन्थ-कृत्-कृते आनन्द-वृन्दावन-पञ्चदश-स्तवके लक्षणीयः । स्वाधिदैवताद् रुद्राद् उग्र-कर्म-क्रियात्मकाद् अस्य रौद्र इति संज्ञेति बहवः । क्रोध-स्थायि-भावो रक्षो-दानवोद्धत-मनुष्य-प्रकृतिकः सङ्ग्राम-हेतुकश् चायं रसः । रक्तास्य-नेत्रता-भ्रुकुटी-करण-दन्तौष्ठ-पीडन-गण्ड-स्फुरण-हस्ताग्र-निष्पेषादिभिर् अनुभावैर् अस्य प्रायशः सामाजिक-प्रत्यक्षता । विजातीयालम्बनोऽप्राकृतः, विजातीयोऽरिरालम्बनं यस्य स भगवान् अप्राकृतः । अत्र चतुर्थ-चरणे ट-वर्ग-युक्त-वर्णानां निवेशनेन रसानुगुण्यं प्रकटम् ॥

अथ शान्तः—वयो जीर्णं हा धिक् तद् अपि न हि जीर्णो मद-भरःश्लथं चर्माङेभ्यस् तद् अपि न हि रागः श्लथ इव |रदाः शीर्णास् तद् अपि न हि मोहः कथम् अयंजनः कंसारातेश् चरण-कमलाय स्पृहयतु ॥5.9॥

अथ निर्वेदः स्थायी । स चैक-निष्ठः । आलम्बनं संसार-दुःखम् । उद्दीपनं पुण्य-तीर्थादि । अनुभावो विषयासक्ति-त्यागः । व्यभिचारी मति-स्मृति-धृत्य्-आदिः । एष रसोऽनुकार्ये परोक्षः । सामाजिके प्रत्यक्षः । चमत्कारी चायम् ।

लोकनाथः: वय इति । अङ्गेभ्यः सकाशाच् चर्म श्लथम् । तद् अपि रागः श्लथ इव श्लथ-तुल्योऽपि न भवति ॥

शिव-प्रसादः : वयो जीर्णम् इति । एवम् अप्य् आचार्य-शङ्करः समग्र-मोह-मुद्गरे विशिष्य—“अङ्गं गलितं पलितं मुण्डं दशन-विहीनं जातं तुण्डं” (15) इति पज्झटिकायां निर्वेदम् एवोपदिदेश । तद्-उत्था समाधि-मय्य् एकान्तता चात्र विलसति । आह च भगवान् भरतः—योगीव ध्यान-रतो भवति हि निर्वेदात् पुरुषः । भरतीये तु निर्वेदस्य व्यभिचारि-भाव-रूपेण परिग्रहः, न तु स्थयि-भावतया, तेन तन्-मतेऽष्टाव् एव रसाः । मतं चैतत् प्राग् एवालोचितम् अस्माभिः । सञ्चार्य्-आदीनाम् अभाव-युक्तिस् तु इत्थम् अपास्ता दर्पणे—

युक्त-वियुक्त-दशायाम् अवस्थिती यः शमः स एव यतः । रसताम् एति तस् अस्मिन् सञ्चार्य्-आदेः स्थितिश् च न विरुद्धा ॥ [सा.द. 3.278] इति ।

अत एव ध्वनिकारादि-मतानुसारिभिः शमस्य ज्यायस्त्वम् उक्त्वा शान्त-रसस्य प्राधान्य-ख्यापनाय व्यचेष्टि । एवम् अभिदधुश् चालङ्कारिक-चूडामणयो लोचन-कृतो अभिनव-गुप्त-पादाः—मोक्ष-फलत्वेन चायं परम-परमानन्द-निधत्वात् सर्व-रसेभ्यः प्रधानतमः स चायं शान्त-रसः इति । भर्तृ-हरि-कृत-वैराग्य-शतके भक्त-वृन्द-रचित-स्तव-कदम्बे च रसस्यास्य बहुलः प्रसारस् तत्रैव स समास्वादनीयः सेवनीयश् च सहृदयैः ॥

तथा च—यच् च काम-सुखं लोके यच् च दिव्य-सुखं महत् |तृष्णा-क्षय-सुखस्यैते नार्हतः षोडशीं कलाम् ॥ [म.भा. 12.168.36]1

चमत्कारातिशयेनानन्दातिशयः । अयं श्री-कृष्ण-भक्त्य्-उपयुक्तो यदि भवति, तदाप्राकृत एव । यथायं निर्वेदो व्यभिचारी सन्न् अपि शान्त-रसे स्थायितां प्राप्य रसताम् आप्नोति, तथा सैव देवादि-विषया रतिर् भाव इति पारिभाषिकोऽपि भावः स्थायी सन् तत्-तद्-विभावादि-सामग्री-समवेतो भूत्वा भक्ति-रस इति द्वादश रसा भवन्ति । स पुनर् भक्ति-रसः श्री-कृष्णाश्रयो भवन् रत्य्-आदिभिः स्थायिभिर् दश-विधो भवति । तद् अन्यत्रोह्यम् ।

1 साहित्य-दर्पणे 3.278 श्लोकस्य वृत्तिर् द्रष्टव्या.

लोकनाथः: केचिच् छान्तस्य रसत्वं न मन्यन्ते । तन्-मतं दूषयितुम् आह—अयम् इति । चमत्कारित्वं हेतुं प्राचीनानां श्लोकम् आह—तथा चेति । तृष्णा-क्षय-सुख-रूप-चन्द्रस्य षोडशीम् एकां कलाम् अप्य् एते मर्त्य-लोक-स्थ-स्वर्ग-स्थ-सुखे नार्हतः । तस्माच् चमत्कार-सत्त्वे तस्य रसत्वम् अवश्यम् अङ्गीकार्यम् । रस सारश् चमत्कार इत्य् उक्तेः । द्वादश रसा इति । पूर्वम् एकादश रसा उक्ताः । अयम् एका रसा मिल्लिवा द्वादश भवन्तीत्य् अर्थः । कस्यचिन् मतेऽसौ भक्ति-रस एव श्री-कृष्णाश्रयो भवन-स्वातन्त्र्येण दश-विधो भवति, तस्य स्वरूप-लक्षणाद् आहरणम् अन्यत्र तस्यैव ग्रन्थ ऊह्यम् ॥

शिव-प्रसादः : रतिर् अत्व इति पारिभाषिकोऽपीति । व्यापक-वृत्त्या रति-पदेन प्रीति-मूलानां निखिलानां चित्त-वृत्तीनां परिग्रहः । पारिभाषिकस्य तस्येत्थम् अर्थो निर्दिष्टो रसामृत-सिन्धौ—

मिथो हरेर् मृगाक्ष्याश् च सम्भोगस्यादि-कारणम् । मधुरापर-पर्याया प्रियताख्योदिता रतिः ॥ [भ.र.सि. 2.5.35]

भाव-पदेन रति-शोकोत्साह-क्रोध-शमादीनां सर्वेषाम् एव व्यापक-वृत्त्या परिग्रहः । पारिभाषिकात् तस्मात् तु—

सञ्चारिणः प्रधानानि देवादि-विषया रतिः । उद्बुद्ध-मात्रः स्थायी च भाव इत्य् अभिधीयते ॥ [सा.द. 3.288]

इत्य्-आद्य्-उक्त-लक्षण-पदार्थ-ग्रहः । अत्र लक्षणं देवादीत्य् आदि-पदेन पुत्रादि-विषया रतिर् अपि गृहीतेति केचित् । रस-गङ्गाधर-कृद् अप्य् एवम् । तन्-मते वात्सल्यस्य रसत्वेन न पृथग् गणना । परं श्री-कृष्ण-विषया सा परो रसः—भक्ति-रस इति तस्य संज्ञा । एतच् च प्राग् एवास्माभी रस-स्वरूप-सङ्ख्याद्य्-आलोचन-प्रस्तावे सम्यग् विवेचितम् इति न पुनर् अवतारस् तस्यात्र कृतः ।

द्वादशेति कथं भवन्ति ते ? तद् अप्य् उदाहरणोपन्यास-पूर्वकं तत्रैव दर्शितम् । स पुनर् भक्ति-रसो द्वादश-विधो भवतीति—शान्त-प्रीति-प्रेयो-वत्सल-मधुराख्य-भेदैः पञ्च । स्वार्था परार्थेति प्रत्येकम् अन्यत्रोह्यम्—श्री-रूप-गोस्वामि-प्रभृतीनां निबन्धेष्व् इति शेषः ॥

अथ वात्सल्यम्—

आराज् जानु-करोपसर्पण-परो जात-स्मितं सञ्चरन्नङ्कारोहम् अनाप्लुवन् रुरुदिर्षा-विम्लान-दीनाननम् |अभ्यासार्थम् उपेक्षयापसरण-प्रक्रान्तया सत्वरंकण्ठे न्यस्य यशोदया न न न नेत्य् आश्लेषि बालो हरिः ॥5.10॥

लोकनाथः: आराद् इति । आरान् निकटे जानु-कराभ्यां गमन-परो बालः श्री-कृष्णो मातुर् अङ्कारोहणार्थं सञ्चरन् । यशोदयापि गमन-प्रक्रियायाम् अभ्यासार्थं पुत्रानयनाय सम्मुख-गमनं विहायापसरणं स्वस्य पृष्ठ-देशोदया सत्वरं यथा स्यात् तथा कण्ठे-कृत्याश्वासितः ॥

अत्र मम-कारः स्थायी । एष एक-निष्ठः । आलम्बनं श्री-कृष्णः । उद्दीपनं तद्-गत-चङ्क्रमणादि । अनुभावः कण्ठे-कृत्यालिङ्गनादिः । व्यभिचारी हर्षादिः । एष परोक्षो व्रजेश्वरी-निष्ठः, प्रत्यक्षः सामाजिक-निष्ठः । उभयथैवायम् अप्राकृतः ॥

अथ प्रेम-रसः—

प्रेयांस् तेऽहं त्वम् अपि च मम प्रेयसीति प्रवादस्त्वं मे प्राणा अहम् अपि तवास्मीति हन्त प्रलापः |त्वं मे ते स्याम् अहम् इति यत् तच् च नो साधु राधे व्याहारे नो न हि समुचितो युष्मद्-अस्मत्-प्रयोगः ॥5.11॥

लोकनाथः: प्रेयांस् तेऽहम् इति । श्री-कृष्ण आह—हे राधे ! अहं ते तव प्रेयान् । त्वं मे प्रेयसी । त्वं मे प्राणाः | अहम् अपि तव प्राणा अस्मीति । त्वं मे मम, ते तवाहं स्याम् इति च यत् अत् सर्वं न साधु, यतो नाव् आवयोर् व्याहारे कथा-प्रसङ्गे युष्मद्-अस्मत्-प्रयोगो न समुचितः । आत्मनोर् हि देहत्व एव तादृशः प्रयोगः समुचितो भवति । अत्र तु श्याम-पीत-देह-द्वययोर् एक एवात्मा । यथैकस्मात् कमल-नालाद् उत्पन्नं नील-पीत-कमल-द्वयम्, तद्वद् इति ज्ञेयम् ।

अत्र चित्त-द्रवः स्थायी । स चोभय-निष्ठः । आलम्बनम् अन्योन्यम् । उद्दीपनम् अन्योन्य-गुण-परिमलः । अनुभावो विशिष्य निर्वचनाभावः । व्यभिचारी मत्य्-औत्सुक्यादिः । परोक्षः श्री-कृष्ण-राधयोः सामाजिकानां प्रत्यक्षः । प्रेम-रसे सर्वे रसा अन्तर्भवन्तीत्य् अत्र महीयान् एव प्रपञ्चः । ग्रन्थ-गौरव-भयाद् दिङ्-मात्रम् उक्तम् । केषांचिन् मते श्री-राधा-कृष्णयोः शृङ्गार एव रसः । तन्-मतेऽप्य् एतद् उदाहरणं नासङ्गतम् । शृङ्गारोऽङ्गी प्रेमाङ्गम्, अङ्गस्यापि क्वचिद् उद्रिक्तता । वयं तु प्रेमाङ्गी शृङ्गारोऽङ्गम् इति विशेषः ।

शिव-प्रसादः : प्रेम-रसे चित्त-द्रव-रूप-विशिष्टाया रतेर् बोधाद् अस्य व्यापकत्वं शृङ्गार-रसात् यथा-कथञ्चिद् अपि बुद्धात् साधारणात् रति-भाव-मयाद् अल्पम् इति केचित् । अपरैस् तु तेनैव मार्गेण प्रेम-रसस्य व्याप्तिर् अधिकेत्य् अनुमीयते । (“If the connotation decreases, the denotation increases and vice versa.”) tan-mate-प्रेमोऽङ्गी, शृङ्गारोऽङ्गम् इति । वस्तुतस् तु यत् किञ्चिद् अपि पार्थक्यम् उपकल्प्यैतावान् विभाग-विस्तारः । ग्रन्थे प्राक् सप्त-विध-गौण-रतीनां वीराद् आरभ्य रौद्रं यावद् दर्शितानाम् उपन्यासः । पश्चात् शान्त-वात्सल्य-प्रेयो-भक्ति-प्रीतीनां पञ्चानां मुख-रतीनां पृथग् निर्देशः । स्व-सम्प्रदाय-मत-तात्पर्य-लक्षणाय । ग्रन्थ-कृत् त्व् इतरालङ्कारिका इव नवैव रसा इति स्व-मतं सूचितवान् ।

स्वेच्छया लिखितं किञ्चित् किञ्चिद् अत्र परेच्छया |यत् पूर्व-पर-सम्बद्धं तत् पूर्वम् अपरं परम् ॥1

अग्रे श्री-कृष्णस्य सर्व-रसात्मकत्वं सूचयितुं रचितः श्लोकोऽपि तद्-आशयक एव । महीयान् एव प्रपञ्चः—मधुरोपनामकस्य भक्ति-रसस्यैव महत् प्रपञ्चं श्रीमद्-रूप-गोस्वामिनां ग्रन्थे । ग्रन्थावसाने स-विनयम् उक्तिश् च—

अतुलत्वाद् अपारत्वाद् आप्तोऽसौ दुर्विगाहताम् |स्पृष्टः परं तटस्थेन रसाब्धिर् मधुरो मया ॥ [u.né. 15.258] इति ॥

तथा च—उन्मज्जन्ति निमज्जन्ति प्रेम्ण्य् अखण्ड-रसत्वतः ।

1 श्री-जीवस्य लोचन-रोचन्यां 1.21.

सर्वे रसाश् च भावाश् च तरङ्गा इव वारिधौ ॥

लोकनाथः: उद्रिक्तता—अङ्गि-रसापेक्षयाङ्ग-रसस्याधिक्यम् । एतद् अभिप्रायेण वयम् अपि शृङ्गारोऽङ्गम् इति ब्रूमः । अखण्ड-रसत्वतोऽखण्ड-रसत्वात् सर्व उन्मज्जन्ति निमज्जन्ति समुद्रे तरङ्गा इव ॥

शिव-प्रसादः : “एते चांश-कलाः पुंसः कृष्णस् तु भगवान् स्वयं” [भा.पु. 1.3.28] इतिवत् प्रेम-रसस्याखण्डत्वम् इतरेषां खण्ड-रसतात्रांशतः सूचिता । प्रेम-रसे हि भूम-स्वरूपस्य भगवतः शक्ति निहिता । यदि शृङ्गार-रसत इतरेषां रसानां विपरिणामः सुकरः, कथं न तत्-सार-भूतात् प्रेम्न एतत् सम्भवः ? अतो नात्र केवलं प्रौढिः । मानव-हृदये वैरं तथास्तु, घृणा वास्तु, सर्वम् एव प्रेम-प्रकर्ष-मूलम् । प्रेम्णि निलीने हृदये सर्वेषां साधीयान् लय ii नासाधारण-संवेद्यं तत्त्वम् । प्रेंनो वारिधि-साम्यं कथञ्चिद् उदाहरण-द्वारानुमीयते । वैष्णव-कुल-शेखर-जयदेव-सुहृद् उमापति-धरस्याधो दर्शितः श्लोको रसस्यैकस्याखण्डत्वं निपुणम् अनुमापयतीत्य् अस्माकं प्रतिभानम्—

रत्न-च्छाया-च्छुरित-जलधौ मन्दिरे द्वारकायारुक्मिण्यापि प्रबल-पुलकोद्भेदम् आलिङ्गितस्य |विश्वं पायान् मसृण-यमुना-तीर-वानीर-कुञ्जेराधा-केली-परिमल-भर-ध्यान-मूर्च्छा मुरारेः ॥ [पद्या. 371]1

अत्र प्रेमा सम्भोग-शृङ्गारोपचितो भक्ति-रसस्य शान्ति-रसस्य च पुष्टिं साधयति । व्यौत्सुक्य-स्मृति-मति-हर्षासूया-चिन्ता-निर्वेदानां बहूनां भावानाम् आश्रयाविरोधेन मधुर-मधुरम् उन्मज्जन-निमज्जनं च सहृदय-हृदय-संवेद्यम् ॥

अथ भक्ति-रसः—

जय श्री-वृन्दावन-मदन नदात्मज विभो प्रियाभीरी-वृन्दारिक निखिल-वृन्दारक-मणे |चिद्-आनन्द-स्यन्दाधिक-पदारविन्दासव नमोनमस् ते गोविन्दाखिल-भुवन-कन्दाय महते ॥5.12॥

लोकनाथः: जयेति । प्रियाभीरी-स्वरूपा वृन्दारिका देवाङ्गना यस्य, हे तथा-विध ! तत्-प्रियार्थे सम्भवन्त्व् अमर-स्त्रियः इति दशमोक्तेः । हे निखिल-वृन्दारकाणां देवानां मणे श्रेष्ठ ! चिद्-आनन्दस्य ब्रह्मानन्दस्य स्यन्दः क्षरणं यदि सम्भवति तदा ततोऽप्य् अधिअं चरणारविन्दस्यासवो यशो रूप-मकरन्दो यस्य हे तथा-भूत !

शिव-प्रसादः : उदाहृते पद्ये इष्ट-देव-विषयिणी चेतो-रञ्जकता स्तिमित-स्तिमितेव विषयान्तर-चिन्तया न व्याकुला । सा भक्त-हृद्-गत-भाव-विभावानां परां काष्ठाम् अधिरोहति विभौ गोविन्दे प्रयुक्तस्य विशेषण-सङ्गस्य चरितार्थता-ख्यापनायालम् । एवम् एव श्री-कृष्ण-चैतन्य-रचितत्वेन कीर्तितेऽधो-लिखिते श्लोके—

पञ्चीभूतं प्रेम गोपाङ्गनानां मूर्ती-भूतं भाग-धेयं यदूनाम् ।

1 उज्ज्वल-नीलमणौ च 14.184.

एकीभूतं गुप्त-वित्तं श्रुतीनां श्यामीभूतं ब्रह्म मे सन्निधत्ताम् ॥

तद् एकं भजामस् तद् एकं स्मरामस्तद् एकं जगत्-साक्षि-रूपं नमामः ।

नमः पुरस्ताद् अथ पृष्ठतस् ते नमोऽस्तु ते सर्वतः एव सर्व ॥

इत्य् आदिषु तस्यैव भक्ति-रसस्य शरवत्-तन्मयी-भावेन वर्तनम् । सा परानुरक्तिर् ईश्वरे इति भक्ति-सूत्र-सूचित-संज्ञस्य भावस् तत्रैव सुष्ठु प्रकाशः ॥

अत्र देव-विषयत्वाच् चेतो-रञ्जकता रतिर् एव भावः । स एव स्थायी । आलम्बनं श्री-कृष्णः, उदीपनस् तन्-महिमादि, अनुहावो हृदय-द्रवादिः । व्यभिचारी निर्वेद-दैन्यादिः । परोक्षो भक्तानाम्, सामाजिकानां तु प्रत्यक्षः ।

यद्यपि भगवान् सर्व-रस-कदम्ब-संवलितः, तथापि मूर्तः शृङ्गार एव, सावर्ण्यात् तद्-दैवतत्वाच् च ।

लोकनाथः: सावर्ण्याद् इति । श्री-कृष्णस्य यो वर्णः, स एव वर्णः शृङ्गार-रसस्य । एतेन रसानां साकारत्वम् अभिप्रेतम् । तथा च ह्लादिनी-शक्तेर् वृत्ति-रूपा लक्ष्मी-प्रभृतयो यथा साकारास् तथा ह्लादिनी-शक्तेर् वृत्ति-रूपा एते रसा अपि साकारा एव इति भावः ।

शिव-प्रसादः : भगवान् हि पुञ्जीभूतः prema । God is love | एषैव वैष्णव-चिन्ता-प्रवाहस्य सार-भूता धारणा । एवम् अपि रसामृत-सिन्ध्व्-आदौ सर्व-रसात्मकत्वेऽपि श्री-कृष्णस्य तस्मिन् मधुर-रसस्यैव विषयत्वम् अधिकं सूचितम् । सर्व-रस-कदम्बेति—तस्य नाना-रसात्मकत्वं तद्-गत-नियतावलम्बन-विभाववत्ताम् उपजीव्य वर्तते । एवम् आहू रस-तरङ्गिण्यां श्रीमन्-नारायण-भट्टाः—

शान्ते ब्राह्मण एव स्यात् प्रीते दासः प्रकीर्तितः |प्रेयसि स्युः सखायो हि यशोदा वत्सले स्मृता ॥मधुरे राधिका ज्ञेया हास्ये स्यान् मधुमङ्गलः |सखी-यूथोऽद्भुते ज्ञेयो वीरे चानूर-गोवृषाः |करुणे वत्स-वृक्षादिर् जटिलाद्यास् तु रौद्रके |गोवर्धनोऽभिमन्युश् च भयानक उदाहृतौ |तपस्विन्यादयो ह्य् अत्र बीभत्से परिकीर्तिताः |व्रजस्था नियता ज्ञेया आलम्बन-विभावकाः ।

रसानां वर्ण-देवता-निर्देशो भरतीयादिषु द्रष्टव्यः । शृङ्गारे तु नीलमणिः श्याम-वर्णो दैवतेत्य् अनुभव-साक्षिकं तत्त्वम् ॥

तथा हि—रसः शृङ्गार-नामायं श्यामलः कृष्ण-दैवतः [रस-सुधाकरः] | एवं च सर्वेषाम् एव रसानां वर्णा देवताश् च बोद्धव्याः । सर्व-रसात्मकत्वं श्री-कृष्णस्य, यथा—

शृङ्गारी राधिकायां सखिषु स-करुणः क्ष्वेड-दग्धेष्व् अघाहेर्

बीभत्सी तस्य गर्भे, व्रज-कुल-तनया-चेल-चौर्ये प्रहासी |वीरो दैत्येषु रौद्री कुपितवति तुरासाहि हैयङ्गवीन-स्तेये भीमान् विचित्री निज-महसि शमी दाम-बन्धे स जीयात् ॥5.13॥

लोकनाथः: शृङ्गारीति । शृङ्गार-रस-विशिष्टः, अघाहेर् विष-दग्धेषु सखिषु करुण-रस-विशिष्टः । तस्याघासुरस्य गर्भे प्रविष्टः कृष्णो बिभत्स-रस-विशिष्टः । तुरासाहीन्द्रे कुपितवति सति रौद्र-रस-विशिष्टः । निज-तेजसि विस्मय-रसवान् । तथा च दर्पणे यदा स्व-कान्तिं पश्यति, तदा तस्य महान् विस्मयो जायत इति भावः । शमी शान्त-रस-विशिष्टः ॥

शिव-प्रसादः : अत्र नव-रसा लक्षिताः । एवम् अपि रुद्र-भट्टीय-शृङ्गार-तिलकस्यावतरणिकायां—

शृङ्गारी गिरिजानने स-करुणो रत्यां प्रवीरः स्मरेबीभत्सोऽस्थिभिर् उत्फणी च भय-कृन् मूर्त्याद्भुतस् तुङ्गया |रौद्रो दक्ष-विमर्दने च हस-कृन् नग्नः प्रशान्तश् चिरादित्थं सर्व-रसाश्रयः पशुपतिर् भूयात् सतां भूतये ॥ [शृ.ति. 1.1]

द्वादश-रसा लक्षिताः प्राग्-उदाहृते “मल्लानाम् अशनिर्” [भा.पु. 10.43.17]1 इत्य्-आदि-श्लोके । ग्रन्थ-कृता आनन्द-वृन्दावन-चम्पू-काव्ये शृङ्गारीति श्लोके उद्दिष्टानां बहूनां वार्तानुसन्धेया । सर्वेषां तु श्रीमद्-भागवत-पुराण एव कथा-लब्धव्या ॥

अथ शृङ्गारः—

धृते पाणि-द्वन्द्वे झटिति झणितं रत्न-वलयैर्हृते नीवी-ग्रन्थी मुखरितम् अमन्दं रसनया |प्रियायाः स्वानन्द-प्रतिहत-धियः किन्त्व् अपघनोघनोत्तृष्णं कृष्णं प्रति समतनोत्तर्जनम् इव ॥5.14॥

लोकनाथः: धृत इति । श्री-कृष्णस्य स्पर्शाब्जातो य आनन्दस् तस्मात् तु प्रतिहत-धियो विगत-बोधाया अर्थाद् आनन्द-मूर्च्छिताया राधाया अपघनो देह एव सम्भोगे घनोत्तृष्णं कृष्णं निवारयितुं तर्जनम् इव समतनोत् । तस्यास् तर्जनेऽसामर्थ्येऽपि तत्-परिजन-रूपो देह एव श्री-कृष्णं तत्-तर्जनेत्य् उत्प्रेक्षा । वस्तुतस् तु सानन्द-वैवश्येन वाम्यादिकम् अपि कर्तुं न शशाकेत्य् उत्प्रेक्षालङ्कार-गम्यो वस्तु-ध्वनिः । तर्जनम् एवाह—श्री-कृष्णेन तस्या प्राणि-द्वन्द्वे धृते सति रत्न-वलयैर् झटिति भणितम् । तथा च रत्नवयानाज् झङ्कार-शब्देनैव हस्त-रूपो देहः श्री-कृष्णस् ततर्ज ॥

यथा वा,मृदु-स्पन्दं लीला-कर-किशलयोत्कम्पम् उदयत्-प्रसूनेषु क्रीडा-विवश-मुदितालि-व्रज-सुखम् |अमन्दीकुर्वाणं किम् अपि कलकण्ठ-ध्वनि-कलांसिषेवे राधाङ्गं हरिर् अथ वसन्तानिलम् इव ॥5.15॥

1 उपरितन-64-साङ्ख्यक-कारिकायाष् टीका द्रष्टव्या.

लोकनाथः: यथा वेति । हरी राधाया अङ्गं सिषेवे । यथा “महा-प्रसादान्नं सिषेवे” इत्य् उक्ते महा-प्रसादस्य भोजनम् एव सेवेति बुध्यते । तथैवात्राप्य् अस्य सम्भोग एव सेवेति ज्ञेयम् । अङ्गं कीदृशम् ? वसन्त-कालस्यानिलम् इव । साधर्म्यम् आह—तत्-सम्भोग-समये मृदु-स्पन्दं वसन्तानिलम् अपि मृदु-स्पन्दम्, निवारण-लीलया कर-किशलयस्योत्कम्पो यत्र, अनिल-पक्षे लीला-करः कौतुक-करः किशलयस्य नवीन-पल्लवस्योत्कम्पो यत्र, उदयन्तो प्रसूनेषोः कन्दर्पस्य या क्रीडा तया विवशम् । उदितम् आली-व्रजानां सखी-समूहानां सुखं यत्र, पक्षेऽलि-व्रजानां भ्रमर-समूहानाम् । कलो मधुरास्फुटो “न न” इति कण्ठ-ध्वनिस् तस्य कलां वैदग्धीं किम् अप्य् अनिर्वचनीयं यथा स्यात् तथाऽमन्दी-कुर्वाणं सर्वोत्कृष्टं कुर्वाणम्, पक्षे कलकण्ठः कोकिलः ॥

चित्तस्य क्षण-मात्र-निर्वृति-कृते तस्या मुखं चित्रितंसद्यः पद्मम् अभूत् ततः परम् अहो पूर्णः सुधा-दीधितिः1 |आनन्दामृत-मण्डलं पुनर् अभूद् धिङ् मां ततोऽभूद् विषंतत्-पश्चाद् यद् अभून् न तद्वत सखे मत्-संविदो गोचरः ॥5.16॥

लोकनाथः: श्री-राधा-विरहेण व्याकुलः श्री-कृष्णः सुबलं प्रत्य् आह—चित्तस्येति । पद्मम् अभूद् इति । पद्म-दर्शन-जन्म-सुख-सदृश-सुख-जनकत्वेन तच् चित्रितं पद्मम् अभूद् इत्य् अर्थः । पश्चात् तच् चुत्र-दर्शनेन जाता या तस्या साक्षाद्-दर्शन-महोत्कण्ठा तया तच् चित्रं विषवद् दाहकत्वेन विषम् अभूत् । तद्-अवन्तरं यद् अभूत् तन् मम संविदो ज्ञानस्य गोचरो न भवति । तथा च विरह-पीडया मूर्च्छा जातेति भावः ॥

मुग्धा सुधांशु-किरणेजाल-गते भवन-दह-चकिताक्षी |आदातुम् अवधि-लेखंप्रविशति भवनं निवार्य सह यान्तीः ॥5.17॥

लोकनाथः: अथ माथुर-विरहेणात्यन्त-व्याकुलाया राधाया गवाक्ष-द्वारा गृह-मध्ये प्रविष्टांश् चन्द्र-किरणान् दाहकत्वाद् अग्नित्वेन जानत्यास् तस्याश् चेष्टाम् आह । चन्द्र-किरणस्याग्नित्वेन ज्ञानान् मुग्धा । भ्रमरम् उद्दिश्य राधयोक्तं “मधुप कितव-बन्धो” [भा.पु. 10.47.22] इत्य् आदि पद्यम् उद्धव-मुखाच् छ्रुत्वा व्याकुलेन श्री-कृष्णेन तस्या प्राण-रक्षार्थं काचिद् अवधि-पत्री प्रेषितेति ज्ञेयम् । जीवन-हेतु-भूता सा पत्नी गृह-मध्य आसीत्, तद्-आनयनार्थं सा भवनं प्रविशति । सहयान्तीः सखीर् निवार्येति । अनेन पत्न्य्-आनयनार्थं मद्-देहस्य दाहो भवति चेद् भवतु । सखीनां दाहो मास्त्व् इति तस्या अभिप्रायः ॥

शिव-प्रसादः : सुधांशु-किरणाद् दाहातङ्को विरहिणां समुल्लसतीति हि कवि-सम्प्रदाय-समयः । निवार्य सहयान्तीः । मम प्रेम्णो निदारुणं फलम् अहम् एव सहिष्ये । कथं मत्-प्राण-प्रियाः सख्यो मद्-अर्थेऽन्तर् व्यथन्त इति चिन्तया तासां निवारणम् । वस्तुतस् तु तत्रावधि-लेखे लिखितस्यावधेर् दशन-कौतूहलम् अपि त्वराया हेतुः । स च लेख इष्ट-मन्त्र इव प्राणारामः प्रिय इव सुतरां गोप्यो भवतीति कामिनाम् आचारः । प्रतिक्षणम् अनुभूता अप्य् अपूर्वायमाणा निरुपाधि-मधुरास् तास् ताः प्रेम-लीला लेखतस् ततः स्मारिता वा भवेयुर् इति ॥

1 पूर्णेन्दु-रङ्कोज्झितः इति पाठान्तरम्.

एषु पूर्वौ सम्भोगे, परौ विप्रलम्भे । सर्वत्र रतिः स्थायी । स चोभय-निष्ठः । अन्योन्यम् आलम्बनम् । उद्दीपनम् अन्योन्य-लावण्यादि विजन-स्थानादि च । अनुभावः कर-ग्रहणादिः । व्यभिचारी श्रम-जडतादिः । विप्रलब्धे च रतिर् एव स्थायी । स चोभय-निष्ठः । विप्रकर्षेऽपि रतेस् तथैव स्वतः-सिद्धत्वात् । आलम्बनं पूर्ववत् । उद्दीपनं व्प्रकर्षोऽन्योन्य-दुःखानुभवश् चन्द्र-चन्दन-पवनादिश् च । अनुभावश् चित्र-लेखादिः । उभयोर् एवानन्द-धर्मत्वाद् रसत्वम् । आनन्दयात्म-धर्मत्वाद् आत्मनश् च बहिर् इन्द्रियापेक्षित्व-मात्रत्वाभावात् स्फूर्ति-पर एवानन्दः ॥

शिव-प्रसादः : उभयोर् एवेत्य् आदि । सम्भोग-रताव् आनन्दः स्फूर्तिर् वा बहिर् इन्द्रिय-वृत्ति-गोचरः । विप्रलम्भे प्रिय-प्राप्त्य्-आकाङ्क्षा-जनित आनन्द उत्तेजना वा वर्तते । तथा ca cora-kaver marma-sparçini padye—

प्रासादे सा दिशि दिशि च सा पृष्ठतः सा पुरः सापर्यङ्के सा पथि पथि च सा तद्-वियोगातुरस्य |हंहो चेतः प्रकृतिर् अपरा नास्ति मे कापि सा सासा सा सा सा जगति सकले कोऽयम् अद्वैत-वादः ॥ [अमरु 105]

विप्रलम्भे बहिर्-इन्द्रिय-गत-तृप्तेर् अभावाद् आनन्दो नास्तीति वक्तुं न शक्यते, यत आनन्द आत्म-धर्मः । “न खलु बहिर् उपाधीन् प्रीतयः संश्रयन्ते” | स्फूर्ति-पर एव प्रकाश-शरीर एवानन्दः, स च प्रकाशो बहुधा बहुशो भवति । स्फूर्तिस् तत्र हृद्-गत-धर्मस्य विलासे परा काष्ठा ॥

— | अनेन शृङ्गारो द्विविधः सम्भोगो विप्रलम्भश् चेति आद्यः- - - - - - -परस्परावलोकनाधर पान चुम्बन नख दशन क्षतादि प्रभूत

’ | - - - -प्रभेदो प्य् एक एव गण्यते अपरस् त्व् अभिलाष विरहेर्ष्या प्रवास शाप । - — |हेतुक इति पञ्चधा लोक एव शाप हेतुः तेनालौकिकश् चतुर्विधः

लोकनाथः : आद्यः सम्भोगः नख-दन्त-क्षतादि-प्रचुर-भेद-VZo’pi सम्भोगत्व-र-सामान्य-धेणैक एव गण्यते । अत्र तु भेद-विवक्षया सम्भोग-विप्रलम्भयोः कियन्तः प्रकारा दर्श्यन्ते । परन्तु—

प्राग्-रागतः क्रमान् मान-प्रेम-वैचित्त्य-दूरतः |प्रायः - - - ॥संक्षिप्त सङ्कीर्ण सम्पन्न र्द्धिमतो विदुः [u.né. 15.191]1

इत्य्-आद्य्-उज्ज्वल-नीलमणौ विप्रलम्भ-सम्भोगयोश् चतुश् चतुर् भेदा उक्ताः, पुनः प्रत्येकम् अष्टधा । एवं विप्रलम्भो द्वात्रिंशत्, सम्भोगश् च द्वात्रिंशत् । समुदायश् चतुःषष्टिः ॥

शिव-प्रसादः : सम्भोग-शृङ्गारस्य परस्परावलोकनाद्य्-अनुष्ठान-सहस्रेण प्रभूततम-भेदत्वम्, परम् उज्ज्वल-नीलमण्य्-आदिषु रस-तत्त्व-सूचकेषु ग्रन्थेषु तस्यैव मुख्य-गौण-भेदेनादौ द्वैविध्यम् । मुख्यो जाग्रद्-अवस्थायां [u.né. 15.190], स्वप्ने प्राप्ति-विशेषोऽस्य हरेर् गौण इतीर्यते [u.né. 15.210] इति लक्षण-लक्षितं तत् । तत्राद्यस्य भेदस्य पूर्वराग-मान-

1 - - |तान् पूर्व रागतो मानात् प्रवास द्वयतः क्रमात् - - - ॥जातान् संक्षिप्त सङ्कीर्ण सम्पन्न र्द्धिमतो विदुः इति उज्ज्वले पाठः ।

किञ्चिद्दूरप्रवास-सुदूरप्रवास-भेदतश् च चत्वारो विभेदाः । तेषां च प्रत्येकं सङ्क्षिप्तादि टीकाकृद्-उदाहृत-भेदान्तरैर् उपप्रविभागाद् अयं मुख्यः सम्भोग-शृङ्गारः षोडश-भेदात्मकः । एवं गौणोऽपि सामान्य-विशेषादि-चतुर्-विभेदेन सङ्क्षिप्तादि-प्राग्-उल्लिखितावान्तर-भेदान्तरैश् च षोडश-विधः । अत एव द्वात्रिंशत्-सम्भोगाः इति टीका-कृन्-निर्देशः स्व-सम्प्रदाय-मतानुमोदितः । एषां प्रत्येकशः लक्षणाद्य्-आकरे द्रष्टव्यम् ।

सम्भोग-शृङ्गारस्य भङ्ग्य्-अन्तरेण काम-रति-भेदेन द्वैविध्यं जीव-गोस्वामि-कृत-लोचन-रोचन्य्-आदिषु सूचितम् । तत्र द्वितीय वैचित्र्यं (?) लौकिक-पक्षे श्री-कृष्णे सम्भवान् न पुनर् विभेद-प्रपञ्चः । विप्रलम्भ-शृङ्गारस्य टीका-कृद्-दर्शित-भेदैः पूर्ववन्-मुख्य-गौण-भेद-मार्गेण च द्वात्रिंशद्-विधत्वम् । नीलमणाव् अभिलाष-स्थले पूर्व-रागस्य विरह-स्थले प्रेम-वैचित्त्यस्य ईर्ष्या-स्थले मानस्योल्लेखो दृश्यते । लौकिकाश्रित-विप्रलम्भस्य चत्वारो भेदाः अनर्वाचीन-दशरूपक-दर्पणादि-निबन्धेषु । तेषु तावत् प्रवास-शापयोर् न पृथक् grahaaëam आपातत आयत्तुअ चैक-फलत्वात् । तत्र गृहीतः करुणात्मको विप्रलम्भोऽत्र प्रवास-भेद एव गृह्यते यद् आहुर् नीलमणि-कृतः—

विप्रलम्भं परं केचित् करुणाभिधम् उचिरे |स प्रवास-विशेषत्वान् नैवात्र पृथग् ईरितः ॥ [u.né. 15.184]

यूनोर् एकतरस्मिन् गतवति लोकान्तरं पुनर् अलभ्ये |विमनायते यदैकस् ततो भवेत् करुण-विप्रलम्भाख्यः ॥ [सा.द. 3.237]

इत्य्-उक्त-लक्षणः शृङ्गारः सदैवोभय-निष्ठेऽव्ययानश्वरश्रिते श्री-कृष्ण-व्रज-सुभ्रू-रति-पक्षे न सम्भवत्य् एवेति च तत्त्वम् । स्थायि-भविष्यत् रतिं लक्षी-कृत्य तद्-व्यक्ति-विलासाधिक्य-हेतु-ततिं चोपजीव्य साधारणी-समञ्जसा-समर्था-भेदेन विभागश् चान्यत्रैव लक्ष्यः । न सा भाग-कल्पनात्राश्रिता, यतः समर्थाया रतेर् एवे ग्रन्थेऽस्मिन् लक्ष्य-भेदेषूल्लेखो दृश्यते ॥

|| कारिका 75-76 ॥

अभिलाषः पूर्व-रागस् तस्यावस्था दश स्मृताः ॥

—यथा

अभिलाषश् चिन्तनं च स्मृतिश् च गुण-कीर्तनम् |उद्वेगश् च प्रलापश् चोन्मादश् च व्याधिर् अष्टमः ।

जडता नवमी ज्ञेया मरणं दशमं स्मृतम् ॥

| - ’ - | विरहस् तु भावि भवन् भूतश् चेति त्रिधा ईर्ष्या शब्दो त्र मान परः स च द्वेधा ॥

çiva-prasädaù : samaïja+++page 155

|| कारिका 77 ॥

ईर्ष्या-प्रणय-सम्भूतो द्वेधा मानः प्रकीर्त्यते ।

अन्यासक्ते प्रियतमे ईर्ष्या-मानो भवेत् स्त्रियाः । द्वयोः प्रणय-मानः स्यात् प्रमोदे सुमहत्य् अपि ।

प्रेम्णः कुटिल-गामित्वात् कोपो यः कारणं विना ॥

तथा च—नदीनां च वधूनां च भुजगानां च सर्वदा |प्रेम्णाम् अपि गतिर् वक्रा कारणं तत्र नेष्यते ॥

लोकनाथः: स च मानो द्विधा भवति । एक ईर्ष्या-सम्भूतः, द्वितीयः प्रणय-सम्भूतः । ननु कान्तस्यापराधो माने कारणम् । प्रणय-कालेऽपराधस्य सम्भावनोऽपि नास्ति, कुतो मान-प्रवृत्तिः ? तत्राह—द्वयोर् इति । कान्ता-कान्तयोर् महति प्रमोदेऽपि कारणं विनापि प्रणय-माणः स्यात् । प्रेम्णः कुटिल-गामित्वे प्राचीनानाम् उदाहरणम् आह—तथा चेति ॥

भूत-विरहेण सह प्रवातस्यावान्तर-भेदो यथोदाहरणं स्फुटीभविष्यति ।

अथोभयोर् एव सम्भोग-विप्रलम्भयोः परस्परावलोकनाधर-पानाद्य्-अभिलाषादीनां क्रमेणोदाहरणानि । तत्र परस्परावलोकनम्, यथा—

एहीति पृष्ठग-सखीक्षण-कैतवेन व्यावृय यो मयि तया निहितः कटाक्षः |प्रत्यस्त्रवन् मम कटाक्षम् अवाप्य् शान्तोऽप्यन्तर् बिभेद स निकृत्त-शरार्धवन् मे ॥5.18॥

अपि च—तस्याः सखीभिर् अपि वीक्ष्य सुजातम् अन्तर्-भावोदयं कम् अपि चञ्चल-लोचनान्तैः |दह्न्यो भवान् इति कृता मम सम्मुखीभिरिन्दीवर-च्छद-मयी मयि पुष्प-वृष्टिः ॥5.19॥

परस्पराधर-पानम्, यथा—

päaadi पिबदि चास्सं पेअसि ललिदे कहिं सीति |सान्द्रानन्द-विनिद्रित-राधा स्वप्नायितं जयति ॥5.20॥

यथा वा—अर्ध-कुड्मलितानिमेष-नयनं निस्यन्द-तारं कियद्दीर्घ-श्वासमलक्ष्य-कण्ठ-निनदं सानन्द-तन्द्रायिता |कृष्णे पाययति स्वकीयम् अधरं प्राग् एव पीताम्बरे किञ्चित् त्वं ललिते पिबेति इम् अपि स्वप्नायते राधिका ॥5.21॥

परस्पर-चुम्बनं यथा—अङ्काङ्कि सूवलनं कराकरि मनः-संवाद-संवेदनंकर्णाकर्णि वृथा-कथासु युगपच् चुम्बाः शतं मण्डयोः ।

स्कन्धास्कन्धि भुजो मुखामुखि मुहुर् माध्वीक-पान-क्रमोराधा-माधवयोर् मधौ मधु-मद-क्रीडा जरीजृम्भते ॥5.22॥

परस्पर-नख-क्षतानि, यथा—जाताङ्कुराणि किम् अमून्य् अनुराग-बीजान्य्युप्तानि नूनम् उरसोर् उभयोर् उभाभ्याम् |आर्द्राणि कोमलतराण्य् अरुणानि भुग्नान्याभान्ति पश्य ललिते न खलु लक्षणानि ॥5.23॥

परस्पर-दशन-क्षतानि, यथा—माध्वीकाचमनोत्सवे कुतुकिनोर् अनोन्य-दन्त-च्छदावन्योन्येन कृतोपदंश-रचनौ श्री-राधिका-कृष्णयोः |क्षुण्णौ च द्विज-कुट्मलैर् अभवताम् अक्षुण्ण-लक्ष्मी-भरौपीतौ चारुणितौ बभूवतुर् अहो प्रेम्णो विचित्रा गतिः ॥5.24॥

नीवोन्मोक्षौ, यथा—निर्यातायां त्वयि विरमितो मालया रत्न-दीपःकृष्णे चोलं क्षपयति मया स्वस्तिकः सन्निबद्धः |नीवि-ग्रन्थिं हरति सहसा संहतोरूपविष्टंबुद्ध्यैवाहं सखि समधिका वल्लभस् ते बलेन ॥5.25॥

आदि-शब्दाद् वन-विहार-जल-विहार-मधुपान-सङ्गीतादि । तत्र वन-विहारो, यथा—

अर्घ्यं कुट्मलकैर् मरन्द-पटलैः पाद्यं परागैर् मधु-स्यन्दार्द्रैर् अनुलेपनं किसलयैः पुष्पैश् च भूषां फलैः |नैवेद्यं पवनाहतैर् अवयवैर् नृत्यं मदालि-स्वनैर्गीतं कल्पयता हरिर् वन-गतो वल्ली-चयेनार्चितः ॥5.26॥

अपि च—एकेनानिल-चपलेन पत्र-हस्ते-नारौत्सीत् स्तवक-पयोधरं परेण |आक्षेपं न न न न नेति चञ्चलालि-भ्रू-भङ्ग्या वाधित हरिं विलोक्य वल्ली ॥5.27॥

सन्त्रासं किसलय-पाणि-कम्पनेनप्रोत्साहं कुसुम-मयेन सुस्मितेन |रोषं च भ्रमर-घटाकटाक्ष-पातैरासन्ने मधुभिदि वीरुधोऽभ्यनैषुः ॥5.28॥

सीमन्तोपरि बन्धु-जीव-कुसुमं सिन्धूर-बिन्दु-कृतंचित्रैर् नव्य-दलैर् व्यधायि मकरी गण्डे नखाग्र-क्षतैः |चक्रे कञ्चुलिका पयोधर-भरे नाना-प्रसून-च्छदैःकृष्णेन प्रणयातुर् एक-रभसस् तस्याम् अभिव्यञ्जितः ॥5.29॥

जल-विहारो, यथा—कृष्णे कर्षति कोक-युग्मकम् इयं दोर्भ्यां व्यधात् स्वस्तिकंकण्ठे चारु-मृणालम् अर्पयति सा बाहू दधे कुञ्चितौ |पद्मं जिघ्रति पाणिनास्यम् अवृणोद् इत्थं जले खेलतोरस्पर्शा सुरतिस् तयोः प्रिय-सखी-वृन्दस्य रस्याभवत् ॥5.30॥

मधु-पानम्, यथा—आलि प्रेयान् हरिर् अतिशठः कृष्ण मे सम्प्रसीदश्यामे स त्वाम् अभिसरति किं नाथ दासी तवास्मि |इत्य् अन्योन्य-प्रकृति-विकृती भावतोऽनन्वितोक्तीराधा-कृष्णौ मधुमद-मुदा मोहितौ वः पूनीताम् ॥5.31॥

यथा व—हा कष्टं द्यौः पपतति कथं हन्त् घुघूर्णते भूरालम्बे त्वां ध-ध-ध-पतिता कम्पते गात्र-यष्टिः |इत्थं त्रासाद् अधिक-ह्रसितैर् अक्षरैर् व्याहरन्तीधृत्वान्योन्यं मधुमद-जितौ नौमि राधा-मुकुन्दौ ॥5.32॥

|| कारिका 78 ॥

अथ विप्रलम्भः—

स्वप्नाद् वा श्रवणाद् वापि चित्रादेर् वा विलोकनात् |साक्षाद् आकस्मिकाद् वापि दर्शनाद् दुर्लभे जने ॥

प्राक्तनी रतिरु उद्भूता सम्प्राप्तेः पूर्वम् एव सा |पाक-द्वयान्तरे पूर्वरागतां प्रतिपद्यते ॥

पाक-द्वयान्तर इति । भावः पूर्व-रागश् चेति पाक-द्वयम् । तद्-अन्तरे तन्-मध्ये । तत्र स्वप्न-द्वारा, यथा—

इन्दीवराद् अपि सुकोमलम् इन्द्रनीलादप्य् उज्ज्वलं जलधराद् अपि मेदुरं तत् |स्वप्नः स किं सखि महो यद् अहो ममेदमद्यापि नो नयनयोः पदवीं जहाति ॥5.33॥

श्रवणाद् वा, यथा—तमाल-नीलं किम् अपि त्वद्-उक्ताद् बिम्बोष्ठि कृष्णेति पदाद् उदीर्णम् |अन्तः प्रविश्य श्रुति-वर्त्मनि मेन वेद्मि तद्-धाम किम् आतनोति ॥5.34॥

चित्र-दर्शन-द्वारा, यथा—व्रज-भुवि किम् अलोकि सञ्चरन्त्या

यद् इह विलिख्य पटे ममोपनीतम् |कुतुकिनि कुतुकेन ते समस्तंमम गतम् एव हि जाति-जीवनं च ॥5.35॥

नो वा दृष्ट-चरी न वा श्रुत-चरी नामापि न ज्ञायतेयस्याः काचन सा व्यलोकि विपिने मेघद्युतिर् देवता |आनन्द-द्रव-वर्षिणः किम् अथवा हालालोल्लासिनःसौहित्यं च रुजं च नो विदधते यस्याः कटाक्षोर्मयः ॥5.36॥

व्यरचि न यद् अपेक्षा पत्रिका दूतिकादेरतनि न च विचारो यत् त्वया सार्धम् अन्यैः |हृदय यद् अनुरक्तं माधवे युक्तम् एतत्किम् इति युगपद् आञ्जीत् सर्व-शौर्यां मनोभूः ॥5.37॥

आसंगो सिबिणगओ मम्मप्फुंसी महं क्खु अणुराओ |पिअपरिअणो ण च{u}रो जीअण तुह णत्थि जीअणोबाओ ॥5.38॥

धाम श्याम-मयातयाम-मधुरं तल्-लोचनानन्दनंकस्तूरी-घनसार-कुङ्कुम-रसामोदी स गात्रानिलः |आलापः स सुधाम्बुधेर् अपि तरस्कारी बभूवाधुनासम्मोहाय विनोदनाय मनसः क्षोभाय लोभाय च ॥5.39॥

अहोद्वेगः—नो विद्मः किम् उ गौरवं गुर्कुले कौलीन्य-रक्षा-विधौन श्रद्धा किम् उ दुर्जनोक्ति-गरल-ज्वालासु किं नो भयम् |उद्वेगाद् अनवस्थितं मम मनः कस्यापि मेघ-त्विषोयूनः श्रोत्र-गतैः घुणैर् इव गुणैर् अन्तः कृतं जर्जरम् ॥5.40॥

पूर्वरागः कृष्णस्यापि स्यात् । इत्य् अतः परं तथैव दर्श्यते । तत्र प्रलापः—

उदयति शशी श्री-राधाया न तन्-मुख-मण्डलंस्खलति तिमिरं प्राणेश्वर्या न नील-निचोलकः |हसति हरितां चक्रं तस्या ननाम सखी-गणोभ्रमति भुवने ज्योत्स्नैवास्या न देह-रुचि-च्छटा ॥5.41॥

उन्मादः—हे वासन्ति ! विलोकिताद्य सुमुखि राधा त्वयस्मिन् वने वातान्दोलित-पल्लवैः कर-तलैर् ना नेति किं भाषसे |यातानेन पथैव सा परिमलैस् तस्या यद् अन्धीकृतास्त्वत्-पुष्पेषु पतन्त्य् अहो न मधुपा भ्राम्यन्ति सर्वा दिशः ॥5.42॥

अथ व्याधिः—

नो कथ्यते किम् उप् कथा-विषयो यदि स्यान्नो गोप्यते किम् उ भवेद् यदि गोपनीयः |आपच्यमान इव हृद्-व्रण एष भावःकृष्णस्य काम् अपि दशां भजते न विद्मः ॥5.43॥

जडता—त्वां स्वप्न-लब्धम् अवलोकयितुं विलिख्यवैवर्ण्यम् आप तव वर्ण-विलोकनेन |तूली-ग्रहे सति कृशाजनि तूलिकेवचित्रोद्यताजनि हरे स्वयम् एव चित्रम् ॥5.44॥

मरण-मङ्गलत्वेन न वर्ण्यते, भङ्ग्या तु वर्ण्यते । तद् यथा—

निखिलेन्द्रिय-संवर्ते श्याम-सुधा-धाम-मधुरिमावर्ते |मग्नानन्द-विवर्ते मातर् नातः परं वर्ते ॥5.44॥

केचित् तु, नयन-प्रीतिश् चिन्ता सङ्कल्पः स्वप्न-विच्छेदः |कार्श्यं विषय-निवृत्तिर् हीनाशः स्याद् अथोन्मादः ॥मूर्च्छा मृतिर् इति कथिता दशा दशेमास् तु पूर्वरागस्य |स च ललनायाः पूर्वं पश्चान् नेतुः समाख्येयः ॥5.45॥

|| कारिका 79 ॥

अथ नैलः कौसुम्भो माञ्जिष्ठश् चाथ हारिद्रः |रागश् चतुर्विधोऽतश् चातुर्विध्येन हि प्रकृतेः ॥

अतः पूर्वरागात् पाकत इत्य् अर्थः । नैलो नील्यो रक्तः ॥

नैलः स एष कथितो न कदाचिद् ध्रसति शोभतेऽत्यर्थम् ।

कौसुम्भः स हि विदितः स्थित्वापैति प्रशोभिते पूर्वम् ॥

माञ्जिष्ठः स हि यः किल नापैत्य् एवातिशोभतेऽजस्रम् |हारिद्रः स तु बोध्यो यात्य् अपि न च शोभते यस् तु ॥

अथ विरहः—स च त्रिविधः, भावी, भवन्, भूतश् चेति । तत्र भावी, यथा—

यास्यामि श्वः सुमुखि मथुराम् आगतो राजदूतःप्रत्यायातुं कति न घटिका हन्त भावी विलम्बः |नो जानीमः प्रकृति-कठिनः कार्य-भावस् तथा चेत्सार्धं यान्तः प्रिय मद्-असवः क्वापि कार्ये नियोज्याः ॥5.46॥

भवन्, यथा—यामीति कृष्ण-वचने, प्राणैर् विनिरुद्ध-कण्ठ-कुहरायाः |बहिर् इव भवितुम् अशक्तं प्रत्युत्तरम् अन्तर् एव विजुघूर्णे ॥5.47॥

भूतो, यथा—सार्धं यन् निज-दैवतेन न गतं दौरात्म्यम् एतद् धि वोजानीतावधि-वासरं च गणनागम्योऽस्ति लेखासु यः |इत्य् आकर्ण्य वियुक्त-गोप-सुदृशः प्राणैः समं सङ्कथामेकैकां प्रतिवासरं प्रिय-सखी रेखां रहो लुम्पति ॥5.48॥

अथ प्रणय-मानः—

मानस् तिष्ठतु राधिके तव हृतं रक्तं मनो देहि मेतत् केनापि हृतं त्वया न हि नहि श्रद्धा परस्वे मम |अङ्गे चेत् तव दृश्यते भवति चेन् नूनं त्वयैवार्पितंनीत्वा गच्छ मुखे तवास्ति यद् अयं रागस् तदासङ्गजः ॥5.49॥

ईर्ष्या-मानो, यथा—सहजम् अरुणं नेत्र-द्वन्द्वं तवाधर-पल्लवःसतत-मुरली-नाद-क्रीडा-विधौ तव स-व्रणः |वन-विहरणे रात्रौ गात्रं सकण्टक-लाञ्छनंकथम् इह विना दोषं जातापराध इव स्थितः ॥5.50॥1

अथ प्रवासः । भूत-विरह-प्रवासयोः काल-देश-कृत एव भेदः ।

नाना-कौशलतः कृतानि सुहृदां वृन्देन नानन्दतोगव्यान्य् अत्ति तथा कवोष्णम् अधिकं राधे श्वसित्य् एव सः |त्वत्-पल्ली-प्रतिवेश-पण्य-जनता-क्रय्यं तु दध्यादिकंक्रीत्वा सम्प्रतिपादितं प्रियजनैर् अश्नाति हृष्टान्तरः ॥5.51॥

|| कारिका 80 ॥

अथ सामान्यतो वर्णितश् च विभावस्यालौकिकतया विशेषम् आह—तत्रालम्बनं नायको नायिका च । तत्र कोऽसौ नायकः काश् च नायिका इत्य् अपेक्षायां नायकम् आह—

सर्व-शुद्ध-रस-वृन्द-कन्दलः सर्व-नायक-घटा-किरीट-गः ।

अत्यलौकिक-गुणैर् अलङ्कारोगोकुलेन्द्र-तनयः सुनायकः ॥

सर्व-शुद्ध-रस-वृन्द-कन्दलत्वम्, यथा—“शृङ्गारी राधिकायां” (5.13) इत्य् आदि । सर्व-नायक-सुघटेइत् सर्व-शब्दो धूर्त-नायक-वर्जन-परः ।

1 See 3.27.

अत्यलकिक-गुणैर् इति विरुद्धाविरुद्ध-चमत्कारि-गुणवान् । विरुद्धवद् भासते, न तु विरुद्धः, स विरुद्धाविरुद्ध । एकोऽनेकः परिच्छिन्नो व्यापी इत्य् आदिवद् अलौकिक-गुणवति लौकिक-गुणा अपि ज्ञेयाः । ते यथा—

कृती कुलीनः सश्रीकस् त्यागो यौवन-रूप-भाक् |दक्षोऽनुरक्त उत्साही तेजो-वैदग्ध्य-भूषितः ॥

अधिकं तु—सत्यं शौचं दया कान्तिर् आस्तिक्यं धैर्यम् एव च ।

औदार्यं प्रश्रयः शीलं क्षान्तिः प्रह्वोऽनहङ्कृतिः ॥

इत्य् आदयो नित्याः ।

|| कारिका 81 ॥

तत्र नायक-घटेति तद्-भेदान् आह—

उदात्त उद्धतश् चैव प्रशान्तो ललितस् तथा |सर्वेऽमी धीर-शब्दाद्याश् चत्वारो नायकाः स्मृताः ॥

धीर-शब्दाद्या इति । धीरोदात्तादय इत्य् अर्थः ।

|| कारिका 82-86 ॥

तत्र धीरोदात्तो, यथा—

आत्म-श्लाघा-रहितः क्षमी गभीरो महा-सत्त्वः |धीरोदात्तः स्थेयान् निगूढ-मानो दृढ-व्रतः सुवचाः

||आत्म-श्लाघा-निरतो मायी चण्डश् च चपलश् च ।

धीरोद्धतः स कथितोऽनहङ्कृति-झङ्कार-निःशङ्कः ॥उभय-गुण-व्यतिरिक्तो भूयान् साधारणैश् च गुणैः ।

धीर-प्रशान्त-संज्ञो भवति द्विज-वैश्यादिकः साधुः ॥मृदुलः कला-कलापो निश्चिन्तो मधुर-वैदग्ध्यः ।

प्रथम-रस-प्रधानो ललित-कथो धीर-ललितः स्यात् ॥सर्वेऽनुकूल-दक्षिण-शठ-धृष्टत्वेन षोडशधा ॥

केषांचिन् मते धीर-ललितस्यैवानुकूलादि-भेदाः, न सर्वेषाम् ।

|| कारिका 87 ॥

एषा लक्षणं—एकाश्रितोऽनुकूलः समरागो दक्षिणस् तु सर्वासु ।

शठ एकत्रैव रतो बहिर् अन्यत्र प्रियोऽप्रियो मनसि ॥

|| कारिका 88 ॥

अपराद्धश् च विशङ्को दृष्टे दोषेऽपि मिथ्या-वाक् |तर्जन-ताडनयोर् अपि कृतयोर् निर्लज्ज एव धृष्टाः स्यात् ॥

88||

|| कारिका 89 ॥

षोडश-विधास् त एते पुनस् त्रिधा चोत्तमादि-भेदेन |अष्टाधिक-चत्वारिंशद्-भेदा नायकाः कथिताः ॥

पुनर् एते स्युर् दिव्या दिव्यादिव्या अदिव्याश् च |स चतुश्-चत्वारिंशच्-छतम् एकं तेन तद्-भेदाः ॥

धीर-प्रशान्त-शठयोर् धृष्टस्य च भेद-वर्जितैर् अपरैः ।

लीला-वशतः सर्वैर् अविरुद्धत्वाद् विरुद्धेऽपि |गोकुल-राज-कुमारस् तेन परं सर्व-नायकाधीशः ॥

धीरोदात्तो गुरुषु ज्ञातिषु धीरोद्धतो विपक्षेषु |मायाविषु नियतम् असौ व्रज-पुर्यां धीर-ललितः स्यात् ॥अनुकूलो राधायां सर्वास्व् अपरासु दक्षिणः कथितः ।

लीला-वशात् कदाचन धृष्टोऽपि शठश् च कुत्रापि ॥

अथानुकूलादीनां क्रमेणोदाहरणानि । तत्रानुकूलो यथा—

नान्यस्याः सदनं प्रयाति स मया सम्प्रार्थ्यमानोऽपि चप्रायो मे हृदयं दुनोति ललिते तासां मनस् तापतः |आरामे रमते ममैव सततं मद्-वर्त्म संवीक्षतेस्वप्नेऽपि प्रतिकूलतां न गतवान् कृष्णः सतृष्णो मयि ॥5.52॥

एवम् एकत्र रतोऽप्य् अलौकिक-नायकत्वाद् दक्षिणोऽपि । तद् यथा—

श्यामाङ्के चरणौ कलोरु-फलके शीर्षं सुरेखाङ्गुलीकेशांश् चंअर-चालिका भुज-तटे दृष्टिं प्रियोक्तौ श्रुतिम् |ताम्बूलार्पणिका-करे कर-पुटीं कस्तूरिकोरस्य् उरश्चन्द्रा-वक्षसि पृष्ठम् अर्पयद् अहो निद्राति नीलं महः ॥5.53॥

एवं दक्षिणोऽपि लीला-वशात् कदाचिद् धृष्टोऽपि भवति । तद् यथा—

चन्द्रावलीति कपटेन निगद्य राधांजातापराध इव सङ्कुचितः सखीभिः |सन्तर्जितोऽपि स तया श्रवणोत्पलेन

सन्ताडितोऽपि विजहास न सम्बिभाय ॥ 5.54 ॥

एवं कुत्रचिच् छठोऽपि । यथा—

एकत्रैव कृतासने निज-निजैर् आली-जनैः कुत्रचित्क्रीडा-कुञ्ज-गृहाङ्गने व्यवहितो दूरेण दृष्ट्वा प्रिये |वंशी-कूजित-सूचितातिनिभृतं चन्द्रावलीं लम्भयन्सङ्केतं तरसा रसाद् अभिसरन् राधां हरिः पातु वः ॥ 5.55॥

|| कारिका 90 ॥

अथ विभाव-प्रसङ्गे नायकस्य सहायाः सखायः । एवं नायिकायाः सख्यः । तेनादौ नायकस्य सहाया लक्ष्यन्ते—

सहायाः स्युः सहचरास् ते भवन्ति चतुर्विधाः |सखायश् च प्रिय-सखास् तथा नर्म-सखा अपि ॥

प्रिय-नर्म-सखाश् चान्ये तेषु दूतास् त्रिधा मतः |निसृष्टार्थी मितार्थश् च तथा सन्देश-हारकः ॥

द्वयोर् इङ्गितम् आदाय स्वयम् उत्तर-दायकः |सुश्लिष्टं कुरुते कार्यं निसृष्टार्थः स उच्यते ॥प्रमितं वक्ति कार्यस्य चान्तं याति मितार्थकः ।

यथोक्तं वदति यः स सन्देश-हारकः ॥

एवं दूत्योऽपि यथोदाहरिष्यन्ते ।

तेषु सखिषु मध्ये प्रिय-नर्म-सखा एव दूताः, नान्ये । ते दूतास् त्रिधा भवन्ति । निसृष्टो दत्तोऽर्थः कार्य-भारो यस्मै तथा चावाभ्यां किम् अपि न वक्तव्यम् । आवयोर् मिलनम्, यथा भवति तथा त्वम् एव बुद्ध्या कर्तव्यम् इति विन्यस्त-कार्य-भारो निसृष्टार्थ इत्य् अर्थः । प्रमितन्ताभ्यां यद्-यद्-उक्तं तद् एव परिमितं वक्ति । किन्तु द्वयोर् मिलन-रूप-कार्यस्यान्तं सीमानं याति प्राप्नोति । तथा च कार्यम् अवश्यं करोतीत्य् अर्थः । ताभ्यां यथोक्तं तथैवोभयोर् निकटे गत्वा वदति । कार्यं भवतु वेति कोऽपि भारस् तस्मिन् नास्तीति सन्देश-हारकः । यथा पुरुषा दूतस् तथा स्त्रियोऽपि दूत्यः सन्ति । उदाहरणे तासां दूत्यं व्यक्तीभविष्यतीत्य् अर्थः ॥

|| कारिका 91 ॥

अथ नायकानाम् उक्त-नियत-सामान्य-गुणाद् अतिरिक्ताः सत्त्वजा गुणा उच्यन्ते ।

शोभा विलासो माधुर्यं गाम्भीर्यं धैर्य-तेजसी |औदार्यं ललितं चेति गुणा अष्टैव सात्त्विकाः ॥

|| कारिका 92 ॥

तत्र शोभा—शौर्यं दाक्ष्यं च सत्यं च महोत्साहोऽनुरक्तता ।

घृणा नीचेऽधिके श्रद्धा सा शोभा मिलितोच्यते ॥

यथा—शौर्यं शत्रुषु दाक्ष्यम् आत्म-कुहके सत्यं भुवो धूः-क्षयेरागो गोकुल-मध्य-वर्तिषु महोत्साहो गिरेर् धारणे |श्रद्धेयं पितृ-मातृ-बन्धुषु हरे शोभैव ते सर्वथानीचे मय्य् अघृणेति केवलम् असाव् एकाङ्ग-हीनोऽभवत् ॥5.56॥

|| कारिका 93 ॥

रम्य-वेश-विभूषाद्यैर् विलासः शिल्प-कौशलम् ॥

तत्र स्व-विषयम् अन्य-विषयस्य, यथा—

क्वचिद् गुञ्जा-धातु-स्तवक-दल-बर्ह-प्रभृतिभिर्वनेऽनल्पाकल्पैः प्रणयि-सखिभिर् भूषित-तनुः |स्वयं चैषां वेशान् अतिकुतुकतः शिल्प-कुशलस्ततोऽप्य् उच्चैश् चित्रान् हरिर् अहह तैर् एव तनुते ॥5.57॥

अन्य-विषयेऽन्यद् अपि ।

गुञ्जा-शिखण्ड-गिरिधातु-दल-प्रसूनैराधां विभूष्य मुरलीं च करे निधास्य |पीताम्बरं च परिवेष्ट्य हरिः प्रसीदहे कृष्ण मय्य् अनुगते कृपयेत्य् अवादीत् ॥5.58॥

सङ्क्षोभेऽपि निरुद्वेग-भावो माधुर्यम् इष्यते इति केचित् । केचित् तु सर्वावस्था-विशेषेषु माधुर्यं रमणीयता [सा.द. 3.111] ॥

|| कारिका 94 ॥

वस्तुतस् तु—येन केनापि वेशेन माधुर्यं रमणीयता ॥

यथा—कचे बर्होत्तंसो वपुषि गिरि-धातुः किसलयं श्रुतौ गुञ्जादाम-स्तवकित-लता-खण्डम् उरसि |क्व रत्नालङ्काराः क्वचन वन-वेशो मुरहरेन तत् पञ्चाम्य् अस्मिन् यद् अतिमधुरत्वं न लभते ॥5.59॥

|| कारिका 95 ॥

भी-शोक-क्रोध-हर्षाद्यैर् गाम्भीर्यम् अविकारिता ॥

“नो कथ्यते किम् उ कथा-विषयो यदि स्यात्” (5.43) इत्य् आदि ॥

|| कारिका 96 ॥

स्वभावाद् अप्रतिच्यावो धैर्यं शोके महत्य् अपि ॥

यथा—किम् एषा तापिञ्छ-द्रुम-लतिकया मद्-भुज-धियास्व-कण्ठं तन्वङ्गी शिव शिव दृढं पीडितवती |स्थिता वा कालिन्दी-पयसि मम वक्षः-स्थल-धियेत्यमुष्यैते तर्काः परम् अहह जीर्यन्ति हृदये ॥5.60॥

|| कारिका 97 ॥

अवक्षेपावमानादेः प्रयुक्तस्य परेण यत् |निर्वापकं भवेत् तेजः . . . . . . . .

यथा—मदान्धेनेन्द्रेण स्व-मख-विधि-भङ्ग-व्यसनिना महा-वृष्टिं मृष्टां व्रज-नगर-नाशाय कलयन् |गिरीन्द्रं श्री-कृष्णः कर-किसलयाग्रेण मृदुना सलीलं बिभ्राणो व्रजम् अवितवांस् तं च जितवान् ॥5.61॥

|| कारिका 98 ॥

. . . . . . . . दानं प्रश्रय-भाषणम् |अमित्रेषु च मित्रेषु साम्यम् औदार्यम् इष्यते ॥

|| कारिका 99 ॥

वाग्-वेशयोर् मधुरता शृङ्गारे ललितं तु तत् ॥

यथा—विपिन-लता-दल-कुसुमैर् विभूष्य राधां हरिः प्राह |त्वं सुमुखि कृष्ण-पक्ष-प्रणयवती कुञ्ज-देवता कापि ॥5.63॥

अथान्येऽप्य् अस्य च तद्-व्यतिरिक्ता ऊह्याः । तत्र दिग्-दर्शनम्—

मुरली-विनोद-विद्या हृद्या सङ्गीत-भङ्गिर् अनवद्या |अविकलम् अखिल-कलाकुलम् अविरामं रास-लास्यम् अभिरामम् ॥5.64॥

—o)0(o—

अथ नायिका-भेदाः

|| कारिका 100 ॥

तत्र परोढां गणिकां चापि वर्जयित्वा च नायिका इति परोढा-गणिकयोः साधारण्येन रसाभास-परत्वम् एवेति1 लौकिक एव । अलौकिके तु कृष्णाधिकरणक-रतेस् तद्-एक-मात्र-निष्ठत्वान् न रसाभासः । अनौचित्य-प्रवर्तिता आभासा इति । तद्-अभावात्2 प्रत्युतौचित्यम् एव । तेन परकीयावान्तर-भेद-प्राप्तं परोढात्वम् अङ्गीकृत्य नायिका-भेदान् आह—

स्वकीया परकीयेति नायिकादौ द्विधा मता |मुग्धा मध्या प्रगल्भेति स्वकीया तु त्रिधा भवेत् ।

मध्या-प्रगल्भयोर् भेदाः षड्-धीरादि-प्रेभेदतः ॥

धीरा, अधीरा, धीराधीरा इति भेदास् त्रयः ॥

|| कारिका 101 ॥

कनिष्ठ-ज्येष्ठ-रूपत्वात् तयोर् द्वादशधा मतम् ॥

तयोः षट्-प्रकारयोर् मध्या-प्रगल्भयोः कनिष्ठ-ज्येष्ठत्वं श्री-कृष्ण-प्रेम-तारतम्येनैव, न तु वयसा ।

|| कारिका 102 ॥

मुग्धाया एक-रूपत्वेनानयोर् द्वादशत्वेन—

तेन त्रयोदश स्वीयाः परोढा स्याद् अलौकिकी |त्रयोदश-विधा सापि तेन षड्-विंशतिर् भिदा ॥

यतोऽलौकिके परोढापि सम्मन्यते, ततः सापि त्रयोदश-विधा ॥ तेन मिलित्वेत्य् अर्थः ॥

अवस्थाभिर् अथाष्टाभिर् अष्टोत्तर-शत-द्वयी |कन्या-ज्येष्ठ-कनिष्ठत्वान् मृदु-मध्य-मृदुत्वतः ॥

चतुर्भेदास् ततस् तासां स द्वादश-शत-द्वयी |अत्युत्तम-प्रकृत्य्-आदितया ताः स्युः पुनस् त्रिधा ।

1 परत्वम् एवेति प्रवादो लौकिक एवेति पाठः क-ग-घ-पुस्तकेषु |2 तद्-भावाद् इति क-ग-घ-पुस्तकेषु पाठः ।

षट्-त्रिंशत्-सहिता तेन षट्-शती नायिका-भिदा ॥

अत्युत्तमा, उत्तमा, मध्यमेति त्रैधम् ।

|| कारिका 103 ॥

तत्र सिद्धाः सुसिद्धाश् च नित्य-सिद्धा इति त्रिधा |स्त्रियोऽवतीर्णास् तेन स्युर् वसु-शून्य-ग्रहेन्दवः ॥

सिद्धा सुनिरूपाः साधन-सिद्धाश् च सुसिद्धाः श्रुति-रूपा देव्यश् च, नित्य-सिद्धा राधाद्या रुक्मिण्याद्याद्य स्वभाव-सिद्धाः ।

लोकनाथः : नित्य-सिद्धा इत्य् अस्य व्याख्या स्वभाव-सिद्धाः । एताः स्त्रियो गोकुलेऽवतीर्णाः । तेन पूर्वोक्त-सङ्ख्यायास् त्रिगुणीकृतेन वसु-शून्य-ग्रहेन्दवीं (1908) नायका-भेदा भवन्ति ॥

शिव-प्रसादः : सिद्धाः सुनिरूपा इत्य् आदि—इदं च वैष्णवागमस्य मतानुसारेण । भक्ताः सर्वे भगवतश् छाया-रूपाः । प्रीत्यैव भगवान् लभ्यः । ऋषिभिः श्रुति-रूपाभिः देवीभिश् च स लब्धः । अतोऽयम् ऊहुः । स्कन्द-ब्रह्म-वैवर्तादि-puåäëebhyo विस्तरो ग्राह्यः ।

|| कारिका 104 ॥

अथैतासाम् आदितो लक्षणानि—

स्वकीया तु कृतोद्वाहा पित्राद्यैः स्वयम् अर्पिता |या तु व्यूढापि गोपेन लोक-धर्मानपेक्षिणी ॥

कृष्णैक-ताना रागेण परोढा व्रज एव सा ।

शिव-प्रसादः : परकीयाणाम् अपि तासां श्री-कृष्ण-पतित्वं दर्शितं बहुशो भागवत-संहितायां यथावोचाम प्राक् । तथा चानन्द-चन्द्रिकायां—“न हि पत्य्-आदि-शब्दानां परिणेतर्य् एव केवलं शक्तिः सर्वेष्व् एव रस-ग्रन्थेषु” | एवम् एव स्वकीयासु स्वाधीन-भर्तृकान्तर्-भुक्ता ॥

पित्रादि-दानात् प्राग् एव पित्रादेर् अप्य् असंमतौ ॥जातानुरागा या कन्या सा भैष्मी कुण्डिने यथा ।

पितृ-भ्रात्रादि-सङ्कोचात् स्व-धार्ष्ट्यादि-भयाद् अपि ॥गूढा यस्या रतिर् गाढा सर्वथा सुरसायते ।

कात्यायनी-व्रत-परा सा कन्या सर्वदा व्रजे ॥1

लोकनाथः : कुण्डिन-पुरे भैष्मी रुक्मिणी । व्रजस्य कात्यायनी-व्रत-पराणां कन्यानां स्वरूपम् आह—पितृ-भ्रात्रेति । परोढानाम् इव रसोत्कर्ष-हेतु-भूतस्य

1 इतः परं—एवं विधैव कविभिः परकीयैव वर्ण्यते । पर-पाणि-ग्रहीत्री तु कृष्ण एव हि शोभते । नैवान्य-नायके यस्मात् तस्मान् नान्यत्र सा किल ॥ इत्य् अधिकोऽंशो मुद्रित-पुस्तके उपलभ्यते । स चांशः प्रक्षिप्त इव प्रतिभाति ।

पित्रादि-कृत-निवारण-दुर्लभता-प्रच्छन्न-कामत्वादेः सत्त्वात् गोपान्तरेण विवाहाभावेऽपि न क्षतिः ।

|| कारिका 105 ॥

अथ मुग्धादेर् लक्षणं –

अभिनव-विकसित-यौवन-मदन-विकारा मृदुर् माने |वार्तायाम् अपि सुरते पराङ्मुखी स-त्रपा मुग्धा ॥

तत्र नव-यौवना, यथा—

पदोः पारिप्लव्यं नयनम् अहरन् मध्य-गुरुतांस्तन-श्रोणी मान्द्यं धिय इव ह्रियो वाग्-व्यवसितिः |शिशुत्वे राधाया विगलद्-अधिकारे सति तनौकिम् अङ्गान्य् अन्योन्यं दधत इव लुण्ठाक-पदवीम् ॥5.65॥

नव-मदन-विकारा, यथा—

कटाक्षं सोष्यन्ती व्यथत इव नेत्रान्त-लहरीनिरातङ्कं वक्षो जन-नयनतः शङ्कत इव |शिशुत्वं तारुण्योदयम् अपि नयन्त्यास् तनु-तुलांस्मरोऽस्या निःस्यन्दं कलयति मनः कण्टकम् इव ॥5.66॥

माने मृदुर्, यथा—

सख्या शिक्षित-पाठितानि subhåça;à वाम्योपदेशाक्षराण्यद्यावश्यम् अभीष्ट-सङ्ग-समये सम्पादनीयानि हि |इत्थं चेतसि निश्चयो व्यजनि यः कृष्णस्य सन्दर्शनेसद्योऽसौ सह चेतसापसृतवांस् त्रस्तास्मि तस्या हृदः ॥5.67॥

सुरत-पराङ्-मुखी, यथा—

अयि प्राणेभ्योऽपि प्रणय-वसतिस् त्वं प्रिय-सखीममैवेति प्रायो निरणयम् अहं पङ्कज-मुखि |इदानीं तु ज्ञातं व्रज-पति-सुतस्येव भवतीयतस् तत्-प्रीत्य्-अर्थं मदनभिमताय स्पृहयते ॥5.68॥

अनमितम् अत्र सुरतम् ।

स-त्रपा यथा—

आपृष्टा नमयति वक्त्रम् ईक्ष्यमाणा नेत्राब्जे मुकुलयति व्रजेशजेन |यान्तीषु प्रणयि-सखीषु याति पश्चान्

नानङ्गो नमयति कोमलं मनोऽस्याः ॥5.69॥

|| कारिका 106 ॥

मध्या सुललित-सुरता मध्यम-समुदीर्ण-यौवना नोच्चैः ।

व्रीडावतीषद् ईषत् प्रागल्भ्या निभृत-वैदग्ध्या ॥

तत्र सुललित-सुरता, यथा—“निर्यातान् त्वयि” इत्य् आदि (5.25) |

मध्यम-समुदीर्ण-यौवना, यथा—

स्तनौ स्तवक-विभ्रमौ विहसितं प्रसूनोद्गतिर्वचो मधुरसो दृशाव् अभिमुखी-स्थितौ खञ्जनौ |भ्रुवौ भ्रमर-मण्डली कर-पदं नवाः पल्लवास्त्वम् एव सखि राधिके मदन-कल्प-वल्ली भुवि ॥5.70॥

नोच्चैर् व्रीडावती, यथा—

आकृष्टे व्रज-राजजेन वसने विर्मोचितैर् आयतैः केशोघैर् निरवाहयं सखि तनोः सांमुख्य-सङ्गोपनम् |जिह्रेमि स्मरणेऽपि तस्य यद् इयं कृष्णाष्टमी-यामिनीवासीत् सुन्दरि सम्मुखार्ध-तिमिरा पश्चार्ध-चन्द्र-प्रभा ॥5.71॥

ईषत्-प्रागल्भ्या, यथा—

मम श्रोत्रे शब्दः सुरतम् इति हे कृष्ण न गतःसखीभ्यो याचित्वा यदि भवति दास्यामि भवते |इति स्वोक्तं प्रातः शुक-युवतिभिर् भाषितम् असौकयेदं वः प्रोक्तं वच इति सखीष्व् एव निदधे ॥5.72॥

निभृत-वैदग्ध्या, यथा—

परीरम्भं सेहे कथम् अपि मुखाम्भोज-मधुनःप्रपाणे ना नेति व्यधित कर-कम्पं किम् अपि या |स्वयं लब्धोच्छ्वासं जघन-भुवि वासः स्थगयितुंस्वयं सा श्री-कृष्णं किम् अपि परिरेभे दृढतरम् ॥5.73॥

|| कारिका 107 ॥

अत्र प्रगल्भा—

तरुणी मदन-मदान्धा रति-रण-कुशला दर-व्रीडा |भावोन्नता प्रगल्भा वैदग्ध्याक्रान्त-नायका कथिता ॥

taatra तरुणी, यथा—

दाहोत्तीर्ण-सुवर्ण-पूर्ण-कलसौ वक्षोजयोर् युग्मकंस्मेरेन्दीवर-दाम-तोरण-ततिः स्निग्धां कटाक्षोर्मयः |श्रोणिः शिल्प-तरङ्ग-मङ्गल-मयं सिंहासनं निर्मितात्वं कामोत्सव-मण्डलैक-रचना केनासि चन्द्रावलि ॥5.74॥

मदन-मदान्धा, यथा—

श्लिष्टा श्लिष्यति गोकुलेन्द्र-तनयेनाचुम्बिता चुम्बतिस्वच्छन्दं लिखिता नखैर् नख-पदैर् आभूषयत्य् अङ्गकम् |शिक्षित्वा तत एव पुष्प-धनुषः सङ्ग्राम-विद्याम् इमांतस्य क्षोभकरी यदैष्ट तद् इयं विद्या गुरु-क्षोभिका ॥5.75॥

रति-रण-कुशला, यथा—

अन्योन्य-प्रणयातिविक्लव-हृदोर् अन्योन्य-निर्माल्ययोःश्यामा-माधवयोर् निरीक्ष्य वपुर्षोर् लक्ष्मीर् अजन्याः क्षये |सख्या एव मनोज-सङ्गर-जय-श्री-सूचकाचर्यकेसामानधिकरण्यम् अप्रतिहतं मेने सखीनां गणः ॥5.76॥

इयम् एव दर-व्रीडा-भावोन्न्नतादिः ।

|| कारिका 108 ॥

अथ मध्या-प्रगल्भयोर् धीरादि-भेद-कथनम् । तत्र मध्या-धीरा—

प्रियं वैदग्ध्य-वक्रोक्त्या मध्या धीरा वदे रुषा ॥

सा यथा—“पद्मिन्य् अहं कुमुदिनी किल सैव सत्यम्” (3.38) इत्य् आदि ।

|| कारिका 109 ॥

धीराधीरा तु रुदितैः . . . . . . . . . .||

यथा—उत्खातं गुरु-गौरवं कुलवती-नीतिश् च निःसारिताकृष्ण त्वत्-प्रणयेन तत् कथम् इदं कापट्यम् आलम्बसे |इत्य् आलप्य तदीय-पीत-वसनेनावृत्य वक्त्राम्बुजंबाला केवलम् अश्रु-मिश्रित-मुखी चारु-स्वरं रोदिति ॥5.77॥

|| कारिका 110 ॥

. . . . . . . . . . अधीरा निष्ठुरोक्तिभिः ॥

यथा—

साक्षाद्-वर्तिनि जीविते मम कथं शाठ्यं त्वम् आलम्बसे धिङ् मां त्वां च धिग् आवयोः सुजनतां धिक् प्रेम धिक् तद्-यशः |किं ब्रूमः पुरुषोत्तमोऽसि जगतां भर्तासि मय्य् एव तेधूर्तत्वं न हि तेन ते गुण-गणः किञ्चित्तरां हीयते ॥5.78॥

सत्यभामोक्तिः ।

|| कारिका 111 ॥

अथ प्रगल्भाधीरादि-लक्षणम् ।

यदि प्रगल्भा धीरा स्याद् अवहित्थावहेलया |उदास्ते प्रकृतात् कोपाद् आदरं दर्शयेद् बहिः ॥

यथा—

किं पादान्तम् उपैषि नास्मि कुपिता नैवापराद्धो भवान्निर्हेतु न हि जायते कृत-धियां कोपोऽपराधोऽथवा |योग्या एव हि भोग्यतां दधति ते तत् किं मयायोग्ययातेनाद्यावधि गोकुलेन्द्र-तनय स्वातत्न्र्यम् एवास्तु ते ॥5.79॥

|| कारिका 112 ॥

धीराधीर-प्रगल्भा तु साकूतैर् वचनैर् मुहुः |प्रियम् उच्चैः खेदयति . . . . . . . . . ||

नैतावतापि समयेन तवोपलब्धश्चेतो यद् अन्तर-गतैव तद् आवृणीते |तप्तेऽपि चेतसि ममाविरतं यद् आस्सेपूर्णास्मि तेन किम् अनेन बहिः स्थितेन ॥5.80॥

|| कारिका 113 ॥

. . . . . . . . पुरुषार्थरावीक्ष्यैव निन्दति ॥

परा अधीर-प्रगल्भा । अवीक्ष्यैव अदृष्ट्वैव । यथा—

सख्यः कथं परिमलो विमलः प्रसर्पी

श्यामो निलीय चिरम् अस्ति कुतः स वामः |तल्पान्तिके तव निवारयताशु यातुधूर्तस्य तस्य वदनं न विलोकयामि ॥5.81॥

अथासां ज्येष्ठ-कनिष्ठत्व-भावो, यथा—

एकत्रैव कृतासनं स्थितवती राधा समं श्यामयाश्यामेन प्रहितं समं सुमनसाम् आसाद्य दाम-द्वयम् |श्यामा-वक्षसि दातुम् ऐच्छद् उभयं साकृष्य तद्-वक्षसिप्रादाद् एकमयावईर्य कवरी-पूजां चकारात्मनः ॥5.82॥

अत्र श्यामायाः कनिष्ठत्वं व्यङ्ग्यं कवरी पूजा शब्दाभ्याम् ।

मुग्धा मध्या प्रगल्भा च मिश्र-भावात् पुनर् नव ॥114॥

आदि-मुग्धा मध्य-मुग्धा अन्तिम-मुग्धा—एवम् अन्येऽपीति नव ।

अत्र मुग्धा-त्रैविध्यम्, यथा—

मान-ग्राहण-साग्रह-प्रिय-सखी-शिक्षोपरोधाद् असौतूष्णीम् एव चिरं निमील्य नयने नम्राननैव स्थिता |रोषान्धस्य मदीय-दूषण-कथा-वेशेन वाचालतांश्रुत्वा बन्धु-जनस्य कातर-मुखी कर्णे करेणारुणत् ॥5.83॥

नेत्रे किं विनिमीलयामि दयितस् तत्रापि सन्दृश्यतेचेतः किं कठिनीकरोमि सततं तत्राप्य् असौ खेलति |दोषात् किं गणयामि तस्य गुणतां गच्छन्ति ते तत्-क्षणान्मानोऽन्येन पथा भवेद् यदि तदा सख्यः स एवोच्यताम् ॥5.84॥

रोमाञ्चैः समम् उत्थितं प्रथमतो मानेन साहे दृशोरश्रु आवितम् आननेन च समं नीतं ममांहोऽप्य् अधः |सख्यश् चाभरणैः समं मुखरितास् तृष्णीकतां प्रापितामाम् आलोक्य चिरार्जितोऽपि सुदृशा कोपस् तया विस्मृतः ॥5.85॥

अथ मध्या-त्रैविध्यम्—

पादान्तं गमिना चिरानुनयिना नीता प्रसादं शनैराहार्य-स्खलितं मया निगदता भूयः कृते साहसे |स्यञ्चत्-कन्धर-मुत्-स्मितं मयि मनाग् व्यापारयन्ती दृशंसीमन्ताग्र-निवेशिताञ्जलि-पुटं राधा व्यधाद् वन्दनम् ॥5.86॥

आलि त्वं वनमालिना निगदिता प्राणेश्वरि प्रीयतांदैवाद् एष ममानयः समजनि क्षन्तव्य एष त्वया ।

इत्य् आकर्ण्य सखी-मुखात् प्रिय-वचो मूर्धानम् आधुन्वतीसा स्मित्वैव शिखामणि-प्रणयिनं चक्रे प्रणामाञ्जलिम् ॥5.87॥

दूराद् द्राघयतेऽवगुण्ठन-पटं लीलाङ्गुली-मुद्रयाप्रत्यासेदुषि मय्य् असौ कर-युगेनापादयत्य् अञ्जलिम् |आपृष्टानन-पद्मम् आनमयति स्पृष्टा समुत्कम्पतेदाक्षिण्यं किम् उ वामताथ सुतनोर् नावेदि किञ्चिन् मया ॥5.88॥

अथ प्रगल्भा-त्रैविध्यम्—

दूराद् उत्थितम् अनित्कं मयि गते पीठं करेणार्पितंस्मित्वा भाषिणि भाषितं मृदु सुधा-निःस्यन्दि-मन्दं कियत् |आरूढेऽर्धम् अथासनं प्रकटितं सौभाग्यम् आश्लिष्यतिप्रत्याश्लिष्टम् अवामतैव सुदृशो वामत्वम् अख्यापयत् ॥5.89॥

अतिगूढ-मानत्वाद् इयं प्रगल्भाग्रिम-दशा-स्थितैव ।

नो सङ्गीतकम् आलपन्ति न शुकीरध्य्पायन्त्य् आलयोनानन्दस् तव मन्दिरेऽद्य किम् इति स्वं दोषम् आच्छादयन् |यद्य् ऊचेऽहम् इदं तयापि जगदे भुग्नारुणापाङ्गयातुभ्यं धूर्त-धिये नमोऽस्तु भगवन् मह्यं च वीत-ह्रिये ॥5.90॥

अन्तिम-प्रगल्भा, यथा—श्लिष्टा श्लिष्यति गोकुलेन्द्र-तनयं (5.35) इत्य् आदि । अथासाम् अवस्था-भेदेनाष्टविधत्वम् उच्यते । लक्षणेनैव सङ्ख्या गम्या ।

|| कारिका 115 ॥

तत्र विरहोत्कण्ठितादि-क्रमः—

गाढानुरागा प्राग् एव लब्ध-संज्ञापि हैतुके |विरहे वर्धितोत्कण्ठा विरहोत्कण्ठिता मता ॥

यथा—अन्तः कृन्तति मर्म मुर्मुरयति प्राणान् पिनष्टीव मेदौरात्म्याद्य्-अनादरोऽद्य विहितः कृष्णे मया मूढया |तं वा सङ्गमयस्व सुन्दरि मया मज्-जीवितं तेन वाद्वाभ्यां नापरमन्ति किञ्चिद् अपि मे सन्ताप-निर्वापकम् ॥5.91॥

|| कारिका 116 ॥

सङ्केतस्थं प्रियं ज्ञात्वा सह सख्यैकिकाथ वा |गत-भीर् याभिसरति सा भवेद् अभिसारिका ॥

यथा—स्याम त्वाम् अभिसर्तुम् अन्ध-तमसे पादार्पण-प्रक्रमेस्रस्तो नील-निचोलकस् तनु-रुचा निर्धूतम् अन्धं तमः |विश्वं तावद् इलावृतायितम् अभूद् गौरेऽमिलद् गौरिमातेनालक्षितम् आजगां सुतनुः प्रेम्णस् तवेदं यशः ॥5.92॥

|| कारिका 117 ॥

अन्यासक्तेन कान्तेन खण्डिताशा तु या निशि |प्रातस् तद्-भोग-चिह्नानि वीक्ष्यद् विग्ना तु खण्डिता ॥

यथा—“पद्मिन्य् अहं कुमुदिनी किल मैव” (3.38) इत्य् आदि ।

|| कारिका 118 ॥

दूतीभिः प्रार्थ्यमानोऽपि गन्तास्मीत्य् उक्तवान् अपि |दैवान् नायाति यत् कान्तो विप्रलब्धेति सा स्मृता ॥

यथा—सुमुखि स किम् अवादीद् एष यामीति तस्मात्कथम् अजनि विलम्बो मास्म भूः सन्दिहाना |कथय किम् उ भवत्या यास्यते तत्र भूयःकिम् अथ मद्-असूभिर् वा तुलाम् एतद् द्वयं मे ॥5.93॥

|| कारिका 119 ॥

कोपेनान्तरिता या तु कलहान्तरिता तु सा ॥

यथा—अस्माभिः सह चाटुकृन् न गणितः पादानतो माधवःकोपोऽयं बहु-मानितो न च वयं प्राणेश्वरो नाप्य् असौ |चन्द्रश् चन्दन-मारुतः पिक-रुतं सम्भूय सर्वं यदात्वाम् उद्वेजयिता तदैष सकलं कोपः समाधास्यते ॥5.94॥

|| कारिका 120 ॥

वास-गेहे वेश-भूषा-ताम्बूल-वसनादिभिः |सुस्ज्जापेक्षते कान्तं सा स्याद् वासक-सज्जिका ॥

यथा—ताम्बूल-माला-वसनाभरणानुलेपाः सम्पादितास् त्व कृते स्वयम् एतया ये |ते ह्य् एव तास् त्वयि विलम्बिनि तत्-क्षणेन

सन्तापयन्ति वितुदन्ति विमोहयन्ति ॥5.95॥

|| कारिका 121 ॥

कार्यान्तरेण प्रावासं गते सति मनोऽधिपे |तन्-मनस्कैव या तिष्ठेत् सा स्यात् प्रोषित-भर्तृका ॥

यथा—न वाणी न स्पन्दो न च नयन-पङ्केज-लहरीन वीणदेर् गान-श्रुतिर् अपि न चालीजन-कथा |कुरून् याते कृष्णे पुरि पुरि महिष्यः समभवन्पटे चित्रोत्कीर्णा इव विरह-वैधुर्य-तनवः ॥5.96॥

|| कारिका 122 ॥

निरन्तरं प्रेम-वशात् पार्श्व-वर्तीव यत् प्रियः |वाग्-वशः प्राय आभाति सा स्यात् स्वाधीन-भर्तृका ॥

यथा—इयं मम सखी प्रिया रचय वेशम् अस्याः स्वयं प्रसादय सखीम् इमां मयि वृथैव जात-क्रुधाम् |इति प्रणय-कौतुकाद् इव नियोजितो राधया चकार रसिकाग्रणीर् अथ तथा तथा माधवः ॥5.97॥

|| कारिका 123 ॥

यथासाम् अलङ्काराः—यौवने सत्त्वजास् तासाम् अष्टविंशति-सङ्ख्यकाः ।

अलङ्कारास् तत्र भाव-हाव-हेलास् त्रयोऽङ्गजाः ॥शोभा कान्तिश् च दीप्तिश् च माधुर्यं च प्रगल्भता |औदार्यं धैर्यम् इत्य् एते सप्तैव स्युर् अयत्नजाः ॥

लीला विलासो विच्छित्तिर् बिब्बोकः किलकिञ्चितम् |मोट्टायितं कुट्टमितं विभ्रमो ललितं तथा ।

विकृतं तपनं मौग्ध्यं विक्षेपश् च कुतूहलम् |हसितं चकितं केलिर् अनुभावाद् इमे पृथक् ॥

यद्यप्य् एषु केचिद् अनुभाव-सदृश्याः सन्ति, तथापि पृथक् । ते तु रसादि-व्यञ्जकाः । एते तु व्यञ्जकत्वेऽपि स्वतः समर्थाः । तेनालङ्कारा एव ।

|| कारिका 124 ॥

तत्रैषां लक्षणम् । भावो, यथा—

निर्विकारात्मके चित्ते भावः प्रथम-विक्रिया |आलम्बनोद्दीपनोत्थ-भावाद् अपि स च द्विधा ॥

तत्रालम्बनोत्तो, यथा—

आधूलि-केलि शतशः सह येन येयंप्रागल्भ्य-चारु-सुचिरं कलहायते स्म |तं श्यामसुन्दर-पूर्वम् इवेक्षमाणासा गण्डयोः पुलक-मण्डलिकां तनोति ॥5.98॥

उद्दीपनोत्थो, यथा—

एतानि तानि नलिनी-विपिनानि वाप्यामेते त एव मधुपा नलिनाननेषु |आबाल्यम् एव कलितानि किम् अत्र राधा नैवावकर्षति विलोचनम् एषु लग्नम् ॥5.99॥

|| कारिका 125 ॥

हृन्-नेत्रादि-विकारैस् तु व्यक्तोऽसौ याति हावताम् ॥

असौ भावः ।

लोलेन किञ्चिद् अलसेन च किञ्चिद् अक्ष्णासा यद् विभेद हृदयं व्रज-राज-सूनोः |तस्यास् तद् एव हृदयेन समं तद्-अन्तस्तेनाध्वैव नु विवेश नवोऽनुरागः ॥5.100॥

|| कारिका 126 ॥

हेला स एवाभिलक्ष्य-विकारः परिकीर्त्यते ॥

स एव हाव एव ।

एवम् अप्य् अतिरहोऽपि तम् एकाप्य् उत्सुकापि सखि नाहम् अपश्यम् |कोमलं कुवलयाद् अपि हन्यात् साहसेन कतमेन कटाक्षः ॥5.101॥

|| कारिका 127 ॥

हेलैव शोभा लावण्य-रूप-वेशादिभिर् युता ॥

वेशो नवः प्रतिनवं च वयो नवीणं

लावण्यकं मधुरिमापि नवीन एव |कृष्णानुराग-सरसी सततावगाहंतस्या बभूवुर् अतिधौत-निराबिलानि ॥5.102॥

|| कारिका 128 ॥

शोभैव मन्मथोन्माथात् कान्तिर् उद्दीपित-द्युतिः ॥

यथा—को वेद रे सखि लगिष्यति दृष्ट एव को वेद जीवम् अपनेष्यति लग्न एव |प्रेङ्खोलिभिः परिमलैः सहसान्धयासौश्यामो रसः परिचितो वद कोऽपराधः ॥5.103॥

|| कारिका 129 ॥

कान्तिर् एवातिविस्तीर्णा दीप्तिर् इत्य् उच्यते बुधैः ॥

यथा—धीताश्रुभिः प्रसव एव कटाक्ष-भूमिरुच्छ्वास एव कुच-रत्न-खनिः प्रतप्ता |बालं वयस् तद्-अनुराग-भर-क्षमत्वमध्याप्य केन गुणिनैवम् अकारि राधे ॥5.104॥

|| कारिका 130 ॥

सर्वावस्था-विशेषेषु माधुर्यं रमणीयता ॥1

यथा—जलावगाहे च्युत-मेखलायाःशैवाल-vally eva babhau नितम्बः |अकैतवं रूपम् अहेतु-हार्दंसर्वास्व् अवस्थासु सदैक-रूपम् ॥5.105॥

|| कारिका 131 ॥

प्रगल्भता निर्भयत्वं . . . . . . . . .||

यथा—श्लिष्टा श्लिष्यतीत्य् आदि (5.75) |

|| कारिका 132 ॥

. . . . . . . . . औदार्यं विनयः सदा ॥1 - 3.111.साहित्य दर्पण

सख्यो निजैर् एव गुणैर् भवद्-विधा मय्य् एव तन्वन्त्य् अनुराग-सौरभम् |न चान्ध-साद्गुण्यम् अपेक्ष्य सौहृदंप्रकाश्यन्तीह निसर्ग-साधवः ॥5.106॥

|| कारिका 133 ॥

सुखे दुःखेऽपि महति धैर्यं स्यान् निर्विकारता ॥

आस्तां तदीय-नव-यौवन-पूर्ण-वापीकापीयम् अत्र न करोमि न्मज्जनेच्छाम् |इच्छामि तं कम् अपि कालम् अलज्जम् उच्चैराक्रान्दितुं सुमुखि हा प्रिय हा प्रियेति ॥5.107॥

|| कारिका 134 ॥

अङ्गैर् वेशैर् अलङ्कारैर् लीला कान्तानुकारिता ॥

सा च द्विविधा, स्वगता सखी-गता च । स्वगता च द्विधा, स्व-कर्तृका प्रिय-कर्तृका चेति । क्रमेणोदाहरणे—

बर्हेण बद्ध-चिकुरा कर-कॢप्त-वेणुर् आमुच्य पीत-वसनं वन-मालिकां च |कस्तूरिकाचित-तनू रभसाद् इयेष राधा स्वम् अङ्गम् उपगूहितुम् अङ्गकेन ॥5.108॥

काञ्चित् सखीं कुवलयोदर-सोदराङ्गींकृष्णाकृतिं समुपकल्प्य विभूषणाद्यैः |आलिङ्गितुं कृत-मतिः स्वयम् एव राधाद्वेधा विभक्तम् उपलब्धवती प्रमोदम् ॥5.109॥

स्वगत-प्रिय-कर्तृका, यथा—

सीमन्त-चारु-दयितस्य बबन्ध वेणींराधा शिखण्ड-वलयैः स च मीलिम् अस्याः |अन्योन्य-वेश-परिवर्तन-कौशलेनद्वाभ्याम् अलभ्यत विशेष-रतेः प्रमोदः ॥5.110॥

|| कारिका 135 ॥

यान-स्थानासनादीनां मुख-नेत्रादि-कर्मणाम् |विशेषो दयितालोके विलासः परिकल्प्यते ॥

यथा—

कैश्चिच् चामर-पाणिभिः कतिपयैस् ताम्बूल-पात्रीकरैः कैश्चिच् चासन-धारिभिः परिजनैर् धूतातपत्रैः परैः |संवीता मणि-यानतोऽवरुरुहुः श्रीशे निखातेक्षणायोषिन्-मौलि-मणी-वरा इव कुरुक्षेत्रं समेत्याङ्गनाः ॥5.111॥

यथा वा—सख्यैकया मूर्ध्नि धृतांशुकाञ्चलासंवीज्यमाना दल-मालयान्यया |अवेक्षमाणा दयितं विदूरतश् चिनोति मन्दं कुसुमानि राधिका ॥5.112॥

केचित् तु यानं गतिः, स्थानं स्थितिः, आसनम् उपवेशः । तन्-मते, यथा—

स्थितिर् मद-भरालसा न गरिमाणम् आलम्बतेगतिः प्रकृति-मन्थरा त्वरत ईषद् एव क्रमात् |सलीलम् अवलोकितं नमति वङ्कते शङ्कते स्वभाव इव लङ्घितः प्रिय-समीपतो राधया ॥5.113॥

|| कारिका 136 ॥

स्तोकाप्य् आकल्प-रचना विच्छित्तिः कान्ति-पोष-कृत् ॥1

यथा—द्वित्राणि पाण्योर् मणि-कङ्कणानि कृत्वा परित्यक्त-समस्त-भूषा |एकं दधे वक्षसि नील-रत्नंतेनैव राधा नितरां विरेजे ॥5.114॥

|| कारिका 137 ॥

गर्वेण वस्तुनीष्टेऽपि बिब्बोकः स्याद् अनादरः ॥

यथा—सीरभ्यहानिर् वपुषोऽनुलेपनैःसौन्दर्य-ह्रासो मणि-भूषणैर् इति |अनादरा तेष्व् अपि तानि सख्याः प्रेमोपरोधेन बभार राधा ॥5.115॥

यथा वा—कृष्णेन हर्षाद् उपढौकितानिनिर्माय पुष्पाभरणानि यानि |उच्चैर् अभीष्टान्य् अपि तानि राधानेच्छद् गभीर-प्रणय-स्मयेन ॥5.116॥

1 - 3.117.साहित्य दर्पण

|| कारिका 138 ॥

अमर्ष-हास-वित्रास-शुष्क-रोदन-भर्त्सनैः |निषेधैश् च रतारम्भे किलकिञ्चितम् इष्यते ॥

अराला भ्रूवल्ली स्मित-सुमधुरा भर्त्सन-गिरीमृषा कम्पः शुष्कं रुदितम् अभिलाषेऽपि महति |निषेधो नेत्य् अस्याः कर-कमल-रोधेन सकलंहरेर् आसीद् एतत् कुसुमधनुषोऽनुग्रह इव ॥5.117॥

|| कारिका 139 ॥

तद्-भाव-भुग्न-मनसो वल्लभस्य कथादिषु |मोट्टायितं समाख्यातं कर्ण-कण्डूयनादिकम् ॥

यथा—झङ्कुर्वाण-विलोल-कङ्कण-भृतो वामस्य दोष्णः शनैरुत्कम्पेन कनिष्ठया विदधती कर्णस्य कण्डूयनम् |पुष्पेषोः पृतनेव सङ्गर-जय-श्री-सूचकं व्यातनोद्घण्टानादम् इयं कुरङ्ग-नयना दर्पेण कृष्णान्तिके ॥5.118॥

जृम्भादि, यथा—अन्योन्य-ग्रथिताङ्गुली-किसलयाम् उन्नीय बाहु-द्वयींजृम्भारम्भ-पुरः-सरं विदधती गात्रस्य संमोटनम् |मीलन्-नेत्रम् उरोजयोर् नख-पद-व्यादान-दीनाननाना ना नेति पुनर् नख-क्षत-धिया सा कृष्ण-पाणी दधे ॥5.119॥

यथा वा—सङ्गोपाय्य पटाञ्चलेन तनुना निःसारि-दन्तावली-ज्योत्स्नाभिः स्रपितेन दक्षिण-कराकृष्टेन वक्त्राम्बुजम् |लीलोल्लासित-कन्धरं मृदु-कलैर् वामाङ्गुली-च्छोटिका-निःस्वानैश् चल-कङ्कण-स्वन-सखैः श्री-राधिकाजृम्भत ॥5.120॥

यथा वा—अलस-वलितम् ऊर्ध्वीकृत्य मूर्धोपकण्ठे वलयितम् इदम् अन्योन्येन संसक्त-पाणि |त्रिक-विवलन-भङ्गी-सङ्गि मोट्टायितायाःपरिधिर् इव मुखेन्दोर् भाति दोर्-द्वन्दम् अस्याः ॥5.121॥

|| कारिका 140 ॥

स्तन-ग्रहास्य-पानादौ क्रियमाणे प्रियेण चेत् |बहिः क्रोधोऽन्तर-प्रीतौ तदा कुट्टमितं विदुः ॥

यथा—स्तन-कनक-घटीं पटीम् उदस्य स्पृशति हरौ बहु-भङ्गि-भङ्गुर-भ्रूः |इयम् असरसवाणि पाणि-रोधात्कृत-करुषा परुषा कषायितासीत् ॥5.122॥

|| कारिका 141 ॥

त्वरया हर्ष-रागादेर् दयितागमनादिषु |भूषाणां स्व-पदाद् अन्य-पदे न्यासस् तु विभ्रमः ॥

यथा—अधात् काञ्चीं कण्ठे जघन-भुवि हारं चरणयोःकृशाङ्गी केयूरं भुज-लतिकयोर् नूपुर-युगम् |किम् अङ्गैर् अन्योन्यं मधुमथनम् अङ्गोत्सव-विधौप्रमादो व्यातेने प्रणय-पिशुनः स्व-स्व-विभवैः ॥5.123॥

|| कारिका 142 ॥

सुकुमारतयाङ्गानां विन्यासो ललितं भवेत् ॥1

यथा—प्रसून-तल्पोदर-सङ्ग-दूनं नूनं वपुर् मे सहि नैति निद्राम् |इति स्मरायाम् अविशीर्ण-चित्तासखी-धियासौ हरिम् आलिलिङ्ग ॥5.124॥

|| कारिका 143 ॥

मदो विकारः सौभाग्य-यौवनाद्य्-अवलेपजः ॥2

यथा—दूतीभिर् आत्म-गुण-गौरव-सम्प्रयोगैःशक्यो न सङ्गमयितुं च कलावतीभिः |अभ्यर्थितोऽपि समया परसद्म गन्तुंनापैति मे सखि गृहात् क्षणम् अप्य् अघारिः ॥5.125॥

|| कारिका 144 ॥

वक्तुं योग्येऽपि समये न वक्ति क्रीडया तु यत् |तद् एव विकृतं वाच्यं . . . . . . . . .||

1 s - 3.123.आहित्य दर्पण2 s - 3.124.आहित्य दर्पण

यथा—सम्प्रार्थ्यमानापि मयानुवेलंन वक्तुम् इष्टाम् अपि वक्ति वाणीम् |रुषा ह्रिया वेति न वेद्मि सख्योजानन्तु राधा-हृदयं भवत्यः ॥5.126॥

|| कारिका 145 ॥

. . . . . . . . . . चेष्टा स्मर-विकारजा |तपनं प्रिय-विच्छेदे . . . . . . . . .||

यथा—शीत-प्रयोगैर् बहिर् ईह्यमाणैर् अन्तर्गतो वर्धत एव दाहः |बहिर् विलेपैर् बहिर् अप्रकाशी प्रोज्जृम्भतेऽन्तः पुटपाकजोऽग्निः ॥5.127॥

|| कारिका 146 ॥

. . . . . . . . . . प्रतीतस्यापि वस्तुनः |अप्रतीतिवद् आपृच्छा प्रियाग्रे मौग्ध्यम् एव तत् ॥

प्रियाग्र इत्य् उपलक्षणम्, सख्या अग्रे च । यथा—

हुं मातर् अन्तर् बहिर् एति का तव प्रिये त्वम् एव प्रतिबिम्बिता मयि |अन्यैव तत् किं तव तुल्यम् ईहतेधूर्तेयम् इत्य् आप भियं चलेक्षणा ॥5.128॥

यथा वा—कयात्म-मूर्तिर् लिखिता नखेनवाम-स्तनार्धे तव पङ्कजाक्ष |न माति न म्लायते दिव्य-रूपांयाम् उद्वहन् हन्त न लज्जसे त्वम् ॥5.129॥

सखीं प्रति, यथा—

वनं निधुवनं नाम क्व नाम सखि वर्तते |यद्-अर्थे तव कृष्णोऽयम् उन्मना दुर्मनायते ॥5.130॥

|| कारिका 147 ॥

अर्धार्ध-भूषा-रचना गात्रे विष्वग्-विलोकनम् ।

रहसीषत्-कथारम्भो विक्षेपः स्यात् प्रियागमे ॥

आदर्शेऽनुचरी-कराञ्चल-गते संवीक्षमाणा मुखंद्वि-त्राभिः क्रियमाण-मण्डन-विधौ राधा सखीभिर् मिथः |उत्थायार्ध-विभूषितैव परितो व्यापारयन्ती दृशंदृष्ट्वा दैवत आगतं प्रियम् अथो सम्पूर्ण-भूषाभवत् ॥5.131॥

|| कारिका 148 ॥

कुतूहलं रम्य-वस्तु-समालोके विलोलता ॥

यथा—घटाम्बु-सिक्तां निज-हस्त-रोपितांश्रुत्वा लतां पुष्पवतीं सुखी-मुखात् |उद्यान-सीम्नि त्वरयाभिगामिनींददर्श राधां पथि नन्दनन्दनः ॥5.132॥

|| कारिका 149 ॥

हसितं स्याद् वृथा हासो नव-यौवन-गर्वजः ॥

यथा—आपृष्ट-हेतु शिरसः शपथैः सखीभिराकस्मिकं स्मितम् अरोचत राधिकायाः |अन्तः-प्रफुल्लद्-अनुराग-लता-प्रकाण्डादेकं प्रसूनम् इव किं बहिर् उन्मिमील ॥5.133॥

|| कारिका 150 ॥

कुतोऽपि दयितस्याग्रे चकितं स्याद् भयोदयः ॥

यथा—मुखम् अनु निपतन्तं वारयन्तो द्विरेफंभय-चकित-चलाक्षी न्यड्मुखोऽयं करेण |तम् अपि तद् अभिभूतं कूणित-भ्रूर् दुनीते स च रुषम् अभिनिन्ये झङ्कृतैः कङ्कणीनाम् ॥5.134॥

यथा वा—सललितम् उपनीतां पृष्ठतो वामम् अंसंचलद्-असित-भुजङ्गी-भङ्गिम् आलोक्य वेणीम् |हुम् इति कृतक-शङ्का-पङ्किल-त्रासम् एषा दयितम् उपजुगृहे द्रोहिणं कालियस्य ॥5.135॥

|| कारिका 151 ॥

विहारे सह कान्तेन क्रीडितं केलिर् इष्यते ॥

यथा वा—अपि सह विहरन्त्या कृष्णम् उल्लङ्घ्य रम्येसुरभिणि कुसुमेऽहं-पूर्विका-कौतुकेन |अनियत-गति-भङ्ग्या पार्श्व-सङ्घट्टनेनस्तन-हति-परिभूता राधयासौ व्यधायि ॥5.136॥

|| कारिका 152 ॥

प्रत्येकं सप्तविंशत्या योगेऽष्टाविंशतिस् त्व् अमी |रसवाणर्षि-सङ्ख्यातास् ते पुनः सेङ्गिता यदि ।

पक्षेन्द्वष्विन्दुसङ्ख्याः स्युर् अन्योन्य-गुणिता ननु ॥

तेऽन्योन्य-गुणिता अलङ्कारा वक्ष्यमाणैर् इङ्गितैः सहिता यदि भवन्ति । ग्रन्थ-गौरव-भयान् नोदाह्रियन्ते । न च वक्तव्यं “निर्विकारात्मके चित्ते भावः प्रथम-विक्रिया” (कारिका 124) इति भावस्य तथा-विधत्वात् कथं हावादि-साङ्कर्यम् ? यतः कन्यानाम् एव तथा-क्रमः, परोढा-मध्यादीनां श्री-कृष्णं प्रति प्राङ्-निर्विकारात्मके चित्ते यदैव भाव उत्पन्नस् तद् एव हावादि-साङ्कर्यम् अपि ।

शिव-प्रसादः : अत्र सङ्ख्यानयन-वैशिष्ट्ये कारणम् उपरि-दर्शितायां टीकायां प्राग्-उल्लिखिते तृतीय-किरण-स्थ-ध्वनि-सङ्ख्यान-प्रस्तावे मौक्तिकावयां च स्फुटं दर्शितम् । कमल-दलानां व्यतिभेद-तुलाम् अधिरोहत्-स्वेष्व् अलङ्कारेषु एकत्रावस्थिति-मूलक-साङ्कर्य-सम्भावना न दूरापास्ता । नापि कन्यानाम् अत्र सङ्ख्यान-प्रसङ्गे वर्जनम् इष्टम् इति शङ्क्यम्, वयो-भेद-कृत-प्रकृति-विकृतेर् असार्वत्रिकत्वात्, श्री-कृष्ण-लीलासु मध्या-प्रगल्भानाम् इव मुग्धानाम् अप्य् अधिकार-दर्शनात् ।

तथा हि—व्यरचि न यद् अपेक्षा पत्रिका-दूतिकादेरतनि न च विचारो यत् त्वया सार्हम् अन्यैः |हृदय यद् अनुरक्तं माधवे युक्तम् एतत्किम् इति युगपद् आञ्जीत् सर्व-शीर्ये मनोभूः ॥5.137॥1

अत्र भाव-हाव-हेलादीनां साङ्कर्यम् अनया दिशोक्त-प्रकारं ग्रन्थ-गौरव-भयान् न लिख्यते ।

|| कारिका 153 ॥

अत्र कानि तानीङ्गितानि यैर् एषां द्वैविध्यम् अङ्गीकृतम् ? इति त्रिविधानीङ्गितानि दर्शयन्न् आह—

1 अत्र 2म-चरणे “न तु विचारो यद्” इत्य् आद्य् अवद्यः पाठो मुद्रित-पुस्तके । चतुर्थे चरणे “किम् इह युगपद्” इत्य्-आदि-पाठः ग-पुस्तके ।

मुग्ध-मध्या-प्रगल्भानां त्रिविधानीङ्गितान्य् अपि ॥

मुग्धादीनां त्रैविध्ये इङ्गितानाम् अपि त्रैविध्ये, न तु प्रत्येकम् ।

|| कारिका 154 ॥

तत्र मुग्धा-कन्ययोर् एक-रूपाणि । तथा हि—

दृष्टा तनोति मन्दाक्षं सम्मुखं नैव वीक्षते |प्रच्छन्नं तत्-प्रतिकृतिं चित्रादौ स्पृहयेक्षते ॥

बहुधा पृच्छ्यमानापि रमणेन न जल्पति |तत्-कथायां श्रुती दत्ते नैव त्व् अन्यत्र यच्छति ॥

दिङ्-मात्रम् उदाह्रियते—

अन्यैः सम्प्रतिपादितां प्रिय-कथाम् अन्यत्र दत्तेक्षणास्निग्धाकर्णयति प्ररूढ-पुलकान्य् अङ्गानि गोपायति |पश्यन्ती पट-चित्रितं प्रिय-वपुर् दृष्टा जनैर् लज्जते निर्बीजः कुत आविरेति सुदृशः कृष्णानुरागाङ्कुरः ॥5.138॥

अत्र भाव एव हाव-हेलाभ्यां शवलीभूयेङ्गितेन सह संसृष्ट इत्य् एवं सेङ्गितोऽलङ्कार-सङ्करः । एवम् अन्येऽप्य् अनुसर्तव्याः ।

|| कारिका 155 ॥

अथ मध्येङ्गितानि—अकाण्डे नीवि-धम्मिल्ल-मोक्ष-संयमन-क्रियाः ।

अलकोल्लासनम् इषाद् भुजा-मूल-प्रदर्शनम् ॥सखीभिः सह संवादो निर्हेतुर् मधुराक्षरः |परस्परं परीहासो मन्द-मन्दः प्रियान्तिके ॥

शिव-प्रसादः : एषां केषाम् अप्य् अनुभाव-मध्येऽन्यत्र परिगणनम् इत्य् उक्तम् एव प्राक् । एतान्य् अन्यानि च साधारणानीङ्गितानि सकल-नायिकानाम् अनुराग-लक्षणे, “चिराय सविधे स्थानम्” [सा.द. 3.136] इत्य् आदिना दर्पण-कृता सूचितानि । परं तत्र भेद-मूलं चेत्थं कारिकान्ते दर्शितम्,

एतेष्व् अधिक-लज्जानि लक्षणानि नव-स्त्रियाः । मध्य-व्रीडानि मध्यायाः [सा.द. 3.148] इत्य् आदिना ।

शाकुन्तल-मालतीमाधवादि-दृश्य-काव्येषु भूयसाम् एषां विलासः । वाचिकाङ्गिक-चाक्षुषैर् एवम्-आदिभिर् अभियोगैः नायिकाः स्वाकूत-मुदाम् अरन्ति नीलमणौ विस्तरतस् तेषां भानम् अपि ॥ यथा—

उल्लास्य नीवी पुनर् आबबन्धेनिर्मोच्य वेणीं पुनर् आजुगुम्फ |शनैर् अकाण्डे ललितं जजृम्भे कथापि कृष्णं पुरतो निरीक्ष्य ॥5.139॥

अत्रापि हावोऽलङ्कारः शोभया शवलीभूयेङ्गितेन संसृष्टः ।

लोकनाथः : अकाण्डेऽनवसरे मोचन-बन्धनादेः कारणं विनैवेत्य् अर्थः । कथापि व्रज-कुमार्या उल्लास्य मध्य-देशात् किञ्चिद् उत्थाप्य नीवी पुनर् आबबन्धे ॥

|| कारिका 156 ॥

प्रगल्भेङ्गितानि—चुम्बति लोला-कमलं

परिरभते प्रिय-सखीम् अपि |मुकुरे निज-मुख-कमलं

निरीक्ष्य तिलकं करोति कृष्णाग्रे ॥

यथा—बाहुं दक्षिणम् आलि-कण्ठ-वलये1 विन्यस्य लीलालसंवामेनेव करेण केलि-कमलं घ्राण-च्छलाच् चुम्बति |अस्यन्ती निपतन्तम् आस्य-कमले भृङ्गं शिरः-कम्पनेकृष्णाग्रे कुसुमेषु-विभ्रम-भरैः श्रान्तेव काचिद् बभौ ॥5.140॥

अत्र विलास एवालङ्कारो मदेनालङ्कारेण शवली-भूयेङ्गितेन संमृष्टाः । सङ्गीतादि-कौशलम् अप्य् आसां विलास एव पर्यवस्यति । तेन पृथङ् न दर्शितम् ।

लोकनाथः : सुख-कमले पतन्तं भ्रमरं शिरः-कम्पनैः करणैर् अस्यन्ती क्षिपन्ती काचिद् बभौ । कन्दर्पस्य विलास-भरैः श्रान्तेव । यथा कथञ्चित् श्रान्तो जनोऽन्यस्य स्कन्धम् अवलग्नते कदाचिद् दुःसहेन भरेण शिरः-कम्पनं करोति च तद्वद् इत्य् अर्थः ॥

शिव-प्रसादः : कला-कौशल-मध्ये आलेख्य-निर्माणं स्गुणीत-ललितं च काव्येष्व् अलङ्कार-ग्रन्थेषु च समं प्रथितम् एव ॥

आदि-शब्दात् कला-कौशलम् अपि यथा—

अन्त-मोद-मदेन काकलिकया वर्णैर् अनाविष्कृतैःसद्-ग्राम-स्वर-मूर्च्छना-श्रुति-परिष्कारेण कण्ठ-स्पृशा ।

1 “कुहरे” इति पाठः ग-घ-पुस्तकयोः । “दक्षिणम् आकनिष्ठ-वलये” इत्य् अनवधानता-दुष्तः पाठः क-पुस्तके । अन्यत्रोदाहृत एवास्मिन् श्लोके (अस्यैव किरणस्यान्तिमे भागे) “दक्षिणम् आलि-कण्ठ-वलय” इत्य् एवं पाथः ।

गायन्ती ललितं तथैव ललिता-दत्त-श्रुतिः श्यामयाप्रत्येकं निहितैः करे कुरवकै राधा स्रजं मृज्यते ॥5.141॥

श्रद्धावत्-कर्तृकात् मृजो यक्चिणी, कर्तरि यक् ।

लोकनाथः : अन्तरानन्दामोदनं सद्गामादीनां परिष्कारा कण्ठ-स्पृशा काकलिकया मधुरास्फुट-ध्वनिना एवम् अनाविष्कृतैर् वर्णैः स्पष्टम् अनुच्चारितैः करणैर् ललितं यथा स्यात् तथा गायन्ती राधा श्यामया निहितैः कुरबकैर् झिण्टी-पुष्पैः स्रजं सृज्यते, कर्तरि यक् । काकलियेति अनाविष्कृतैर् इति पदाभ्याम् एतद्-गानं निकट-वर्ति-सखीनाम् एव कर्ण-ग्राह्यं नान्येषाम् इति ज्ञेयम् । कथम्-भूता ? गानेन साहाय्यार्थं ललितया दत्ता श्रुतिर् यस्यै सा । अष्टादश श्रुतयस् तु कफ-वात-पित्त-वसां प्राकृतानां कण्ठेषु न स्फुरन्ति, किन्तु तद्-रहितानां गोपीनाम् इति बोध्यम् ॥

शिव-प्रसादः : कुरबक इति पाठः । “कुरबकारव-कारणतां ययुर्” इति माघ-पद्य (?)-प्रामाण्यम् अत्र । पाणिनि-कलाप-परिशिष्टादि-मते च यक्, अपि तु श्यन् एवात्र विकरण-स्थानीयः, तथा च वार्त्तिके—युजि-सृजोः श्यन्, सृजः श्रद्धोपपन्ने कर्तर्य् एवेति वाच्यम् ॥

|| कारिका 157 ॥

अथासां सखी-भेदाः । तत्र सखी-लक्षणम्—

निरुपाधि-प्रीति-परा सदृशी सुख-दुःखयोः |वयस्य-भावाद् अन्योन्यं हृदय-ज्ञा सखी भवेत् ॥

यथा—पतत्य् अस्रे सास्रम् इत्य् आदि (3.32) |

छायेव यानुसरति सैव प्रिय-सखी स्मृता ॥

यथा—क्वचिद् अग्रे क्वचित् पश्चात् क्वचित् पार्श्व-पदान्तयोः |सूर्यानुरोधात् छायेव सा राधाम् अनुवर्तते ॥5.142॥

लोकनाथः : यथा जनस्याग्रे सूर्यश् चेत्, तदा छाया पृष्ठ-देशे तिष्ठति । सूर्यः पृष्ठ-देशे वर्तते चेत् तदा च्छाया सम्मुखे तिष्ठति । कदापि न त्यजति तथेत्य् अर्थः ।

—o)0(o—

|| कारिका 158 ॥

सुरसे नर्मणि रता सैव नर्म-सखी भवेत् ॥

यथा—वृथाकृथा यावकम् अङ्घ्रि-पङ्कजे

स्व एव रागोऽस्य दृशां रसायनः |किन्त्व् एक एवास्ति गुणोऽस्य राधिके यः केशवस्यापि च केश-रञ्जनः ॥5.143॥

लोकनाथः : हे राधे त्वम् अङ्घ्रि-कमले यावकं वृथाकृथाः यतोऽस्याङ्घ्रेः स्वतः-सिद्धो रागः । किन्त्व् अस्य यावकस्य समय-विशेषे गुणः—श्री-कृष्णस्यापि केशं रञ्जयति ।

शिव-प्रसादः : केश-रञ्जन इति । अत्राहार्य-शोभा-सम्पन्-निदान-भूतस्य यावकस्य न पुनर् उक्त-दोषत्वं शङ्क्यम् । अपि तु देहि पद-पल्लवम् उदारम् इति नयेन श्री-कृष्ण-शिरो-धार्यतयात्युत्कृष्ट-केश-पराग-सम्पादनेन वापाततश् चारितार्थ्यम् । नख-रञ्जन पदस्येव (नरुण इति यस्य गौडीया भाषा) केश-रञ्जन-पदस्यापि योग-रूढितापि सूचिता । सखीनाम् एषाम् अपि नायिका-भेदानाम् इव प्रखर-मध्य-मृदुत्वेन नित्यानित्यादित्व-कल्पनया च विभाग-विस्तर इतरत्र लक्ष्यः । वैष्णवागम-मतेन सखीभ्य एव प्रेम-लीला-विहाराणां विस्तारो जायते, ताः खलु नीलमणि-कृत-भाषायां विस्रम्भ-रत्न-पेट्यः । अतस् तासां साचिव्यं दौत्यं परिजनत्वं च नासिद्धम् । वैष्णव-पदावल्याम् इतरत्राप्य् अमरु-शतकार्य-सप्तशती-गाहा-सत्तसई-वज्जादि-काव्येषु चैषां भावानां प्राचुर्यं परिदृश्यते । प्राग्-उक्त-समानम् एवेति—दूत-लक्षणे दूत्यं च यथोदाहरिष्यन्ते इति मूल-प्रतीकम् अत्र विनिगमकम् । तद् यथालम्बन-विभावः श्री-कृष्णः सर्व-नायक्त-घटा-किरीट-गः, तथा नित्य-लीला-मयस्य तस्य निरवधि-देश-कालाद्य्-अतिन्यनत्वं रस-सृष्टेः परिपन्थि । अत एव निरवधौ काले लीला-प्रपञ्चः । देशेऽपि सदैव ऋतु-षट्कोल्लास-विलासवान् मधुर-वृन्दावनाख्यः । विटपि-मिथुनानां दाम्पत्य-कल्पने कवि-कर्णपूर-प्रतिभा—तपेन वर्षाः शरदा हिमागमो वसन्त-लक्ष्म्या शिशिरः समेत्य च [शि.व. 1.66] इति रमणीय-माघ-कवि-पद्यम् उपजीव्यत्वेन कल्पयतीति सुवचम् अनुमानम् । शार्ङ्गिकानां क्रकच इव गौड-भाषायाम् अपि वैष्णव-पद-कदम्बकेऽस्य भावस्यानुरूप्यं प्रचुरम् उपलक्ष्यते ॥

|| कारिका 159 ॥

न सङ्कोचं यया याति कान्तेन शयितोत्थिता |आत्मनो मूर्तिर् अन्यैव प्रिय-नर्म-सखी तु सा ॥

यथा—अन्योन्य-ग्रथिताङ्गुली किसलयो विन्यस्य सख्य्-अंसयोर्बाहू गात्र-विमोटनं विदधती कृत्वा स्तनाग्रे स्तनी |यत् कृष्णस्य जये समर्जितवती पौष्पायुधे सङ्गरेतत् सौभाग्य-धनं न्यधाद् विधु-मुखी स्वाङ्गात् तद्-अङ्गेष्व् इव ॥5.144॥

लोकनाथः : कान्तेन सह सुप्ता पश्चाद् उत्थिता कान्तस्याग्रे निर्वस्त्रम् अङ्गं दृष्टवत्या यया करण-भूतया यूथेश्वरी-सख्या सङ्कोचं न प्राप्नोति, सा प्रिय-नर्म-सख्य् आत्मनो द्वितीया मूर्ति ।

रात्रि-सम्बन्धि-विलासोत्थ-श्रमेण जातस्यालस्यस्य दूरीकरणार्थं सख्याः स्कन्ध-देशे बाहू विन्यस्य कन्दर्प-युद्धे श्री-कृष्ण-पराजये यत् सौभाग्यम् अर्जितं तद् एव सौभाग्यं धनं स्वाङ्गात् सकाशात् सख्या अङ्गेषु न्यधाद् इव ॥

|| कारिका 160 ॥

एता अपि चतुर्विधाः सख्या नायिका-गुणैर् अन्यूना एव । विशेषतस् तु—

दूती-भावः समये परिजन-भावस् तु वेश-भूषादौ |उपदेष्टृता च माने तस्मिन् गाढे तु गर्हकत्वं च ॥

तासाम् इति भावः । दूती-भावस् तु त्रिधा । लक्षणं तु प्राग् उक्त-समानम् एव । तत्र निसृष्टार्था यथा “उच्छून-स्तनिता” इत्य् आदौ (3.39) | मितार्था, यथा—“ताम्बूल-माल्या” (5.95) इत्य् आदौ । सन्देश-हारिका, यथा—

त्वद्-उक्त-मुक्तं सखि कृष्ण-सन्निधौतद् उक्तम् एतच् च निवेदयामि ते |प्रसादनेनालम् अनेन निग्रहोऽप्यनुग्रहोऽयं मम यः कृतस् तया ॥5.145॥

परिजन-भावो, यथा—“आदर्शेऽनुचरी” इत्य् आदि (5.131) | मानोपदेष्टृता, यथा—“सख्या शिक्षित-पाठितानि” (5.97) इत्य् आदि । तस्मिन् गाढे गर्हकत्वम्, यथा—“कति न पतितं पादोपान्त” (4.10) इत्य् आदौ । “अस्माभिः सह चाटु-कृत्” (5.94) इत्य् आदौ वा ।

उक्त आलम्बन-विभावः ॥

|| कारिका 161 ॥

उद्दीपन-विभावो, यथा—

वृन्दावनं षड्-ऋतवः सह वर्तमानाःकुञ्जा मणीन्द्र-गृहतोऽपि मनो-विनोदाः |कर्पूर-भांसि यमुना-पुलिनानि हंस-कारण्ड-वादि-ललितं नलिनी-वनं च ॥

चन्द्रं च चन्दन-मरुच् च मनोहराणि गोवर्धनादि-गिरि-कन्दर-मन्दिराणि |रोलम्ब-कोकिल-मयूर-निनाद-मिश्रैर्

नाना-विहङ्ग-विरुतैर् हरितोऽपि हृद्याः ॥

तत्र षण्णाम् ऋतूनाम् एकत्र-वर्तिता, यथा—

शिरीषेणासक्ता स्थल-कमलिनी कुन्द-लतिकारता लोध्रे नीपः स्वयम् अनुसृती माधविकया |अहो वृन्दारण्ये विटपि-मिथुनानां विहसतांकिम् ईदृग् दाम्पत्यं स्फुरति रचिते कुञ्ज-भवने ॥5.146॥

एवम् अन्येऽप्य् अनुसर्तव्याः ।

|| कारिका 162 ॥

अथानुभावाः—स्थायि-भावस्य कार्याणि कटाक्षादीनि यानि तु ।

अनुभावास् तानि बोध्या न सङ्ख्या तेषु वर्तते ॥अलङ्काराय ये प्रोक्तास् तेषां मध्ये च केचन ।

कालेऽनुभावतां यान्ति तथा तानीङ्गितानि च ॥

तत्र कटाक्षो, यथा—

तस्यास् त्रपा-भय-विषाद-विवेक-धैर्य-दैन्याभिलाष-भर-कोरकितः कटाक्षः |उन्माद-मोह-मद-दाह-विसर्प-शूल-तृष्णान्वितो ज्वर इवात्मनि मे प्रविष्टः ॥5.147॥ कृष्णोक्तिः ।

यथा वा—

तव शशिमुखि राधे दक्षिणादक्षिणाभ्यांश्रवण-पथम् उपाततः प्रेङ्खयायं कटाक्षः |निभृत-रभस-वेगारोपितः शाङ्खिकानां क्रकच इव ममोच्चैः कृन्तति स्वान्त-शङ्खम् ॥5.148॥

एवम् अन्येऽप्य् अनुसर्तव्याः ।

|| कारिका 163-164 ॥

सात्त्विका अपि येऽन्येऽष्टौ तेऽपि यान्त्य् अनुभावताम् ॥

ते यथा—

स्तम्भः स्वेदोऽथ रोमाञ्चः स्वर-भेदश् च वेपथुः |वैवर्ण्यम् अश्रु-प्रलय इत्य् अष्टौ सात्त्विकाः स्मृताः ॥

उदाहरणम्—

स्विन्ना गद्गद-भाषिणी पुलकिता स्तब्धा स्फुरद्-वेपथुःसाश्रुर् म्लान-रुचिर् यद् अद्य जलदालोकेऽभवद् भाविनी |तन् मन्ये स्फुटम् इन्द्रनील-महसः कस्यापि लीला-निधेर् वृन्दारण्य-विलासिनो द्युति-भरैर् एषा पराभूयत ॥5.149॥

|| कारिका 165 ॥

अथ व्यभिचारिणः—

निर्वेद-ग्लानि-शङ्काश् च मदासूयाश्रमा अथ |आलस्य-दैन्य-चिन्ताश् च मोहः स्मृति-धृती अपि ॥

व्रीडा चपलता हर्ष आवेग-जडते तथा |विषादौसुक्य-गर्वाश् च निद्रापस्मार एव च ॥

विमर्ष-सुप्त्य्-अमर्षाश् चाप्य् अवहित्थोग्रतेत्य् अपि |उन्माद-व्याधि-मतयो वितर्क-मरणे पुनः ।

त्रासश् चेति त्रयस्त्रिंशद् उच्यन्ते व्यभिचारिणः ॥

|| कारिका 166 ॥

अथैषां लक्षणं—स्व-जुगुप्सा तु निर्वेदो ग्लानिर् विकृतिर् आकृतेः ।

अनिष्टाशङ्कनं शङ्का मदो मध्व्-आदि-मत्तता ॥दोष-दृष्टिर् असूया स्याद् व्यायाम-क्लान्तता श्रमः ।

शक्तौ च कर्म-वैमुख्यम् आलस्यं दैन्यम् आत्मनिअयोग्य-बुद्धिश् चिन्ता तु किं भावीति विचिन्तनम् ॥

विचित्तता तु मोहः स्यात् स्मृतिः प्राग्-वृत्त-चिन्तनम् |धैर्यं धृतिस् त्रपा व्रीडा लौल्यं चपलता मता ॥

हर्षश् चित्तस्य विस्फार आवेगस् त्वरया मदः |निष्पन्दत्वं तु जडता विषादस् तु विषण्णता ॥

उत्कण्ठैवौत्सुक्यम् आहुर् गर्वोऽहङ्कार एव हि |निद्रा निद्रैव स्खलनं फेन-निष्ठीव-पूर्वकम् ॥

अपस्मारः परामर्षो विमर्षो निद्रया विना |स्वप्नस् तु सुप्तिर् इत्य् आहुर् अमर्षः कोप एव च ॥

अवहित्थाकार-गुप्तिर् उग्रता तीव्रतैव हि |अनवस्थित-चित्तत्वम् उन्मादो हृद्-व्यथादिकः ॥

व्याधिर् यथार्थ-स्मरणं मतिः संशय एव हि |वितर्को मरणं प्राण-त्यागस् त्रासो भयोदयः ॥

अपस्मारं च निर्वेदं मरणं च विना किल |त्रिंशद् एवात्र विज्ञेयाः शृङ्गारे व्यभिचारिणः ॥

अपस्मारादयस् त्रयः क्रमाद् अमङ्गलत्वात् शान्ताङ्गत्वात् करुणाङ्गत्वाच् च न गृहीताः । तत्त्व-ज्ञानोत्थो निर्वेद एव केवलं न गृहीत इति केचित् ।

लोकनाथः : मधु-जन्या मत्तता मदः । आदि-शब्देन यौवनादिर् अपि । विचित्तता चित्त-वृत्ति-शून्यता मोहः । त्वरया मदस् त्वरा-जन्य-मत्ततावेग इत्य् अर्थः । उदाहरणे व्यक्तीभविष्यति । तत्त्व-ज्ञानोत्थो निर्वेद एव शृङ्गारे न व्यभिचारी । श्री-कृष्णे स्वस्यौदासीन्येन जातो यो निर्वेदः । स तु व्यभिचारी भवेद् एव ॥

शिव-प्रसादः : एवम् अपि कारिका-प्रकारो भरतीये । अन्ये तु जृम्भा-सहिता नवैते इति कथयन्ति । तत्र जृम्भाया अन्यत्रान्तर्भुक्तिर् अत्र दर्शिता । न च वस्तुतः सात्त्विकानाम् एव बर्हिर् विकार-मयत्वम् अपि तु सर्वेषाम् अनुभावानां—तथापि सात्त्विकानां सर्व-जन-सुबोध्यत्वम् इति तेषां पृथ्क्त्वेन निर्धारणम् । एवम् अपि समाधान् अप्रकारो भरतीये । “किम् अन्ये भावाः स त्व् एननाभिनीयन्ते येनैते सात्त्विका उच्यन्ते” इति पूर्व-पक्ष-रूपेण, उत्तर-पक्ष-रूपेणाह रसामृत-सिन्धौ रूप-गोस्वामि-पादाः—“अनुभावास् तु चित्त-स्थ-भावानाम् अनुबोधकाः ते बहिर् विक्रिया-प्रायाः” इति । आधुनिका मनस्-तत्त्व-विदोऽप्य् एवं मन्यन्ते—

“Every feeling has for its primary concomitant a diffused nervous discharge which excites the muscles at large, including those that move the vocal organs in a degree proportional to the strength of feeling.” (Spencer’s Principles of Psychology)

वस्तुतस् तु निखिलम् एव रसत्वत्व-निष्कर्षणम् आलङ्कारिक-ग्रन्थेषूपलभ्यमानम् आधुनिकानाम् एतद्-विषयक-प्रामाणिक-सत्य-सत्ता-कक्षा-शैलीम् अधिरोहति । धूमायित-ज्वलित-दीप्तोद्दीप्तादि-पृथक्-लक्षतयैषां विचारोऽन्यत्र कृतः । स च विश्लेषण-मुखेनैतच्-छास्त्रस्यानुभव-साक्षिकतां कूटताम् अप्य् अनुमापयति । त्रयस्त्रिंशद् व्यभिचारिणोऽष्टौ सात्त्विका अष्टौ स्थायिनः । एवम् एकोन-पञ्चाशद् भावाः इति गणना । स्थायि-व्यतिरिक्तानाम् एषां भावानां सञ्चारि-पदेन ग्रहणं बहुशो भवति, यथा नाट्य-शास्त्रे—

सर्वेषां समवेतानां यस्य रूपं भवेद् बहु |स मन्तव्यो रसः स्थायि शेषाः सञ्चारिणः स्मृताः ॥ [ना.शा. 20.76]

रस-तत्त्वं मुख्यस्य शृङ्गारस्य करुण-बीभत्स-रौद्रादिभिर् विरोधितया शोक-स्थायिनम् अवलम्ब्य वर्तमानस्य करुणस्यामङ्गल-सुचकस्यापायस्य शान्त्य्-अङ्गस्य निर्वेदस्य च नात्र ग्रहणम् । न चाखिलस्यैव निर्वेदस्य महार्ति-विप्रयोगेर्ष्या-जनितस्य निष्काशनम् इति “तत्त्व-ज्ञानोत्थ” इत्य् आदि मूल-प्रतीकत उपलभ्यते । रूप-गोस्वामि-प्रभृतयस् तु केवलयोर् औग्र्यालस्ययोर् वारणम् इच्छन्ति । “औग्र्यालस्ये विना तेऽत्र विज्ञेया व्यभिचारिणः” | मरणादीनां साक्षाद्-अङ्गतयैव निषेधः । “साक्षाद्-अङ्गतया नेष्टाः किन्त्व् अत्र मरणादयः” | विस्तरस् तु नीलमणितस् तट्-टीकाभ्यां च ग्राह्यः । एषां वर्ज्यावर्जत्व-निर्धारणे तु स्थिति-ज्ञानोभात्मको विरोध-बोध एव व्यावर्तक इति दिक् ॥

|| कारिका 167 ॥

भवन्त्य् एकैकशस् त्व् एते स्वातन्त्र्येण पृथक् पृथक् |उदयः प्रशमश् चापि पृथग् एव निरूप्यते ॥

द्वाभ्यां च बहुभिश् चापि शाबल्यं संहिता द्वयोः |सन्धिर् लक्षणम् एतेषां यथास्वम् उपदर्श्यते ॥

तात्कालिकं हेतुम् एत्य तत्-कालोद्भूततोदयः |प्रशमो निज-सामग्र्या प्राग्-उद्भूतस्य सङ्क्षयः ॥

अन्योन्यानुग्राहकानुग्राह्यत्वात् सह संस्थितिः |अन्योन्य-निरपेक्षत्वात् स्व-स्व-स्वातन्त्र्यतोऽथवा ।

सपक्षाणां विपक्षाणां शाबल्यं परिकीर्तितम् ॥एकस्य गमनारम्भो ह्य् अन्यस्यागमनोदयः ।

सन्धिः स्याद् अथवा तुल्योदयस् तुल्य-शमो द्वयोः ॥

द्वयोस् तुल्य-कालीन उदयः प्रशमो वा सन्धिर् इत्य् अर्थः ।

लोकनाथः : एते व्यभिचारिणः शावल्यादिकं विनैकैकशः स्वातन्त्र्येण म्लान्य्-आदिनाम् एभिः पृथक् पृथक् भवन्ति । एभ्यः पृथक्-पृथक्-नामभ्यः पृथग् भावोदयो भाव-प्रशमश् च निरूप्यते । तथा द्वाभ्यां बहुभिर् भावैः परस्पर-मिलनं शावल्यम् । एवं द्वयोर् भावयोः संहिता सन्धानं सन्धिः । भावस्य तत्-कालोत्पन्नतैवोदयः । सपक्षाणां विपक्षाणां भावानाम् एकस्मिन् काले संस्थितिः शावल्यम् । सा संस्थितिर् द्विधा भवति—परस्परानुग्राहकानुग्राह्यत्वात्, अथवा परस्पर-नैरपेक्ष्येण स्व-स्व-स्वातन्त्र्यात् । एकस्य भावस्य गमनस्यान्तर्धानस्यारम्भोऽन्यस्य भावस्यागमनोदयः सन्धिः । अथवा द्वयोर् भावयोस् तुल्य-कालीनोदयस् तुल्य-कालीन-प्रशमः सन्धिः ॥

शिव-प्रसादः : व्यभिचारीति संज्ञया निर्दिष्टा अप्य् एते नोपेक्ष्याः । तथा च तत्-स्वरूप-प्रदर्शने भाव-प्रकाश-कृतः—

मज्जन्तश् च निमज्जन्तः कल्लोलास् ते यथार्णवे |तस्योत्कर्षं वितन्वन्ति यान्ति तद्-रूपताम् |एवं स्थायिनि निर्मग्ना ह्य् उन्मग्ना व्यभिचारिणः |पुष्णन्ति स्थायिनं स्वांश् च तत्र यान्ति रसात्मताम् ॥

एवम् अपि प्रदीपे गोविन्द-ठक्कुराः—

ये तूपकर्तुम् आयान्ति स्थायिनं रसम् उत्तमम् |उपकृत्य च गच्छन्ति ते मता व्यभिचारिणः ॥ इति ॥

|| कारिका 168 ॥

उदयाद्यैश् चतुर्भिस् तु शाबल्यम् अपरं भवेत् |तत् स्यात् षोडशधा तत्र प्रस्तार-क्रम इष्यते ॥

|| कारिका 169 ॥

षोडशधा, यथा—

सन्ध्य्-उत्तराः स्युश् चत्वारस् तथान्ये शवलोत्तराः |चत्वार एवं प्रशमोत्तरा अप्य् उदयोत्तराः ॥

प्रस्तार-दर्शनम्—

u प्र श स । श उ प्र स । प्र श उ स । प्र उ श स । एते सन्ध्य्-उत्तराश् चत्वारः ।

स उ प्र श । स प्र उ श । प्र उ स श । उ प्र स श । एते शावल्योत्तराश् चत्वारः ।

u श स प्र । स उ श प्र । श स उ प्र । स श उ प्र । एते प्रशमोत्तराश् चत्वारः ।

श स प्र उ । स श प्र उ । प्र् श स उ । स प्र श उ । एते उदयोत्तराश् चत्वारः ।

लोकनाथः : अपरं पूर्वोक्त-शावल्य-भिन्नं प्रस्तार-क्रम-प्राप्तम् अपरं शावल्यं भवेत् । सन्ध्य्-उत्तरा इति । सन्धिर् उत्तरे श्लोकस्य पश्चाद् भागे येषां ते चत्वारः । तथा चायं क्रमः । श्लोकस्य पश्चाद् भागे सन्धिस् तत्-पूर्वं शावल्यं तत्-पूर्वं प्रशमस् तत्-पूर्वम् उदय इत्य् एक-क्रमः । एवम् अन्ये त्रयः । अस्यैव प्रस्तार इति संज्ञा । एवं रीत्या शावल्योत्तरादयोऽपि ज्ञेयाः ॥

शिव-प्रसादः : एषापि प्रथमालङ्कार-मिश्रण-जनित-चारुत्व-वैशिष्ट्यालोचने । भेदस्योत्कट-कोटितया संयोग-न्यायेन वर्तमानत्व एकः प्रकारः, अङ्गाङ्गि-भावादिकत्वे समवाय-न्यायेन विद्यमानता-दशायाम् अपरः । सन्धि-शवलतयोर् भेद इत्थं लक्षितः पण्डित-राजेन—“एक-कालम् एव तुल्य-कक्षत्वेनास्वादः सम-कालम् एव विरुद्धयोर् अपि तुल्य-रूपयोर् आस्वादो वा सन्धिः । पूर्व-पूर्वोपमर्देन पर-परोदयः शवलता” | एतेषां चतुर्णां मिश्रण-जनिते प्रस्तार-क्रमे तथा शावल्य-व्यतिरिक्तानां त्रयाणां प्रत्येकम् आत्म-भेदेन योगेऽपि “शावल्य”-पदम् अतिदिश्यते । सन्धेः सन्धिनेत्य् आदौ तु कारिकायां शावल्य-पदं पूर्वत ऊह्यम् ॥

|| कारिका 170 ॥

एवं स्याद् विंशतिः . . . . . . . . . . .||

केवलैर् उदयाद्यैश् चतुर्भिः प्रस्तार-गतैः षोडशभिस् तु विंशति-प्रकाराः ।

|| कारिका 171 ॥

. . . . . . . सन्धेः सन्धिनाप्य् उदयस्य च |उदयेन शमस्यापि शमेनापि त्रिधा पुनः ॥

शावल्यम् इति शेषः । सन्धि-शावल्यम् उदय-शावल्यं प्रशम-शावल्यम् इति त्रिधा ।

|| कारिका 172 ॥

तथैवोदय-सन्धिश् च शम-सन्धिर् इति स्मृतेः |पञ्चविंशतिर् एते स्युर् अन्योन्य-स्थिति-भेदतः ॥

प्रत्येकम् एकैक-योगे मिथोऽङ्गाङ्गित्व-भावतः |एकोनत्रिंशता त्रिंशद् बिन्दु-सिन्धु-मतङ्गजाः ॥

निर्वेदादि-त्रितय-वर्जितस्य त्रिंशद्-व्यभिचारि-भावस्योनत्रिंशता गुणितस्यैते प्रकारा इत्य् अर्थः । (870)

|| कारिका 173 ॥

एतैश् च पञ्चविंशत्या बाण-ग्रह-मतङ्गजाः ॥

ते बिन्दु-सिन्धु-मतङ्गजाः पञ्चविंशति-युक्ताः सन्तो बाण-ग्रह-मतङ्गजा भवन्ति । (895)

|| कारिका 174 ॥

पुनर् एतैः प्राग्-गणितैस् तैः सेङ्गित-निरिङ्गितैः |अलङ्कारैः शवलितैः पक्ष-चन्द्र-शरेन्दुभिः ॥शावल्येन भवन्त्य् एते बिन्दु-वेद-कर-द्विपैः1 |

वेदाग्नि2-चन्द्र-सङ्ख्याकास् तेषां दिग्-दर्शनं भवेत् |एतान् कार्त्स्न्येन निर्वक्तुं बाणी शक्नोति नो नरः ॥

[1,353,240]

लोकनाथः : प्रकामाद् आगतम् अत एव कार्श्यमालिन्यादि-युक्तं प्राणनाथं कथं पश्यन्ति ? तथा च प्रवास-गमन-समय एव तासां प्राणानाम् अपि तेन सह गमनम् उचितम् इति भावः ॥

शिव-प्रसादः : शवलता-प्रस्तार-गणनायां त्रुटिस् तु सहजानुमेया । सन्ध्याद्य्-उत्तराणां प्रत्येकम् एव षट् भेदाः स्युः, न चत्वार इति । तथा च सन्ध्य्-उत्तर-प्रस्तार-दर्शने—u श प्र स, श प्र उ स इति द्वयोर् एतयो अनन्तर्भावो न सम्यक् । एवम् अन्यत्र । वस्तुतस् तु अयं सूक्ष्मातिसूक्ष्म-भेद-व्यतिकर-प्रकाशः । न सदा गणना-पद्धति-दार्ढ्यम् आवेदयति । नाप्य् आलोचन-चारुता-द्योतिका रीतिः । निष्प्रयोजनम् एतत् । ध्वनि-किरणे मौक्तिकावल्याम् एतद् अदर्शि कौस्तुभ-कृद्-अनुसृत-गणनायां रस-सामान्ये (33 * 32 * 29) * 1512 भेदाः स्युः । शेष-सङ्ख्यानयने यत् गुणन-दोषः स सर्वेष्व् एव पुस्तकेषु वर्तमानः । भवेद् ग्रन्थकारस्य दोष इत् । अस्माभिस् तु मूले प्रकृत-सङ्ख्या कारिका-मध्य एव बन्धनीभिर् निर्दिष्टा ॥

तत्र शुद्धास् त्रिंशद् यथा—

ग्लानिः—म्लानानीव मृणालानि धत्तेऽङ्गानि यद्-अङ्गना |ततः कृष्णानुरागोऽस्यामन्त-ज्वर इव स्थितः ॥5.150॥

शङ्का—प्रोष्यागतं प्राणन्यायं कथं पश्यन्ति सुभ्रुवः |इति शङ्कित-चित्तैव कृष्णं पृच्छति सा सखीम् ॥5.151॥

मदः—रूप-यौवन-गर्वेण नोर्व्यां पतति ते पदम् |तत्रापि मधुपानन्ते राधे किं स्याद् अतः परम् ॥5.152॥

1 कराग्निभिः इति संशोधित-पाठः |2 बाणाग्निः इति संशोधित-पाठः ।

असूया—प्रमादिता चाटकारैः स्वप्ने साजनि राधिका |लभेय यावद् आश्लेषं तावद् बोधो विरोध-भाक् ॥5.153॥

लोकनाथः : निद्रा-भङ्गाज् जातो यो बोधः स मया सह विरोध-भाक् बभूवेति शेषः । विश्राम्य विश्रमणं कुरु ।

श्रमः—पुष्पावचयनेनालं कुञ्जे विश्राम्य राधिके |क्लमः कमल-पत्राक्षि मुखेन तव कथ्यते ॥5.154॥

यथा वा—छायापि गमन-श्रान्ता तव सुन्दरि राधिके |आगत्य चरणोपान्तं विश्रान्तिम् इव याचते ॥5.155॥

आलस्यं—विलास-निःसह-तनोर् निमीलन्-नयन-भ्रुवः |निशान्ते नीवि-बन्धादि राधायाः कुरुते हरिः ॥5.156॥

दैन्यम्—क्वाहं कामो वल्लवेन्द्र-कुमारो बहु-वल्लभः |कथं मय्य् अनुरज्येत वृथा त्वं सखि खिद्यसि ॥5.157॥

चिन्ता—कृष्णो दुर्लभ एवासौ मनो बहु-मनोरथम् |इति चिन्ताब्धि-मग्नायास् तरिस् त्वं मे गरीयसी ॥5.158॥

मोहः—कृष्णोऽतिदुर्लभः प्रेम नवं वपुर् इदं मृदु |सहायोष्या न कोऽपीति मूर्च्छ-बाधात् सहायताम् ॥5.159॥

लोकनाथः : अतिदुर्लभ इत्य् अनेन प्राप्त्य्-अयोग्यत्वम् । नवं प्रेम इति त्यक्तुम् असमर्थत्वम् । मृदु वपुर् इति विच्छेद-जन्य-ज्वालासहनेऽसमर्थत्वम् इति ज्ञेयम् ॥

स्मृतिः—विस्मर्तव्याः कथम् अमी राधाया नयनोर्मयः |यैः समुन्मूलितन् चेतः सखे नैव प्ररोहति ॥5.160॥

धृतिः—धैर्यं भजत भोः प्राणा गतैः कृष्णः क्व लप्स्यते |अवधिं दिनम् ईक्षध्वं तद् एवास्था-स्थलं हि वः ॥5.161॥

व्रीडा—पश्य वक्षसि मे राधे स्व-मूर्तिं प्रतिबिम्बिताम् |कोपात् पराङ्मुखी वेति कृष्णोक्त्या सा तु तत्रपे ॥5.162॥

लोकनाथः : नयनोर् मयः कटाक्षाः । यैः कटाक्षैर् उन्मूलितं मूल-सहितम् एवोत्पाटितं चेतो न पुनः प्रादुर्भवति चित्तस्यालम्बन-शून्यत्वम् एवोन्मूलितत्वम् इति बोध्यम् । मान-जन्य-कोपाद् यथा मयि पृष्ठं दत्त्वा त्वं पराङ्-मुखी भवसि तथैव मम वक्षसि प्रतिबिम्बितां तव मूर्तिं पश्य ॥

चपलता—कृष्णागमनम् आकर्ण्य वनात् सायं व्रजाङ्गनाः |मनसोऽपि पुरश्चक्रुर् वातायन-पथे दृशः ॥5.163॥

हर्षः—कृष्ण-वंशी-निनादेन सङ्केताक्षर-शालिना |रोमाञ्चैः समम् उत्तस्थुर् व्रज-स्त्रीणां मनोरथाः ॥5.164॥

आवेगः—वेग-विश्लथया काञ्च्या लग्नया पाद-पद्मयोः |मृणाल-रुद्धा हंसीव काचित् कृष्णान्तिकं ययौ ॥5.165॥

जडता—फलके लिखितं कृष्णम् ईक्षमाणां नवाबलाम् |सख्यस् ताम् एव पश्यन्ति गगने लिखिताम् इव ॥5.166॥

लोकनाथः : फलके चित्र-पटे लिखितं श्री-कृष्णं काचिन् नवीना बाला पश्यति । श्री-कृष्ण-मूर्तेर् दर्शन-जडीभूता सा । अत एव कौतुक-वशात् सख्यः श्री-कृष्ण-मूर्तिं विहाय गगन-रूप-फलके लिखितां मूर्तिम् इव ताम् एव पश्यन्ति ॥

विषादः—अयं सखि गतो यामः श्यामो वामः स नागतः |उदितो यामिनी-नाथो विषीदन्ति ममासवः ॥5.167॥

लोकनाथः : हे सखि ! यामः प्रहरो गतः । यतो यामिनी-नाथश् चन्द्र उदितः । कृष्ण-पक्षे चतुर्थ्यां चन्द्रोदयेन प्रहर-ज्ञानं जायते । वामः प्रतिकूलः कृष्णो नागतः ॥ औत्सुक्यम्—

धन्यास् ताः सखि भाविन्यः स्वप्ने पश्यन्ति या हरिम् |अभूत् कं दोषम् आलक्ष्य निद्रापि विमुखी मम ॥5.168॥

लोकनाथः : भाविन्यः सुन्दर-स्त्रियः । असौ ध्वजादि-लाञ्छना मदाले राधायाः खिडकीति प्रसिद्धे पक्ष-द्वारान्ते सदा विद्यमाना सती पदानां पद्धतिर् मार्ग-रूपा भवति ॥

गर्वः—मुनीन्द्राणां च या वन्द्या ध्वज-वज्रादि-लाञ्छना |मदालिपक्ष-द्वारान्ते नित्यासौ पद-पद्धतिः ॥5.169॥

लोकनाथः : तथा च मुनीनां वन्द्यं श्री-कृष्ण-चरण-चिह्नम् । अस्मद्-आदयः सर्वे जनास् तद् आक्रम्य गमनागमनं कुर्वन्तीत्य् अर्थः । विपक्षां प्रति ललिताया उक्तिर् इयम् इति ज्ञेयम् ॥

निद्रा—राधा निधुवन-श्रान्ता निद्राति श्याम-वक्षसि |मदनेनेव निःस्यूता चपला जलदोपरि ॥5.170॥

लोकनाथः : मदेन सौचिकेन मेघोपरि स्यूता प्रोता चपलेव ॥

विमर्शः—श्रितः किम् अन्त्यां किं वास्य सङ्केतस्थल-विस्मृतिः |किं वाहम् इव विक्लान्तः प्रेम्णेति विममर्श सा ॥5.171॥

सुप्तम्—“päaadi पिबदि चास्सम्” इत्य् आदि (5.20) निद्रा-सुप्तयोर् अयं भेदः ।

लोकनाथः : सुप्तौ पाययति चेति पिबति चेति स्वप्नायितं वर्तते, निद्रायां तन् नास्तीति भेदो ज्ञेयः ॥

कोपोऽवहित्था च यथा—उत्तिष्ठ मुच्यतां कृष्ण चरण-ग्रह-निग्रहः |नैवास्मि कुपिता नापि भवान् मय्य् अपराध्यति ॥5.172॥

उग्रता—धिक् प्रेम भवतः कृष्ण वक्षसः सहजः सखा |यत्-पादालक्तकैस् तस्या कौस्तुभोऽप्य् अधरी-कृतः ॥5.173॥

लोकनाथः : हे कृष्ण ! मत्-प्रतिपक्ष-गोपी-विषयकं भवतः प्रेम धिक्, यत् यस्माद् धेतु-भूतात् सर्व-श्रेष्ठः कौस्तुभोऽपि नीचीकृतः । कथम्भूतः ? वक्षः-स्थलस्य सहजः स्वभाव-सिद्धः सख्यं सदा तत्र धृतत्वात् ॥

उन्मादः—इतस् ततस् त्वां पश्यामि पाणिभ्यां न तु लभ्यसे |किम् इन्द्रजालं जानासि राधे किं वा मम भ्रमः ॥5.174॥

अयं तु बहुधा भवति ।

|| कारिका 175 ॥

तथा च—भावान्त-रसम् आवेशाद् उक्ति-वैचित्र्यतोऽपि च |उत्तरङ्गतयाङ्गित्वाद् उन्मादो बहुधा मतः ॥

तत्र प्रलाप आलापः संलापो विप्रलापकः |अनुलापः सुसंलापः परिलापो विलापकः ।

अपलापः प्रतीलापो वैचित्र्यं दशधा गिराम् ॥

ऊह्यान्य् उदाहरणानि ।

व्याधिः—भ्रमो दाहस् तथोन्मादो वर्हन्ते यद् अनुक्षणम् |आधिर् एवावियुक्तोऽपि व्याधिर् अस्याः स्फुटोऽभवत् ॥5.175॥

लोकनाथः : यस्माद् अनुक्षणं भ्रमादयो वर्धन्ते तद् अस्या अवियुक्तो विच्छेद-रहितोऽप्य् आधिर् मनः-पीडैव देह-सम्बन्धि-व्याधिः सन् स्फुटो बहिर् व्यक्तोऽभवत् । श्लेषेण वि-उपसर्गेणायुक्तोऽप्य् आधिर् व्याधिर् अभवद् इति विरोधालङ्कारो ज्ञेयः ॥

मतिः—गोकुलेन्द्र-कुमारस् त्वं गुण-रत्नाकरः स्वयम् |वक्तुं कर्तुम् अभिज्ञोऽसि वयि का चतुरायताम् ॥5.176॥

वितर्कः—किं पीयूषं किम् उ विषं किं हिमं किम् उ वानलः |अभूत् कृष्णानुरागोऽस्यां विरोधि-द्वय-धर्मकः ॥5.177॥

त्रासः—उच्चैर् गर्जति मेघौघे राधा चकित-लोचना |अस्यन्ती माधवं कण्ठे भुजाभ्यां परिषस्वजे ॥5.178॥

अथैषाम् अङ्गाङि-भावत्वे दिग्-दर्शनम्, यथा—

आगच्छन् माम् अभूः कृष्ण परासक्तः पथीति माम् |केवलं नायशः प्रइति त्वां चेत्य् आशङ्कि मे मनः ॥5.179॥

अत्र पूर्वार्धे ग्लानि-भावोऽङ्गी शङ्का त्व् अङ्गम् । एवम्—

सर्वत्र समवर्तित्वं युक्तम् एव महात्मनाम् |मय्य् एव समवर्तित्वं नान्यत्र पुरुषोत्तम ॥5.180॥

लोकनाथः : अस्यां कृष्णानुरागो विरोधि-द्वय-धर्मको भवति । तथा चानन्द-दायकत्वेन पीयूष-धर्मकत्वं विच्छेद-जन्य-दाहकत्वेन विष-धर्मकत्वं चेत्य् अर्थः । काचिन् मानिनी श्री-कृष्णम् आह—त्वं तु सर्वत्र समवार्तित्वं विहाय मय्य् एव समवर्ती नान्यत्र । श्लेषेण दुःख-प्रदत्वात् समवर्ती यमः । समवर्ती परेतराड् इत्य् अमरः ॥

अत्र मति-भावोऽङ्गी असूयाङ्गम् । एवम् एकस्याङ्गिनो बहून्य् अङ्गानि भवन्ति । यथा—

इयं गाढोत्कण्ठा विषम-विष-दिग्धेव हृदि मेप्रसूनेषोर् भग्ना विशिख-फलिकेव स्थितवती |अतो मे प्रत्यङ्गं ज्वलयति तुदत्य् आकुलयतेधुनीते मुष्णीते जडयति च सञ्चर्वयति च ॥5.181॥

लोकनाथः : इयं श्री-कृष्ण-विषयक-गाढोत्कण्ठा-विषम-विषेण लिप्तेव मम प्रत्यङ्गं ज्वलयति । कथम्-भूता ? कन्दर्प-सम्बन्धि-बाणस्य भग्ना लोहमयी फलिकेव मे हृदि स्थितवती । अमग्नायाः फलितायाः कदाचिद् बाण-निष्काशनात् तस्या अपि हृदयाद् बहिर् निःसरणं सम्भवति । भग्नायास् तु सर्वथा नेति ज्ञेयम् । मुष्णीते चोरयति मां देहानुसन्धान-रहितं करोतीत्य् अर्थः ॥

शिव-प्रसादः : एषाम् अन्यत्र कदापि संज्ञान्तरैश् च गणना यथा नीलमणौ । तव ते वाचिकानुभावा द्वादशेति कीर्तिताः । अत्र तून्मादानुभावस्य व्यक्तित्वम् आश्रिता इति भेदः । अपि युक्त इत्य् अत्र श्लेषः । परां चमत्कार-कोटिं पुष्णाति । आकुलयते इति तङ् कथम् अपि घटनीयः ॥

अत्र स्मृति-भावोऽङ्गी, मोह चपलता-ग्लानि-जडता-प्रभृतीन्य् अङ्गानि । अङ्गत्वेन नैतद्-भाव-शावल्यम् ।

लोकनाथः : मोहादीनाम् अङ्गत्वेन परस्पर-प्राधान्याभावान् नैतेषां भाव-शावल्यम् इति ज्ञेयम् ॥

अथ भावोदयादि । तत्र भावोदयः, यथा—

आली-जनैर् मण्डन-केलि-काले विभूष्यमाणा वृषभानु-पुत्री |उरो-गते नील-मणीन्द्र-हारेस्विन्ना स-कम्पा पुलकाकुलासीत् ॥5.182॥

अत्र हर्षोदयः । प्रशमो यथा—

म्लानासि किं प्रेयसि मामकीनं हृत् पृच्छ पृच्छामि तद् इत्य् उरोऽस्याः |स्पृशन्न् इदं स्वस्थम् इति स्म कृष्णो ब्रवीति सा नम्र-मुखी बभूव ॥5.183॥

लोकनाथः : श्री-राधाह—मामकीनं हृन्-मानसं पृच्छ । श्री-कृष्णस् तु हृच्-छब्दस्य हृदय-वाचित्वम् अभिप्रेत्याह—तत् तव हृदयं पृच्छामि ॥

अत्र विषाद-प्रशमः । शावल्यम्, यथा—

क्रोधान्धा गुरवो जनास् तरलितं दुर्वारम् एतन् मनोमर्मच्छेदकरी खलोक्ति-रचना रम्यः स वंशी-स्वनः |कीनाशो भवनेश्वरस् त्रिजगती-लावण्य-लक्ष्मी-पतिःप्रेमानन्द-रसः स एव तनुमान् कृष्णः किम् ईहे सखि ॥5.184॥

हर्षासूयोत्सुक्यानि पृथक् पृथग् एव स्थितानि ॥

लोकनाथः : भवनेश्वरो गृहपतिः स्वामी कीनाशः कर्षक इत्य् असूया । किम् ईहे किं चेष्टे किं करोमीति यावत् । क्रोधान्धा इत्य् अनेन भयम् इत्य् एवं-रीत्या सर्वत्र यथा-सङ्ख्यं सम्बन्धो ज्ञेयः । एतानि पृथक् पृथग् एव स्थितानि । न त्व् अङ्गाङ्गि-भावतया । अतः शावल्यम् इति बोध्यम् ॥

शिव-प्रसादः : अत्र कीनाश-पदे श्लेषोऽपि भवितुम् अर्हः । कीनाशः कृतान्तः । भवन-पतिः कृतान्त-दारुणः ग्रामीणश् च । प्राण-पतिस् तु अपरूप-वेश-रूप-सम्पत्तिमान् नागरः कला-वैदग्ध्य-भूषितश् चेत्य् अहो महान् अनयोर् भेदः । स्वत एव चेतस् त्वद्-अभिमुखं धावतीत्य् औत्सुक्यं भावः ॥

सुचिरम् अनुचरीभिः पाठितां कृष्ण-गाथां सदसि शुक-वधूभिः शृण्वती गीयमानाम् |प्रणय-सदयम् एकम् आसु विन्यस्यतीयंचकित-चकितम् अन्यन् नेत्रम् आस्ये गुरूणाम् ॥5.185॥

अत्रोत्सुक्य-त्रासयोः सन्धिः ॥

एते चोक्त-प्रकाराः स्वयं व्यङ्ग्या अपि भावान्तर-व्यञ्जकाः स्युः । यथा—“क्वाहं गोप-वधूर्”1 (4.5) इत्य् आदौ । दैन्यादिभिः प्रतिपद-व्यङ्ग्यैर् भावैर् अवहित्था-भाव एव व्यज्यते ।

लोकनाथः: एते उक्त-प्रकारा व्यभिचारि-भावाः स्वयं क्वाहं गोप-वधूर् इत्य् आदि-पदैर् व्यङ्ग्याः । एतेषाम् अपि व्यङ्ग्योऽवहित्थादि-व्यभिचारी । इदम् आदि वस्तु-व्यङ्ग्यम् उत्तमोत्तम-काव्यं भवतीति ज्ञेयम् ॥

यथा वा—नाभ्यञ्जनीयं सखि मे भवत्यानोद्वर्तनीयं च वपुः कदापि |न सावधाना स्व-नखेष्व् असीति ननान्दुर् अग्रे निजगाद गोपी ॥5.186॥

अत्र स्व-गात्र-लग्न-नख-क्षत-गोपनं प्रत्यवहित्था व्यङ्ग्या, तया च न मे गृहपतेः सङ्गः कदाप्य् अभूत् येनैतत् सम्भावनीयम्, येन कृष्ण-सङ्गजम् एवेति व्रीडा, तेनैते व्यङ्ग्या व्यङ्ग्यान्तर-व्यञ्जकश् च भवन्तीति ॥

लोकनाथः: स्व-गात्रेति । ननान्दृ-प्रभृति-गुरु-जनं प्रति नख-क्षत-गोपनम् अवहित्था । इदं नख-क्षतं श्री-कृष्ण-सङ्ग-जन्यम् इति व्रीडोदयः । ध्वनेर् ध्वन्य्-अन्तरोद्गाराद् इदम् अप्य् उत्तमोत्तम-काव्यं भवतीति भावः ॥

1 क्वाहं गोप-वधूः स्मरायुत-जयी गोपेन्द्र-सूनुः क्व वासार्धं तेन रतिर् ममाभवद् इति भ्रान्तैः परं भण्यते |इत्य् एवं गुरु-कर्ण-गोचरतया सख्या समं निर्मितांवाणीम् अन्यथयाञ्चकार पुलकी गण्डः कुरङ्गीदृशः ॥4.5॥

शिव-प्रसादः : तच् च काव्य-लक्षणोद्देश-निरूपणाकरणं प्राक् प्रदर्शितम् । सर्वम् एतत् ध्वनिकार-भाषायाम् अनेकशः स्फुरित-प्रसुप्त-प्रकल्पं विद्यत इति सहृदयानाम् असहृदयानां च चित्त-वृत्तितो व्याक्रियेतराम् । कालिदासादि-कवि-चक्र-रचनासु आदिम-महा-काव्ययो रामायण-महाभारतयोस् ततोऽप्य् आदिमे अनादि-कालतो वर्तमाने वेद-वाक्ये चापीयं प्रथा वरीवर्तीति न चित्रम् । क्वचिच् छब्दतोऽपरत्रार्थतो वा व्यङ्ग्यात् व्यञ्जकानुव्यञ्जकता । तेन

सर्व-गुणौ सन्तौ सहृदाव् इव सङ्गतौ |परस्परस्य शोभायै शब्दार्थौ भवत इति ॥

इति राजानक-कुन्तलोक्त-दिशा शब्दानां व्यञ्जकानुव्यञ्जकत्वम् । अर्थस्यापि परस्परोद्भवत्व-जनित-चमत्कारातिशयः, कदापि यथा—

आलिङ्ग्यन्ते गुणवति मया ते तुषाराद्रि-वाताःपूर्वं स्पृष्टं यदि किल भवेद् अङ्गम् एभिस् तवेति ॥ [मेघ. 2.47]

इत्य् अस्य मेघ-श्लोकस्य भाव-च्छायानुसारिणि “शक्यम् अरविन्द-सुरभिः कणवाहो मालितीतरङ्गाणां” [a.çä. 3.5] इत्य् आदि शकुन्तल-पद्ये शक्यतानुमापक-कारण-कार्य-परम्परा-भूत-भाव-व्यञ्जन-प्रपञ्चे । एषां विलासोऽलङ्कार-निबन्धेषु द्राक् यथा लक्ष्यते न तथा काव्य-नाटकादिष्व् इति सुविदितम् एव जिज्ञासूनाम् इत्य् अलं पल्लवितेन ॥ अथ प्रस्तार-प्रकारेणोक्तानां षोडश-विधानां शावल्यानां भेदान् आह । तत्र सन्ध्य्-उत्तराः—u प्र श स—

पादं मुञ्च विमुञ्च मानिनि रुषं प्रत्येहि रुण्मे गताश्री-गोपेन्द्र-सुते स्वभाव-कुटिले का रोषम् आकाङ्क्षति |इत्य् अन्योन्य-कथासु केशि-मथने भूयः पदं धित्सति श्रद्धाधिक्य-धृतेन तत्-कर-युगेनास्यं रुदत्य् अप्य् अधात् ॥5.187॥

अत्र “पादं मुञ्च” इत्य् अमर्षादयः, “विमुञ्च मानिनि रुषम्” इति कृष्ण-वाक्याकूतेन, “रुण् मे गता” इति रोष-प्रशमः । ततः “श्री-गोपेन्द्र-सुते” इति मतिः, “स्वभाव-कुटिल” इत्य् असूया, “का रोषम् आकाङ्क्षति” इत्य् अवहित्था । एभिः शावल्यम् । “श्रद्धा” इत्य् आदिनौत्सुक्यम्, “रुदति” इति दैन्यम् । अनयोः सन्धिश् च ॥

atha ça u pra sa—

हे मुग्धाक्षि परिष्वजस्व कठिना बलाद् अपि त्वं गुणास्ते ते ते क्व गता इति क्षणं भूत् तूष्णीं ततो निर्वृतः |स्फूर्त्यानन्द-लयेन तेन महता स्वाभाविकेनाप्य् अहोतद्-विच्छेद-दवोष्मणा च युगपद् द्वेधाभिभूतो हरिः ॥5.188॥

अत्र “परिष्वजस्व” इत्य् औत्सुक्यम्, “कठिन” इत्य्-आद्य्-असूया, “ते ते गुणाः” इति स्मृतिः, त्रिभिः शवलता । “तूष्णीं” इति जडतोदयः । “ततो निर्वृतः स्फूर्त्या”

इति पूर्व-पूर्व-भाव-प्रशमः । ततः स्फूर्त्य्-अनन्तरं “आनन्द-लयेन” “विच्छेद-दवोष्मणा” च “द्वेधाभिभूतः” इति हर्ष-विषादयोः सन्धिः ।

लोकनाथः: मानिनीं श्री-राधिकां प्रति तस्या विच्छेदेनातिव्याकुलः श्री-कृष्ण आह—हे मुग्धाक्षि ! तव ते ते गुणाः सम्प्रति क्व गताः ? इत्य् उक्त्वा विच्छेद-जन्य-दुःखेन जडी-भूतः सन् क्षणं तूष्णीम् अभूत् । ततस् तद्-अनन्तरं स्फूर्ति-प्राप्तया तया सह मानसालिङ्गनेन निर्वृतः । तथा चागन्तुकानन्द-जन्य-लय-सात्त्विकेनैवं स्वाभाविकेन तेन महता विच्छेद-दवोष्मणा च युगपद् एकस्मिन्न् एव काले हृष्टो विषण्णश् चेति द्विधा-भूतो हरिर् अभूद् इति ॥

प्र श उ स—गतो मे सन्तापो भवति हि मनस्यागत इवप्रियं ते हा कष्टं मनसि कथम् अद्यागत इति |पुरः पश्चात् पार्श्वे मनसि च सदैवेति पुलकिन्यभूद् राधा पश्चाद् अमृत-विष-नद्योः किम् अविशत् ॥5.189॥

अत्र स्फूर्त्या स्वास्थ्यानुभवे “गतो मे सन्तापः” इति ग्लानेः प्रशमः । ततः सखी-वाक्यानन्तरम्, “हा कष्टम्” इति विषादः । “मनसि कथम्” इत्य् आदि सखीं प्रत्य् असूया, “पुरः पश्चाद्” इत्य् उन्मादः । एभिः शावल्यम् । “पुलकिनी” इति हर्षोदयः । “अमृत-विष-नद्योः” इति हर्ष-मोहयोः सन्धिः ॥

लोकनाथः : माथुर-विरहेणात्यन्त-व्याकुल-चित्ता श्री-राधिका सखीं प्रत्य् आह—मयाद्य श्री-कृष्णो दृष्टः । ततो मे सन्तापो गतः । सख्य् आह—हे भवति राधे ! तव प्रियो मनस्य् आगत इव, कुतस् तस्य साक्षाद् दर्शनम् ? इति सखी-वाक्यानन्तरं साहं—हा कष्टम् इति विषादः । पश्चाद् उन्मादस्यातिशय-प्राबल्योदयेन सखी-वाक्यम् अयथार्थं मत्वा कुप्यन्ती सख्य् आह—हे सखि ! मम मनस्य् एव श्री-कृष्ण आगत इति त्वया कथम् उक्तम् ? स तु मम पुरोऽग्रे पश्चात् पार्श्वेऽपि मनसि च सदा तिष्ठत्य् एव । तद्-दर्शनम् अपि मया प्राप्यत एवेत्य् आगन्तुकानन्देन कदाचिद् अमृत-नद्यां तस्या प्रवेशः । साहजिक-विरह-स्फूर्त्या च विष-नद्यां प्रवेशः । उन्मादावसानेऽर्ध-बाह्ये अविचार-विचारोत्थौ यौ संयोग-वियोगौ तज्-जन्ययोर् हर्ष-मोहयोः सन्धिर् इत्य् अर्थः ॥

प्र उ श स—पश्चाद् एत्य शनैर् अरिष्ट-मथनस् तां सस्वजे साहसात्तत्-संस्पर्श-रसेन सा स्मित-मुखी सद्योऽविचाराद् अभूत् |आलिभ्यः परिशङ्कयारुण-मुखी धिग् धूर्ततां धूर्त तेधिङ् मेति त्वरयापसारित-तनुर् व्यावृत्य तूष्णीं स्थिता ॥5.190॥

अत्र “स्मित-मुखी” इत्य् अमर्ष-प्रशमः । “आलिभ्यः परिशङ्कया” इति शङ्कोदयः । “अरुण-मुखी” इति, “धिग् धूर्ततां” इति, “धिङ् मा” इति पुनर् अमर्षोग्रता-ग्लानिभिः शावल्यम् । “त्वरयापसारित-तनुः” इति चपलता, “व्यावृत्य तूष्णीं स्थिता” इति धैर्यम् । अनयोः सन्धिः । एते सन्ध्य्-उत्तराश् चत्वारः ॥5.190॥

लोकनाथः : तस्या गत-प्राय एव, किन्तु सखीनाम् अनुरोधेन मानाभास एव वर्तत इति दूती-वाक्येन जातो यत् साहसन्तस् तस्मात् श्री-कृष्णस् त्वां सस्वजे । अविचाराद् इति । अहं मानिनी, मम स्मितम् अनुचितम् इति विचारं विनैवेत्य् अर्थः ।

त्वरयापसारिता श्री-कृष्णादि-युक्ती-कृता तनुर् यथा तथा-भूता सती व्यावृत्य श्री-कृष्णे पृष्ठं दत्त्वा स्थिता ॥

स उ प्र श—अक्रूरोऽद्यागत इति मुख-म्लानि-हृत्-कम्प-भाजः स्तम्भो जातश् चिरम् अथ सखी-सान्त्वनैर् बोध आसीत् |प्रातः कृष्णोऽप्य् अहह मथुराम् इत्य् अपूर्णे जनोक्तेप्रत्यावृत्तैस् त्रिभिर् अथ पुनः सैव पूर्णा बभूव ॥5.191॥

अत्र “मुख-म्लानि-हृत्-कम्प-भाजः” इति ग्लानि-शङ्कयोः सन्धिः । ततः “स्तम्भो जातः” इति जडतोदयः । “सखी-सान्त्वनैः” इति तत्-प्रशमः । “प्रत्यावृत्तैस् त्रिभिः” इति ग्लानि-शङ्का-जाड्यैः शावल्यम् ॥

लोकनाथः : प्रातः कृष्णो मथुराम् इत्य् एव न तु यास्यतीत्य् अपूर्ण जनानाम् उक्ते सति प्रत्यावृत्तैः पुनर् आगतैस् त्रिभिर् मुख-म्लानि-हृत्-कम्प-स्तम्भैर् भावैः सा पुनः पूर्णा बभूव ॥

स प्र उ श—मेघालोके पुलकित-तनुर् विद्युद्-आलोकने साव्याभुग्न-भ्रूस् तद्-उपशमने सुप्रसन्नाननेन्दुः |भूयो विद्युद्-वलय-कलने लोहिताक्षी मृगाक्षीधारापाते रुदित-मलिनी-भाव-मूर्च्छाः प्रपेदे ॥5.192॥

मेघालोके कृष्णागमन-भ्रमात् पुलकित-तनुत्वेन हर्षः । विद्युद्-आलोकनेन विपक्ष-रमणी-बुद्ध्यासूया, अनयोः सन्धिः । तद्-उपशमने सुप्रसन्नेत्य् असूया-प्रशमः । भूय इत्य् आदिना लोहिताक्षीत्य् अमर्षादयः । धारा-पाते सति मेघ एवायम् इति रुदितम् इति विषादः । मलिनी-भावेति ग्लानिः । मूर्च्छेति मोहः । एभिः शावल्यम् ॥

लोकनाथः : मेघस्यालोके श्री-कृष्ण-ज्ञानात् पुलकित-तनुस् तत्र विद्युद्-आलोकेन सति प्रतिपक्ष-रमणी-ज्ञानेन कोपेन व्याभुग्न-भ्रूस् तस्या विद्युत उपशमने क्रोधाभावात् प्रसन्न-मुखेन्दुः । धारापाते सति—“नायं कृष्णः, किन्तु मेघः” इति ज्ञानाद् उदितम् ॥

प्र उ स श—असाक्षाद् एव त्वं भवसि न हि साक्षाद् इति रुषेप्रकुप्यन्ती कृष्णे गतवति निरागस्य् अपि पदम् |त्वरातङ्क-व्यग्रा कपटम् इति तस्मिन् विदितवत्यहो नाना-भाव-व्यतिकरवतीयं विजयते ॥5.193॥

अत्र “साक्षान् न भवसि” इति प्राग्-जातस्यामर्षस्य प्रशमः । ततो “रुषे कुप्यन्ती” इति रोषं प्रति कोपोदयः । पश्चात् कृष्ण-पाद-पतने “त्वरातङ्क-व्यग्रा” इति चपलता-शङ्कयोः सन्धिः । ततो “नाना-भाव” इति व्रीडा-मद-स्मृति-शङ्का-त्रासादिभिः शावल्यम् ॥

लोकनाथः : काचित् स-क्रोधं प्रत्य् आह—श्री-कृष्णस्यासाक्षाद् एव त्वं प्रादुर्भवसि, न तु तस्य साक्षात् । इति रुषे स्व-क्रोधाय कुप्यन्ती सा निरपराधे

श्री-कृष्णे स्व-पादं गतवति1 सति त्वरा-शङ्काभ्यां व्यग्रा बभूव । स्व-कर्तृक-पाद-ग्रहणे सति तस्या वैयग्र्य-दर्शनेनाहो व्यग्रं मानो न क्रोध-जन्यः, अपि तु कपटम् इति तस्मिन् कृष्णे विज्ञापिते सतीयं व्रीडा-मदादि-नाना-भाव-समूहवती विजयते ॥

u प्र स श—गण्डे कुण्डल-पद्मराग-महसो बिम्बं प्रति प्रेयसः पारक्योऽधर-राग इत्य् अरुणितापाङ्गी चलं वीक्ष्य तम् |स्निग्धाक्षी दयितो रुषं विदितवान् नो वेति दोलायितान्यञ्चद्-वक्त्रतया विचार्य च मृषा मानं दधे राधिका ॥5.194॥

अत्र “गण्ड” इत्य् आदिनामर्षोदयः । “चलं वीक्ष्य” इति तस्य प्रशमः । “रुषं विदितवान् नो वा” इति शङ्का-वितर्काभ्यां सन्धिः । “न्यञ्चद्-वक्त्रतया” इति व्रीडा । “विचार्य” इति मतिः । “मृषा मानम्” इत्य् अवहित्था । एभिः शावल्यम् । एते चत्वारः शवलोत्तराः ॥

लोकनाथः : प्रेयसः श्री-कृष्णस्य गण्डे कुण्डलस्थ-पद्मरागान्ते रक्तं प्रतिबिम्बं पारक्योऽधर-राग इति मत्वा मत्-प्रतिपक्ष-रमण्य्-अधर-सम्बन्धि-ताम्बूल-राग इति मत्वेत्य् अर्थः । आदौ क्रोधेनारुणापाङ्गी, पश्चात् तं प्रतिबिम्बं चञ्चलं वीक्ष्य, “अहो नायम् अधर-रागः, किन्तु प्रतिबिम्बः” इति ज्ञानात् क्रोधाभावेन स्निग्धाक्षी । अहो अज्ञानाधीनोऽयं मत्-क्रोधः श्री-कृष्णेन ज्ञात एव इति लज्जयाधो-मुखत्वेन विचार्य, “अहो स्व-प्रतिभा-रक्षार्थम् अधुना मया किं कर्तव्यम्, किन्तु कृत्रिम-मान-ग्रहणम् एव ममोपायः” इति विचारं कृत्वेत्य् अर्थः ॥

शिव-प्रसादः : “बिम्बं प्रति” इति प्रतिबिम्बार्थे क्लिष्टम् ॥

u श स प्र—प्रियालोके दृष्टिं गमयति तम् अन्यां प्रति लसद्-दृशं स्निग्धारक्त-प्रचल-नयना पश्यति वधूः |पुनः पश्यत्य् अस्मिन् स्मित-पुलक-सङ्गोपन-पराहठात् तेनाश्लिष्टा सपदि गत-वाम्या समभवत् ॥5.195॥

अत्र “दृष्टिं नमयति” इति व्रीडोदयः । “स्निग्धा रक्त-प्रचल-नयना” इत्य् औत्सुक्य-क्रोध-चपलतानां शावल्यम् । माम् अनादृत्यायां पश्यतीति क्रोधः । “स्मित-पुलका” इति मद-हर्षयोः सन्धिः । “सपदि गत-वाम्या” इति क्रोधादि-प्रशमः ॥

लोकनाथः : प्रिय-कर्तृक-स्वकर्मकालोके अति लज्जया दृष्टिं नमयति पश्चान् नम्र-मुखीं दृष्ट्वा तांविहायास्याः प्रतिपक्षाम् अन्यां प्रति लसन्तीं दृ यस्य तथा-भूतं श्री-कृष्णं सा वधूः पश्यति । कथं-भूता ? डौ श्री-कृष्ण-दर्शनस्यायं स्वभाव् यत् क्रोधादि-सहस्र-प्रतिबन्धकम् अप्य् अगणयित्वावश्यम् एवानन्दं जनयतीत्य् अत आनन्देन स्निग्ध-नयना पश्चान् माम् अनादृत्यान्यां पश्यतीति क्रोधेनारक्त-नयना चपल-नयना च । श्लोकस्य “आरक्त”-पद-व्यङ्ग्य-क्रोधस्य बीजम् आह—माम् अनादृत्येति ॥

1 “sva-padaà gåhéte sati” iiti pätùaù ka-kha-cha-pustakeñüpalabhyate |

स उ श प्र—यदालोके पूर्वं भुजग इति सम्भ्रान्त-चकिताप्रियाग्रे ताम् एव स्रजम् उरसि सद्यो विदधती |सखीषु स्मेरासु भ्रुकुटि-तरलारक्त-नयनापरिष्वक्ता तेन द्रुत-विशद-चित्ता समजनि ॥5.196॥

अत्र “सम्भ्रान्त-चकिता” इति त्रास-चपलताभ्यां सन्धिः । “प्रियाग्रे ताम् एव” इत्य् आद्य् औत्सुक्योदयः । “भ्रुकुटि-तरलारक्त-नयना” इति, भ्रुकुटिर् इत्य् असूया, तरलेति चपलता, आरक्तेति क्रोधः, तैः शावल्यम् । “द्रुत-विशद-चित्ता” इति प्रशमः ॥5.196॥

लोकनाथः : सखीभिर् दत्तेयं माला मया यदि वक्षः-स्थले धार्यते, तदा श्री-कृष्ण-विच्छेदेन तप्तां सर्पवन् माम् अधिकं ज्वलयिष्यतीति । यदा लोके चकिता पूर्वम् उत्कण्ठिता-दशायां सर्प-बुद्ध्या सम्भ्रमेण चकिता, पश्चात् श्री-कृष्णे मिलति सति ताम् एव मालाम् औत्सुक्याद् वक्ष्सि धृतवती । आदौ यस्यां सर्प-बुद्धिर् अधुना ताम् एवामृत-बुद्ध्या दधारेति सखीषु स्मेरासु सतीषु ॥

श स उ प्र—मां पश्यन्तास् तव किम् अरुणाभुग्न-भग्ना दृग्-अन्तानिस्पन्देऽत्राधर-किशलये गूढ-लक्ष्या विवक्षा |हासो जाताङ्कुर इव कियत् तेन चित्ते प्रमोदोवामत्वं ते बहिर् इति हरेर् वाचि राधा जहास ॥5.197॥

अत्र “अरुणा” इति कोपः, “आभुग्न” इत्य् असूया, “भग्ना” इति त्रपा, ताभिः शावल्यम् । निस्पन्दत्व-गूढ-विवक्षाभ्यां dhåiti-चपलतयोः सन्धिः । “हासो जाताङ्कुर” इति हर्षोदयः । “जहास” इति कोप-प्रशमः ॥

लोकनाथः : हे राधे ! तव निष्क्रियाधरे वक्तुम् इच्छा गूढा, अत एव लक्ष्या यत्नेन लक्षयितुं शक्या । “कियद्” इति जनि-क्रिया-विशेषणम् । वाम्यं तु बहिः काल्पनिकम् ॥

स श उ प्र—त्वं मे प्राणाः कथम् इव विभो त्वां विना नैव वर्तेनाहं या ते वसति हृदये सैव ते प्राण-हेतुः |त्वं मे नित्यं वससि हृदये ना न नेत्य् अश्रु-पूर्णांकृष्णो दोर्भ्यां हृदि विनिदधे सा विसस्मार वाम्यम् ॥5.198॥

अत्र “कथम् इव” इति वितर्कः । “विभो” इत्य् असूया । द्वाभ्यां सन्धिः । “नाहम्” इति दैन्यम् । “या ते वसति हृदये सैव” इत्य् असूया । “प्राण-हेतुः” इत्य् उग्रता, एभिः शावल्यम् । “विसस्मार वाम्यम्” इति कोप-प्रशमः । एते प्रशमोत्तराश् चत्वारः ॥

शिव-प्रसादः : विभुर् निग्रहानुग्रह-समर्थः । मयि निग्रहः, “या ते वसति हृदये” तस्याम् अनुग्रह इति निग्रहानुग्रहयोः स्थान-मान-निर्धारणे तवैवाव्याहतोऽधिकार इति कृत्वैव । किम् इति त्वं मयि निष्ठुरोऽसीत्य् अकूत-पूर्णम् आवेदनम् । तृतीय-चरणे “हृदयेऽन्या” इति पाठे, न ते सर्वङ्कषतैव

मुग्धानां मादृशाम् अभाग्य-हेतुः, अपि तु धृष्ट-नायक-सुलभोत्कटा कपटतापीति सरल-मन्दम् आत्म-निवेदनम् । अथ च काकुताश्रयि किम् अपि वक्रोक्ति-चातुर्यं लक्ष्यम् ।

स श प्र u—कीदृग् वेणुम् अवीवदो व्रजपुरीत्य् आपृष्ट एव प्रियोरुक्मिण्या व्रज-केलि-कौतुक-कथा-संवेदना-संविदोः |सन्धौ बन्धुर-मानसः पुनर् अहो रोमाञ्च-नेत्राम्बुनीसंवृण्वन् प्रकृतो बभूव स पुनः पारिप्लवात्माभवत् ॥5.199॥

“व्रज-केलि-कौतुक-कथा-संवेदना-संविदोः सन्धौ” इति स्मृतिजडतयोः सन्धिः । “रोमाञ्च” इति हर्षः । “नेत्राम्बु” इति विषादः । “संवृणन्” इत्य् अवहित्था । तैः शावल्यम् । “प्रकृतो बभूव” इति तत्-तत्-प्रशमः । “पारिप्लवात्मा” इत्य् औत्सुक्योदयः ॥

लोकनाथः : संवेदनं ज्ञानम् एवं जाड्य-वशाद् असंविद् ज्ञानाभावः । तयोः सन्धौ बन्धुर-मानसः सन् पुनश् च जाते रोमाञ्च-नेत्र-जले संवृण्वन् स्वस्थो बभूव ॥

श स प्र u—लिखिष्यामीत्य् अग्रे स्फुरद्-अभिनिवेशार्त-तरलाततोऽश्रु-स्नाताक्षी धिग् इति विधि-निन्दां विदधती |अवष्टभ्य स्वान्तं प्रकृतिम् इव याता क्षणम् असौलिखन्ती प्राणेशां शिव शिव विसस्मार सकलम् ॥5.200॥

अत्र “स्फुरद्-अभिनिवेश” इति स्मृतिः । “आर्त” इत्य् आवेगः । “तरला” इत्य् औत्सुक्यम् । एभिः शावल्यम् । “अश्रु-स्नात” इति विषादः । “धिग् इति विधि-निन्दां” इत्य् असूया । तयोः सन्धिः । “अवष्टभ्य स्वान्तं” इत्य्-आदि प्रशमः । “विसस्मार सकलम्” इति मोहोदयः ॥

लोकनाथः : माथुर-विरहेणात्यन्त-व्याकुला काचित् स्व-चित्तस्य क्षणिक-विनोदार्थम् अग्रे प्रथमतः श्री-कृष्णं लिखिष्यामीति स्फुरन्न् अभिनिवेशो यस्याः पश्चाद् आर्ता तरलाश्रु-स्नाताक्षी चाभवत् । ततश् च लिखने विघ्नं दृष्ट्वोपायान्तरम् अपश्यन्ती विघ्न-निर्मातुर् विधे निन्दां विदधती स्वान्तम् अवष्टभ्य मनः स्थिरीकृत्य क्षणं प्रकृतिं स्वभावं प्राप्तासौ सुस्ह्ता भूत्वा प्राणेश-लिखन-समये मूर्च्छोदयेन सकलं विसस्मार शिव-शिवेति खेदे । स्पन्देन मन्दा रहिता जडाभवद् इत्य् अर्थः ॥

शिव-प्रसादः : अवष्टभ्य स्वान्तम् इति । वस्तुतस् तु चित्त-स्थैर्य एव स्व-प्राणेशाधिगमो नासुलभः । निर्वेद-स्थायि-भावे पद्य-वृन्देप्य् एवम्-आदि-क्रमेण बहूनां भावानां शृङ्खला-न्यायेन सन्निवेशः । यथा “अहौ वा हारे वा” [कापुरुषार्थ्र. 4.44]1 इति काव्य-प्रकाशोदाहृते, “पृथ्वी-रेणुर् अणुः पयांसि

1 अहौ वा हारे वा बलवति रिपौ वा सुहृदि वा मणौ वा लोष्टे वा कुसुम-शयने वा दृषदि वा |तृणे वा स्त्रैणे वा मम समदृशो यान्तु दिवसाः क्वचित् पुण्येऽरण्ये शिव शिव शिवेति प्रलपतः ॥

कणिकाः फल्गुः स्फुलिङ्गो लघु” [मु.मा. 23]2 इति दक्षिणाशा-शेखरेण भक्ति-रमणी-मणि-विशेषकेण कुलशेखर-नृपेण प्रणीताया मुकुन्द-मालाया उत्तरार्ध-निबद्धे पदे च । “बाहु” दक्षिणम् इत्य् आदि पूर्व-पठित-श्लोकेऽत्र किञ्चित् पाठ-वैलक्षण्यम् आविष्कृतम् । तत् तु लक्ष्य-लक्षण-सङ्गिं प्रत्यनुकूलम् इति निगदेनैव व्याख्यातम् ॥

प्र स श u—विश्रान्तः सखि संशयः स रमते नैकापि तस्य क्षपाव्यर्थेत्य् आलपन-प्रयोग-समये कृष्णं विलोक्यागतम् |हृष्टा किं श्रुतम् अश्रुतं किम् अथवेत्य् आशङ्कमाना नमद्-वक्त्रा तेन विचुम्बिताथ सुमुखी स्पन्देन मन्दाभवत् ॥5.201॥

अत्र “विश्रान्तः” इत्य् आदि वितर्क-प्रशमः । “स रमते” इत्य् असूया । “नैकापि तस्य क्षपाव्यर्था” इत्य् अमर्षः । अनयोः सन्धिः । “हृष्टा” इति हर्षः । “श्रुतम् अश्रुतं वा” इति वितर्कः । “आशङ्कमाना” इति शङ्का । “नमद्-वक्त्रा” इति व्रीडा । एभिः शावल्यम् । “स्पन्देन मन्दाभवत्” इति जडतोदयः ॥

श प्र स u—मनो राग-ज्वाला-ज्वर-कवलितं भस्मतु चिरादयं प्रेम्णे बद्धोऽञ्जलिर् अजनि दुःखस्य विगमः |गुरूणाम् आक्षेपः खल-हसितम् इत्य् अपैतु पृथुतामिति स्वाली-वृन्दे रुदति समरोदीद् अथ वधूः ॥5.202॥

“राग” इत्य् उत्कण्ठा, “ज्वाला” इति ग्लानिः, “कवलितम्” इति मोहः, “भस्मतु” इति ग्लानिः, एभिः शावल्यम् । “अयं प्रेम्ने बद्धोऽञ्जलिः” इत्य् आद्य् औत्सुक्य-प्रशमः । “गुरूणाम् आक्षेपः” इति शङ्का । “खल-हसितम्” इत्य् असूया, अनयोः सन्धिः । “समरोदीत्” इति विषादोदयः । एते उदयोत्तराश् चत्वारः ॥

लोकनाथः : काचित् स्वस्य देह-त्यागं निश्चिन्वन्ती सखीः सनिश्चयम् आह—मन इति |अनुराग-ज्वाला-रूप-ज्वरेण ग्रस्तं मनश् चिर-कालं व्याप्य भस्मतु भस्मेवाचरतु । अहं तु न जीविष्यामीति ध्वनिः । देहं त्यक्ष्यन्त्या मम दुःखस्यापि विगमोऽजनि । इत्य् एवं श्रुताली-वृन्दे रुदति सति ॥

अथालङ्कार-साङ्कर्येण ये प्रकारा भवन्ति, तेषाम् अपि दिग्-दर्शनं—तत्र “हुं मातर्” (5.128) इत्य् अत्र, “मातर्” इति त्रासः, “धूर्तेयम्” इत्य् असूया, “आप भियम्” इत्य् अवहित्था । अत्र शावल्यं मौग्ध्यालङ्कार-सङ्कीर्णम् । तेषाम् अपि सेङ्गित-निरिङ्गितत्वेन पुनर् यद् द्वैविध्यम् उक्तम्, तत्र निरिङ्गितम् उदाहृतम्, सेङ्गितस्य दिग्-दर्शनं क्रियते । तत्र “बाहुं दक्षीणम् आलि-कण्ठ-वलये” (5.140) इत्य् आदौ सेङ्गितो विलास-नामालङ्कारः । तत्र “प्रौढ-मनोज-विभ्रम-भरैः श्रान्तेव विभ्राजते” इति श्रम-वर्गयोः सन्धिः |2 - पृथ्वी रेणुर् अणुः पयांसि कणिकाः फल्गुः स्फुलिङ्गो लघु तेजो निःश्वसनं मरुत् तनुतरं रन्ध्रं सु-सूक्ष्मं नभः |क्षुद्रा रुद्र-पितामह-प्रभृतयः किटाः समस्ताः सुरा

- - - ||दृष्टे यत्र स तारको विजयते श्री पाद धूलि कणाः

एवम् उदय-शावल्यादीनां दिग्-दर्शनम्, यथा—

निश्चितं परिसमापितम् एव प्रेम-शास्त्र-परिशीलनम् आलि |श्याम-नाम कथम् अद्य गृहीतंवृत्तयो यदखिलाः समुदीयुः ॥5.203॥

अत्र “अखिला वृत्तयः” इति सर्व एव प्राग्-अनुभूता विषाद-व्याधि-ग्लान्य्-उन्मादामर्षासूयादयः समान-कालम् उदितवन्तः । एवं “श्याम-नाम्नि विरता भव, शान्तिं यान्तु हन्त हृदयस्य विकाराः” इति प्रशम-शावल्यम् ।

लोकनाथः : प्रेम-शास्त्र-परिशीलनं मया समापितम् इति तद्-अग्रे निश्चयं कृत्वा बहुधोक्तम् । हे आलि ! तथापि मद्-अग्रे श्याम-नाम त्वया कथं गृहीतम् ? यतः कृष्ण-नाम्नो हेतु-भूतान् मम ग्लान्य्-आदयोऽखिल-वृत्तयः समुदीयुः ॥

शिव-प्रसादः : उदय-शावल्यस्य समुदीयुर् इति पदा एव परामर्शः, प्रशम-शावल्यस्य “विरता भव शान्तिं यान्तु” इति पदाभ्याम् आपातत एव प्रतीतिः ॥

एवं सन्धि-शावल्यम्, यथा—

उन्माद-मोहाव् अपि दैन्य-चिन्तेवितर्क-शङ्के सम-कालम् एव |द्विशो द्विशस् तस्य कथा-प्रसङ्गेपूर्वानुभूत्या कुरुतोऽतिदुःखम् ॥5.204॥

“द्विशो द्विश” इत्य् अवस्था-भेदात् । तथा हि—विरहे “उन्माद-मोहौ”, विप्रलब्धावस्थायां “दैन्य-चिन्ते”, वासक-सज्जावस्थायां “वितर्क-शङ्के”, दुःखम् एव कुरुतः । तत्-तत्-प्रसङ्गं त्यजतेत्य् अर्थः ।

लोकनाथः : एवम् इति । पूर्व-श्लोकस्यैवोत्तरार्ध-स्थले यदि “श्याम-नाम्नि विरता” इत्य् आद्य् अर्ध-पद्यं पठ्यते तदा प्रशम-शावल्यं भवतीति ॥

एवं स्व-बुद्धि-कौशल्याद् अनुमेयाः सुबुद्धिभिः |ग्रन्थ-गौरव-भीत्यैव मया नोदाहृताः परे ॥

अनेनैव हि मार्गेण कवयो भाव-कोविदाः |विदध्युर् भाव-काव्यानि तेनायं प्रक्रमः कृतः ॥

शिव-प्रसादः : भाव-काव्यान् विदधुः—न केवलं भाव-काव्य-निर्मिताव् एव ग्रन्थ-कृतां तात्पर्यम् अपि तु बहुधा वितन्यमानेनानेनालोचन-पथा काव्यास्वादस्य गौरव-ज्ञानेऽपि । “भाव-काव्यानि” इति पदाद् अस्त्व् अलङ्कार-ध्वनि-प्रतिष्ठापित-काव्यतो रस-जीवातु-भूतानाम् उत्तमोत्तम-काव्य-लक्ष्याणां व्यावृत्तिर् अपि ॥ इति ॥

वैष्णव-मत-माहात्म्ये श्री-कृष्णचरित-निलीन-तादात्म्ये |अरतिर् यदि बत कलिता न मृषा सुभृशार्थ-गर्हा सा ॥

बालिश्यतो मद-भराद् उत युक्तिम् उक्तंनिर्बन्धतो यद् अथवात्र दुरुक्तम् उक्तम् ।

एको रसः शत-दुरन्त-हृदार्ति-वस्तुभोगी-कृतः प्रकृतितः स निहन्तु तत् तु ॥

रागो वेषश् चान्तरं क्षोभ-जातंजातिं यातं यत्र लीनं च जातु ।

भाव-द्वैताद्वैत-लीला-प्रपञ्चेसाक्षी-भूतः सोऽस्तु भूतान्तरात्मा ॥

इति मौक्ति # # पूर्वार्धम् अवसितम् ॥ श्रीः ॥

इत्य् अलङ्कार-कौस्तुभे रस-भाव-तद्-भेद-निरूपणो नामपञ्चमः किरणः

||5||