amriteshvara bhairava

2
Am r i t e s h v a r By admin on Sep 17, 2013 | In Srividya अतरालीनतवौघं िचदानदघनं महत् | यवं शैवधामायं तदोिमयिभधीयते || तागामपरामश!शािलनी श"#र$य या | देशकालप&र'(छना सा जुं श-देन क.यते || िससृ0ो1लेखिनमा!णश"#"4तयिनभ!रा | जगतो यो"षता श"#ः सा इयु(यते $फु टम् || $वश:यिभ;य"#मये मो0ेऽ$यै=य! योगतः | $वोपासकानाममृते=रवं त$य सु$फु टम् || नीलहषा!>द भेदेन य? बाAाBयतरं जगत् | अहिमयामृशन् पूणD भैरवः समुदाEतः || देहFाणसुखादGनां यHभावाI#संहतेः या िचदामिन "वJा'तन!मः श-देन सो(यते || आमेदुधामिन युगेशनरेशप4 - िच4ां "4शूल"बलधामिन सृ"Lश"#म् | वैसिग!के िचितपदेऽMयथ पुOडरGकां का'Qचपरां "4कपरां Fणामािम देवीम् || antarālīnatattvaughacidānandaghanamahat | yattatvaśaivadhāmākhyatadomityabhidhīyate || tādgātmaparāmarśaśālinī śaktirasya yā | deśakālaparicchinnā sā juśabdena kathyate || siskollekhanirmāaśaktitritayanirbharā | jagato yoitā śaktisā sa ityucyate sphuam || svaśaktyabhivyaktimaye moke.asyaiśvarya yogata| svopāsakānāmamteśvaratvatasya susphuam || nīlaharādi bhedena yad bāhyābhyantarajagat | ahamityāmśan pūro bhairavasamudāhta|| dehaprāasukhādīnānyagbhāvādbhaktasahateyā cidātmani viśrāntirnamaśabdena socyate ||

Upload: srikanthmic

Post on 04-Jan-2016

121 views

Category:

Documents


11 download

DESCRIPTION

Amriteshvara Bhairava

TRANSCRIPT

Page 1: Amriteshvara Bhairava

|| bhairavo.ahaṃ śivo.aham ||

ArchivesSeptember 2015 (2)

August 2015 (2)

July 2015 (1)

June 2015 (3)

May 2015 (2)

April 2015 (2)

March 2015 (5)

February 2015 (9)

January 2015 (2)

November 2014 (2)

October 2014 (9)

September 2014 (8)

More...

CategoriesAll

Arts

Bhakti

Darshana

Oriental/New Age

Society

Srividya

Yoga

XML Feeds

RSS 2.0: Posts

Atom: Posts

What is RSS?

Amriteshvara BhairavaBy admin on Sep 17, 2013 | In Srividya

अ तरालीनत वौघं िचदान दघनं महत ्|य वं शैवधामा यं तदोिम यिभधीयते ||

ता गा मपरामशशािलनी श र य या |देशकालप र छ ना सा जु ंश देन क यते ||

िससृ ो लेखिनमाणश तयिनभरा |जगतो यो षता श ः सा स इ यु यते फुटम ्||

वश यिभ य मये मो ऽे यै य योगतः |वोपासकानाममतेृ र वं त य सु फुटम ्||

नीलहषा द भेदेन य बा ा य तरं जगत ्|अहिम यामशृन ्पूण भैरवः समुदा तः ||

देह ाणसुखादनां य भावा संहतेः या िचदा मिन व ा तनमः श देन सो यते ||

आ मे दधुामिन युगेशनरेशप -िच ां शूल बलधामिन सृ श म ्|वैसिगके िचितपदेऽ यथ पु डर कांका च परां कपरां णामािम देवीम ्||

antarālīnatattvaughaṃ cidānandaghanaṃ mahat |yattatvaṃ śaivadhāmākhyaṃ tadomityabhidhīyate ||

tādṛgātmaparāmarśaśālinī śaktirasya yā |deśakālaparicchinnā sā juṃ śabdena kathyate ||

sisṛkṣollekhanirmāṇaśaktitritayanirbharā |jagato yoṣitā śaktiḥ sā sa ityucyate sphuṭam ||

svaśaktyabhivyaktimaye mokṣe.asyaiśvarya yogataḥ |svopāsakānāmamṛteśvaratvaṃ tasya susphuṭam ||

nīlaharṣādi bhedena yad bāhyābhyantaraṃ jagat |ahamityāmṛśan pūrṇo bhairavaḥ samudāhṛtaḥ ||

dehaprāṇasukhādīnāṃ nyagbhāvādbhaktasaṃhateḥ yā cidātmani viśrāntirnamaḥ śabdena socyate ||

Blog Search

Posted on:

All All

In category:

All

All Words

Some Word

Entire phrase

Search

Recently

Archives

Categories

Recent PostsThe profound Journey of Compassion

GaNAdhinAthaM sharaNaM prapadye

Vedanta and Agama

Kashmira, Kerala and Gauda Sampradaya

Brovavamma

Mukambika

Mishra Shaiva origins of Panchayatana Worship

Shurangama Mantra

The Tale of an 'Upasaka'

Annapoorani

Nrsimha and Kali

Prabho Shambho

Shivakamasundari Ashtakam

Understanding Death

Tutelary Avaranas worshiped in Srichakra

Manidvipa Sandarshanam

Navapashanam and Rasamani

Navarna

Advaita Vedanta and Kashmir Shaivism

Purnadiksha

Mahakala

Yochana Kamalalochana

Ardhanarishvara Stotram

The System of Indian Classical Music

Trika Yoga

Rajarajeshvari Kali

'Secular-Liberals' of India!

Sharade Karunanidhe

Panchamari Yoga - The Elixir of Immortality

Nannu Brovu Lalita

Sharabheshvara

Bhavani

Akhanda Mahayoga of Mahamahopadhyaya

Gopinath Kaviraja

Throat Singing

Raga Durga

Women and Sannyasa: Two Anecdotes

Dzogchen: Attainments of Fruition at Death

Khagendramanidarpana

Thiruppugazh

Shubha Navaratri

Sufism - The Real and Violent History

Rasaleela

Examining the Guru

The Tantras of Guhyakali

Kadi - Hadi - Sadi Amnaya Krama

Kundalini Yoga of the Tantra

Gananayakam

Nirvāṇa Sundarīwww.kamakotimandali.com

Home Categories Archives Log in

Page 2: Amriteshvara Bhairava

ātmendudhāmani yugeśanareśapatra-citrāṃ triśūlabiladhāmani sṛṣṭiśaktim |vaisargike citipade.apyatha puṇḍarīkāṃkāñcitparāṃ trikaparāṃ praṇāmāmi devīm ||

The first six verses reveal the mantra of Amṛteśvara Bhairava thus:

OM juṃ saḥ amṛteśvara bhairavāya namaḥ |

The seventh verse describes the śakti of Lord Bhairava. Arising from thenavel of Amṛteśvara Bhairava is the śakti triśūla (trident) on the left prongof which is stationed Aparā Devī. Parāparā is stationed on the right prongand Parā on the central prong. Above the central prong, MahākālasaṅkarṣiṇīKālī is present who is known as Parātītā Bhaṭṭārikā. The seventh verse abovedescribes mukhya śakti of the three [Parā] also known as Amṛteśvarī.

While the mantras of Amṛteśvara Bhairava, Parāparā, Aparā and ParātītāBhaṭṭārikā are to be received from Sadguru through the process of initiationor Dīkṣā, the votaries of Kashmir Shaivism hold that the mantra of Parā, alsoknown as Devī Hṛdaya Bīja is the only mantra which can be recited withoutinitiation from the Guru. Of course, this is not accepted in śrīvidyā whereParā Bīja requires specific initiation (as detailed in Parā Tantra, ParaśurāmaKalpasūtra etc.) from the Guru and one receives this mantra only aftercompleting puraścaraṇa of several other mantras including Pañcadaśī andLaghu-ṣoḍaśī.

Tags: amriteshvara bhairava, amriteshvari, apara, diksha, kalasankarshini,kali, kashmir shaivism, panchadashi, para, para tantra, parapara,parashurama kalpasutra, paratita bhattarika, shodashi, trika, trishula

« Bagalamukhi Panchakshari Mantra of Abhinavagupta »

Shirdi Sai Baba - The 'Hinduization' of a Moslem

Fakir

Nilataradhipataye Namah

Shadanvaya Shambhava Krama of

Pashchimamnaya

abhinavagupta advaita agama aghora «akashabhairav a

kalpa» akshobhya andolika anga annapurna «appay y a

dikshita» atman av arana bagalamukhi bauddha

bhagav atpada bhairava bhairav i bhakt i bhaskararaya

bimbambika brahma brahmasutra «brindav ana saranga»

buddha buddhism buddhist «buddhist tantra» chinnamasta

dakshinamurti darshana dhumav ati dhyana durga

guhy akali homa japa jayanti jiva kalasankarshini kali

kamakala kamakshi karma kaula krishna kundalini lalita

«lalita sahasranama» linga lingayat lopamudra «m s

subbulakshmi» «madhusudana sarasv ati» mahakala

mahavidya mantra matangi may a moksha narayana

nyaya panchadashi panchakshari pancharatra

«pandit jasraj» para pashupata pramana prasada

rudray amala sadhanamala samhita «sangeetakalanidhi

smt m s subbulakshmi» «saubhagy a bhaskara» shaiva

shakti shankara shankarachary a shiva «shiv a purana»

shodashi shrividya siddhanta siddhi «srimuttuswami dikshitar» «sri thyagaraja»

srividya sthala stotra tantra tara trika

tripurasundari upasana v aikhanasa vajrayana

v ijnanav ada virashaiva y antra yoga

©2015 by Sri Kamakoti Mandali - Home