anaghā vrata kalpaḥ · 77. Śrī arva yantra varūpiṇē namaḥ 78. Śrī arva tantrātmakāya...

33
Vēdanidhi Granthamālā 801DV Anaghā Vrata Kalpaḥ Avadhoota Datta Peetham Sri Ganapathy Sachchidananda Ashrama Mysore 570025

Upload: others

Post on 22-Mar-2020

10 views

Category:

Documents


0 download

TRANSCRIPT

Page 1: Anaghā Vrata Kalpaḥ · 77. Śrī arva Yantra varūpiṇē Namaḥ 78. Śrī arva TantrāTmakāya Namaḥ 79. Śrī arva Pallava Rūpiṇē Namaḥ 80. Śrī Śivāya Namaḥ 81

Vēdanidhi Granthamālā 801DV

Anaghā Vrata Kalpaḥ

Avadhoota Datta Peetham

Sri Ganapathy Sachchidananda Ashrama

Mysore 570025

Page 2: Anaghā Vrata Kalpaḥ · 77. Śrī arva Yantra varūpiṇē Namaḥ 78. Śrī arva TantrāTmakāya Namaḥ 79. Śrī arva Pallava Rūpiṇē Namaḥ 80. Śrī Śivāya Namaḥ 81

Avadhoota Datta Peetham - Anagha Vrata Page 1

Anaghā Vrata Kalpaḥ Śrī Mahāgaṇādhipatayē Namaḥ. Śrī Mahāsarasvatyai Namaḥ. Śrī

Gurubhyō Namaḥ. Hariḥ Ōm.

Parasparaṁ āmi. a a. dr Gagrōt-Kṣiptānurāga Prasavābhiṣiktau.

Tapaḥ Prasaktā.Vanaghā Ca atta- samasta Kalyāṇakarau

Bhavētām..

Āgamārthantu ēvānāṁ Gamanārthantu Rakṣasām.

Kurvē Ghaṇ āravaṁ Tatra ēvatāHvāna ān Chanam..

Ghaṇ ānādaṁ Kr Tvā

Apavitraḥ Pavitrō Vā arvāvasthāṁ GatōPi Vā.

Yassmarēt Puṇḍarīkākṣaṁ a Bāhyābhyantara Śśuciḥ.. Puṇḍarīkākṣa

Puṇḍarīkākṣa Puṇḍarīkākṣa

Ācamya - Kēśavāya Namaḥ, Nārāyaṇāya Namaḥ, Mādhavāya

Namaḥ, Gōvindāya Namaḥ, Viṣṇavē Namaḥ, Madhusūdanāya

Namaḥ, Trivikramāya Namaḥ, Vāmanāya Namaḥ, Śrīdharāya Namaḥ,

Hr ṣīkēśāya Namaḥ, Padmanābhāya Namaḥ, āmōdarāya Namaḥ,

aṅkarṣaṇāya Namaḥ, Vāsudēvāya Namaḥ, Pradyumnāya Namaḥ,

Aniruddhāya Namaḥ, Puruṣōttamāya Namaḥ, Adhōkṣajāya Namaḥ,

Nārasinhāya Namaḥ, Acyutāya Namaḥ, Janārdanāya Namaḥ,

pēndrāya Namaḥ, Harayē Namaḥ, Śrī Kr ṣṇāya Namaḥ, Śrīkr ṣṇa

Parabrahmaṇē Namaḥ.

ttiṣ hantu Bhūtapiśācāḥ Ētē Bhūmibhārakāḥ.

Ētēṣā Mavirōdhēna Brahmakarma amārabhē..

Prāṇāyāmaḥ

Bhūmyādē.Rūrdhvalōkasya Cōparisthaṁ ivākaram.

aśa Praṇava anyuktaṁ Trirāvr Ttyā maran maran..

Page 3: Anaghā Vrata Kalpaḥ · 77. Śrī arva Yantra varūpiṇē Namaḥ 78. Śrī arva TantrāTmakāya Namaḥ 79. Śrī arva Pallava Rūpiṇē Namaḥ 80. Śrī Śivāya Namaḥ 81

Avadhoota Datta Peetham - Anagha Vrata Page 2

Aṅgu yagrai.RnāsikāGraṁ ampīḍya Śvāsa Rōdhanam.

Prāṇāyāmami Prōkta-Mr ṣibhiḥ Pāpanāśanam..

Prāṇānāyamya

Saṅkalpaḥ

ēśakālau aṅkīrtya, Mama pātta amasta uritakṣaya vārā ....

Śrī Paramēśvara Prītyarthaṁ, Śrīmataḥ …… Gōtrasya, …………

Nakṣatrē ……. Rāśau Jātasya, …………… Nāmadhēyasya, aparivārasya

Mama (Asya Yajamānasya), Śrīmatyāḥ …… Gōtrāyāḥ, …………

Nakṣatrē ……. Rāśau Jātāyāḥ, …………… Nāmadhēyāyāḥ,

aparivārāyāḥ, Mama ( Asyāḥ), Śrī Anaghā ēvī amēta Śrī Anagha

vāmi Prasāda iddhidvārā Bhak J āna Vairāgya Yōgānāṁ

Nirantarābhivr dhyarthaṁ, Ātmaj āna iddhyarthaṁ, Asmākaṁ

ahaku umbānāṁ Kṣēma- thairya- Vijaya-Abhaya- Āyu-Rārōgya-

Aiśvaryābhivr dhyarthaṁ, harmārtha Kāma Mōkṣa Caturvidha

Phala Puruṣārtha iddhyarthaṁ, Śrī Anaghā ēvī amēta Śrī Anagha

vāmina.Muddiśya, Śrī Anaghā ēvī amēta Śrī Anaghasvāmipūjāṁ,

Yāvacchakti hyānāvāhanādi ṣōḍaśōpacāra Vidhānēna Kariṣyē.

Mahāgaṇapati Prārthanam

Ādau Mahāgaṇapatiṁ hyātvā,

Abhīpsitārtha iddhyarthaṁ Pūjitō Yassurai.Rapi.

arvavighnacchidē Tasmai Gaṇādhipatayē Namaḥ..

Vakratuṇḍa Mahākāya ūryakō i amaprabha.

Avighnaṁ Kuru Mē ēva arvakāryēṣu arvadā..Śrīmahāgaṇapatayē

Namaḥ Prārthanaṁ amarpayāmi..

Kalaśapūjā

Page 4: Anaghā Vrata Kalpaḥ · 77. Śrī arva Yantra varūpiṇē Namaḥ 78. Śrī arva TantrāTmakāya Namaḥ 79. Śrī arva Pallava Rūpiṇē Namaḥ 80. Śrī Śivāya Namaḥ 81

Avadhoota Datta Peetham - Anagha Vrata Page 3

Śrīanaghā ēvī amēta Śrī Anagha vāmi Pūjāṅgatvēna

Kalaśārādhanaṁ Kariṣyē.

Kalaśasya Mukhē Viṣṇuḥ Kaṇ hē Rudra. samāśritaḥ.

Mūlē Tatra thitō Brahmā Madhyē Mātr Gaṇā. smr Tāḥ..

Kukṣau Tu āgarā, sarvē aptadvīpā Vasundharā.

R GvēdōTha Yajurvēda- sāmavēdō Hyatharvaṇaḥ..

Aṅgaiśca ahitā. sarvē Kalaśāmbu amāśritāḥ.

Āyāntu ēva Pūjārthaṁ uritakṣaya Kārakāḥ..

Gaṅgē Ca Yamunē Kr ṣṇē Gōdāvari arasva .

Narmadē indhu Kāvēri Jalē min annidhiṁ Kuru..

Kalaśōdakēna Pūjā ravyāṇi amprōkṣya, ēvaṁ, Ātmānaṁ Ca

amprōkṣya,

Kalaśa Sthāpana Vidhiḥ

Ādau Kalpōkta Vidhānēna TattaddēvatāVāhanaṁ

Prāṇapratiṣ hāpanaṁ Ca Kariṣyē..

Aṣ asiddhayaḥ - Aṇimā aghimā Prāptiḥ Prākāmyaṁ Mahimā

Tathā.

Īśitvaṁ Ca Vaśitvaṁ Ca Yacca Kāmāvasāyitā..

1 Aṇima ēvatā – (Īśānya Kōṇē) North East

Aṇō.Raṇīyasaḥ Putra Īśānāśā Vyavasthitaḥ.

Anaghasyāṇimābhikhyaḥ Putra.Ścitra. sanōVatu..

Aṣ ada apadmē Īśānya a ē Kalaśē Aṇima ēvatā.Māvāhayāmi

thāpayāmi Pūjayāmi..

2 aghima ēvatā– (Āgnēya Kōṇē) South East

AnaghāNaghayōḥ Putrō aghimākhyaḥ Kr Pā aghuḥ.

ēvasyāGnēya Kōṇasthō aghubuddhi. sanōVatu..

Page 5: Anaghā Vrata Kalpaḥ · 77. Śrī arva Yantra varūpiṇē Namaḥ 78. Śrī arva TantrāTmakāya Namaḥ 79. Śrī arva Pallava Rūpiṇē Namaḥ 80. Śrī Śivāya Namaḥ 81

Avadhoota Datta Peetham - Anagha Vrata Page 4

Aṣ ada apadmē Āgnēya a ē Kalaśē aghima ēvatā.Māvāhayāmi

thāpayāmi Pūjayāmi..

3 Prāp ēvatā - (Nairr Ti Kōṇē) South West

Bhaktābhīṣ a Phala Prāpti Kārakō-Naghayō. sutaḥ.

ēvasya Nairr Tē Kōṇē thitaḥ Prāpti. sanōVatu..

Aṣ ada apadmē Nairr Ta a ē Kalaśē Prāp ēvatā.Māvāhayāmi

thāpayāmi Pūjayāmi..

4 Prākāmya ēvatā– (Vāyavya Kōṇē) North West

Avadhūta Gurōssvēcchā- an CārasyāNaghasya Yaḥ.

Vāyukōṇasthitaḥ Putraḥ PrākāmyāKhya. sanōVatu..

Aṣ ada apadmē Vāyavyada ē Kalaśē Prākāmya ēvatā.Māvāhayāmi

thāpayāmi Pūjayāmi..

5 Īśitva ēvatā- ( akṣiṇē) South

arvātiśāyitāṁ ēvasyāNaghasya Jagadgurōḥ.

Khyāpayan akṣabhāgastha - ĪśitvāKhya. sanōVatu..

Aṣ ada apadmē ēvasya akṣiṇa Bhāgastha a ē Kalaśē Īśitva

ēvatā.Māvāhayāmi thāpayāmi Pūjayāmi..

6 Vaśitva ēvatā– ( ttarē) North

Jagadyasya Vaśē Tiṣ ha-Tyanaghasya MahāTmanaḥ.

Ātmajō Vāmabhāgasthō VaśitvāKhya. sanōVatu..

Aṣ ada apadmē ēvasya Vāmabhāgasthada ē Kalaśē Vaśitva

ēvatā.Māvāhayāmi thāpayāmi Pūjayāmi..

7 Kāmāvasāyitā ēvatā - (Paścimē) West

KāmāvasāyitāBhikhyō Hyanaghasyāṅgarakṣavat.

Paścādbhāgasthitaḥ Putraḥ Kamanīya. sanōVatu..

Aṣ ada apadmē ēvasya Paścādbhāgastha a ē Kalaśē

Kāmāvasāyitā ēvatā.Māvāhayāmi thāpayāmi Pūjayāmi..

Page 6: Anaghā Vrata Kalpaḥ · 77. Śrī arva Yantra varūpiṇē Namaḥ 78. Śrī arva TantrāTmakāya Namaḥ 79. Śrī arva Pallava Rūpiṇē Namaḥ 80. Śrī Śivāya Namaḥ 81

Avadhoota Datta Peetham - Anagha Vrata Page 5

8 Mahima ēvatā (Prācyāṁ) East

Purastā. anagha vandva-Pāda. īmni Vyavasthitaḥ.

Mahimākhyō Mahā Kārya-Kārī Putra. sanōVatu..

Aṣ ada apadmē ēvasya Purastā da ē Kalaśē Mahima

ēvatā.Māvāhayāmi thāpayāmi Pūjayāmi..

9 Śrīdattātrēya (Anagha) vāmī (Madhyē akṣiṇataḥ) Centre Right

Ēvaṁ Tattat. uta Bhrāja- da āṣ aka uśōbhinaḥ.

Karṇikāyāṁ Paṅkajasya Kalitāyāṁ Mahāguṇaiḥ..

amāsīnaḥ Praśāntātmā Kr Pābdhi.RanaghāHvayaḥ..

attātrēyō Guru.Rviṣṇur-BrahmēśāTmā anōVatu..

Aṣ ada apadmē Madhyē Karṇikāyāṁ Pradhānadēvatāṁ,

Śrīmadanaghasvāminaṁ attātrēya.Māvāhayāmi thāpayāmi

Pūjayāmi..

10 Anaghādēvī (Madhyē ttarataḥ) Centre Left

Anaghasvāminaḥ Pārśvē amāsīnā Kr Pālayā.

arvair Brāhmaguṇai.Ryuktā Yōgādhīśā Jagatprasūḥ..

Padmā anā Padmakarā Bhaktādhīnā Pativratā.

Anaghāmbā Mahālakṣmīr Mahābhāgā Ca NōVatu..

Aṣ ada apadmē Madhyē Karṇikāyāṁ Śrīmadanaghasvāminaḥ Pārśvē

Śrīmatīṁ, Anaghādēvīṁ Mahālakṣmī.Māvāhayāmi thāpayāmi

Pūjayāmi.

Prāṇapratiṣṭhā

Īśānyā.Maṇimābhikhyē CāGnēyyāṁ aghimābhidhē.

Prāp nāmani Nairr Tyāṁ PrākāmyāKhyēNila thalē..

ĪśitvāKhyē VaśitvāKhyē Cōbhayōḥ Pārśvayō Rapi.

Kāmāvasāyitānāmni Paścādbhāgēṅga Rakṣavat..

Bhrājamānēṣu Tanmadhyē Karṇikāyāṁ Kr Tā ayau.

Page 7: Anaghā Vrata Kalpaḥ · 77. Śrī arva Yantra varūpiṇē Namaḥ 78. Śrī arva TantrāTmakāya Namaḥ 79. Śrī arva Pallava Rūpiṇē Namaḥ 80. Śrī Śivāya Namaḥ 81

Avadhoota Datta Peetham - Anagha Vrata Page 6

Anagha.ŚcāNaghā ēvī Prāṇacēṣ ā.Virājitau.

Caratāṁ Mama Hr Tpadmē- Gurumārga.Pravartakau..

Aṇimādi, Aṅga ēvatā Parivr Ta Śrī Anaghādēvī amēta Śrī

Anaghasvāminē Namaḥ. arvēndriyāṇi Vāṅmana.Ścakṣu.Śśrōtra

Jihvā Ghrāṇa Rētō Buddhyādīni, haivāGatya, vastayē ukhaṁ

Ciraṁ Tiṣ hantu vāhā. Prāṇa Pratiṣ hāpana Muhūrta

sumūhūrtō tu..

vāmin thirō Bhava. Varadō Bhava. umukhō Bhava. uprasannō

Bhava. thirāsanaṁ Kuru.

vāmin arva Jagannātha Yāvatpūjā Vasānakam.

Tāvattvaṁ Prītibhāvēna Kumbhē min annidhiṁ Kuru..

Dhyānam

Padmāsanōttāna Manōj apādaṁ Padmaṁ adhānaṁ

Nabhayaṁ Ca Pāṇyōḥ.

Yōgasthiraṁ Nirbhara Kān Pun Jaṁ a aṁ PrapadyēNagha

Nāmadhēyam..

Padmāsanasthāṁ Padayugma Nūpurāṁ Padmaṁ

adhānā.Mabhayaṁ Ca Pāṇyōḥ.

YōgēRdhasammīlita Niścalākṣīṁ attānuraktā.Managhāṁ

Prapadyē..

Śrī Anaghā ēvī amēta Śrī Anagha vāminē Namaḥ. hyāyāmi.

Āvāhanam

Guṇā tā.Vapi vēṣu Kr Payā Triguṇānvitau.

Anaghā.Managhaṁ ēvaṁ ēvīṁ CāVāhayā.Myaham..

Śrī Anaghā ēvī amēta Śrī Anagha vāminē Namaḥ. Āvāhayāmi.

Page 8: Anaghā Vrata Kalpaḥ · 77. Śrī arva Yantra varūpiṇē Namaḥ 78. Śrī arva TantrāTmakāya Namaḥ 79. Śrī arva Pallava Rūpiṇē Namaḥ 80. Śrī Śivāya Namaḥ 81

Avadhoota Datta Peetham - Anagha Vrata Page 7

Āsanam

auvarṇa Pī haṁ Kr ṣṇatvak Citrāsana Kuśā anaiḥ.

Āstr Taṁ Gr Hyatāṁ ēvā-Vanaghā.Varpitaṁ Mayā..

Śrī Anaghā ēvī amēta Śrī Anagha vāminē Namaḥ. Āsanaṁ

Parikalpayāmi.

Pādyam

YōgiśīrṣēMr Tāsārau JambhaśīrṣēGni.Varṣakau.

Pādau Pādyēna Hr yēna KṣālayēNaghayō.Raham..

Śrī Anaghā ēvī amēta Śrī Anagha vāminē Namaḥ. Pādayōḥ

Pādyaṁ amarpayāmi..

Arghyam

Padmēna Mālayā CāTtau Bhaktābhīti.Pradāyakau.

Arghyēṇa Śītalīkuryā- ManaghāNaghayōḥ Karau..

Śrī Anaghā ēvī amēta Śrī Anagha vāminē Namaḥ. Hastayōḥ,

Arghyaṁ amarpayāmi..

Ācamanam

J ānajyōti.Rvinītānāṁ Vēdajyōtiśca Vēdhasaḥ.

YatōNagha Mukhā. vyaktaṁ TatrāCamana Marpitam..

Śrī Anaghā ēvī amēta Śrī Anagha vāminē Namaḥ. Mukhē

Ācamanīyaṁ amarpayāmi..

Madhuparkaḥ

Anaghau Yau Śrita Parīkṣārthaṁ Māyā.Madhuspr Śau.

Madhuparkaṁ adē Tābhyāṁ Tatpādābja Madhuvrataḥ..

Śrī Anaghā ēvī amēta Śrī Anaghasvāminē Namaḥ. Madhuparkaṁ

amarpayāmi.

Page 9: Anaghā Vrata Kalpaḥ · 77. Śrī arva Yantra varūpiṇē Namaḥ 78. Śrī arva TantrāTmakāya Namaḥ 79. Śrī arva Pallava Rūpiṇē Namaḥ 80. Śrī Śivāya Namaḥ 81

Avadhoota Datta Peetham - Anagha Vrata Page 8

Pan āmr a Snānam

Yau Kr Pāprēritau Bhakta-Prapan CēMr Ta Varṣakau.

Pan Cāmr Tai.Stau napayā-Myanaghā.Vamr TāTmakau..

Śrī Anaghā ēvī amēta Śrī Anagha vāminē Namaḥ. Pan Cāmr Ta

nānaṁ amarpayāmi..

Snānam

Mātr Tīrthāt Padma rthāt arva rthā. anēkataḥ.

amānītai.Śśītalōdai- snapayā.Myanaghā.Vubhau..

Śrī Anaghā ēvī amēta Śrī Anagha vāminē Namaḥ. Śuddhōdaka

nānaṁ amarpayāmi..

Vastram

Valkalē Rucirē ūkṣmē Citracitra. aśān Citē.

MāyāVr Ti.Cchēdakābhyā- Managhābhyāṁ adē Mudā..

Śrī Anaghādēvī amēta Śrī Anagha vāminē Namaḥ. Vastraṁ

amarpayāmi.

Upavītam

pavītaṁ Pavitraṁ Ca ahajaṁ Yat Prajāpatēḥ.

amarpitaṁ Mayā Śubhra-Managhau Pra mun Catam..

Śrī Anaghādēvī amēta Śrī Anagha vāminē Namaḥ. pavītaṁ

amarpayāmi.

Gandhaḥ

Milatkarpūra. adgandhai-RanulipyāNaghāNaghau.

Mukhayō.Ralikē Kuryāṁ asatphālākṣi annibhē..

Śrī Anaghā ēvī amēta Śrī Anagha vāminē Namaḥ. Gandhān

hārayāmi.

Page 10: Anaghā Vrata Kalpaḥ · 77. Śrī arva Yantra varūpiṇē Namaḥ 78. Śrī arva TantrāTmakāya Namaḥ 79. Śrī arva Pallava Rūpiṇē Namaḥ 80. Śrī Śivāya Namaḥ 81

Avadhoota Datta Peetham - Anagha Vrata Page 9

Gandhōpari Alaṅkaraṇārthaṁ Kuṅkumaṁ, Akṣatānśca

amarpayāmi.

Maṅgaḷa Dravyāṇi

Ārdrāṁ Haridrāṁ Padayōr- Mukhē PuṣparajōNaghē.

īmanta. īmni indūraṁ TēRpayē Maṅga apradē..

Śrī Anaghā ēvyai Namaḥ. Nānāvidha Maṅga a ravyāṇi

amarpayāmi.

Ābharaṇam

Śīrṣē Kaṇ hē Bāhuyugmē Maṇibandha. vayē Tathā.

Vividhā Akṣamālā. tē Bhūṣārthaṁ KalpayēNagha..

Pādāṅgu īya Ka aka- Kān Cī Māṅgalya Hārakān.

Kaṅkaṇaṁ Nāsikā Bhūṣāṁ- Tā aṅkē Tē adēNaghē..

Śrī Anaghā ēvī amēta Śrī Anagha vāminē Namaḥ. Nānāvidha

Ābharaṇāni amarpayāmi..

Puṣpam

Tattat.Kālōttha Puṣpaugha- Mālābhi.RanaghāNaghau.

Āpāda Śīrṣaṁ ambhūṣya- Punaḥ Puṣpai. samarcayē..

Śrī Anaghā ēvī amēta Śrī Anagha vāminē Namaḥ. Puṣpāṇi

amarpayāmi.

Kuṅkuma Pūjā

ēvi Tvā.Managhē Bhadrē- arva Maṅga a Maṅga ē.

asatkuṅkuma.Cūrṇēna Pūjayāmi Prasīda Mē..

Śrī Anaghādēvī amēta Śrī Anagha vāminē Namaḥ. Kuṅkumaṁ

amarpayāmi.

Page 11: Anaghā Vrata Kalpaḥ · 77. Śrī arva Yantra varūpiṇē Namaḥ 78. Śrī arva TantrāTmakāya Namaḥ 79. Śrī arva Pallava Rūpiṇē Namaḥ 80. Śrī Śivāya Namaḥ 81

Avadhoota Datta Peetham - Anagha Vrata Page 10

Atha Anaghasvāminaḥ - Aṅga Pūjā

Śrī Anagha ēvāya Namaḥ - Pādau Pūjayāmi

Śrī Trijagatsan Cārāya Namaḥ - Jaṅghē Pūjayāmi

Śrī Ājānubāhavē Namaḥ - Jānunī Pūjayāmi

Śrī Padmāsanasthāya Namaḥ - Ūrū Pūjayāmi

Śrī Triguṇēśāya Namaḥ - Va itrayaṁ Pūjayāmi

Śrī Śātōdarāya Namaḥ - daraṁ Pūjayāmi

Śrī Karuṇākarāya Namaḥ - Hr ayaṁ Pūjayāmi

Śrī Bhaktālambanāya Namaḥ - Bāhū Pūjayāmi

Śrī aṅgīta Rasikāya Namaḥ - Kaṇ haṁ Pūjayāmi

Śrī Jaganmōhanāya Namaḥ - Mandasmitaṁ Pūjayāmi

Śrī Jagatprāṇāya Namaḥ - Nāsikāṁ Pūjayāmi

Śrī Śruti anvēdyāya Namaḥ - Śrōtrē Pūjayāmi

Śrī hyānagōcarāya Namaḥ - Nētradvayaṁ Pūjayāmi

Śrī Tilakān Cita Phālāya Namaḥ - Phālaṁ Pūjayāmi

Śrī ahasra Śīrṣāya Namaḥ - Śiraḥ Pūjayāmi

Śrī accidānandāya Namaḥ - arvāṇyāṅgāni Pūjayāmi

Atha Anaghādēvyāḥ - Aṅga Pūjā

Śrī Anaghā ēvyai Namaḥ - Pādau Pūjayāmi

Śrī Trijagatsan Cārāyai Namaḥ - Jaṅghē Pūjayāmi

Śrī Ājānubāhavē Namaḥ - Jānunī Pūjayāmi

Śrī Padmāsanasthāyai Namaḥ - Ūrū Pūjayāmi

Śrī Triguṇēśāyai Namaḥ - Va itrayaṁ Pūjayāmi

Śrī Śātōdarāyai Namaḥ - daraṁ Pūjayāmi

Śrī Karuṇākarāyai Namaḥ - Hr ayaṁ Pūjayāmi

Śrī Bhaktālambanāyai Namaḥ - Bāhū Pūjayāmi

Śrī aṅgīta Rasikāyai Namaḥ - Kaṇ haṁ Pūjayāmi

Page 12: Anaghā Vrata Kalpaḥ · 77. Śrī arva Yantra varūpiṇē Namaḥ 78. Śrī arva TantrāTmakāya Namaḥ 79. Śrī arva Pallava Rūpiṇē Namaḥ 80. Śrī Śivāya Namaḥ 81

Avadhoota Datta Peetham - Anagha Vrata Page 11

Śrī Jaganmōhanāyai Namaḥ - Mandasmitaṁ Pūjayāmi

Śrī Jagatprāṇāyai Namaḥ - Nāsikāṁ Pūjayāmi

Śrī Śruti anvēdyāyai Namaḥ - Śrōtrē Pūjayāmi

Śrī hyānagōcarāyai Namaḥ - Nētradvayaṁ Pūjayāmi

Śrī Tilakān Cita Phālāyai Namaḥ - Phālaṁ Pūjayāmi

Śrī ahasra Śīrṣāyai Namaḥ - Śiraḥ Pūjayāmi

Śrī accidānandāyai Namaḥ - arvāṇyaṅgāni Pūjayāmi

Śrī Anagha Svāminaḥ - Aṣṭōttaraśatanāmāni

1. Śrī attātrēyāya Namaḥ

2. Śrī Anaghāya Namaḥ

3. Śrī Trividhāgha Vidāriṇē Namaḥ

4. Śrīlakṣmīrūpānaghēśāya Namaḥ

5. Śrī Yōgādhīśāya Namaḥ

6. Śrī rāmbīja hyānagamyāya

7. Śrī Vij ēyāya Namaḥ

8. Śrī Garbhā i Tāraṇāya Namaḥ

9. Śrī attātrēyāya Namaḥ

10. Śrī Bījastha Va a Tulyāya Namaḥ

11. Śrī Ēkārṇa Manu Gāminē Namaḥ

12. Śrī ṣaḍarṇa Manu Pālāya Namaḥ

13. Śrī Yōga ampatkarāya Namaḥ

14. Śrī Aṣ ārṇa Manu Gamyāya Namaḥ

15. Śrī PūrṇāNanda Vapuṣmatē Namaḥ

16. Śrī vādaśākṣara Mantrasthāya Namaḥ

17. Śrī Ātma āyujya āyinē Namaḥ

18. Śrī ṣōḍaśārṇa Manusthāya Namaḥ

19. Śrī accidānanda Śālinē Namaḥ

Page 13: Anaghā Vrata Kalpaḥ · 77. Śrī arva Yantra varūpiṇē Namaḥ 78. Śrī arva TantrāTmakāya Namaḥ 79. Śrī arva Pallava Rūpiṇē Namaḥ 80. Śrī Śivāya Namaḥ 81

Avadhoota Datta Peetham - Anagha Vrata Page 12

20. Śrī attātrēyāya Namaḥ

21. Śrī Harayē Namaḥ

22. Śrī Kr ṣṇāya Namaḥ

23. Śrī nmattāya Namaḥ

24. Śrī Ānanda āyakāya Namaḥ

25. Śrī igambarāya Namaḥ

26. Śrī Munayē Namaḥ

27. Śrī Bālāya Namaḥ

28. Śrī Piśācāya Namaḥ

29. Śrī J āna āgarāya Namaḥ

30. Śrī Ābrahma Janmadōṣaugha Praṇāśāya

31. Śrī arvōpakāriṇē Namaḥ

32. Śrī Mōkṣadāyinē Namaḥ

33. Śrī Ōṁ Rūpiṇē Namaḥ

34. Śrī Bhagavatē Namaḥ

35. Śrī attātrēyāya Namaḥ

36. Śrī mr Timātra utuṣ āya

37. Śrī Mahābhaya Nivāriṇē Namaḥ

38. Śrī Mahāj āna Pradāya Namaḥ

39. Śrī Cidānandātmanē Namaḥ

40. Śrī Bālōnmatta Piśācādi Vēṣāya

41. Śrī Mahā Yōginē Namaḥ

42. Śrī Avadhūtāya Namaḥ

43. Śrī AnasūyāNandadāya Namaḥ

44. Śrī Atri Putrāya Namaḥ

45. Śrī arvakāma Phalānīka Pradātrē

46. Śrī Praṇavākṣara Vēdyāya Namaḥ

Page 14: Anaghā Vrata Kalpaḥ · 77. Śrī arva Yantra varūpiṇē Namaḥ 78. Śrī arva TantrāTmakāya Namaḥ 79. Śrī arva Pallava Rūpiṇē Namaḥ 80. Śrī Śivāya Namaḥ 81

Avadhoota Datta Peetham - Anagha Vrata Page 13

47. Śrī Bhavabandha Vimōcinē Namaḥ

48. Śrī Hrīṁ Bījākṣara Pārāya Namaḥ

49. Śrī arvaiśvarya Pradāyinē Namaḥ

50. Śrī Krōṁ Bīja Japa Tuṣ āya Namaḥ

51. Śrī ādhyāKarṣaṇa āyinē Namaḥ

52. Śrī aurbīja Prīta Manasē Namaḥ

53. Śrī Mana saṅkṣōbha Hāriṇē Namaḥ

54. Śrī Aiṁ Bīja Parituṣ āya Namaḥ

55. Śrī Vākpradāya Namaḥ

56. Śrī Klīṁ Bīja amupāsyāya Namaḥ

57. Śrī Trijagadvaśyakāriṇē Namaḥ

58. Śrī Śrīmupāsana Tuṣ āya Namaḥ

59. Śrī Mahāsampatpradāya Namaḥ

60. Śrī Glaumakṣara uvēdyāya Namaḥ

61. Śrī Bhūsāmrājya Pradāyinē Namaḥ

62. Śrī rāṁ Bījākṣara Vāsāya Nāmaḥ

63. Śrī Mahatē Namaḥ

64. Śrī Cirajīvinē Namaḥ

65. Śrī Nānā Bījākṣarōpāsya Nānāśakti Yujē Namaḥ

66. Śrī amasta Guṇasampannāya

67. Śrī Antaśśatru Vidāhinē Namaḥ

68. Śrī Bhūtagrahōccā anāya Namaḥ

69. Śrī arvavyādhi Harāya Namaḥ

70. Śrī Parābhicāra Śamanāya Namaḥ

71. Śrī Ādhi Vyādhi Nivāriṇē Namaḥ

72. Śrī uḥKhatraya Harāya Namaḥ

73. Śrī āridrya rāviṇē Namaḥ

Page 15: Anaghā Vrata Kalpaḥ · 77. Śrī arva Yantra varūpiṇē Namaḥ 78. Śrī arva TantrāTmakāya Namaḥ 79. Śrī arva Pallava Rūpiṇē Namaḥ 80. Śrī Śivāya Namaḥ 81

Avadhoota Datta Peetham - Anagha Vrata Page 14

74. Śrī ēhadārḍhyābhi Pōṣāya Namaḥ

75. Śrī Citta antōṣakāriṇē Namaḥ

76. Śrī arva Mantra varūpāya Namaḥ

77. Śrī arva Yantra varūpiṇē Namaḥ

78. Śrī arva TantrāTmakāya Namaḥ

79. Śrī arva Pallava Rūpiṇē Namaḥ

80. Śrī Śivāya Namaḥ

81. Śrī paniṣa. vēdvāya Namaḥ

82. Śrī attāya Namaḥ

83. Śrī Bhagavatē Namaḥ

84. Śrī attātrēyāya Namaḥ

85. Śrī Mahāgambhīra Rūpāya Namaḥ

86. Śrī Vaikuṇ ha Vāsinē Namaḥ

87. Śrī Śaṅkha Cakra Gadā Śūla hāriṇē

88. Śrī Vēṇu Nādinē Namaḥ

89. Śrī uṣ a anhārakāya Namaḥ

90. Śrī Śiṣ a ampālakāya Namaḥ

91. Śrī Nārāyaṇāya Namaḥ

92. Śrī Astra harāya Namaḥ

93. Śrī Cidrūpiṇē Namaḥ

94. Śrī Praj ārūpāya Namaḥ

95. Śrī Ānanda Rūpiṇē Namaḥ

96. Śrī Brahma Rūpiṇē Namaḥ

97. Śrī Mahāvākya Prabōdhāya Namaḥ

98. Śrī Tattvāya Namaḥ

99. Śrī akalakarmaugha Nirmitāya Namaḥ

100. Śrī accidānanda Rūpāya Namaḥ

Page 16: Anaghā Vrata Kalpaḥ · 77. Śrī arva Yantra varūpiṇē Namaḥ 78. Śrī arva TantrāTmakāya Namaḥ 79. Śrī arva Pallava Rūpiṇē Namaḥ 80. Śrī Śivāya Namaḥ 81

Avadhoota Datta Peetham - Anagha Vrata Page 15

101. Śrī akala ōkaugha an Cārāya

102. Śrī akaladēvaugha Vaśīkr Tikarāya

103. Śrī Ku umba Vr dhidāya Namaḥ

104. Śrī Guḍa Pānaka Tōṣiṇē Namaḥ

105. Śrī Pan Cakarjāya uprītāya Namaḥ

106. Śrī Kanda Phalādinē Namaḥ

107. Śrī adguravē Namaḥ

108. Śrī Maddattātrēyāya Namō Namaḥ

ti Śrī Anagha vāminaḥ Aṣ ōttara Śatanāmārcanaṁ amarpayāmi..

Śrī Anaghā Dēvyāḥ - Aṣṭōttara Śatanāmāni

1. Śrī Anaghāyai Namaḥ

2. Mahādēvyai Namaḥ

3. Śrī Mahālakṣmyai Namaḥ

4. Śrī Anagha vāmi Patnyai Namaḥ

5. Śrī Yōgēśāyai Namaḥ

6. Śrī Trividhāgha Vidāriṇyai Namaḥ

7. Śrī Triguṇāyai Namaḥ

8. Śrī Aṣ aputra Ku umbinyai Namaḥ

9. Śrī iddhasēvya.Padē Namaḥ

10. Śrī Ātrēya Gr Hadīpāyai Namaḥ

11. Śrī Vinītāyai Namaḥ

12. Śrī Anasūyā Prītidāyai Namaḥ

13. Śrī Manōj āyai Namaḥ

14. Śrī Yōga Śakti varūpiṇyai Namaḥ

15. Śrī Yōgā ta Hr ē Namaḥ

16. Śrī Bhartr Śuśrūṣaṇōtkāyai Namaḥ

Page 17: Anaghā Vrata Kalpaḥ · 77. Śrī arva Yantra varūpiṇē Namaḥ 78. Śrī arva TantrāTmakāya Namaḥ 79. Śrī arva Pallava Rūpiṇē Namaḥ 80. Śrī Śivāya Namaḥ 81

Avadhoota Datta Peetham - Anagha Vrata Page 16

17. Śrī Matimatyai Namaḥ

18. Śrī Tāpasīvēṣa hāriṇyai Namaḥ

19. Śrī Tāpatraya Nudē Namaḥ

20. Śrī Citrā anōpaviṣ āyai Namaḥ

21. Śrī Padmāsana Yujē Namaḥ

22. Śrīratnāṅgu īyaka asatpadāṅgu yai

23. Śrī Padma Garbhōpamānāṅghri Talāyai

24. Śrī Haridrān Cat.Prapādāyai Namaḥ

25. Śrī Man Jīra Kala.Jatravē Namaḥ

26. Śrī Śucivalkala hāriṇyai Namaḥ

27. Śrī Kān Cīdāma Yujē Namaḥ

28. Śrī Galē Māṅgalya ūtrāyai Namaḥ

29. Śrī Graivēyā ī hr Tē Namaḥ

30. Śrī Kvaṇatkaṅkaṇa Yuktāyai Namaḥ

31. Śrī Puṣpālaṅkr Tayē Namaḥ

32. Śrī Abhīti Mudrā Hastāyai Namaḥ

33. Śrī īlāmbhōja hr Tē Namaḥ

34. Śrī Tā aṅka Yugadīprāyai Namaḥ

35. Śrī Nānāratna udīptayē Namaḥ

36. Śrī hyāna thirākṣyai Namaḥ

37. Śrī Phālān Cat.Tilakāyai Namaḥ

38. Śrī Mūrdhābaddha.Ja ārājat. umadāmā ayē Namaḥ

39. Śrī Bhartrāj ā Pālanāyai Namaḥ

40. Śrī Nānāvēṣa hr Tē Namaḥ

41. Śrī Pan CaparvānvitāVidyārūpikāyai

42. Śrī arvāVaraṇa Śīlāyai Namaḥ

43. Śrī vabalāVr Ta Vēdhasē Namaḥ

Page 18: Anaghā Vrata Kalpaḥ · 77. Śrī arva Yantra varūpiṇē Namaḥ 78. Śrī arva TantrāTmakāya Namaḥ 79. Śrī arva Pallava Rūpiṇē Namaḥ 80. Śrī Śivāya Namaḥ 81

Avadhoota Datta Peetham - Anagha Vrata Page 17

44. Śrī Viṣṇu Patnyai Namaḥ

45. Śrī Vēdamātrē Namaḥ

46. Śrī vacchaśaṅkha hr Tē Namaḥ

47. Śrī Mandahāsa Manōj āyai Namaḥ

48. Śrī Mantra Tattvavidē Namaḥ

49. Śrī atta Pārśva.Nivāsāyai Namaḥ

50. Śrī Rēṇukēṣ a.Kr Tē Namaḥ

51. Śrī Mukha Nissr Ta ŚampāBha Trayīdīptyai Namaḥ

52. Śrī Vidhātr Vēda andhātryai Namaḥ

53. Śrī r ṣ i.Śaktyai Namaḥ

54. Śrī Śānti. akṣmyai Namaḥ

55. Śrī Gāyikāyai Namaḥ

56. Śrī Brāhmaṇyai Namaḥ

57. Śrī Yōgacaryā Ratāyai Namaḥ

58. Śrī Nartikāyai Namaḥ

59. Śrī atta Vāmāṅka ansthāyai Namaḥ

60. Śrī Jagadiṣ a.Kr Tē Namaḥ

61. Śrī Śubhāyai Namaḥ

62. Śrī Cāru arvāṅgyai Namaḥ

63. Śrī Candrā yāyai Namaḥ

64. Śrī urmānasa Kṣōbhakaryai Namaḥ

65. Śrī ādhuhr Cchāntayē Namaḥ

66. Śrī arvānta. sansthitāyai Namaḥ

67. Śrī arvāntargatayē Namaḥ

68. Śrī Pādasthitāyai Namaḥ

69. Śrī Padmāyai Namaḥ

70. Śrī Gr Hadāyai Namaḥ

Page 19: Anaghā Vrata Kalpaḥ · 77. Śrī arva Yantra varūpiṇē Namaḥ 78. Śrī arva TantrāTmakāya Namaḥ 79. Śrī arva Pallava Rūpiṇē Namaḥ 80. Śrī Śivāya Namaḥ 81

Avadhoota Datta Peetham - Anagha Vrata Page 18

71. Śrī akthi thitāyai Namaḥ

72. Śrī adratna.Vastradāyai Namaḥ

73. Śrī Guhyasthāna thitāyai Namaḥ

74. Śrī Patnīdāyai Namaḥ

75. Śrī Krōḍasthāyai Namaḥ

76. Śrī Putradāyai Namaḥ

77. Śrī Vanśavr dhi Kr Tē Namaḥ

78. Śrī Hr gatāyai Namaḥ

79. Śrī arvakāmapūraṇāyai Namaḥ

80. Śrī Kaṇ ha thitāyai Namaḥ

81. Śrī Hārā i Bhūṣā. ātryai Namaḥ

82. Śrī Pravāsibandhu anyōgadāyikāyai

83. Śrī Miṣ ānnadāyai Namaḥ

84. Śrī Vākchaktidāyai Namaḥ

85. Śrī Brāhmyai Namaḥ

86. Śrī Āj ā Balapradātryai Namaḥ

87. Śrī adaiśvarya Kr Tē Namaḥ

88. Śrī Mukhasthitāyai Namaḥ

89. Śrī Kavitā Śaktidāyai Namaḥ

90. Śrī Śirōgatāyai Namaḥ

91. Śrī Nirdāhakaryai Namaḥ

92. Śrī Raudryai Namaḥ

93. Śrī Jambhā ura Vidāhinyai Namaḥ

94. Śrī Jambhavanśa.Hr Tē Namaḥ

95. Śrī attāṅka ansthitāyai Namaḥ

96. Śrī Vaiṣṇavyai Namaḥ

97. Śrī ndrarājya Pradāyinyai Namaḥ

Page 20: Anaghā Vrata Kalpaḥ · 77. Śrī arva Yantra varūpiṇē Namaḥ 78. Śrī arva TantrāTmakāya Namaḥ 79. Śrī arva Pallava Rūpiṇē Namaḥ 80. Śrī Śivāya Namaḥ 81

Avadhoota Datta Peetham - Anagha Vrata Page 19

98. Śrī ēvaprī .Kr Tē Namaḥ

99. Śrī NahuṣāTmaja. ātryai Namaḥ

100. Śrī ōkamātrē Namaḥ

101. Śrī harmakīrti ubōdhinyai Namaḥ

102. Śrī Śāstramātrē Namaḥ

103. Śrī Bhārgava Kṣipratuṣ āyai Namaḥ

104. Śrī Kālatraya Vidē Namaḥ

105. Śrī Kārtavīrya Vrata Prīta Matayē

106. Śrī Śucayē Namaḥ

107. Śrī Kārtavīrya Prasannāyai Namaḥ

108. Śrī arvasiddhi Kr Tē Namaḥ.

ti Śrī Anaghā ēvyā Aṣ ōttara Śatanāmārcanaṁ amarpayāmi..

Dhūpaḥ

Nānāparima a ravya ammē ana Manōharaḥ.

hūpa. samarpitō ēvā-Vanaghau Pra gr Hyatām..

Śrī Anaghādēvī amēta Śrī Anagha vāminē Namaḥ.

hūpa.Māghrāpayāmi.

Dīpaḥ

Yadbhāsēdaṁ Jagadbhā Na r Śyētē TathāPi Yau.

Tā.Vubhau Tattva. andīptyai īpai.Ruddīpayā.Myaham..

Śrī Anaghādēvī amēta Śrī Anagha vāminē Namaḥ. īpaṁ

arśayāmi.

Naivēdyam

Rājānnaṁ Bahu BhakṣyāTtaṁ Nānōpaskāra Puṣkalam.

Naivēdyaṁ Śru anvēdyau Gr Hyatā.Managhau Mudā..

Page 21: Anaghā Vrata Kalpaḥ · 77. Śrī arva Yantra varūpiṇē Namaḥ 78. Śrī arva TantrāTmakāya Namaḥ 79. Śrī arva Pallava Rūpiṇē Namaḥ 80. Śrī Śivāya Namaḥ 81

Avadhoota Datta Peetham - Anagha Vrata Page 20

Śrī Anaghādēvī amēta Śrī Anagha vāminē Namaḥ. Naivēdyaṁ

Nivēdayāmi. Madhyē Madhyē vādūdakaṁ amarpayāmi. Hastau

Prakṣā ayāmi. Pādau Prakṣā ayāmi. Puna.Rācamanīyaṁ

amarpayāmi.

āmbūlam

Anagha vāmi Janaka-Prōddhr TāYuṣya Tantrakē.

Prōktai. sulakṣaṇai.Ryuktaṁ- Tāmbūlaṁ PradadēNaghau..

Śrīanaghādēvī amēta Śrī Anaghasvāminē Namaḥ. Tāmbūlaṁ

amarpayāmi.

Nīrājanam

Prabhō amantāt Parivartitai.Śrī Karpūra Nīrājana īpa

Mālyaiḥ.

Yuṣma.Nmahārciḥ Parivēṣa Paṅktiḥ Kimmīritā Bhā. tvanaghēNagha

Prabhō..

Śrī Anaghādēvī amēta Śrī Anagha vāminē Namaḥ. Nīrājanaṁ

andarśayāmi. Nīrājanāntaraṁ ŚuddhāCamanīyaṁ amarpayāmi..

Mantrapuṣpam

Yau Vēdhasē Prabala.Mānasa. ōṣajāla-

Munmūlya atvara.Mabhāsayatāṁ Hi Vēdān.

Tā.Vadya Kē i.Śunakīkr Ta.Vēdajātau

Śrīmantrapuṣpa Nicayai.Ranaghau Niṣēvē..

Śrī Anaghādēvī amēta Śrī Anagha vāminē Namaḥ. uvarṇadivya

Mantrapuṣpaṁ amarpayāmi..

Pradakṣiṇam

KārtavīryāJa Nahuja Bhārgavēndrādi Rakṣakau.

Anaghau ōkapitarau Tuṣyētāṁ Mē Pradakṣiṇaiḥ..

Page 22: Anaghā Vrata Kalpaḥ · 77. Śrī arva Yantra varūpiṇē Namaḥ 78. Śrī arva TantrāTmakāya Namaḥ 79. Śrī arva Pallava Rūpiṇē Namaḥ 80. Śrī Śivāya Namaḥ 81

Avadhoota Datta Peetham - Anagha Vrata Page 21

Śrī Anaghādēvī amēta Śrī Anagha vāminē Namaḥ. Pradakṣiṇa

Namaskārān amarpayāmi..

Prārthanam

Manōvākkāyōtthaṁ Kṣapitu Magha Mātmīya Vitatēr

hr Taṁ Nūnaṁ Yābhyāṁ Vimala.Miha āmpatya asanam.

Tayōḥ Pāda vandvaṁ Mahima Mukha Putrāṣ aka asat-

Parīvāraṁ Vandē atata.ManaghāKhyā Kalitayōḥ..

Viṣṇō Anagha attēśvarā-Naghē akṣmi Maṅga ē.

bhau Hi accidānanda-Vigrahau Bhaktarakṣakau..

Yuvāṁ Mē Tuṣyatā.Madya - Pūjayā uprasīdatām.

J ātāJ ātāparādhān Mē - Kṣamēthāṁ Karuṇākarau..

Āyu Rārōgya Maiśvaryaṁ atku umba Pravardhanam.

aumaṅgalyaṁ Yaśō Vidyāṁ J ānaṁ Ca iśatāṁ Mudā..

Samarpaṇam

Kāyēna Vācā Manasēndriyairvā

Buddhyātmanā Vā Prakr Tē. svabhāvāt.

Karōmi Yadyat akalaṁ Parasmai

Nārāyaṇāyēti amarpayāmi..

Anēna Mayā Kr Tēna Anaghā Vratavidhānēna Bhagavān arvātmakaḥ,

Aṇimādyaṣ a iddhi Parivr Taḥ, Śrī Anaghādēvī amētaḥ, Śrī

Anaghasvāmī attātrēya suprīṇātu.

Ētat Phalaṁ arvaṁ Śrī Paramēśvarārpaṇamastu..

Dōrabandhanam

Brahma Viṣṇu Mahēśāna Rūpin Triguṇanāyaka.

Traivarṇika Namastubhyaṁ ōra ēvāNaghātmaka..

Page 23: Anaghā Vrata Kalpaḥ · 77. Śrī arva Yantra varūpiṇē Namaḥ 78. Śrī arva TantrāTmakāya Namaḥ 79. Śrī arva Pallava Rūpiṇē Namaḥ 80. Śrī Śivāya Namaḥ 81

Avadhoota Datta Peetham - Anagha Vrata Page 22

Vyāsaprōkta Bhaviṣyōttara Purāṇāntargata

Śrī Anaghāṣṭamī Vratakathā

Prathamaḥ Khaṇḍaḥ

īpaka vāca-

1. Śruta.Mētat Purā ādhō Jambhadaityaiḥ Parājitāḥ.

ēndrāmarāḥ Paritrātā Jitvā aityānśca Cakriṇā..

2. Tatkiṁ Yuddhaṁ Kr Taṁ Tēna Kiṁ Vā Yōgabalā.Jjitāḥ?.

Tadācakṣva Mahābhāga Paraṁ Kautūhalaṁ Mama..

Śrīguru Ruvāca –

3. Ētadēvā Purā Pārthō Vāsudēva Mapr Cchata.

Tadahaṁ TēBhidhāsyāmi Śr ṇuṣvaikamanā.Śśiśō..

Śrīkr ṣṇa vāca

4. Brahmaputrō Mahātējā Atrirnāma Mahānr ṣiḥ.

Tasya Patnī Mahābhāgā Anasūyēti Viśrutā..

5. Tayōḥ Kālēna Mahatā Jātaḥ Putrō Mahātapāḥ.

attō Nāma Mahāyōgī Viṣṇōranśō Mahītalē..

6. vitīyō Nāma ōkē min Na Tasyēti Pariśrutaḥ.

Tasya BhāryāNaghā Nāma Babhūva ahacāriṇī..

7. Aṣ aputrāTīva Vatsā arvair Brāhmyaguṇai.Ryutā.

Anaghō Viṣṇurūpō au akṣmī.ŚcaivāNaghā mr Tā..

8. Ēvaṁ Tasya abhāryasya Yōgābhyāsaratasya Ca.

Ājagmu.Śśaraṇaṁ ēvāḥ Jambhadaityēna Pīḍitāḥ..

9. Brahmalabdha Prasādēna rutaṁ GatvāMarāvatīm.

anruddhā Jambhadaityēna ivyavarṣaśataṁ Nr Pa..

10. aitya ānava aṅgrāmē Pātālā. ētya Bhārata.

Tasya ainya.Masaṅkhyēyaṁ aitya ānava Rākṣasaiḥ..

11. Tēna Nirnāśitā ēvā- sēndrā ndra Marudgaṇāḥ.

Page 24: Anaghā Vrata Kalpaḥ · 77. Śrī arva Yantra varūpiṇē Namaḥ 78. Śrī arva TantrāTmakāya Namaḥ 79. Śrī arva Pallava Rūpiṇē Namaḥ 80. Śrī Śivāya Namaḥ 81

Avadhoota Datta Peetham - Anagha Vrata Page 23

Tyājitā vāni hiṣṇyāni Tyaktvā Jagmu.Rdiśō aśa..

12. Agrata. tē Palāyanti ēndrā ēvā Bhayārditāḥ.

Pr ṣ hatō(A)Nu Vrajanti ma aityā Jambhapurassarāḥ..

13. Yudhyanta.Śśarasaṅghātai-Rgadāmusala.Mudgaraiḥ.

Nardantō Vr ṣabhārūḍhāḥ Kēcinmahiṣa Vāhanāḥ..

14. Śarabhai.Rgaṇḍakai.Rvyāghrai-Rvānarai. Rāsabhai.Ryutāḥ.

Mun Cantō Yānti Pāṣāṇān Śataghnīṁ. tōmarā.Ncharān..

15. Yāva. vindhyagiri Prāptā- tat.TasyāŚrama Maṇḍalam.

Anagha.ŚcāNaghā Caiva āmpatyaṁ Yatra Tiṣ hati..

16. Tayō. samīpaṁ amprāptā- tēMarā.Śśaraṇārthinaḥ..

ēvā Ūcuḥ –

17. ēvadēva Jagannātha Śaṅkha Cakra Gadādhara.

Pāhi Na.ŚśaraṇāPannān Jambhadaitya Parājitān..

18. urāṇā.Mīśa Bhaktānāṁ Vinā Tvaccaraṇāmbujāt.

Gati.Rna Vidyatē Brahman Pāhi ēva amāśritān..

19. Śrutvā Pralapitaṁ Tēṣā-Mātrēyō Bhagavā.Najaḥ.

AnaghōPi Ca Tāṁ ēvīṁ īlayaiva Tvavāsayat..

20. Abhyantarē PraviśyāTha Tiṣ hadhvaṁ Vigatajvarāḥ.

Tathē.Tyanuma ṁ Kr Tvā arvē Tuṣ iṁ amāsthitāḥ..

21. aityā Api rutaṁ Prāptā Ghnantaḥ Praharaṇai. surān.

tyūcu.Rulbaṇāṁ Ghōrāṁ Gr Hṇīdhvaṁ Brāhmaṇīṁ Munēḥ..

22. Drutaṁ rumāṇāṁ Kṣipyadhvaṁ Puṣpōpaga Phalōpagān.

Tat Kṣaṇādapi aityānāṁ Śrī.Rbabhūva Śirōgatā..

23. a akēnāPi Tē r ṣ āḥ Pluṣ ā hyānāgninā Kṣaṇāt.

AthāRōpyānaghāṁ Mūrdhni aityā Jagmu. tathāŚramāt..

24. Nistējasō Babhūvurhi Niḥśrīkā Madapīḍitāḥ.

ēvai.Rapi Gr Hītāstē aityāḥ Praharaṇai Raṇē..

Page 25: Anaghā Vrata Kalpaḥ · 77. Śrī arva Yantra varūpiṇē Namaḥ 78. Śrī arva TantrāTmakāya Namaḥ 79. Śrī arva Pallava Rūpiṇē Namaḥ 80. Śrī Śivāya Namaḥ 81

Avadhoota Datta Peetham - Anagha Vrata Page 24

25. Rudantō Ninadantaśca Niścēṣ ā Brahmakaṇ akāḥ.

Riṣ ibhiḥ Karaṇai Śśūlai- triśūlaiḥ Parighai.Rghanaiḥ..

26. Ēvaṁ Tē Pralayaṁ Jagmu- tat.Prabhāvā.Nmunē. tadā.

Asurā ēvaśastraughai-RjambhōPīndrēṇa Ghātitaḥ..

27. ēvā Api varājyēṣu Tasthu- sarvē Yathāpurā.

urai.Rapi Munē. tasya ēvarṣē.RmahimāNvabhūt..

Dvitīyaḥ Khaṇḍaḥ

Śrīkr ṣṇa vāca –

28. Tata. sa arvalōkānāṁ Bhavāya atatōtthitaḥ.

Karmaṇā Manasā Vācā Śubhā.Nyēva amācarat..

29. Kāṣ ha Kuḍya Śilābhūta Ūrdhvabāhu.Rmahātapāḥ.

Brahmōttaraṁ Nāma Tapa- tēpē uniyama.Vrataḥ..

30. Nētrē Hyanimiṣē Kr Tvā Bhruvō.Rmadhyaṁ Vilōkayan.

Trīṇi Varṣasahasrāṇi ivyā.Nītīha Na.Śśrutam..

31. Tasyōrdhvarētasa. tasya thitasyāNimiṣasya Hi.

Yōgābhyāsaṁ Prapannasya Māhiṣmatyāḥ Patiḥ Prabhuḥ..

32. Ēkākī ruta.Mabhyētya Kārtavīryārjunō Nr Paḥ.

Śuśrūṣā Vinayaṁ Cakrē ivārātra.Matandritaḥ..

33. Gātra anvāhanaṁ Pūjāṁ Manasā Cintitāṁ Tathā.

ampūrṇa Niyamō Rājā r ḍhatuṣ i. amanvitaḥ..

34. Tasmai Dadau Varāṁ. tuṣyaṁ-Ścaturō Bhūri Tējasē.

Pūrvaṁ Bāhusahasraṁ a Vavrē Prathamaṁ Param..

35. Adharmē riyamāṇasya adbhi. tasmā.Nnivāraṇam.

harmēṇa Pr Thivīṁ Jitvā harmēṇaivāNupālanam..

36. aṅgrāmān ubahūn Jitvā Hatvā Vīrān ahasraśaḥ.

aṅgrāmē Yudhyamānasya Vadhō Mē yā. arē.Rvarāt..

37. Tēna Tuṣ ēna ōkē mi.Ndattaṁ Rājyaṁ Mahīpatēḥ.

Page 26: Anaghā Vrata Kalpaḥ · 77. Śrī arva Yantra varūpiṇē Namaḥ 78. Śrī arva TantrāTmakāya Namaḥ 79. Śrī arva Pallava Rūpiṇē Namaḥ 80. Śrī Śivāya Namaḥ 81

Avadhoota Datta Peetham - Anagha Vrata Page 25

Kārtavīryasya Kauntēya Yōgābhyāsaṁ avistaram..

38. Cakravartipadaṁ Caiva - Aṣ asiddhi amanvitam.

TēnāPi Pr Thivī Kr Tsnā aptadvīpā aparvatā..

39. asamudrā Karavatī harmēṇa Vidhinā Jitā.

Tasya Bāhu ahasraṁ Tu Prabhāvāt Kila hīmataḥ..

40. Yōgādrathō hvaja.Ścaiva Prādurbhavati Māyayā.

aśayaj a ahasrāṇi Tēṣu vīpēṣu aptasu..

41. Nirargalā Nivr Ttāni vayaṁ Tvētasya Pāṇḍava.

arvē Yaj ā Mahābāhō Prasannā Bhūridakṣiṇāḥ..

42. arvē Kān Cana Vēdāḍhyāḥ arvē Yūpaiśca Kān Canaiḥ.

arvē ēvai.Rmahābhāgai-Rvimānasthai.Ralaṅkr Tāḥ..

43. Gandharvai.Rapsarōbhiśca Nitya.Mēvōpaśōbhitāḥ.

Tasya Yaj ē Jagau Gādhāṁ Gāndharvō Nārada. tadā..

44. Caritaṁ Rājasinhasya Mahimānaṁ Nirīkṣya aḥ.

Na ōkē Kārtavīryasya Gatiṁ Yāsyanti Pārthivāḥ..

45. Yaj ai.Rdānte. tapōbhi.Rvā Vikramēṇa Śrutēna Ca.

vīpēṣu aptasu a Vai- Khaḍgī Carmī Śarāsanī..

46. Vyacaran Śyēnava. yōgā- ārā. ārā. apaśyata.

Anaṣ a ravyatā Cā ya Na Śōkō Na Ca Vai Klamaḥ..

47. Prabhāvēṇa Mahīṁ Rāj aḥ Prajā harmēṇa Rakṣataḥ.

Pan Cāśī . ahasrāṇi Varṣāṇāṁ Vai Narādhipaḥ..

48. amudra Valayāyāṁ a Cakravartī Babhūva Ha.

a Ēva PaśupālōBhūt Kṣētrapālassa Ēva Ca..

49. a Ēva Vr ṣ yā Parjanyō Yōgitvāda.Rjunō(A)Bhavat.

a Vai Bāhusahasrēṇa Jyāghāta.Ka hina.Tvacā..

50. Bhāti Raśmisahasrīva Kṣōbhyamāṇē Mahōdadhau.

a Hi Nāma Manuṣyai. tu Māhiṣmatyāṁ Mahādyutiḥ..

Page 27: Anaghā Vrata Kalpaḥ · 77. Śrī arva Yantra varūpiṇē Namaḥ 78. Śrī arva TantrāTmakāya Namaḥ 79. Śrī arva Pallava Rūpiṇē Namaḥ 80. Śrī Śivāya Namaḥ 81

Avadhoota Datta Peetham - Anagha Vrata Page 26

51. Karkō akaṁ Vāsayitvā Purīṁ Tatra Nyavēśayat.

a Vai Patnīṁ amudrasya Prāvr kālēmbujēkṣaṇām..

52. Krīḍanniva Madōnmattaḥ Pratisrōta.Ścakāra Ha.

ālitā Krīḍitā Tēna Jalaniṣpīḍanā asā..

53. Ūrmibhruku ivartēva ŚaṅkitāBhyēti Narmadā.

Tasya Bāhusahasrēṇa Kṣōbhyamāṇē Mahōdadhau..

54. Bhavantyālīna Niścēṣ āḥ Pātālasthā Mahāsurāḥ.

Cūrṇīkr Ta Mahāvīcī- īna Bhīma.Mahātimim..

55. Cakāra ōḍayan Bāhvō- sahasrēṇa asāgaram.

Rāvaṇaṁ Vaśa.Mānīya Māhiṣmatyāṁ Babandha Tam..

56. Tatō(A)Bhyētya Pulastyastu Śuddhāntē amprasādayan.

Mumōca Rakṣaḥ Paulastyaṁ Puna. tēnāVamānitaḥ..

57. Kṣudhitēna Kadācit a Prārthita.Ścitrabhānunā.

aptadvīpāṁ Citrabhānōḥ Prā ā. bhikṣāṁ Mahī.Mimām..

58. a Ēvaṁ Guṇasanyuktō Rājā(A)Bhū. arjunō Bhuvi.

Anaghasya Prasādēna YōgāCāryasya Pāṇḍava..

r īyaḥ Khaṇḍaḥ

59. Tēnēyaṁ Varalabdhēna Kārtavīryēṇa Yōginā.

Pravartitā Martyalōkē Prasiddhā Hyanaghāṣ amī..

60. Aghaṁ Pāpaṁ mr Taṁ ōkē TatrāPi Trividhaṁ Bhavēt.

Yasmādaghaṁ Nāśaya Tēnāsā.Vanagha smr Taḥ..

61. Tasyāṣ aguṇa.Maiśvaryaṁ Vidhānē(A)Tra amarcyatē.

Aṇimā aghimā Prāptiḥ Prākāmyaṁ Mahimā Tathā..

62. Īśitvaṁ Ca Vaśitvaṁ Ca Yacca Kāmāvasāyitā.

tyaṣ au Yōgasiddhasya iddhayō Mōkṣalakṣaṇam..

63. amutpannā attakasya ōkapratyayakārakāḥ.

Yaṁ Nāma Bhaktyā aṅgr Hya Yāntyaghāni Tathaiva Ca..

Page 28: Anaghā Vrata Kalpaḥ · 77. Śrī arva Yantra varūpiṇē Namaḥ 78. Śrī arva TantrāTmakāya Namaḥ 79. Śrī arva Pallava Rūpiṇē Namaḥ 80. Śrī Śivāya Namaḥ 81

Avadhoota Datta Peetham - Anagha Vrata Page 27

64. Jagatsamasta.Managhaṁ Kuryā. asmā. atō(A)Naghaḥ.

Madanśō(A)Naghatā Prāṇō ōkē mi.Nmatakō vijaḥ..

Yudhiṣ hira vāca

65. Kīdr Śaṁ Puṇḍarīkākṣa arvarājāRjunō Vratam.

Cakrē Khyātaṁ Ca ōkē min Kai.Rmantrai. samayai.Śca Kaiḥ..

66. Kasmi.Nkālē Tithau Kasyā-Mētanmē Vada Kēśava.

Śrīkr ṣṇa vāca

67. Kr ṣṇāṣ amyāṁ Mārgaśīrṣē āmpatyaṁ arbhanirmitam.

Anaghaṁ CāNaghāṁ Caiva Bahuputrai. samanvitam..

68. Purā Kr Ti Kr Taṁ Śāntaṁ Bhūmibhāgē thitaṁ Śubham.

Kalaśēṣvathavā Padmē thāpitē.ṣvaṣ apatrakē..

69. nātvā Ta.Marcayēt Puṣpai- sugandhaiśca Yudhiṣ hira.

R Gvēdōkta R Cā Viprā Viṣṇuṁ hyātvā Mamānśajam..

70. Anaghaṁ Vāsudēvē.Tyanaghāṁ akṣmyanśajāṁ Tanum.

Pradyumnādi Puttravargaṁ Harivanśē Yathōditam..

71. Namaskārēṇa Śūdrāṇāṁ Viprāṇāṁ Ca Yudhiṣ hira.

Kālōdbhavaiḥ Phalaiḥ Kandai-Śśr ṅgā ai.Rbadarai.Śśubhaiḥ..

72. Naivēdyai.Rvividhaiḥ Puṇyai-Rgandha. hūpai. sadīpakaiḥ.

Tatō vijān Bhōjayēcca uhr Tsambandhi Bāndhavān..

73. Vratāvasānē Gr Hṇīyāt Kaścidēkō Narō Vratam.

Tēṣāṁ Madhyē r ḍhā.Ścakru-Ranaghā Vratapāraṇam..

74. daṁ Jīvana Paryāptaṁ atyaṁ atyaṁ Mayōditam.

Ēkābdaṁ Vā Prakartavya-Midaṁ Tē Anaghāvratam..

75. Rātrau Jāgaraṇaṁ Kāryaṁ- Na a Nartaka Gāyakaiḥ.

Prabhātē Tu Navamyāṁ Taṁ- Tōyamadhyē Visarjayēt..

76. Ēvaṁ Yaḥ Kurutē Yātrāṁ Prativarṣē Ca Mānavaḥ.

Bhakti Yukta Śśraddhayā Ca arvapāpaiḥ Pramucyatē..

Page 29: Anaghā Vrata Kalpaḥ · 77. Śrī arva Yantra varūpiṇē Namaḥ 78. Śrī arva TantrāTmakāya Namaḥ 79. Śrī arva Pallava Rūpiṇē Namaḥ 80. Śrī Śivāya Namaḥ 81

Avadhoota Datta Peetham - Anagha Vrata Page 28

77. Ku umbaṁ Vardhatē Tēṣāṁ Tēṣāṁ Viṣṇuḥ Prasīdati.

Ārōgyaṁ apta Janmāni Tatō Yānti Parāṁ Gatim..

78. Ētā.Maghaugha Śamanī.Managhāṣ amīṁ Tē

Kauntēya Yāṁ Prati Mayā Kathitāṁ Hitāya.

Kurva.Ntyananya Manasa. svayaśōBhipadya

Śaśvat Prayān Kr Tavīrya utāNurūpam..

Śrīguru vāca –

79. Ētattē Kathitaṁ Tāta attadēva Kathānakam.

Kathaṁ urakṣitā ēvā Jambhadaitya Parājitāḥ..

80. Anaghatvaṁ Ca TasyāPi Yōgacaryāṁ Ca Yōginaḥ.

Varadānaṁ Ca Bhaktasya Vrataṁ CāNaghatōṣaṇam..

81. Kimanya. icchasē Vatsa Śrōtuṁ Tatkathayāmi Tē..

Śrīvyāsapraṇītē Bhaviṣyō ara Purāṇōddhr Tē Śrīda apurāṇē

Caturthānśē Śrīanaghāṣ amī Vrata Nirūpaṇaṁ Nāma

ṣaṣ hōdhyāyaḥ..

Anaghasvāmi Śatanāma Stōtram

7.01 attātrēyāyāNaghāya Trividhāghavidāriṇē.

7.02 akṣmīrūpāNaghēśāya Yōgādhīśāya Tē Namaḥ..

7.03 rāmbījadhyānagamyāya Vij ēyāya Namō Namaḥ.

7.04 Garbhāditāraṇāyā tu attātrēyāya Tē Namaḥ..

7.05 Bījasthava atulyāya Caikārṇamanugāminē.

7.06 ṣaḍarṇa.Manupālāya Yōgasampatkarāya Tē..

7.07 Aṣ ārṇa.Manugamyāya PūrṇāNanda.Vapuṣmatē.

7.08 vādaśākṣaramantrasthāyā- Tmasāyujyadāyinē..

7.09 ṣōḍaśārṇa.Manusthāya accidānandaśālinē.

7.10 a ātrēyāya Harayē Kr ṣṇāyā tu Namō Namaḥ..

7.11 nmattāyāNanda āya- Kāya Tē tu Namō Namaḥ.

Page 30: Anaghā Vrata Kalpaḥ · 77. Śrī arva Yantra varūpiṇē Namaḥ 78. Śrī arva TantrāTmakāya Namaḥ 79. Śrī arva Pallava Rūpiṇē Namaḥ 80. Śrī Śivāya Namaḥ 81

Avadhoota Datta Peetham - Anagha Vrata Page 29

7.12 igambarāya Munayē Bālāyā tu Namō Namaḥ..

7.13 Piśācāya Ca Tē J āna - āgarāya Ca Tē Namaḥ.

7.14 Ābrahmajanmadōṣaugha - Praṇāśāya Namō Namaḥ..

7.15 arvōpakāriṇē Mōkṣa- āyinē Tē Namō Namaḥ.

7.16 Ōnrūpiṇē Bhagavatē attātrēyāya Tē Namaḥ..

7.17 Smr Timātra. utuṣ āya Mahābhayanivāriṇē.

7.18 Mahāj ānapradāyā tu CidānandāTmanē Namaḥ..

7.19 Bālōnmattapiśācā i - Vēṣāya Ca Namō Namaḥ.

7.20 Namō Mahāyōginē Cā-Pyavadhūtāya Tē Namaḥ..

7.21 AnasūyāNandadāya CāTriputrāya Tē Namaḥ.

7.22 arvakāmaphalānīka - Pradātrē Tē Namō Namaḥ..

7.23 Praṇavākṣara Vēdyāya Bhavabandha.Vimōcinē.

7.24 Hrīmbījākṣara.Pārāya arvaiśvarya.Pradāyinē..

7.25 Krōmbīja Japatuṣ āya ādhyākarṣaṇa. āyinē.

7.26 aurbīja.Prītamanasē Manassaṅkṣōbhahāriṇē..

7.27 Aimbīja Parituṣ āya Vākpradāya Namō Namaḥ.

7.28 Klīmbīja amupāsyāya Trijaga. vaśyakāriṇē..

7.29 Śrīmupāsana.Tuṣ āya Mahāsampatpradāya Ca.

7.30 Glaumakṣara uvēdyāya Bhūsāmrājya Pradāyinē..

7.31 rāmbījākṣara Vāsāya Mahatē Cirajīvinē.

7.32 Nānābījākṣarōpā ya- Nānāśaktiyujē Namaḥ..

7.33 amastaguṇasampannā-YāNtaśśatruvidāhinē.

7.34 Bhūtagrahōccā anāya arvavyādhiharāya Ca..

7.35 Parābhicāraśamanā-Yā hivyādhinivāraṇē.

7.36 uḥkhatrayaharāyā tu āridryadrāviṇē Namaḥ..

7.37 ēhadārḍhyābhipōṣāya Cittasantōṣakāriṇē.

7.38 arvamantrasvarūpāya arvayantra varūpiṇē..

Page 31: Anaghā Vrata Kalpaḥ · 77. Śrī arva Yantra varūpiṇē Namaḥ 78. Śrī arva TantrāTmakāya Namaḥ 79. Śrī arva Pallava Rūpiṇē Namaḥ 80. Śrī Śivāya Namaḥ 81

Avadhoota Datta Peetham - Anagha Vrata Page 30

7.39 arvatantrāTmakāyā tu arvapallavarūpiṇē.

7.40 Śivāyōpaniṣadvēdyā- Yā tu attāya Tē Namaḥ..

7.41 Namō Bhagavatē Tē tu attātrēyāya Tē Namaḥ.

7.42 Mahāgambhīrarūpāya Vaikuṇ havāsinē Namaḥ..

7.43 Śaṅkhacakragadāśūla - hāriṇē Vēṇunādinē.

7.44 uṣ asanhārakāyāTha Śiṣ asampālakāya Ca..

7.45 Nārāyaṇāyā tradharā-Yā tu Cidrūpiṇē Namaḥ.

7.46 Praj ārūpāya CāNanda-Rūpiṇē Brahmarūpiṇē..

7.47 Mahāvākyaprabōdhāya Tattvāyā tu Namō Namaḥ.

7.48 Nama Ssakalakarmaugha- Nirmitāya Namō Namaḥ..

7.49 Namastē accidānanda- Rūpāya Ca Namō Namaḥ.

7.50 Nama. sakala. ōkaugha - an Cārāya Namō Namaḥ..

7.51 Nama sakaladēvaugha - Vaśīkr Tikarāya Ca.

7.52 Ku umbavr dhidāyā tu Guḍapānakatōṣiṇē..

7.53 Pan Cakarjāyasuprītā-Yā tu Kandaphalādinē.

7.54 Namassadguravē Śrīma- dattātrēyāya Tē Namaḥ..

7.55 tyēva.Managhēśasya attātrēyasya adgurōḥ.

7.56 Vēdānta Pratipādyasya Nāmnā.Maṣ ōttaraṁ Śatam..

Anaghādēvī Śatanāma Stōtram

8.01 Anaghāyai Mahādēvyai Mahālakṣmyai Namō Namaḥ.

8.02 Anaghasvāmipatnyai Ca Yōgēśāyai Namō Namaḥ..

8.03 Trividhāgha Vidāriṇyai Triguṇāyai Namō Namaḥ.

8.04 Aṣ aputraku umbinyai iddhasēvyapadē Namaḥ..

8.05 Ātrēyagr Hadīpāyai Vinītāyai Namō Namaḥ.

8.06 Anasūyāprītidāyai Manōj āyai Namō Namaḥ..

8.07 Yōgaśak . varūpiṇyai Yōgā tahr ē Namaḥ.

8.08 Bhartr Śuśrūṣaṇōtkāyai Ma matyai Namō Namaḥ.

Page 32: Anaghā Vrata Kalpaḥ · 77. Śrī arva Yantra varūpiṇē Namaḥ 78. Śrī arva TantrāTmakāya Namaḥ 79. Śrī arva Pallava Rūpiṇē Namaḥ 80. Śrī Śivāya Namaḥ 81

Avadhoota Datta Peetham - Anagha Vrata Page 31

8.09 Tāpasīvēṣa. hāriṇyai Tāpatrayanudē Namaḥ..

8.10 Citrāsanōpaviṣ āyai Padmāsanayujē Namaḥ..

8.11 Ratnāṅgu īyaka. asat- Padāṅgu yai Namō Namaḥ.

8.12 Padmagarbhōpamānāṅghri-Talāyai Ca Namō Namaḥ..

8.13 Haridrān Cat.Prapādāyai Man Jīra.Kalajatravē.

8.14 Śucivalkaladhāriṇyai Kān Cīdāmayujē Namaḥ..

8.15 Galē Māṅgalyasūtrāyai Graivēyā īdhr Tē Namaḥ.

8.16 Kvaṇatkaṅkaṇa.Yuktāyai Puṣpālaṅkr Tayē Namaḥ..

8.17 Abhī mudrāhastāyai īlāmbhōjadhr Tē Namaḥ.

8.18 Tā aṅkayugadīprāyai Nānāratnasudīptayē.

8.19 hyānasthirākṣyai Phālān Cat - Tilakāyai Namō Namaḥ.

8.20 Mūrdhābaddhaja ārājat- umadāmā ayē Namaḥ..

8.21 Bhartrāj āpālanāyai Ca - Nānāvēṣa hr Tē Namaḥ.

8.22 Pan CaparvānvitāVidyā - Rūpikāyai Namaḥ..

8.23 arvāvaraṇaśīlāyai - vabalāVr Tavēdhasē.

8.24 Viṣṇupatnyai Vēdamātrē- vacchaśaṅkhadhr Tē Namaḥ..

8.25 Mandahāsa.Manōj āyai Mantratattvavidē Namaḥ.

8.26 a apārśvanivāsāyai Rēṇukēṣ akr Tē Namaḥ..

8.27 Mukha.Nissr TaśampāBha - Trayīdīptyai Namō Namaḥ.

8.28 Vidhātr Vēda. andhātryai r ṣ iśaktyai Namō Namaḥ..

8.29 Śāntilakṣmyai Gāyikāyai Brāhmaṇyai Ca Namō Namaḥ.

8.30 Yōgacaryāratāyai Ca Nartikāyai Namō Namaḥ..

8.31 a avāmāṅka. ansthāyai Jagadiṣ akr Tē Namaḥ.

8.32 Śubhāyai Cārusarvāṅgyai Candrā yāyai Namō Namaḥ..

8.33 urmānasa.Kṣōbhakaryai ādhuhr Cchāntayē Namaḥ.

8.34 arvānta. sansthitāyai Ca arvāntargatayē Namaḥ..

8.35 Pādasthitāyai Padmāyai Gr Hadāyai Namō Namaḥ.

Page 33: Anaghā Vrata Kalpaḥ · 77. Śrī arva Yantra varūpiṇē Namaḥ 78. Śrī arva TantrāTmakāya Namaḥ 79. Śrī arva Pallava Rūpiṇē Namaḥ 80. Śrī Śivāya Namaḥ 81

Avadhoota Datta Peetham - Anagha Vrata Page 32

8.36 akthisthitāyai adratna- Vastradāyai Namō Namaḥ..

8.37 Guhyasthāna. thitāyai Ca Patnīdāyai Namō Namaḥ.

8.38 Krōḍasthāyai Putradāyai Vanśavr dhikr Tē Namaḥ..

8.39 Hr gatāyai arvakāma- Pūraṇāyai Namō Namaḥ.

8.40 Kaṇ hasthitāyai Hārā i- Bhūṣādātryai Namō Namaḥ..

8.41 Pravāsibandhusanyōga- āyikāyai Namō Namaḥ.

8.42 Miṣ ānnadāyai Vākchakti- āyai Brāhmyai Namō Namaḥ..

8.43 Āj ābalapradātryai Ca arvaiśvaryakr Tē Namaḥ.

8.44 Mukhasthitāyai Kavitā- Śaktidāyai Namō Namaḥ..

8.45 Śirōgatāyai Nirdāha-Karyai Raudryai Namō Namaḥ.

8.46 Jambhāsura.Vidāhinyai Jambhavanśahr Tē Namaḥ..

8.47 attāṅkasansthitāyai Ca Vaiṣṇavyai Ca Namō Namaḥ.

8.48 ndrarājyapradāyinyai ēvaprī kr Tē Namaḥ..

8.49 NahuṣāTmajadātryai Ca ōkamātrē Namō Namaḥ.

8.50 harmakīrti. ubōdhinyai Śāstramātrē Namō Namaḥ..

8.51 Bhārgavakṣipra.Tuṣ āyai Kālatrayavidē Namaḥ.

8.52 Kārtavīryavrataprīta - Matayē Śucayē Namaḥ..

8.53 Kārtavīryaprasannāyai arvasiddhikr Tē Namaḥ.

8.54 tyēva.Managhādēvyā - attapatnyā Manōharam.

8.55 Vēdāntapratipādyāyā Nāmnā.Maṣ ōttaraṁ Śatam..

Anaghāvrata Gītam Amr avarṣiṇi āga, Khaṇḍa Gati)

Anaghāṣ amī Vratamuttamaṁ Bhaktāva ī Vān Chāpradam.

Yatrānaghā Yōgaprabhā attōNaghō Jātassvayam

iddhyaṣ akaṁ PutrāTmakaṁ ansēvyatē ampūjyatē.

Yatsēvanāt Kaṣ aṁ Gataṁ Pīḍāva ī Śāmyatyapi.

jjr Mbhatē Śubha Munnataṁ Śrī accidānandāTmakam..

• Register your Puja Count for Anagha Vrata Koti Project - at

https://www.dattapeetham.org/anagha-vrata-form