bhagavad gita ramanuja bhasya

246
अथ अर्जुन-विषाद-योगो नाम प्रथमोऽध्यायः । भगवद्-गीता रामानुज-भाष्यम् उपोद्घाटः यत् पदाम्भोरुह-ध्यान-विध्वस्ताशेष-कल्मषः । वस्तुताम् उपयातोऽहं यामुनेयं नमामि तम् ॥ ओं । श्रियः पतिर् निखिल-हेय-प्रत्यनीक-कल्याणैक-तानः स्वेतर-समस्त-वस्तु-विलक्षणानन्त-ज्ञानानन्दैक-स्वरूपः, स्वाभाविकानवधिकातिशय-ज्ञान-बलैश्वर्य-वीर्य-शक्ति-तेजः- प्रभृत्य्-असंख्येय-कल्याण-गुण-गण-महोदधिः, स्वाभिमतानुरूपैक-रूपाचिन्त्य-दिव्याद्भुत-नित्य-निरवद्य- निरतिशय्ज्ज्वल्य-सौगन्ध्य-सौन्दर्य-सौकुमार्य-लावण्य- यौवनाद्य्-अनन्त-गुण-निधिर् दिव्य-रूपः, स्वोचित-विविध- विचित्रानन्ताश्चर्य-नित्य-निरवद्यापरिमित-दिव्य-भूषणः, स्वानुरूपासंख्येयाचिन्त्य-शक्ति-नित्य-निरवद्य-निरतिशय- कल्याण-दिव्यायुधः, स्वाभिमतानुरूप-नित्य-निरवद्य-स्वरूप- रूप-गुण-विभवैश्वर्य-शीलाद्य्-अनवधिकातिशयासङ्ख्येय- कल्याण-गुण-गण-श्री-वल्लभः, स्व-सङ्कल्पानुविधायि-स्वरूप- स्थिति-प्रवृत्ति-भेदाशेष-शेषतैक-रति-रूप-नित्य-निरवद्य- निरतिशय-ज्ञान-क्रियैश्वर्याद्य्-अनन्त-गुण-गणापरिमित-सूरिभिर् अनवरताभिष्टुत-चरण-युगलः, वाङ्-मनसापरिच्छेद्य-स्वरूप- स्वभावः, स्वोचित-विविध-विचित्रानन्त-भोग्य-भोगोपकरण- भोग-स्थान-समृद्धानन्ताश्चर्यानन्त-महा-विभवानन्त-परिमाण- नित्य-निरवद्याक्षर-परम-व्योम-निलयः, विविध-विचित्रानन्त- भोग्य-भोक्तृ-वर्ग-परिपूर्ण-निखिल-जगद्-उदय-विभव-लय- लीलः, परं ब्रह्म पुरुषोत्तओ नारायणो ब्रह्मादि-स्थावरान्तं निखिलं जगत् सृष्ट्वा स्वेन रूपेणावस्थितः, ब्रह्मादि-देव- मनुष्याणां ध्यानाराधनाद्य्-अगोचरोऽपार-कारुण्य-सौशील्य-

Upload: alexander-smirnov

Post on 02-Jan-2016

418 views

Category:

Documents


6 download

TRANSCRIPT

Page 1: Bhagavad Gita Ramanuja Bhasya

atha

अर्जुन-विषाद-योगो नाम

प्रथमोऽध्यायः ।

भगवद्-गीता रामानुज-भाष्यम्

उपोद्घाटः

यत् पदाम्भोरुह-ध्यान-विध्वस्ताशेष-कल्मषः |वस्तुताम् उपयातोऽहं यामुनेयं नमामि तम् ॥

ओं । श्रियः पतिर् निखिल-हेय-प्रत्यनीक-कल्याणैक-तानः स्वेतर-समस्त-वस्तु-विलक्षणानन्त-ज्ञानानन्दैक-स्वरूपः, स्वाभाविकानवधिकातिशय-ज्ञान-बलैश्वर्य-वीर्य-शक्ति-तेजः-प्रभृत्य्-असंख्येय-कल्याण-गुण-गण-महोदधिः, स्वाभिमतानुरूपैक-रूपाचिन्त्य-दिव्याद्भुत-नित्य-निरवद्य-निरतिशय्ज्ज्वल्य-सौगन्ध्य-सौन्दर्य-सौकुमार्य-लावण्य-यौवनाद्य्-अनन्त-गुण-निधिर् दिव्य-रूपः, स्वोचित-विविध-विचित्रानन्ताश्चर्य-नित्य-निरवद्यापरिमित-दिव्य-भूषणः, स्वानुरूपासंख्येयाचिन्त्य-शक्ति-नित्य-निरवद्य-निरतिशय-कल्याण-दिव्यायुधः, स्वाभिमतानुरूप-नित्य-निरवद्य-स्वरूप-रूप-गुण-विभवैश्वर्य-शीलाद्य्-अनवधिकातिशयासङ्ख्येय-कल्याण-गुण-गण-श्री-वल्लभः, स्व-सङ्कल्पानुविधायि-स्वरूप-स्थिति-प्रवृत्ति-भेदाशेष-शेषतैक-रति-रूप-नित्य-निरवद्य-निरतिशय-ज्ञान-क्रियैश्वर्याद्य्-अनन्त-गुण-गणापरिमित-सूरिभिर् अनवरताभिष्टुत-चरण-युगलः, वाङ्-मनसापरिच्छेद्य-स्वरूप-स्वभावः, स्वोचित-विविध-विचित्रानन्त-भोग्य-भोगोपकरण-भोग-स्थान-समृद्धानन्ताश्चर्यानन्त-महा-विभवानन्त-परिमाण- नित्य-निरवद्याक्षर-परम-व्योम-निलयः, विविध-विचित्रानन्त-भोग्य-भोक्तृ-वर्ग-परिपूर्ण-निखिल-जगद्-उदय-विभव-लय-लीलः, परं ब्रह्म पुरुषोत्तओ नारायणो ब्रह्मादि-स्थावरान्तं निखिलं जगत् सृष्ट्वा स्वेन रूपेणावस्थितः, ब्रह्मादि-देव-मनुष्याणां ध्यानाराधनाद्य्-अगोचरोऽपार-कारुण्य-सौशील्य-वात्सल्यौदार्य-महोदधिः, स्वयम् एव रूपं तत्-तत्-सजातीय-संस्थानं स्व-स्वभावम् अजहद् एव कुर्वंस् तेषु तेषु लोकेष्व् अवतीर्यावतीर्य तैस् तैर् आराधितः, तत्-तद्-इष्टानुरूपं धर्मार्थ-काम-मोक्षाख्यं फलं प्रयच्छन्, भू-भारावतारणापदेशेनास्मद्-आदीनाम् अपि संसार-दुःख-शमनाय समाश्रयणीयत्वायावतीर्योर्व्यां सकल-मनुज-नयन-विषयतां गतः, परावर-निखिल-जन-मनो-नयन-हारि-दिव्य-चेष्टितानि कुर्वन्, पूतना-शकट-यमलार्जुनारिष्ट-प्रलम्ब-धेनुक-कालिय-केशि-कुवलयापीड-

Page 2: Bhagavad Gita Ramanuja Bhasya

चाणूर-मुष्टिक-तोसल-कंसादीन् निहत्य अनवधिक-दया-सौहार्दानुराग-गर्भावलोकनालापामृतैर् विश्वम् आप्याययन्, निरतिशय-सौन्दर्य-सौशील्यादि-गुणाविष्कारेणाक्रूर-मालाकारादीन् परम-भागवतान् कृत्वा, पाण्डु-तनय-युद्ध-प्रोत्साहन-व्याजेन परम-पुरुषार्थ-लक्षण-मोक्ष-साधनतया वेदान्तोदितं स्व-विषयं ज्ञान-कर्मानुगृहीतं भक्ति-योगम् अवतारयामास ।

तत्र पाण्डवानां करुणां च युद्धे प्रारब्धे स भगवान् पुरुषोत्तमः सर्वेश्वरेश्वरो जगद्-उपकृति-मर्त्य आश्रितवात्स्यल-विवशः पार्थं रथिनम् आत्मानं च सारथिं सर्व-लोक-साक्षिकं चकार । एवम् अर्जुनस्योत्कर्षं ज्ञात्वापि सर्वात्मनान्धो धृतराष्ट्रः सुयोधन-विजय-बुभुत्सया संजयं पप्रच्छ—

- - |धर्म क्षेत्रे कुरु क्षेत्रे समवेता युयुत्सवः ॥1॥मामकाः पाण्डवाश् चैव किम् अकुर्वत संजय

संजय उवाच |दृष्ट्वा तु पाण्डवानीकं व्यूढं दुर्योधनस् तदा

||2||आचार्यम् उपसंगम्य राजा वचनम् अब्रवीत् - |पश्यैतां पाण्डु पुत्राणाम् आचार्य महतीं चमूम्

- ||3||व्यूढां द्रुपद पुत्रेण तव शिष्येण धीमता - |अत्र शूरा महेष्वासा भीमार्जुन समा युधि

||4||युयुधानो विराटश् च द्रुपदश् च महारथः |धृष्टकेतुश् चेकितानः काशिराजश् च वीर्यवान्

- ||5||पुरुजित् कुन्तिभोजश् च शैब्यश् च नर पुंगवः |युधामन्युश् च विक्रान्त उत्तमौजाश् च वीर्यवान्

- ||6||सौभद्रो द्रौपदेयाश् च सर्व एव महा रथाः |अस्माकं तु विशिष्टा ये तान् निबोध द्विजोत्तम

||7||नायका मम सैन्यस्य संज्ञार्थं तान् ब्रवीमि ते |भवान् भीष्मश् च कर्णश् च कृपश् च समितिंजयः

||8||अश्वत्थामा विकर्णश् च सौमदत्तिर् जयद्रथः - - |अन्ये च बहवः शूरा मद् अर्थे त्यक्त जीविताः

- - - ||9||नाना शस्त्र प्रहरणाः सर्वे युद्ध विशारदाः |अपर्याप्तं तद् अस्माकं बलं भीष्माभिरक्षितम्

||10||पर्याप्तं त्व् इदम् एतेषां बलं भीमाभिरक्षितम् - |अयनेषु च सर्वेषु यथा भागम् अवस्थिताः

||11||भीष्मम् एवाभिरक्षन्तु भवन्तः सर्व एव हि

दुर्योधनः स्वयम् एव भीमाभिरक्षितं पाण्डवानां बलम्, आत्मीयं च भीष्माभिरक्षितं बलम् अवलोक्य आत्म-विजये तस्य बलस्य पर्याप्तताम् आत्मीयस्य बलस्य तद्-विजये चापर्याप्तताम् आचार्याय निवेद्य, अन्तर् विषण्णोऽभवत् ॥1.2-11 ॥

Page 3: Bhagavad Gita Ramanuja Bhasya

- |तस्य संजनयन् हर्षं कुरु वृद्धः पितामहः- ॥12॥सिंह नादं विनद्योच्चैः शङ्खं दध्मौ प्रतापवान्

- |ततः शङ्खाश् च भेर्यश् च पणवानक गोमुखाः ’ ॥13॥सहसैवाभ्यहन्यन्त स शब्दस् तुमुलो भवत्

तस्य विषादम् आलोक्य भीष्मस् तस्य हर्षं जनयितुं सिंह-नादं शङ्खाध्मानं च कृत्वा शङ्ख-भेरी-निनादैश् च विजयाभिशंसिनं घोषं चाकरयत् ॥1.12-13॥

|ततः श्वेतैर् हयैर् युक्ते महति स्यन्दने स्थितौ ॥14॥माधवः पाण्डवश् चैव दिव्यौ शङ्खौ प्रदध्मतुः

ततस् तं घोषम् आकर्ण्य सर्वेश्वरेश्वरः पार्थ-सारथी रथी च पाण्डु-तनयस् त्रैलोक्य-विजयोपकरण-भूते महति स्यन्दने स्थितौ त्रैलोक्यं कम्पयन्तौ श्रीमत्-पाञ्चजन्य-देवदत्तौ दिव्यौ शङ्खौ प्रदध्मतुः ॥1.14॥

|पाञ्चजन्यं हृषीकेशो देवदत्तं धनंजयः - - ॥15॥पौण्ड्रं दध्मौ महा शङ्खं भीम कर्मा वृकोदरः

- - |अनन्त विजयं राजा कुन्ती पुत्रो युधिष्ठिरः - ॥16॥नकुलः सहदेवश् च सुघोष मणिपुष्पकौ

- |काश्यश् च परमेष्वासः शिखण्डी च महा रथः ॥17॥धृष्टद्युम्नो विराटश् च सात्यकिश् चापराजितः

- |द्रुपदो द्रौपदेयाश् च सर्वशः पृथिवी पते ॥18॥सौभद्रश् च महाबाहुः शङ्खान् दध्मुः पृथक् पृथक्

|स घोषो धार्तराष्ट्राणां हृदयानि व्यदारयत् ॥19॥नभश् च पृथिवीं चैव तुमुलो व्यनुनादयन्

ततो युधिष्ठिरो वृकोदरादयश् च स्वकीयान् शङ्खान् पृथक् पृथक् प्रदध्मौः । स घोषो दुर्योधन-प्रमौखानां सर्वेषाम् एव भवत्-पुत्राणां हृदयानि बिभेद । अदयैव नष्टं कुरूणां बलम् इति धार्तराष्ट्रा मेनिरे । एवं तद्-विजयाभिकङ्क्षिणे धृतराष्ट्राय संजयोऽकथयत् ॥1.15-1.19॥

- |अथ व्यवस्थितान् दृष्ट्वा धार्तराष्ट्रान् कपि ध्वजः - ॥20॥प्रवृत्ते शस्त्र संपाते धनुर् उद्यम्य पाण्डवः

- |हृषीकेशं तदा वाक्यम् इदम् आह मही पते ’ ॥21॥सेनयोर् उभयोर् मध्ये रथं स्थापय मे च्युत

’ - |यावद् एतान् निरीक्षे हं योद्धु कामान् अवस्थितान् - ॥22॥कैर् मया सह योद्धव्यम् अस्मिन् रण समुद्यमे

’ ’ |योत्स्यमानान् अवेक्षे हं य एते त्र समागताः - ॥23॥धार्तराष्ट्रस्य दुर्बुद्धेर् युद्धे प्रिय चिकीर्षवः

Page 4: Bhagavad Gita Ramanuja Bhasya

|एवम् उक्तो हृषीकेशो गुडाकेशेन भारत ॥24॥सेनयोर् उभयोर् मध्ये स्थापयित्वा रथोत्तमम्

- - |भीष्म द्रोण प्रमुखतः सर्वेषां च महीक्षिताम् ॥25॥उवाच पार्थ पश्यैतान् समवेतान् कुरून् इति

स च तेन चोदितस् तत्-क्षणाद् एव भीष्म-द्रोणादीनां सर्वेषाम् एव महीक्षितां पश्यतां यथा चोदितम् अकरोत् । ईदृशी भवदीयानां विजय-स्थितिर् इति चावोचत् ॥1.25॥

|तत्रापश्यत् स्थितान् पार्थः पितॄन् अथ पितामहान् ॥26॥आचार्यान् मातुलान् भ्रातॄन् पुत्रान् पौत्रान् सखींस् तथा

स तु पार्थो महा-मनाः परम-कारुणिको दीर्घ-बन्धुः परम-धार्मिकः स-भ्रातृको भवद्भिः अतिघोरैर् मारणैर् जतु-गृह-दाहादिभिर् असकृद्-वञ्चितोऽपि परम-पुरुष-सहायोऽपि हनिष्यमाणान् भवदीयान् विलोक्य बन्धु-स्नेहेन परया कृपया धर्माधर्म-भयेन चातिमात्र-स्विन्न-सर्व-गात्रः ॥1.26॥

|श्वशुरान् सुहृदश् चैव सेनयोर् उभयोर् अपि ॥27॥तान् समीक्ष्य स कौन्तेयः सर्वान् बन्धून् अवस्थितान्

|कृपया परयाविष्टो विषीदन्न् इदम् अब्रवीत् ॥28॥दृष्ट्वेमं स्वजनं कृष्ण युयुत्सुं समुपस्थितम्

|सीदन्ति मम गात्राणि मुखं च परिशुष्यति ॥29॥वेपथुश् च शरीरे मे रोमहर्षश् च जायते |गाण्डीवं स्रंसते हस्तात् त्वक् चैव परिदह्यते

||30||न च शक्नोम्य् अवस्थातुं भ्रमतीव च मे मनः |निमित्तानि च पश्यामि विपरीतानि केशव

’ ||31||न च श्रेयो नुपश्यामि हत्वा स्वजनम् आहवे |न काङ्क्षे विजयं कृष्ण न च राज्यं सुखानि च

||32||किं नो राज्येन गोविन्द किं भोगैर् जीवितेन वा |येषाम् अर्थे काङ्क्षितं नो राज्यं भोगाः सुखानि च

’ ||33||त इमे वस्थिता युद्धे प्राणांस् त्यक्त्वा धनानि च |आचार्याः पितरः पुत्रास् तथैव च पितामहाः

||34||मातुलाः श्वशुराः पौत्राः श्यालाः संबन्धिनस् तथा ’ |एतान् न हन्तुम् इच्छामि घ्नतो पि मधुसूदन

- - ||35||अपि त्रैलोक्य राज्यस्य हेतोः किं नु मही कृते |निहत्य धार्तराष्ट्रान् नः का प्रीतिः स्याज् जनार्दन

||36||पापम् एवाश्रयेद् अस्मान् हत्वैतान् आततायिनः - |तस्मान् नार्हा वयं हन्तुं धार्तराष्ट्रान् स्व बान्धवान्

||37||स्वजनं हि कथं हत्वा सुखिनः स्याम माधव - |यद्य् अप्य् एते न पश्यन्ति लोभोपहत चेतसः

- - - ||38||कुल क्षय कृतं दोषं मित्र द्रोहे च पातकम्

Page 5: Bhagavad Gita Ramanuja Bhasya

|कथं न ज्ञेयम् अस्माभिः पापाद् अस्मान् निवर्तितुम्- - ॥39॥कुल क्षय कृतं दोषं प्रपश्यद्भिर् जनार्दन

- - |कुल क्षये प्रणश्यन्ति कुल धर्माः सनातनाः ’ ॥40॥धर्मे नष्टे कुलं कृत्स्नम् अधर्मो भिभवत्य् उत

- |अधर्माभिभवात् कृष्ण प्रदुष्यन्ति कुल स्त्रियः - ॥41॥स्त्रीषु दुष्टासु वार्ष्णेय जायते वर्ण संकरः

- |संकरो नरकायैव कुल घ्नानां कुलस्य च - - ॥42॥पतन्ति पितरो ह्य् एषां लुप्त पिण्डोदक क्रियाः

- - - |दोषैर् एतैः कुल घ्नानां वर्ण संकर कारकैः - - ॥43॥उत्साद्यन्ते जाति धर्माः कुल धर्माश् च शाश्वताः- - |उत्सन्न कुल धर्माणां मनुष्याणां जनार्दन

||44||नरके नियतं वासो भवतीत्य् अनुशुश्रुम |अहो बत महत् पापं कर्तुं व्यवसिता वयम्

- - ||45||यद् राज्य सुख लोभेन हन्तुं स्वजनम् उद्यताः - |यदि माम् अप्रतीकारम् अशस्त्रं शस्त्र पाणयः

||46||धार्तराष्ट्रा रणे हन्युस् तन् मे क्षेमतरं भवेत् |एवम् उक्त्वार्जुनः संख्ये रथोपस्थ उपाविशत् - - ॥47॥विसृज्य सशरं चापं शोक संविग्न मानसः

सर्वथाहं न योत्स्यामीत्य् उक्त्वा बन्धु-विश्लेष-जनित-शोक-संविग्न-मानसः पार्थः स-शरं चापं विसृज्य रथोपस्थ उपाविशत् ॥1.47॥

इति श्रीमद्-रामानुजाचार्य-कृते गीता-भाष्ये प्रथमोऽध्यायः॥1॥

Page 6: Bhagavad Gita Ramanuja Bhasya

atha

साङ्ख्य-योगो नाम

द्वितीयोऽध्यायः

भगवद्-गीता रामानुज-भाष्यम्

संजय उवाच - |तं तथा कृपयाविष्टम् अश्रु पूर्णाकुलेक्षणम्

||1||विषीदन्तम् इदं वाक्यम् उवाच मधुसूदनः

- श्री भगवान् उवाच |कुतस् त्वा कश्मलम् इदं विषमे समुपस्थितम्- - ॥2॥अनार्य जुष्टम् अस्वर्ग्यम् अकीर्ति करम् अर्जुन

|क्लैब्यं मा स्म गमः पार्थ नैतत् त्वय्य् उपपद्यते - ॥3॥क्षुद्रं हृदय दौर्बल्यं त्यक्त्वोत्तिष्ठ परन्तप

एवम् उपविष्टे पार्थे कुतोऽयम् अस्थाने समुपस्थितः शोकः ? इत्य् आक्षिप्य तम् इमं विषम-स्थं शोकम् अविद्वत्-सेवितं पर-लोक-विरोधिनम् अकीर्ति-करम् अतिक्षुद्रं हृदय-दौर्बल्य-कृतं परित्यज्य युद्धायोत्तिष्ठेति श्री-भगवान् उवाच ॥2.1-3॥

अर्जुन उवाच |कथं भीष्मम् अहं संख्ये द्रोणं च मधुसूदन

||4||इषुभिः प्रतियोत्स्यामि पूजार्हाव् अरिसूदन

गुरून् अहत्वा हि महानुभावाञ् |श्रेयो भोक्तुं भैक्ष्यम् अपीह लोके

- हत्वार्थ कामांस् तु गुरून् इहैव - ॥5॥भुञ्जीय भोगान् रुधिर प्रदिग्धान्

पुनर् अपि पार्थः स्नेह-कारुण्य-धर्माधर्म-भयाकुलो भगवद्-उक्तं हिततमम् अजानन् इदम् उवाच । भीष्म-द्रोणादिकान् बहु-मन्तव्यान् गुरून् कथम् अहं हनिष्यामि ? कथन्तरां भोगेष्व् अतिमात्र-प्रसक्तान् तान् हत्वा तैर् भुज्यमानान् तान् एव भोगांस् तद्-रुधिरेण उपसिच्य तेष्व् आसनेषूपविश्य भुञ्जीय ? ॥2.4-5॥

न चैतद् विद्मः कतरन् नो गरीयो |यद् वा जयेम यदि वा नो जयेयुः

Page 7: Bhagavad Gita Ramanuja Bhasya

यान् एव हत्वा न जिजीविषामस्’ ॥6॥ते वस्थिताः प्रमुखे धार्तराष्ट्राः

- -कार्पण्य दोषोपहत स्वभावः - - |पृच्छामि त्वां धर्म संमूढ चेताः

यच् छ्रेयः स्यान् निश्चितं ब्रूहि तन् मे ’ ॥7॥शिष्यस् ते हं शाधि मां त्वां प्रपन्नम्

न हि प्रपश्यामि ममापनुद्याद् |यच् छोकम् उच्छोषणम् इन्द्रियाणाम्

अवाप्य भूमाव् असपत्नम् ऋद्धं ॥8॥राज्यं सुराणाम् अपि चाधिपत्यम्

एवं युद्धम् आरभ्य निवृत्तव्यापारान् भवतो धार्तराष्ट्राः प्रसह्य हन्युर् इति चेत्, अस्तु, तद्-वध-लब्ध-विजयाद् अधर्म्याद् अस्माकं धर्माधर्माव् अजानद्भिस् तैर् हननम् एव गरीय इति मे प्रतिभातीत्य् उक्त्वा, यन् मह्यं श्रेय इति निश्चितं तत् शर्णागताय तव शिष्याय मे ब्रूहीत्य् अतिमात्र-कृपणो भगवत्-पादाम्बुजम् उपससार ॥2.6-8॥

संजय उवाच |एवम् उक्त्वा हृषीकेशं गुडाकेशः परन्तपः

||9||न योत्स्य इति गोविन्दम् उक्त्वा तूष्णीं बभूव ह

- - एवं अस्थाने समुपस्थित स्नेह कारुण्याभ्याम् अप्रकृतिङ्गतं क्षत्रियाणां - - युद्धं परम धर्मम् अप्य् अधर्मं मन्वानं धर्म बुभुत्सया च

शरणागतं पार्थम् उद्दिश्य आत्म-याथात्म्य-ज्ञानेन युद्धस्य फलाभिसन्धि-रहितस्य स्वधर्मस्य आत्म-याथार्थ्य-प्राप्त्य्-उपायता-ज्ञानेन च विना अस्य मोहो न शाम्यतीति मत्वा भगवता परम-पुर्षेण अध्यात्म-शास्त्रावतरणं कृतम् । तद् उक्तम्—

- - - - | अस्थान स्नेह कारुण्य धर्माधर्म धियाकुलम् ॥ पार्थ प्रपन्नम् उद्दिश्य शास्त्रावतरणं कृतम् [गीता -र्थ

5] संग्रह इति ॥2.9॥

|तम् उवाच हृषीकेशः प्रहसन्न् इव भारत ॥10॥सेनयोर् उभयोर् मध्ये विषीदन्तम् इदं वचः

- - -तम् एवं देहात्मनोर् याथात्म्य ज्ञान निमित्त शोकाविष्टं देहातिरिक्तात्म-ज्ञान-निमित्तं च धर्माधर्मौ भाषमाणं परस्परं विरुद्ध-गुणान्वितम् उभयोः सेनयोर् युद्धाय उद्युक्तयोर् मध्ये अकस्मान् निरुद्योगं पार्थम् आलोक्य परम-पुरुषः प्रहसन्न् इवेदम् उवाच । पार्थं प्रहसन्न् इव परिहास-वाक्यं वदन्न् इव आत्म-परमात्म-

Page 8: Bhagavad Gita Ramanuja Bhasya

याथात्म्य-तत्-प्राप्त्य्-उपाय-भूत-कर्म-योग-ज्ञान-योग-भक्ति-योग-गोचरम् । न त्व् एवाहं जातु नासम् [ गीता 2.12] इत्य् आरभ्य -अहं त्वा सर्व

पापेभ्यो मोक्षयिष्यामि मा शुचः [ 18.66] - गीता इत्य् एतद् अन्तम् उवाच इत्य् ॥2.10॥अर्थः

- श्री भगवान् उवाच - |अशोच्यान् अन्वशोचस् त्वं प्रज्ञा वादांश् च भाषसे ॥11॥गतासून् अगतासूंश् च नानुशोचन्ति पण्डिताः

अशोच्यान् प्रति अनुशोचसि - - पतन्ति पितरो ह्य् एषां लुप्त पिण्डोदक क्रियाः [ gétä1.41] - - - - इत्य् आदिकान् देहात्म स्वभाव प्रज्ञा निमित्त वादांश् च भाषसे । देहात्म-स्वभाव-ज्ञानवतां नात्र किञ्चित् शोक-निमित्तम् अस्ति । गतासून् देहान् अगतासून् आत्मनश् च प्रति तयोः स्वभाव-याथात्म्य-विदो न शोचन्ति । अतस् त्वयि विप्रतिषिद्धम् इदम् उपलभ्यते । यद् एतान् हनिष्यामीत्य् अनुशोचनम्, यच् च देहातिरिक्तात्म-ज्ञान-कृतं धर्माधर्म-भाषणम् । अतो देह-स्वभावं च न जानासि, तद्-अतिरिक्तम् आत्मानं च नित्यम्, तत्-प्राप्त्य्-उपाय-भूतं युद्धादिकं धर्मं च । इदं च युद्धं फलाभिसन्धि-रहितम् । आत्म-याथात्म्यावाप्त्य्-उपाय-भूतम् । आत्मा हि न जन्माधीन-सद्-भावो न मरणाधीन-विनाशश् च; तस्य जन्म-मरणयोः अभावात्; अतः स न शोक-स्थानम् । देहस् त्व् अचेतनः परिणाम-स्वभावः, तस्य उत्पत्ति-विनाश-योगः स्वाभाविकः, इति सोऽपि न शोक-स्थानम् इत्य् अभिप्रायः ॥2.11॥

|न त्व् एवाहं जातु नासं न त्वं नेमे जनाधिपाः ॥12॥न चैव न भविष्यामः सर्वे वयम् अतः परम्

| प्रथमं तावद् आत्मनां स्वभावं शृणु अहं सर्वेश्वरस् तावद् अतो । - वर्तमानात् पूर्वस्मिन् अनादौ काले न नासम् अपि तु आसम् त्वन् मुखाश्

चैते ईशितव्याः क्षेत्रज्ञा न नासन् अपि त्व् आसन् । अहं च यूयं च सर्वे वयम् अतः परम् अस्माद् अनन्तरे काले न चैव न भविष्यामः, अपि तु भविष्याम एव । यथा अहं सर्वेश्वरः परमात्मा नित्य इति नात्र संशयः, तथैव भवन्तः क्षेत्रज्ञा आत्मानोऽपि नित्या एवेति मन्तव्याः । एवं भगवतः सर्वेश्वरद् आत्मनां परस्परं च भेदः पारमार्थकः, इति भगवता एवोक्तम् इति प्रतीयते ।

अज्ञान-मोहितं प्रति तन्-निवृत्तये पारमार्थिक-नित्यत्वोपदेश-समये अहम् 'त्वम् 'इमे' सर्वे ऽवयम् इति व्यपदेशात् । औपाधिकात्म-भेद-वादे ह्य् आत्म-भेदस्यातात्त्विकत्वेन तत्त्वोपदेश-समये भेद-निर्देशो न संगच्छते । भगवद्-उक्तात्म-भेदः स्वाभाविक इति । श्रुतिर् अप्य् आह—नित्यो नित्यानां चेतनश् चेतनानाम् एको बहूनां यो विदधाति कामान् [çve.u. 6.13] इति । नित्यानां बहूनां चेतनानां य एकश् चेतनो नित्यः स कामान् विदधातीत्य् अर्थः ।

Page 9: Bhagavad Gita Ramanuja Bhasya

अज्ञान-कृत-भेद-दृष्टि-वादे तु परम-पुरुषस्य परमार्थ-दृष्टेर् निर्विशेष-कूटस्थ-नित्य-चैतन्यात्म-याथात्म्य-साक्षात्-कारत् निवृत्ताज्ञान-तत्-कार्यतया अज्ञान-कृत-भेद-दर्शनं तन्-मूलोपदेशादि-व्यवहारश् च न संगच्छन्ते । [परम-पुरुषोऽप्य् अज्ञ इति पक्षेऽर्जुन-वाक्यात् परम-पुरुष-वाक्यस्याज्ञान-मूल-मिथ्यार्थत्वे विशेषाभावान् न तस्योपदेश-रूपत्वात् |]

अथ परम-पुरुषस्याधिगताद् द्वैत-ज्ञानस्य बाधितानुवृत्ति-रूपम् इदं भेद-ज्ञानं दग्ध-पटादिवन् न बन्धकम् इति उच्यते, नैतद् उपपद्यते । मरीचिका-जल-ज्ञानादिकं हि बाधितम् अनुवर्तमानम् अपि न जलाहरणादि-प्रवृत्ति-हेतुः । एवम् अत्राप्य् अद्वैत-ज्ञानेन बाधितं भेद-ज्ञानम् अनुवर्तमानम् अपि मिथ्यार्थ-विषयत्व-निश्चयात् नोपदेशादि-प्रवृत्ति-हेतुः भवति । न चेश्वर्स्य पूर्वम् अज्ञस्य शास्त्राधिगत-तत्त्व-ज्ञानतया बाधितानुवृत्तिः शक्यते वक्तुम् । यः सर्वज्ञः सर्ववित् [mu.u. 2.1.9] परस्य शक्तिर् विविधैव श्रूयते स्वाभाविकी ज्ञान-बल-क्रिया च [çve.u. 6.8]

वेदाहं समतीतानि वर्तमानानि चार्जुन । भविष्याणि च भूतानि मां तु वेद न कश्चन [गीता 7.26] इति श्रुति-स्मृति-विरोधात् ।

किं च, परम-पुरुषश् चेदानीन्तन-गुरु-परम्परा चाद्वितीयात्म-स्वरूप-निश्चये सति अनुवर्तमानेऽपि भेद-ज्ञाने स्व-निश्चयानुरूपम् अद्वितीयम् आत्म-ज्ञानं कस्मा उपदिशतीति वक्तव्यम् ? प्रतिबिम्बवत् प्रतीयमानेभ्यः अर्जुनादिभ्य इति चेत्, नैतद् उपपद्यते; न ह्य् अनुन्मत्तः कोऽपि मणि-कृपाण-दर्पणादिषु प्रतीयमानेषु स्वात्म-प्रतिबिम्बेषु तेषां स्वात्मनोऽनन्यत्वं जानन् तेभ्यः कम् अप्य् अर्थम् उपदिशति ।

बाधितानुवृत्तिर् अपि तैर् न शक्यते वक्तुम् । बाधकेनाद्वितीयात्म-ज्ञानेन आत्म-व्यतिरिक्त-भेद-ज्ञन-कारणस्यानादेर् विनष्टत्वात् । द्वि-चन्द्र-ज्ञानादौ तु चन्द्रैकत्व-ज्ञानेन पार्मार्थिक-तिमिरादि-दोषस्य द्वि-चन्द्र-ज्ञान-हेतोः अविनष्टत्वाद् बाधितानुवृत्तिः युक्ता । अनुवर्तमानम् अपि प्रबल-प्रमाण-बाधित्वेनाकिञ्चित्करम् । इह तु भेद-ज्ञानस्य स-विषयस्य स-कारणस्य अपारमार्थिकत्वेन वस्तु-याथात्म्य-ज्ञान-विनष्टत्वात् न कथंचिद् अपि बाधितानुवृत्तिः संभवति । अतः सर्वेश्वरस्य इदानीन्तन-गुरु-परम्परायाश् च तत्त्व-ज्ञानम् अस्ति चेद् भेद-दर्शन-तत्-कार्योपदेशाद्य-संभवः । भेद-दर्श्नम् अस्तीति चेद्, अज्ञानस्य तद्-धेतोः स्थितत्वेनाज्ञत्वाद् एव सुतराम् उपदेशो न संभवति ।

किं च, गुरोर् अद्वितीयात्म-विज्ञानाद् एव ब्रह्म-ज्ञानस्य सकार्यस्य विनष्टत्वात् शिष्यं प्रति उपदेशो निष्प्रयोजनः । गुरुस् तज्-ज्ञानं च कल्पितम् इति चेत्, शिष्य-तज्-ज्ञानयोर् अपि कल्पितत्वात् तद् अप्य् अनिवर्तकम् । कल्पितत्वेऽपि पूर्व-विरोधित्वेन निवर्तकम् इति चेत्, तद् आचार्य-ज्ञानेऽपि

Page 10: Bhagavad Gita Ramanuja Bhasya

समानम् इति तद् एक निवर्तकं भवतीत्य् उपदेशानर्थक्यम् एव । इति कृतम् असमीचीन-वादैर् निरस्तैः ॥2.12॥

’ |देहिनो स्मिन् यथा देहे कौमारं यौवनं जरा - ॥13॥तथा देहान्तर प्राप्तिर् धीरस् तत्र न मुह्यति

-एकस्मिन् देहे वर्तमानस्य देहिनः कौमारावस्थां विहाय यौवनाद्य्- - अवस्था प्राप्तौ आत्मनः स्थिर बुद्ध्या यथात्मा नष्ट इति न शोचति,

देहाद् देहान्तर-प्राप्ताव् अपि तथैव स्थिर आत्मेति बुद्धिमान् न शोचति । अत आत्मनां नित्यत्वाद् आत्मानो न शोक-स्थानम् । एतावद् अत्र कर्तव्यम्—आत्मनां नित्यानाम् एव अनादि-कर्म-वश्यतया तत्-तत्-कर्मोचित-देह-संसृष्टानां तैर् एव देहैर् बन्ध-निवृत्तये शास्त्रीयं स्व-वर्णोचितं युद्धादिकम् अनभिसंहित-फलं कर्म कुर्वताम् अवर्जनीयतया इन्द्रियैः इन्द्रियार्थ-स्पर्शाः शीतोष्णादि-प्रयुक्त-सुख-दुःख-दा भवन्ति । ते तु यावच्-छास्त्रीय-कर्म-समाप्ति क्षन्तव्या इति ॥2.13॥

- - - - |मात्रा स्पर्शास् तु कौन्तेय शीतोष्ण सुख दुःख दाः’ ॥14॥आगमापायिनो नित्यास् तांस् तितिक्षस्व भारत

इमम् अर्थम् अनन्तरम् एव आह - मात्रा श्पर्शास् त्व् |इति - - -शब्द स्पर्श रूप- - - | रस गन्धाः साश्रयाः तन् मात्रा कार्यत्वात् मात्रा इति उच्यन्ते श्रोत्रादिभिस्

तेषां स्पर्शाः शीतोष्ण-मृदु-परुषादि-रूप-सुख-दुःखदा भवन्ति । शीतोष्ण-शब्दः प्रदर्शनार्थः । तान् धैर्येण यावद्-युद्धादि-शास्त्रीय-कर्म-समाप्ति तितिक्षस्व । ते चागमापायित्वाद् धर्यवतां क्षन्तुं योग्याः । अनित्याश् चैते बन्ध-हेतु-भूत-कर्म-नाशे सति, आगमापायित्वेनापि निवर्तन्त इत्य् अर्थः ॥2.14॥

|यं हि न व्यथयन्त्य् एते पुरुषं पुरुषर्षभ- - ’ ॥15॥सम दुःख सुखं धीरं सो मृतत्वाय कल्पते

- ? —तत् क्षान्तिः किम् अर्था इत्य् अत आह यं हि इति । - यं पुरुषं धैर्य युक्तम्-अवर्जनीय दुःखं सुखवन् मन्यमानम् अमृतत्व-साधनतया स्व-

वर्णोचितं युद्धादि-कर्म अनभिसंहित-फलं कुर्वाणं तद्-अन्तर्गताः शस्त्र-पातादि-मृदु-क्रूर-स्पर्शा न व्यथयन्ति स एव अमृतत्वं साधयति । न त्वादृशो दुःखासहिष्णुर् इत्य् अर्थः । अत आत्मनां नित्यत्वाद् एतावद् अत्र कर्तव्यम् इत्य् अर्थः ॥2.15॥

|नासतो विद्यते भावो नाभावो विद्यते सतः ’ ॥16॥उभयोर् अपि दृष्टो न्तस् त्व् अनयोस् तत्त्वदर्शिभिः

यत् त्व् आत्मनां नित्यत्वं देहानां स्वाभाविकं नाशित्वं च शोकानिमित्तिम् उक्तम् गतासून् अगतासूंश् च नानुशोचन्ति पण्डिताः [ 2.11] गीता इति तद्

| - ? —उपपादयितुम् आरभते तत् क्षान्तिः किम् अर्था इत्य् अत आह नासत |इति

Page 11: Bhagavad Gita Ramanuja Bhasya

असतो देहस्य सद्-भावो न विद्यते । सतश् चात्मनो नासद्भावः । उभयोर् देहात्मनोर् उपलभ्यमानयोः यथोपलब्धि तत्त्व-दर्शिभिर् अन्तो दृष्टः । निर्णयान्तत्वान् निरूपणस्य निर्णय इह अन्त-शब्देनोच्यते । देहस्याचिद्-वस्तुनोऽसत्त्वम् एव स्वरूपम् । आत्मनश् चेतनस्य सत्त्वम् एव स्वरूपम् इति निणयो दृष्ट इत्य् अर्थः ।

विनाश-स्वभावो ह्य् असत्त्वम् । अविनाश-स्वभावश् च सत्त्वम् । यथोक्तं भगवता परशरेण तस्मान् न विज्ञानम् ऋतेऽस्ति किञ्चित् क्वचित् कदाचिद् द्विज वस्तु-जातम् [वि.पु. 2.12.43] सद्-भाव एवं भवतो मयोक्तो ज्ञानं यथा सत्यम् असत्यम् अन्यत् [वि.पु. 2.12.45]

अनाशी परमार्थश् च प्राज्ञैर् अभ्युपगम्यते । तत् तु नाशि न सन्देहो नाशि-द्रव्योपपादितम् ॥ [वि.पु. 2.14.24]

यत् तु कालान्तरेणापि नान्यां संज्ञाम् उपैति वै । परिणामादि-संभूता तद् वस्तु नृप तच् च किम् ॥ [वि.पु. 2.13.100] इति ।

अत्रापि अन्तवन्त इमे देहाः [गीता 2.18] अविनाशि तु तद् विद्धि [गीता 2.17] इत्य् उच्यते । तद् एव सत्त्वासत्त्व-व्यपदेश-हेतुः इति गम्यते ।

अत्र तु सत्-कार्य-वादस्यासङ्गत्वान् न तत्-परोऽयं श्लोकः । देहात्म-स्वभावाज्ञान-मोहितस्य तन्-मोह-शान्तये ह्य् उभयोर् नाशित्वानाशित्व-स्वरूप-स्वभाव-विवेक एव वक्तव्यः । स एव गतासून् अगतासूंश् च नानुशोचन्ति [गीता 2.11] इति प्रस्तुतः । स एव च अविनाशि तु तद् विद्धि [गीता 2.17] अन्तवन्त इमे देहाः [गीता 2.18] इत्य् अनन्तरम् उपपाद्यते । अतो यथोक्त एवार्थः ॥2.16॥

|अविनाशि तु तद् विद्धि येन सर्वम् इदं ततम् ॥17॥विनाशम् अव्ययस्यास्य न कश्चित् कर्तुम् अर्हति

- , - -तद् आत्म तत्त्वम् अविनाशि इति विद्धि येन आत्म तत्त्वेन चेतनेन तद् - | व्यतिरिक्तम् इदम् अचेतन तत्त्वं सर्वं ततं व्याप्तम् व्यापकत्वेन

- - निरतिशय सूक्ष्मत्वाद् आत्मनो विनाशानर्हस्य तद् व्यतिरिक्तो न कश्चित् , पदार्थो विनाशं कर्तुम् अर्हति तद्-व्याप्यतया तस्मात् स्थूलत्वात् । नाशकं

हि शस्त्र-जलाग्नि-वाय्व्-आदिकं नाश्यं व्याप्य शिथिलीकरोति । मुद्गरादयोऽपि हि वेगवत्-संयोगेन वायुम् उत्पाद्य तद्-द्वारेण नाशयन्ति । अत आत्म-तत्त्वम् अविनाशि ॥2.17॥

देहानां तु विनाशित्वम् एव स्वभाव इत्य् आह—

|अन्तवन्त इमे देहा नित्यस्योक्ताः शरीरिणः’ ॥18॥अनाशिनो प्रमेयस्य तस्माद् युध्यस्व भारत

|य एनं वेत्ति हन्तारं यश् चैनं मन्यते हतम्

Page 12: Bhagavad Gita Ramanuja Bhasya

||19||उभौ तौ न विजानीतो नायं हन्ति न हन्यते

दिह उपचये - इत्य् उपचय रूपा इमे देहा अन्तवन्तः विनाश-स्वभावाः । उपचयात्माका हि घटादयोऽन्तवन्तो दृष्टाः । नित्यस्य शरीरिणः कर्म-फल-भोगार्थतया भूत-संघात-रूपा देहाः पुण्यः पुण्येन [ . . . बृ आ u4.4.5] - - | इत्य् आदि शास्त्रैर् उक्ताः कर्मावसान विनाशिनः

आत्मा त्व् अविनाशी । कुतः ? अप्रमेयत्वात् । न ह्य् आत्मा प्रमेयतया उपलभ्यते, अपि तु प्रमातृतया । तथा च वक्ष्यते—एतद् यो वेत्ति तं प्राहुः क्षेत्रज्ञ इति तद् विदुः [गीता 13.1] इति । न चानेकोपचयात्मक आत्मोपलभ्यते । सर्वत्र देहे अहम् इदं जानामीति देहस्य चान्यस्य च प्रमातृतयैक-रूपेणोपलब्धेः ।

न च देहादेर् इव प्रदेश-भेदे प्रमातुर् आकारभेद उपलभ्यते । अत एक-रूपत्वेन अनुपचयात्मकत्वात् प्रमातृत्वाद् व्यापकत्वाच् च आत्मा नित्यः । देहस् तु उपचयात्मकत्वात् शरीरिणः कर्म-फल-भोगार्थत्वाद् अनेक-रूपत्वाद् व्याप्यत्वाच् च विनाशी ।

तस्माद् देहस्य विनाश-स्वभावत्वाद् आत्मनो नित्य-स्वभावत्वाच् च उभाव् अपि न शोक-स्थानम् इति शस्त्र-पातादि-परुष-स्पर्शाद् अवर्जनीयान् स्वगतान् अन्य-गतांश् च धैर्येण सोढ्वा अमृतत्व-प्राप्तये अनभिसंहित-फलं युद्धाख्यं कर्मारभस्व ॥2.18॥

|य एनं वेत्ति हन्तारं यश् चैनं मन्यते हतम् ॥19॥उभौ तौ न विजानीतो नायं हन्ति न हन्यते

य एनम् उक्त-स्वभावम् आत्मानं प्रतिहन्तारं हनन-हेतुं कम् अपि मन्यते । यश् चैनं केनापि हेतुना हतं मन्यते । उभाव् ताव् न विजानीतः । उक्तैर् हेतुभिर् अस्य नित्यत्वाद् एवायं हनन-हेतुर् न भवति । अतएव चायम् आत्मा न हन्यते । हन्ति-धातुर् अप्य् आत्म-कर्मकः शरीर्-वियोग-करण-वाची । न हिंस्यात् सर्वा भूतानि, ब्राह्मणो न हन्तव्यः [क.सं. 8.2] इत्य् आदीनि अपि शास्त्राणि अविहित-शरीर-वियोग-करण-विषयाणि ॥2.19॥

न जायते म्रियते वा कदाचिन् |नायं भूत्वा भविता वा न भूयः ’ अजो नित्यः शाश्वतो यं पुराणो

||20||न हन्यते हन्यमाने शरीरे

उक्तैः एव हेतुभिः नित्यत्वाद् अपरिणामित्वाद् आत्मनो जन्म-मरणाद्यः सर्व एवाचेतन-देह-धर्मा न सन्ति, इत्य् उच्यते । तत्र न जायते म्रियत इति वर्तमानतया सर्वेषु देहेषु सर्वैः अनुभूयमाने जन्म-मरणे कदाचिद् अप्य् आत्मानं न स्पृशतः । नायं भूत्वा भवति वा न भूयोऽयं कल्पान्ते भूत्वा भूयः कल्पान्ते च न भविता इति न । केषुचित् प्रजापति-प्रभृति-देहेष्व् आगमेनोपलभ्यमानं कल्पादौ जननं कल्पान्ते च

Page 13: Bhagavad Gita Ramanuja Bhasya

मरणम् आत्मानं न स्पृशति इत्य् अर्थः । अतः सर्व-देह-गत आत्मा अजः । अतएव नित्यः शाश्वतः प्रकृतिवद् विशद-सतत-परिणामैर् अपि नान्वीयते । अतः पुराणः पुरातनोऽपि नवः । सर्वदापूर्ववद् अनुभाव्य इत्य् अर्थः । अतः शरीरे हन्यमानेऽपि न हन्यतेऽयम् आत्मा ॥2.20॥

|वेदाविनाशिनं नित्यं य एनम् अजम् अव्ययम् ॥21॥कथं स पुरुषः पार्थ कं घातयति हन्ति कम्

एवम् अविनाशित्वेनाजत्वेन व्ययानर्हत्वेन च नित्यम् एनम् आत्मानं यः पुरुषो वेद, स पुरुषो देव-मनुष्य-तिर्यक्-स्थावर-शरीरावस्थितेषु आत्मसु कम् अप्य् आत्मानं कथं घातयति ? कं वा कथं हन्ति ? कथं नाशयति ? कथं वा तत्-प्रयोजको भवतीत्य् अर्थः ? एतान् आत्मनो घातयामि हन्मि इत्य् अनुशोचनम् आत्म-स्वरूप-याथात्म्याज्ञान-मूलम् एवेत्य् अभिप्रायः ॥2.21॥

वासांसि जीर्णानि यथा विहाय ’ |नवानि गृह्णाति नरो पराणि

तथा शरीराणि विहाय जीर्णानि ॥22॥अन्यानि संयाति नवानि देही

यद्यपि नित्यानाम् आत्मनां शरीर-विश्लेष-मात्रं क्रियते, तथापि रमणीय-भोग-साधनेषु शरीरेषु नश्यत्सु तद्-वियोग-रूपं शोक-निमित्तम् अस्त्य् एव, इति अत आह वासांसीति । धर्म-युद्धे शरीरं त्यजतां त्यक्त-शरीराद् अधिकतर-कल्याण-शरीर-ग्रहणं शास्त्राद् अवगम्यते इति । जीर्णानि वासांसि विहाय नवानि कल्याणानि वासांसि गृह्णताम् इव हर्ष-निमित्तम् एवात्रोपलभ्यते ॥2.22॥

|नैनं छिन्दन्ति शस्त्राणि नैनं दहति पावकः ॥23॥न चैनं क्लेदयन्त्य् आपो न शोषयति मारुतः

’ ’ ’ |अच्छेद्यो यम् अदाह्यो यम् अक्लेद्यो शोष्य एव च - ’ ॥24॥नित्यः सर्व गतः स्थाणुर् अचलो यं सनातनः

पुनर् अपि अविनाशि तु तद् विद्धि येन सर्वम् इदं ततम् [गीता 2.17] इति पूर्वोक्तम् अविनाशित्वं सुख-ग्रहणाय व्यजयन् द्रढयति—नैनम् इति । शस्त्राग्न्य्-अम्बु-वायवः छेदन-दहन-क्लेदन-शोषणानि आत्मानं प्रति कर्तुं न शक्नुवन्ति । सर्व-गतत्वाद् आत्मनः सर्व-तत्त्व-व्यापक-स्वभावतया सर्वेभ्यस् तत्त्वेभ्यः सूक्ष्मत्वाद् अस्य तैर् व्याप्त्य्-अनर्हत्वाद् व्याप्य-कर्तव्यत्वाच् च छेदन-दहन-क्लेदन-शोषणानाम् । अत आत्मा नित्यः स्थाणुः अचलोऽयं सनातनः स्थिर-स्वभावोऽप्रकम्प्यः पुरातनश् च ॥2.23-24॥

’ ’ ’ |अव्यक्तो यम् अचिन्त्यो यम् अविकार्यो यम् उच्यते ॥25॥तस्माद् एवं विदित्वैनं नानुशोचितुम् अर्हसि

Page 14: Bhagavad Gita Ramanuja Bhasya

छेदनादि-योग्यानि वस्तूनि यैः प्रमाणैर् व्यज्यन्ते, तैर् अयम् आत्मा न व्यज्यत इत्य् अव्यक्तः | अतश् छेद्यादि-विजातीयः । अचिन्त्यश् च सर्व-वस्तु-विजातीयत्वेन तत्-तत्-स्वभाव-युक्ततया चिन्तयितुम् अपि नार्हः । अतश् चाविकार्यः विकारानर्हः । तस्माद् उक्त-लक्षणम् एनम् आत्मानं विदित्वा तत्-कृते नानुशोचितुम् अर्हसि ॥2.25॥

अथ चैनं नित्य-जातं नित्यं वा मन्यसे मृतम् |तथापि त्वं महा-बाहो नैवं शोचितुम् अर्हसि ॥26॥

अथ नित्य-जातं नित्य-मृतं देहम् एवैनम् आत्मानं मनुषे, न देहातिरिक्तम् उक्त-लक्षणं तथाप्य् एवम् अतिमात्रं शोचितुं नार्हसि । परिणाम-स्वभावस्य देहस्योत्पत्ति-विनाशयोर् अवर्जनीयत्वात् ॥2.26॥

आतस्य हि ध्रुवो मृत्युर् ध्रुवं जन्म मृतस्य च |तस्माद् अपरिहार्येऽर्थे न त्वं शोचितुम् अर्हसि ॥27॥

उत्पन्नस्य विनाशो ध्रुवोऽवर्जनीयोपलभ्यते । तथा विनष्टस्यापि जन्मावर्जनीयम् । कथम् इदम् उपलभ्यते विनष्टस्योत्पत्तिर् इति । सत एवोत्पत्त्य्-उपलब्धेः, असतश् चानुपलब्धेः । उत्पत्ति-विनाशादयः सतो द्रव्यस्यावस्था-विशेषाः । तन्तु-प्रभृतीनि द्रव्याणि सन्त्य् एव । सत्यम् । उच्यते— रचना-विशेष-युक्तानि पटादीन्य् उच्यन्ते । असत्-कार्य-वादिनाप्य् एतावद् एवोपलभ्यते । न हि तत्र तन्तु-संस्थान-विशेषातिरेकेण द्रव्यान्तरं प्रतीयते । कारक-व्यापार-नामान्तर-भजन-व्यवहार-विशेषाणाम् एतावता एवोपपत्तेः, न च द्रव्यान्तर-कल्पना युक्ता । अत उत्पत्ति-विनाशादयः सतो द्रव्यस्यावस्था-विशेषाः ।

उत्पत्त्य्-आख्याम् अवस्थाम् उपयातस्य द्रव्यस्य तद्-विरोध्य्-अवस्थान्तर-प्राप्तिर् विनाश इत्य् उच्यते । मृद्-द्रव्यस्य पिण्डत्व-घटत्व-कपालत्व-चूर्णत्वादिवत् परिणामि-द्रव्यस्य परिणाम-परम्परा अवर्जनीया । तत्र पूर्वावस्थस्य द्रव्यस्योत्तरावस्था-प्राप्तिर् विनाशः । सैव तद्-अवस्थस्य चोत्पत्तिः । एवम् उत्पत्ति-विनाशाख्य-परिणाम-परम्परा परिणामित्नो द्रव्यस्यापरिहार्येति न तत्र शोचितुम् अर्हसि ॥2.27॥

अव्यक्तादीनि भूतानि व्यक्त-मध्यानि भारत |अव्यक्त-निधनान्य् एव तत्र का परिदेवना ॥28॥

सतो द्रव्यस्य पूर्वावस्था-विरोध्य्-अवस्थान्तर-प्राप्ति-दर्शनेन योऽपीयान् शोकः । सोऽपि मनुष्यादि-भूतेषु न सम्भवतीत्य् आह अव्यक्तादीनीति । मनुष्यादि-भूतानि सन्त्य् एव द्रव्याण्य् अनुपलब्ध-पूर्वावस्थान्य् उपलब्ध-मनुष्यत्वादि-मध्यमावस्थान्य् अनुपलब्धोत्तरावस्थानि स्वेषु स्वभावेषु वर्तन्त इति न तत्र परिदेवना-निमित्तिम् अस्ति ॥2.28॥

- आश्चर्य वत् पश्यति कश्चिद् एनम्- |आश्चर्य वद् वदति तथैव चान्यः

Page 15: Bhagavad Gita Ramanuja Bhasya

- आश्चर्य वच् चैनम् अन्यः शृणोति ॥29॥श्रुत्वाप्य् एनं वेद न चैव कश्चित्

एवं शरीरात्म-वादेऽपि नास्ति शोक-निमित्तम् इत्य् उक्त्वा शरीरातिरिक्त आश्चर्य-स्वरूप आत्मनि द्रष्टा वक्ता श्रोता श्रवणायत्तात्म-निश्चयश् च दुर्लभ इत्य् आह—आश्चर्यवद् इति । एवम् उक्त-स्वभावं स्वेतर-समस्त-वस्तु-विसजातीयतया आश्चर्यवद् अवस्थितम् अनन्तेषु जन्तुषु महता तपसा क्षीण-पापोपचित-पुण्यः कश्चित् पश्यति । तथा-विधः कश्चित् परस्मै वदति । एवं कश्चिद् एव शृणोति । श्रुत्वाप्य् एनं यथावद् अवस्थितं तत्त्वतो न कश्चिद् वेद । च-काराद् द्रष्टृ-वक्तृ-श्रोतृष्व् अपि तत्त्वतो दर्शनं तत्त्वतो वचनं तत्त्वतः श्रवणं दुर्लभम् इत्य् उक्तं भवति ॥2.29॥

’ |देही नित्यम् अवध्यो यं देहे सर्वस्य भारत ॥30॥तस्मात् सर्वाणि भूतानि न त्वं शोचितुम् अर्हसि

सर्वस्य देवादि-देहिनो देहे वध्यमानेऽप्य् अयं देही नित्यम् अवध्य इति मन्तव्यः । तस्मात् सर्वाणि देवादि-स्थावरन्तानि भूतानि विषमाकाराण्य् अप्य् उक्तेन स्वभावेन स्वरूपतः समानानि नित्यानि च । देह-गतं तु वैषम्यम् अनित्यत्वं च । ततो देवादीनि सर्वाणि भूतान्य् उद्दिश्य न शोचितुम् अर्हसि न केवलं भीष्मादीन् प्रति ॥2.30॥

- |स्व धर्मम् अपि चावेक्ष्य न विकम्पितुम् अर्हसि ’ ॥31॥धर्म्याद् धि युद्धाच् छ्रेयो न्यत् क्षत्रियस्य न विद्यते

अपि चेदं प्रारब्धं युद्धं प्राणि-मारणम् अपि अग्नीषोमीयादिवत् स्वधर्मम् अवेक्ष्य न विकम्पितुम् अर्हसि धर्म्यात् न्यायतः प्रवृत्तात् युद्धाद् अन्यन् न हि क्षत्रियस्य श्रेयो विद्यते ।

शौर्यं तेजो धृति-दाक्ष्यं युद्धे चाप्य् अपलायनम् । दानम् ईश्वर-भावश् च क्षात्रं कर्म स्वभावजम् ॥ [गीता 18.43] इति हि वक्ष्यते ।

अग्नीषोमीयादिषु च न हिंसा पशोः । निहीन-तरच्छागादि-देह-परित्याग-पूर्वक-कल्याण-देह-स्वर्गादि-प्रापकत्व-श्रुतेः संज्ञपनस्य ।

न वा उ वेतन् म्रियसे न रिष्यसि देवां इदेषि पथिभिः सुगेभिः । यत्र यतन्ति सुकृतो नापि दुष्कृतस्तत्र त्वा देवः सविता दधातु [यजुर्वेद 4.6.9.43] इति हि श्रूयते |

इह च युद्धे मृतानां कल्याणतर-देहादि-प्राप्तिर् उक्ता वासांसि जीर्णानि [गीता 2.22] इत्य् आदिना | अतश् चिकित्सक-शल्यादि-कर्म आतुरस्येवास्य रक्षणम् एवाग्नीषोमीयादिषु संज्ञपनम् ॥2.31॥

|यदृच्छया चोपपन्नं स्वर्गद्वारम् अपावृतम्

Page 16: Bhagavad Gita Ramanuja Bhasya

||32||सुखिनः क्षत्रियाः पार्थ लभन्ते युद्धम् ईदृशम्

अयत्नोपनतम् इदं निरतिशय-सुखोपाय-भूतं निर्विघ्नम् ईदृशं युद्धं सुखिनः पुण्यवन्तः क्षत्रिया लभन्ते ॥2.32॥

|अथ चेत् त्वम् इमं धर्म्यं संग्रामं न करिष्यसि - ॥33॥ततः स्व धर्मं कीर्तिं च हित्वा पापम् अवाप्स्यसि

अथ क्षत्रियस्य स्वधर्म-भूतम् इमम् आरब्धं संग्रामं मोहाद् अज्ञानात् न करिष्यसि चेत् ततः प्रारब्धस्य-धर्मस्याकरणात् स्वधर्म-फलं निरतिशय-सुखं विजयेन निरतिशयां कीर्तिं च हित्वा पापं निरतिशयम् अवाप्स्यसि ॥2.33॥

’ |अकीर्तिं चापि भूतानि कथयिष्यन्ति ते व्ययाम् ॥34॥संभावितस्य चाकीर्तिर् मरणाद् अतिरिच्यते

न केवलं निरतिशय-सुख-कीर्ति-हानि-मात्रम् । अपि तु पार्थो युद्धे प्रारब्धे पलायित इत्य् अव्ययां सर्व-देश-काल-व्यापिनीम् अकीर्तिं च समर्थानि असमर्थानि सर्वाणि भूतानि कथयिष्यन्ति ततः किम् इति चेत्, शौर्य-वीर्य-पराक्रमादिभिः सर्व-संभावितस्य तद् इव पर्यायजा हि अकीर्तिर् मरणाद् अतिरिच्यते । एवं-विधाया अकीर्तेः मरणम् एव तव श्रेय इत्य् अर्थः ॥2.34॥

- |भयाद् रणाद् उपरतं मंस्यन्ते त्वां महा रथाः - ॥35॥येषां च त्वं बहु मतो भूत्वा यास्यसि लाघवम्

बन्धु-स्नेहात् कारुण्याच् च युद्धान् निवृत्तस्य शूरस्य ममाकीर्तिः कथम् आगामिष्यतित्य् अत्राह—भयाद् इति । येषां कर्ण-दुर्योधनादीनां महारथानाम् इतः पूर्वं त्वं शूरे वैरी इति बहुमतो भूत्वा इदानीं युद्धे समुपस्थिते निवृत्तव्यापार्तया लाघवं सुग्रहतां यास्यसि । ते महार्थाः त्वां भयाद् युद्धाद् उपर्तं मंस्यन्ते । शूरणां हि विरिणां शत्रुभयाद् ऋते बन्धुस्नेहादिना युद्धाद् उपर्तिः नोपपद्यते ॥2.35॥

- |अवाच्य वादांश् च बहून् वदिष्यन्ति तवाहिताः ॥36॥निन्दन्तस् तव सामर्थ्यं ततो दुःखतरं नु किम्

किं च—अवाच्य इति । शूराणाम् अस्माकं सन्निधौ कथम् अयं पार्थः क्षणम् अपि स्थातुं शक्नुयाद् अस्मत्-संनिधानाद् अन्यत्र हि अस्य सामर्थ्यम् इति तव सामर्थ्यं निन्दन्तः शूरणाम् अग्रे अवाच्य-वादन् च बहून् वदिष्यन्ति तव शत्रवो धार्तरष्ट्राः । ततोऽधिकतरं दुःखं किं तव? एवं-विधावाच्य-श्रवणात् मरणम् एव श्रेयः, इति त्वम् एव मन्यसे ॥2.36॥

|हतो वा प्राप्स्यसि स्वर्गं जित्वा वा भोक्ष्यसे महीम्

Page 17: Bhagavad Gita Ramanuja Bhasya

- ||37||तस्माद् उत्तिष्ठ कौन्तेय युद्धाय कृत निश्चयः

अतः शूरस्यात्मना परेषां हननम् आत्मनो वा परैर् हननम् उभयम् अपि श्रेयसे भवति इत्य् आह—हतो वा इति । धर्म-युद्धे परैर् हतश् चेत् तत एव परम-निःश्रेयसं प्राप्स्यसि । परान् वा हत्वा अकण्टकं रज्यं भोक्ष्यसे । अनभिसंहित-फलस्य युद्धाख्यस्य धर्मस्य परम-निःश्रेयसोपायत्वात्, तच् च परम-निःश्रेयसं प्राप्स्यसि । तस्माद् युद्धायोद्योगः परम-पुरुषार्थ-लक्षण-मोक्ष-साधनम् इति निश्चित्य तद्-अर्थम् उत्तिष्ठ । कुन्ती-पुत्रस्य तवैतद् एव युक्तम् इत्य् अभिप्रायः ॥2.37॥

- |सुख दुःखे समे कृत्वा लाभालाभौ जयाजयौ ॥38॥ततो युद्धाय युज्यस्व नैवं पापम् अवाप्स्यसि

मुमुक्षोर् युद्धानुष्ठन-प्रकारम् आह—सुख इति । एवं देहातिरिक्तम् अस्पृष्ट-समस्त-देह-स्वभावं नित्यम् आत्मानं ज्ञात्वा युद्धे चावर्जनीय-शस्त्र-पातादि-निमित्त-सुख-दुःखार्थ-लाभालाभ-जय-परजयेषु अविकृत-बुद्धिः स्वर्गादि-फलाभिसन्धि-रहितः केवल-कार्य-बुद्ध्या युद्धम् आरभस्व । एवं कुर्वाणो न पापम् अवाप्स्यसि पापं दुःख-रूपं संसारं नावाप्स्यसि । संसार-बन्धान् मोक्ष्यसे इत्य् अर्थः ॥2.38॥

’ |एषा ते भिहिता सांख्ये बुद्धिर् योगे त्व् इमां शृणु - ॥39॥बुद्ध्या युक्तो यया पार्थ कर्म बन्धं प्रहास्यसि

एवम् आत्म-याथात्म्य-ज्ञानम् उपदिश्य तत्-पूर्वकं मोक्ष-साधन-भूतं कर्म-योगं वक्तुम् आरभते—एषा इति । संख्या बुद्धिः । बुद्ध्यावधारणीयम् आत्म-तत्त्वं सांख्यम् । ज्ञातव्ये आत्म-तत्त्वे तज्-ज्ञानाय या बुद्धिः अभिधेया न त्व् एवाहम् [गीता 2.12] इत्य् आरभ्य तस्मात् सर्वाणि भूतानि [गीता 2.30] इत्य् अन्तेन, सा एषा अभिहिता ।

आत्म-ज्ञान-पूर्वक-मोक्ष-साधन-भूत-कर्मानुष्ठाने यो बुद्धि-योगो वक्तव्यः, स इह योग-शब्देनोच्यते । दूरेण ह्य् अवरं कर्म बुद्धि-योगात् [गीता 2.49] इति हि वक्ष्यते । तत्र योगे या बुद्धिः वक्तव्या ताम् इमाम् अभिधीयमानां शृणु, यया बुद्ध्या युक्तः कर्म-बन्धं प्रहास्यसि । कर्मणा बन्धः कर्म-बन्धः, संसार-बन्ध इत्य् अर्थः ॥2.39॥

- ’ |नेहाभिक्रम नाशो स्ति प्रत्यवायो न विद्यते ॥40॥स्वल्पम् अप्य् अस्य धर्मस्य त्रायते महतो भयात्

वक्ष्यमाण-बुद्धि-युक्तस्य कर्मणो माहात्म्यम् आह—नेह इति । इह कर्म-योगे नाभिक्रम-नाशोऽस्ति । अभिक्रम आरम्भः । नाशः फल-साधन-भाव-नाशः । आरब्धस्यासमाप्तस्य विच्छिन्नस्यापि न निष्फलत्वम् । आरब्धस्य विच्छेदे प्रत्यवायोऽपि न विद्यते । अस्य कर्म-योगाख्यस्य स्व-धर्मस्य स्वल्पांशोऽपि महतो भयात् संसार-भयात्

Page 18: Bhagavad Gita Ramanuja Bhasya

त्रायते । अयम् अर्थः—पार्थ नैवेह नामुत्र विनाशस् तस्य विद्यते [गीता 6.40] इत्य् उत्तरत्र प्रपञ्चयिष्यते । अन्यानि हि लौकिकानि वैदिकानि च साधनानि विच्छिन्नानि न हि फल-प्रसवाय भवन्ति प्रत्यवायाय च भवन्ति ॥2.40॥

- |व्यवसायात्मिका बुद्धिर् एकेह कुरु नन्दन- ’ ॥41॥बहु शाखा ह्य् अनन्ताश् च बुद्धयो व्यवसायिनाम्

काम्य-कर्म-विषयाया बुद्धेः मोक्ष-साधन-भूत-कर्म-विषयां बुद्धिं विशिनष्टि—व्यवसायात्मिक इति । इह शास्त्रीये सर्वस्मिन् कर्मणि व्यवसायात्मिका बुद्धिर् एका । मुमुक्षुणा अनुष्ठेये कर्मणि बुद्धिर् व्यवसायात्मिका बुद्धिः । व्यवसायो निश्चयः, सा हि बुद्धिः आत्म-याथात्म्य-निश्चय-पूर्विका । काम्य-कर्म-विषया तु बुद्धिर् अव्यवसायात्मिका | तत्र हि कामाधिकारे देहाद् अतिरिक्तात्मस्तित्व-मात्रम् अपेक्षितम्, नात्म-स्वरूप-याथात्म्य-निश्चयः । स्वरूप-याथात्म्यानिश्चयेऽपि स्वर्गादि-फलार्थित्व-तत्-साधनानुष्ठान-तत्-फलानुभवानां संभवाद् अविरोधाच् च । सेयं व्यवसायात्मिका बुद्धिर् एक-फल-साधन-विषयतयैका । एकस्मै मोक्षाख्य-फलाय हि मुमुक्षोः सर्वाणि कर्माणि विधीयन्ते । अतः शास्त्रार्थस्य एकत्वात् सर्व-कर्म-विषया बुद्धिर् एका एव । यथैक-फल-साधनतया आग्नेयादीनां षण्णां सेतिकर्तव्यताकानाम् एक-शास्त्रार्थतया तद्-विषया बुद्धिर् एका, तद्वद् इत्य् अर्थः ।

अव्यवसायिनां तु स्वर्ग-पुत्र-पश्व्-अन्नादि-फल-साधन-कर्माधिकृतानां बुद्धयः फलानन्त्याद् अनन्ताः । तत्रापि बहु-शाखाः । एकस्मै फलाय चोदितेऽपि दर्श-पूर्णमासादौ कर्मणि आयुर् अशास्ते सुप्रजस्त्वम् आशास्ते इत्य् आद्य् अवगतावान्तर-फल-भेदेन बहु-शाखात्वं च विद्यते । अतोऽव्यवसायिनां बुद्धयोऽनन्ता बहु-शाखाश् च ।

एतद् उक्तं भवति—नित्येषु नैमित्तिकेषु कर्मसु प्रधान-फलानि अवान्तर-फलानि च यानि श्रूयमाणानि तानि सर्वाणि परित्यज्य मोक्षैक-फलतया सर्वाणि कर्माणि एक-शास्त्रार्थतया अनुष्ठेयानि । काम्यानि च स्व-वर्णाश्रमोचितानि तत्-तत्-फलानि परित्यज्य मोक्ष-फल-साधनतया नित्य-नैमित्तिकैर् एकीकृत्य यथा-बलम् अनुष्ठेयानीति ॥2.41॥

|याम् इमां पुष्पितां वाचं प्रवदन्त्य् अविपश्चितः- - ॥42॥वेद वाद रताः पार्थ नान्यद् अस्तीति वादिनः

- - - - |कामात्मानः स्वर्ग परा जन्म कर्म फल प्रदाम्- - - ॥43॥क्रिया विशेष बहुलां भोगैश्वर्य गतिं प्रति

अथ काम्य-कर्माधिकृतान् निन्दति—याम् इमाम् इति । याम् इमां पुष्पितां पुष्प-मात्र-फलाम् आपात-रमणीयां वाचम् अविपश्चितोऽल्पज्ञा भोगैश्वर्य-गतिं प्रति वर्तमानां प्रवदन्ति । वेद-वाद-रताः वेदेषु ये स्वर्गादि-फल-वादास् तेषु सक्ताः, नान्यद् अस्तिति वादिनः तत्-सङ्गातिरेकेण स्वर्गादेर् अधिकं फलं नान्यद् अस्ति इति वदन्तः । कामात्मानः काम-

Page 19: Bhagavad Gita Ramanuja Bhasya

प्रवण-मनसः स्वर्ग-परः स्वर्ग-परायणाः स्वर्गादि-फलावसाने पुनर्-जन्म-कर्माख्य-फल-प्रदं क्रिया-विशेष-बहुलां तत्त्व-ज्ञानर्हिततया क्रियाविशेषप्रचुरं तेषां भोगैश्वर्य-गतिं प्रति वर्तमानां याम् इमां वाचं ये प्रवदन्ति इति सम्बन्धः ॥2.42-43॥

- - |भोगैश्वर्य प्रसक्तानां तयापहृत चेतसाम् ॥44॥व्यवसायात्मिका बुद्धिः समाधौ न विधीयते

तेषां भोगैश्वर्य-प्रसक्तानां तया वाचा भोगैश्वर्य-विषयया अपहृतात्म-ज्ञानानां यथोदिता व्यवसायात्मिका बुद्धिः समाधौ मनसि न विधीयते, नोत्पद्यते । समाधीयतेऽस्मिन् आत्म-ज्ञानम् इति समाधिर् मनः । तेषां मनस्य् आत्म-याथात्म्य-निश्चय-ज्ञान-पूर्वक-मोक्ष-साधन-भूत-कर्म-विषया बुद्धिः कदाचिद् अपि नोत्पद्यते इत्य् अर्थः । अतः काम्येषु कर्मसु मुमुक्षुणा न सङ्गः कर्तव्यः ॥2.44॥

- |त्रैगुण्य विषया वेदा निस्त्रैगुण्यो भवार्जुन - - - ॥45॥निर्द्वन्द्वो नित्य सत्त्व स्थो निर्योग क्षेम आत्मवान्

एवम् अत्यन्ताल्प-फलानि पुनर्-जन्म-प्रसवानि कर्माणि माता-पितृ-सहस्रेभ्योऽपि वत्सलतर्तया आत्मोपजीवने प्रवृत्ता वेदः किमर्थं वदन्ति ? कथं वा वेदोदितानि त्याज्यतया उच्यन्ते इति अत्र आह—त्रैगुण्य इति । त्रयो गुणाः त्रिगुण्यं सत्त्व-रजस्-तमांसि । सत्त्व-रज्स्-तमः-प्रचुराः पुरुषाः त्रैगुण्य-शब्देनोच्यन्ते । तद्-विषया वेदः । तमः-प्रचुराणां रजः-प्रचुराणां सत्त्व-प्रचुराणां च वत्सलतरतयैव हितम् अवबोधयन्ति वेदः । यद्य् एषां स्व-गुणानुगुण्येन स्वर्गादि-साधनम् एव हितं नावबोधयन्ति, तदैव ते रजस्-तमः-प्रचुरतया सात्त्विक-फल-मोक्ष-विमुखाः स्वापेक्षित-फल-साधनम् अजानन्तः काम-प्रावण्य-विवशा अनुपायेषु उपाय-भ्रान्त्या प्रविष्टाः प्रणष्टा भवेयुः ।

अतस् त्रैगुण्य-विषया वेदः । त्वं तु निस्त्रैगुण्यो भव । इदानीं सत्त्व-प्रचुरस् त्वं तद् एव वर्धय । नान्योन्य-संकीर्ण-गुण-त्रय-प्रचुरो भव । न तत् प्राचुर्यं वर्धय इत्य् अर्थः । निर्द्वन्द्वः निर्गत-सकल-सांसारिक-स्वभावः । नित्य-सत्त्व-स्थः गुण-द्वय-रहित-नित्य-प्रवृद्ध-सत्त्व-स्थो भव । कथम् इति चेत्, निर्योग-क्षेम आत्म-स्वरूप-तत्-प्राप्त्य्-उपाय-बहिर्-भूतानाम् अर्थानां योगं प्राप्तानां च क्षेमं परिपालनं परित्यज्य आत्मवान् भव । आत्म-स्वरूपान्वेषण-परो भव । अप्राप्तस्य प्राप्तिर् योगः । प्राप्तस्य परिरक्षणं क्षेमः । एवं वर्तमानस्य ते रजस्-तमः प्रचुरता नश्यति सत्त्वं च वर्धते ॥2.45॥

|यावान् अर्थ उदपाने सर्वतः संप्लुतोदके ॥46॥तावान् सर्वेषु वेदेषु ब्राह्मणस्य विजानतः

न च वेदोदितं सर्वं सर्वस्योपादेयम् । यथा सर्वार्थ-परिकल्पिते सर्वतः संप्लुतोदके उदपाने पिपासोर् यावान् अर्थः यावद् एव प्रयोजनं पानीयम् तावद् एव तेनोपादीयते, न सर्वम् । एवम् सर्वेषु वेदेषु

Page 20: Bhagavad Gita Ramanuja Bhasya

ब्राह्मणस्य विजानतः वैदिकस्य मुमुक्षोर् यद् एव मोक्ष-साधनं तद् एवोपादेयम्, नान्यत् ॥2.46॥

|कर्मण्य् एवाधिकारस् ते मा फलेषु कदाचन - - ’ ॥47॥मा कर्म फल हेतुर् भूर् मा ते सङ्गो स्त्व् अकर्मणि

अतः सत्त्व-स्थस्य मुमुक्षोर् एतावद् एवोपादेयम् इत्य् आह—कर्मणि इति । नित्ये नैमित्तिके काम्ये च केनचित् फल-विशेषेण संबन्धितया श्रूयमाणे कर्मणि नित्य-सत्त्व-स्थस्य मुमुक्षोस् ते कर्म-मात्रे अधिकारः । तत्-संबन्धितया अवगतेषु फलेषु न कदाचिद् अपि अधिकारः । सफलस्य बन्ध-रूपत्वात् फल-रहितस्य केवलस्य मद्-आराधन-रूपस्य मोक्ष-हेतुत्वाच् च ।

मा च कर्म-फलयोर् हेतुर् भूः । त्वया अनुष्ठीयमानेऽपि कर्मणि नित्य-सत्त्व-स्थस्य मुमुक्षोस् तवाकर्तृत्वम् अपि अनुसन्धेयम् । फलस्यापि क्षुन्-निवृत्त्य्-आदेः न त्वं हेतुर् इत्य् अनुसन्धेयम् । तद् उभयं गुणेषु वा सर्वेश्वरे मयि वा अनुसन्धेयम् इत्य् उत्तरत्र वक्ष्यते । एवम् अनुसन्धाय कर्म कुरु । अकर्मणि अननुष्ठाने न योत्स्यामि इति यत् त्वया अभिहितं न तत्र ते सङ्गोऽस्तु । उक्तेन प्रकारेण युद्धादि-कर्मण्य् एव सङ्गोऽस्तु इत्य् अर्थः ॥2.47॥

- |योग स्थः कुरु कर्माणि सङ्गं त्यक्त्वा धनंजय- ॥48॥सिद्ध्य् असिद्ध्योः समो भूत्वा समत्वं योग उच्यते

एतद् एव स्पष्टीकरोति—योगस्थः इति । राज्य-बन्धु-प्रभृतिषु सङ्गं त्यक्त्वा युद्धादीनि कर्माणि योगस्थः कुरु । तद्-अन्तर्भूत-विजयादि-सिद्ध्य्-असिद्ध्योः समो भूत्वा कुरु । तद् इदं सिद्ध्य्-असिद्ध्योः समत्वम्, योगस्थ इत्य् अत्र योग-शब्देनोच्यते । योगः सिद्ध्य्-असिद्ध्योः समत्व-रूपं चित्त-समाधानम् ॥2.48॥

- |दूरेण ह्य् अवरं कर्म बुद्धि योगाद् धनंजय - ॥49॥बुद्धौ शरणम् अन्विच्छ कृपणाः फल हेतवः

किम् अर्थम् इदम् असकृद् उच्यते? इत्य् अत आह—दूरेण इति । योऽयं प्रधान-फल-त्याग-विषयोऽवान्तर-फल-सिद्ध्य्-असिद्ध्योः समत्व-विषयश् च बुद्धि-योगः । तद्-युक्तात् कर्मणः इतरत्-कर्म दूरेणावरम् । महद् एतद् द्वयोर् उत्कर्षापकर्ष-रूपं वैरूप्यम् । उक्त-बुद्धि-योग-युक्तं कर्म निखिलं सांसारिकं दुःखं विनिवर्त्य परम-पुरुषार्थ-लक्षणं च मोक्षं प्रापयति । इतरद् अपरिमित-दुःख-रूपं संसारम् इति अतः कर्मणि क्रियमाणे उक्तायां बुद्धौ शरणम् अन्विच्छ । शरणं वास-स्थानम् । तस्याम् एव बुद्धौ वर्तस्व इत्य् अर्थः । कृपणाः फल-हेतवः फल-सङ्गादिना कर्म कुर्वाणाः कृपणाः संसारिणो भवेयुः ॥2.49॥

- - |बुद्धि युक्तो जहातीह उभे सुकृत दुष्कृते ॥50॥तस्माद् योगाय युज्यस्व योगः कर्मसु कौशलम्

Page 21: Bhagavad Gita Ramanuja Bhasya

बुद्धि-योग-युक्तः तु कर्म कुर्वाण उभे सुकृत-दुष्कृते अनादि-काल-सञ्चितेऽनन्ते बन्ध-हेतु-भूते जहाति । तस्माद् उक्ताय बुद्धि-योगाय युज्यस्व । योगः कर्मसु कौशलं कर्मसु क्रियमाणेष्व् अयं बुद्धि-योगः कौशलम्, अतिसामर्थ्यम् । अतिसामर्थ्य-साध्यः इत्य् अर्थः ॥2.50॥

- |कर्मजं बुद्धि युक्ता हि फलं त्यक्त्वा मनीषिणः- - ॥51॥जन्म बन्ध विनिर्मुक्ताः पदं गच्छन्त्य् अनामयम्

बुद्धि-योग-युक्ताः कर्मजं फलं त्यक्त्वा कर्म कुर्वन्तः, तस्माद् जन्म-बन्ध-विनिर्मुक्ताः अनामयं पदं गच्छन्ति । हि प्रसिद्धम् एतत् सर्वासु उपनिषत्सु इत्य् अर्थः ॥2.51॥

- |यदा ते मोह कलिलं बुद्धिर् व्यतितरिष्यति ॥52॥तदा गन्तासि निर्वेदं श्रोतव्यस्य श्रुतस्य च

उक्त-प्रकारेण कर्मणि वर्तमानस्य तया वृत्त्या निर्धूत-कल्मषस्य ये बुद्धिर् यदा मोह-कलिलम् अत्यल्प-फल-सङ्ग-हेतु-भूतं मोह-रूपं कलुषं व्यतितरिष्यति । तदास्मत्त इतः पूर्वं त्याज्यतया श्रुतस्य फलादेर् इतः पश्चात् श्रोतव्यस्य च कृते स्वयम् एव निर्वेदं गन्तासि गमिष्यसि ॥2.52॥

- |श्रुति विप्रतिपन्ना ते यदा स्थास्यति निश्चला ॥53॥समाधाव् अचला बुद्धिस् तदा योगम् अवाप्स्यसि

योगे त्व् इमां शृणु [गीता 2.39] इत्य् आदिना उक्तस्य आत्म-याथात्म्य-ज्ञान-पूर्वकस्य बुद्धि-विशेष-संस्कृत-कर्मानुष्ठानस्य लक्षण-भूतं योगाख्यं फलम् आह—श्रुति इति । श्रुतिः श्रवणम् । अस्मत्तः श्रवणेन विशेषतः प्रतिपन्ना सकलेतर-विसजातीय-नित्य-निरतिशय-सूक्ष्म-तत्त्व-विषया स्वयम् अचला एक-रूपा बुद्धिः असङ्ग-कर्मानुष्ठानेन विमलीकृते मनसि यदा निश्चला स्थास्यति तद योगम् आत्मावलोकनम् अवाप्स्यसि । एतद् उक्तं भवति—शास्त्र-जन्यात्म-ज्ञान-पूर्वक-कर्म-योगः स्थित-प्रज्ञताख्य-ज्ञान-निष्ठाम् आपाद्यति, ज्ञान-निष्ठा-रूपा स्थित-प्रज्ञता तु योगाख्यम् आत्मावलोकनं साधयति इति ॥2.53॥

अर्जुन उवाच- |स्थित प्रज्ञस्य का भाषा समाधिस्थस्य केशव

- ||54||स्थित धीः किं प्रभाषेत किम् आसीत व्रजेत किम्

एवम् उक्तः पार्थो निःसङ्ग-कर्मानुष्ठान-रूप-कर्म-योग-साध्य-स्थित-प्रज्ञतया योग-साधन-भूतायाः स्वरूपं स्थित-प्रज्ञस्यानुष्ठान-प्रकारं च पृच्छति—समाधि-स्थस्य स्थित-प्रज्ञस्य का भाषा को वाचकः शब्दः ? तस्य स्वरूपं कीदृशम् इत्य् अर्थः । स्थित-प्रज्ञः किं च भाषणादिकं करोति ॥2.54॥

Page 22: Bhagavad Gita Ramanuja Bhasya

- श्री भगवान् उवाच |प्रजहाति यदा कामान् सर्वान् पार्थ मनोगतान्

- ||55||आत्मन्य् एवात्मना तुष्टः स्थित प्रज्ञस् तदोच्यते

वृत्ति-विशेष-कथनेन स्वरूपम् अप्य् उक्तं भवति इति वृत्ति-विशेषोच्यते प्रजहातीति । आत्मन्य् एवात्मना मनसा आत्मैकावलम्बनेन तुष्टस् तेन तोषेण तद्-व्यतिरिक्तान् सर्वान् मनो-गतान् कामान् यदा प्रकर्षेण जहाति, तदायं स्थित-प्रज्ञ इत्य् उच्यते । ज्ञान-निष्ठा-काष्ठेयम् ॥2.55॥

- - |दुःखेष्व् अनुद्विग्न मनाः सुखेषु विगत स्पृहः- - - ॥56॥वीत राग भय क्रोधः स्थितधीर् मुनिर् उच्यते

अनन्तरं ज्ञान-निष्ठस्य ततोऽर्वाचीना अदूर-विप्रकृष्टावस्थोच्यते । प्रिय-विश्लेषादि दुःख-निमित्तेषु उपस्थितेषु अनुद्विग्न-मनाः न दुःखी भवति, सुखेषु विगत-स्पृहः प्रियेषु सन्निहितेषु अपि निःस्पृहः वीत-राग-भय-क्रोधोऽनागतेषु स्पृहा रगस् तद्-रहितः । प्रिय-विश्लेषाप्रियागमन-हेतु-दर्शन-निमित्तं दुःखं भयम्, तद्-रहितः । प्रिय-विश्लेषाप्रियागमन-हेतु-भूत-चेतनान्तर्गो दुःख-हेतुः स्वमनो-विकारः क्रोधः, तद्-रहितः । एवं-भूतो मुनिर् आत्म-मनन-शीलः स्थित-धीर् इत्य् उच्यते ॥2.56॥

|यः सर्वत्रानभिस्नेहस् तत् तत् प्राप्य शुभाशुभम् ॥57॥नाभिनन्दति न द्वेष्टि तस्य प्रज्ञा प्रतिष्ठिता

ततोऽर्वाचीन-दशा प्रोच्यते—य इति । यः सर्वत्र प्रियेष्व् अनभिस्नेह उदासीनः प्रिय-संश्लेष-विश्लेष-रूपं शुभाशुभं प्राप्याभिनन्दन्-द्वेष-रहितः । सोऽपि स्थित-प्रज्ञः ॥2.57॥

’ |यदा संहरते चायं कूर्मो ङ्गानीव सर्वशः ॥58॥इन्द्रियाणीन्द्रियार्थेभ्यस् तस्य प्रज्ञा प्रतिष्ठिता

ततोऽर्वाचीन-दशा प्रोच्यते—यद् इति । यदेन्द्रियाणि इन्द्रियार्थान् स्प्रष्टुम् उद्युक्तानि, तदैव कूर्मोऽङ्गानीव इन्द्रियार्थेभ्यः सर्वशः प्रतिसंहृत्य मन आत्मन्य् एव स्थापयति, सोऽपि स्थित-प्रज्ञः ॥2.58॥

|विषया विनिवर्तन्ते निराहारस्य देहिनः- ’ ॥59॥रस वर्जं रसो प्य् अस्य परं दृष्ट्वा निवर्तते

एवं चतुर्-विधा ज्ञान-निष्ठा पूर्व-पूर्वोत्तरोत्तर-निष्पाद्येति प्रतिपादितम् । इदानीं ज्ञान-निष्ठाया दुष्प्रापतां तत्-प्राप्त्य्-उपायं चाह—विषया इति । इन्द्रियाणाम् आहारा विषयाः । निराहारस्य विषयेभ्यः प्रत्याहृतेन्द्रियस्य देहिनो विषयाः विनिवर्तमाना रस-वर्जं विनिवर्तन्ते । रसो रगः, विषय-रागो न निवर्तते इत्य् अर्थः । रागोऽप्य् आत्म-स्वरूपं विषयेभ्यः परं सुखतरं दृष्ट्वा विनिवर्तते ॥2.59॥

Page 23: Bhagavad Gita Ramanuja Bhasya

|यततो ह्य् अपि कौन्तेय पुरुषस्य विपश्चितः ॥60॥इन्द्रियाणि प्रमाथीनि हरन्ति प्रसभं मनः

आत्म-दर्शनेन विना विषय-रागो न निवर्तते, अनिवृत्ते विषय-रागे विपश्चितो यतमानस्यापि पुरुषस्य इन्द्रियाणि प्रमाथीनि बलवन्ति मनः प्रसह्य हरन्ति । एवम् इन्द्रिय-जय आत्म-दर्शनाधीन आत्म-दर्शनम् इन्द्रिय-जयाधीनम् इति ज्ञान-निष्ठा दुष्प्रापा ॥2.60॥

- |तानि सर्वाणि संयम्य युक्त आसीत मत् परः ॥61॥वशे हि यस्येन्द्रियाणि तस्य प्रज्ञा प्रतिष्ठिता

अस्य सर्वस्य दोषस्य परिजिहीर्षया विषयानुराग-युक्ततया दुर्जयानि इन्द्रियाणि संयम्य चेतसः शुभाश्रय-भूते मयि मनोऽवस्थाप्य समाहित आसीत । मनसि मद्-विषये सति निर्दग्धाशेष-कल्मषतया निर्मलीकृतं विषयानुराग-रहितं मन इन्द्रियाणि स्व-वशानि करोति । ततो वश्येन्द्रियं मन आत्म-दर्शनाय प्रभवति । उक्तं च—

यथाग्निर् उद्धत-शिखः कक्षं दहति सानिलः । तथा चित्त-स्थितो विष्णुर् योगिनां सर्व-किल्बिषम् ॥ [वि.पु. 6.7.74] इति ।

तद् आह—वशे हि यस्येन्द्रियाणि तस्य प्रज्ञा प्रतिष्ठिता इति ॥2.61॥

|ध्यायतो विषयान् पुंसः सङ्गस् तेषूपजायते ’ ॥62॥सङ्गात् संजायते कामः कामात् क्रोधो भिजायते

- |क्रोधाद् भवति संमोहः संमोहात् स्मृति विभ्रमः- - - ॥63॥स्मृति भ्रंशाद् बुद्धि नाशो बुद्धि नाशात् प्रणश्यति

एवं मय्य् अनिवेश्य मनः स्व-यत्न-गौरवेण इन्द्रिय-जये प्रवृत्तो विनष्टो भवतीत्य् आह—ध्यायत इति । अनिरस्त-विषयानुरागस्य हि मयि अनिवेशित-मनस इन्द्रियाणि संयम्यावस्थितस्यापि अनादि-पाप-वासनया विषय-ध्यानम् अवर्जनीयं स्यात् । ध्यायतो विषयान् पुंसः पुनर् अपि सङ्गोऽतिप्रवृद्धो जायते । सङ्गात् संजायते कामः । कामो नाम सङ्गस्य विपाक-दशा । पुरुषो यां दशाम् आपन्नो विषयान् अभुक्त्वा स्थातुं न शक्नोति स कामः । कामात् क्रोधोऽभिजायते । कामे वर्तमाने विषये चासन्निहिते सन्निहितान् पुरुषान् प्रति एभिः अस्मद्-इष्टं विहितम् इति क्रोधो भवति । क्रोधाद् भवति संमोहः । संमोहः कृत्याकृत्य-विवेक-शून्यता तया सर्वं करोति । ततश् च प्रारब्धे इन्द्रिय-जयादिके प्रयत्ने स्मृति-ध्वंशो भवति । स्मृति-ध्वंशाद् बुद्धि-नाशः, आत्म-ज्ञाने यो व्यवसायः कृतः, तस्य नाशः स्यात् । बुद्धि-नाशाद् पुनर् अपि संसारे निमग्नो विनष्टो भवति ॥2.62-63॥

- - |राग द्वेष वियुक्तैस् तु विषयान् इन्द्रियैश् चरन्

Page 24: Bhagavad Gita Ramanuja Bhasya

- ||64||आत्म वश्यैर् विधेयात्मा प्रसादम् अधिगच्छति

उक्तेन प्रकारेण मयि सर्वेश्वरे चेतसः शुभाश्रय-भूते न्यस्त-मन निर्दग्धाशेष-कल्मषतया राग-द्वेष-वियुक्तैः आत्म-वश्यैः इन्द्रियैर् विषयान् चरन् विषयान् तिरस्कृत्य वर्तमानो विधेयात्मा विधेय-मनाः प्रसादम् अधिगच्छति । निर्मलान्तः-करणो भवति इत्य् अर्थः ॥2.64॥

- |प्रसादे सर्व दुःखानां हानिर् अस्योपजायते- ॥65॥प्रसन्न चेतसो ह्य् आशु बुद्धिः पर्यवतिष्ठते

अस्य पुरुषस्य मनसः प्रसादे सति प्रकृति-संसर्ग-प्रयुक्त-सर्व-दुःखानां हानिर् उपजायते । प्रसन्न-चेतस आत्मावलोकन-विरोधि-दोष-रहित-मनसः तदानीम् एव हि विविक्तात्म-विषया बुद्धिर् मयि पर्यवतिष्ठते । अतो मनः-प्रसादे सर्व-दुःखानां हानिर् भवति एव ॥2.65॥

|नास्ति बुद्धिर् अयुक्तस्य न चायुक्तस्य भावना ॥66॥न चाभावयतः शान्तिर् अशान्तस्य कुतः सुखम्

मयि संन्यस्त-मनो-रहितस्य स्व-यत्नेन इन्द्रिय-दमने प्रवृत्तस्य कदाचिद् अपि विविक्तात्म-विषया बुद्धिर् न सेत्स्यति । अतएव तस्य तद्-भावना च न संभवति । विविक्तात्मानम् अभावयतो विषय-स्पृहा-शान्तिर् न भवति । अशान्तस्य विषय-स्पृहा-युक्तस्य कुतो नित्य-निरतिशय-सुख-प्राप्तिः ॥2.66॥

’ |इन्द्रियाणां हि चरतां यन् मनो नुविधीयते ॥67॥तद् अस्य हरति प्रज्ञां वायुर् नावम् इवाम्भसि

पुनर् अप्य् उक्तेन प्रकारेण इन्द्रियनियमनम् अकौर्वतोऽनर्थम् आह—इन्द्रियाणाम् इति । इन्द्रियाणां विषयेषु चरतां वर्तमानानां वर्तनम् अनु यन् मनोऽनुविधीयते पुरुषेणानुवर्त्यते तन् मनोऽस्य विविक्तात्म-प्रवणां प्रज्ञां हरति विषय-प्रवणतां करोतीत्य् अर्थः । यथाम्भसि नीयमानां नावं प्रतिकूलो वायुः प्रसह्य हरति ॥2.67॥

- |तस्माद् यस्य महा बाहो निगृहीतानि सर्वशः ॥68॥इन्द्रियाणीन्द्रियार्थेभ्यस् तस्य प्रज्ञा प्रतिष्ठिता

तस्माद् उक्तेन प्रकारेण शुभाश्रये मयि निविष्ट-मनसो यस्य इन्द्रियाणि इन्द्रियार्थेभ्यः सर्वशो निगृहीतानि तस्यैवात्मनि प्रज्ञा प्रतिष्ठिता भवति ॥2.68॥

- |या निशा सर्व भूतानां तस्यां जागर्ति संयमी ॥69॥यस्यां जाग्रति भूतानि सा निशा पश्यतो मुनेः

Page 25: Bhagavad Gita Ramanuja Bhasya

एवं नियतेन्द्रियस्य प्रसन्न-मनसः सिद्धिम् आह—या निशा इति । या आत्म-विषया बुद्धिः सर्व-भूतानां निशा । निशेवाप्रकाशा । तस्याम् आत्म-विषयायां बुद्धाव् इन्द्रिय-संयमी प्रसन्न-मना जागर्ति । आत्मानम् अवलोकयन्न् आस्त इत्य् अर्थः । यस्यां शब्दादि-विषयायां बुद्धौ सर्वाणि भूतानि जाग्रति प्रबुद्धानि भवन्ति । सा शब्दादि-विषया बुद्धिर् आत्मानं पश्यतो मुनेर् निशेवाप्रकाशा भवति ॥2.69॥

-आपूर्यमाणम् अचल प्रतिष्ठं |समुद्रम् आपः प्रविशन्ति यद्वत्

तद्वत् कामा यं प्रविशन्ति सर्वे - ॥70॥स शान्तिम् आप्नोति न काम कामी

यथा आत्मना एव आपूर्यमाणम् एक-रूपं समुद्रं नादेया आपः प्रविशन्ति, आसाम् अपां प्रवेशे अपि अप्रवेशे वा समुद्रो न कञ्चन विशेषम् आपद्यते । एवं सर्वे कामाः शब्दादयो विषया यं संयमिनं प्रविशन्ति । इन्द्रिय-गोचरतां यान्ति स शान्तिम् आप्नोति । शब्ददिषु इन्द्रिय-गोचरताम् आपन्नेष्व् अनापन्नेषु च स्वात्मावलोकन-तृप्त्या एव यो न विकारम् आप्नोति स एव शान्तिम् आप्नोति इत्य् अर्थः । न काम-कामी, यः शब्दादिभिर् विक्रियते स कदाचिद् अपि न शान्तिम् आप्नोति ॥2.70॥

|विहाय कामान् यः सर्वान् पुमांश् चरति निःस्पृहः ॥71॥निर्ममो निरहंकारः स शान्तिम् अधिगच्छति

काम्यन्त इति कामाः शब्ददयो विषयाः । यः पुमान् शब्ददीन् सर्वान् विषयान् विहाय तत्र निःस्पृहः ममता-रहितश् चानात्मनि देहे आत्माभिमान-रहितश् चरति, स आत्मानं दृष्ट्वा शान्तिम् अधिगच्छति ॥2.71॥

|एषा ब्राह्मी स्थितिः पार्थ नैनां प्राप्य विमुह्यति - ’ - ॥72॥स्थित्वास्याम् अन्त काले पि ब्रह्म निर्वाणम् ऋच्छति

एषा नित्यात्म-ज्ञान-पूर्विका असङ्ग-कर्मणि स्थितिः स्थित-धी-लक्षणा ब्राह्मी ब्रह्म-प्रापिका, ईदृशीं कर्मणि स्थितिं प्राप्य न विमुह्यति न पुनः संसारम् आप्नोति । अस्यां स्थित्याम् अन्तिमेऽपि वयसि स्थित्वा ब्रह्म-निर्वाणम् ऋच्छति निर्वाणम् अयं ब्रह्म गच्छति, सुखैकतानम् आत्मानम् आप्नोति इत्य् अर्थः ।

एवम् आत्म-याथात्म्यं युद्धाख्यस्य च कर्मणस् तत्-प्राप्ति-साधनताम् अजानतः शरीरात्म-ज्ञानेन मोहितस्य तेन च मोहेन युद्धात् निवृत्तस्य तन्-मोह-शान्तये नित्यात्म-विषया या सांख्य-बुद्धिः, तत्-पूर्विका चासङ्ग-कर्मानुष्ठान-रूप-कर्म-योग-विषया बुद्धिः स्थित-प्रज्ञता-योग-साधन-भूता द्वितीयेऽध्याये प्रोक्ता । तद् उक्तम्—

नित्यात्मा-सङ्गक-मोहागोचर सांख्य-योग-धीः । द्वितीये स्थित-धीलक्ष्या प्रोक्ता तन्-मोह-शान्तये ॥ [गीतार्थ-संग्रहे 6] इति ॥2.72॥

Page 26: Bhagavad Gita Ramanuja Bhasya

इति श्रीमद्-रामानुजाचार्य-कृते गीता-भाष्ये साङ्ख्य-योगो नाम द्वितीयोऽध्यायः

||2||

Page 27: Bhagavad Gita Ramanuja Bhasya

तृतीयोऽध्यायः

रामानुज-भाष्यम्

तद् एवं मुमुक्षुभिः परम-प्राप्यतया वेदान्तोदित-निरस्त-निखिलाविद्यादि-दोष-गन्धानवधिकातिशयासङ्ख्येय-कल्याण-गुण-गण-पर-ब्रह्म-पुरुषोत्तम-प्राप्त्य्-उपाय-भूत-वेदनोपासन-ध्यानादि-शब्द-वाच्य-तद्-ऐकान्तिकात्यन्तिक-भक्ति-योगं वक्तुं तद्-अङ्ग-भूतं य आत्मापहृत-पाप्मा [chä.u. 8.7.1] इत्य् आदि-प्रजापति-वाक्योदितं प्राप्तुर् आत्मनो याथात्म्य-दर्शनं तन्-नित्यता-ज्ञान-पूर्वकासङ्ग-कर्म-निष्पाद्य-ज्ञान-योग-साध्यम् उक्तम् ।

प्रजापति-वाक्ये हि दहर-वाक्योदित-पर-विद्याशेषतया प्राप्तुर् आत्मनः स्वरूप-दर्शनं यस् तम् आत्मानम् अनुविद्य विजानाति [chä.u. 8.12.6] इत्य् उक्त्वा जागरित-स्वप्न-सुषुप्त्य्-अतीतं प्रत्यग्-आत्म-स्वरूपम् अशरीरं प्रतिपाद्य एवम् एवैष सम्प्रसादोऽस्याच् छरीरात् समुत्थाय परं ज्योतिर् उपसम्पद्य स्वेन रूपेणाभिनिष्पद्यते [chä.u. 8.12.3] इति दहर-विद्या-फलेनोपसंहृतम् ।

अन्यत्रापि अध्यात्म-योगाधिगमेन देवं मत्वा धीरो हर्ष-शोकौ जहाति [ka.u. 1.2.12] इत्य् एवम् आदिषु देवं मत्वेति विधीयमान-पर-विद्याङ्गतया अध्यात्म-योगाधिगमेन इति प्रत्यग्-आत्म-ज्ञानम् अपि विधाय न जायते म्रियते वा विपश्चित् [ka.u. 1.2.18] इत्य् आदिना प्रत्यग्-आत्म-स्वरूपं विशोध्य अणोर् अणीयान् इत्य् आरभ्य महान्तं विभुम् आत्मानं मत्वा धीरो न शोचति [ka.u. 1.2.20-21],

नायम् आत्मा प्रवचनेन लभ्योन मेधया न बहुना श्रुतेन |यम् एवैष वृणुते तेन लभ्यस्तस्यैष आत्मा विवृणुते तनूं स्वाम् ॥ [ka.u. 1.2.23] इत्य्-आदिभिः ।

पर-स्वरूपं तद्-उपासनम् उपासनस्य च भक्ति-रूपतां प्रतिपाद्य—

विज्ञान-सारथिर् यस् तु मनः-प्रग्रहवान् नरः |सोऽध्वनः परम् आप्नोति तद् विष्णोः परमं पदम् ॥ [ka.u. 1.3.9]

इति पर-विद्या-फलेनोपसंहृतम् । - अतः परम् अध्याय चतुष्टयेनेदम् - - —एव प्राप्तुः प्रत्य आत्मनो दर्शनं स साधनं प्रपञ्चयति

अर्जुन उवाच |ज्यायसी चेत् कर्मणस् ते मता बुद्धिर् जनार्दन

||1||तत् किं कर्मणि घोरे मां नियोजयसि केशव

Page 28: Bhagavad Gita Ramanuja Bhasya

, यदि कर्मणो बुद्धिर् एव ज्यायसी इति ते मता किम् अर्थं तर्हि घोरे कर्मणि ? — - -मां नियोजयसि एतद् उक्तं भवति ज्ञान निष्ठा एव आत्मावलोकन

| - , - -साधनम् कर्म निष्ठा तु तस्याः निष्पादिका आत्मावलोकन साधन भूता - च ज्ञान निष्ठा सकलेन्द्रिय-मनसां शब्दादि-विषय-व्यापारोपरति-

निष्पाद्या इत्य् अभिहिता । इन्द्रिय-व्यापारोपरति-निष्पाद्यम् आत्मावलोकनं चेद् सिषाधयिषितम्, सकलकर्मनिवृत्तिपूर्वकज्ञान-निष्ठायाम् एव अहं नियोजयितव्यः । किम् अर्थं घोरे कर्मणि सर्वेन्द्रिय-व्यापार-रूपे आत्मावलोकन-विरोधिनि कर्मणि मां नियोजयसि इति ॥3.1॥

|व्यामिश्रेणेव वाक्येन बुद्धिं मोहयसीव मे ’ ॥2॥तद् एकं वद निश्चित्य येन श्रेयो हम् आप्नुयाम्

- | अतो व्यामिश्र वाक्येन मां मोहयसि इव इति मे प्रतिभाति तथा हि- -आत्मावलोकन साधन भूतायाः सर्वेन्द्रिय-व्यापारोपरति-रूपाया ज्ञान-

निष्ठायाः तद्-विपर्यय-रूपं कर्म साधनं तद् एव कुरु इति वाक्यं विरुद्धं व्यामिश्रम् एव । तस्माद् एकम् अमिश्र-रूपं वाक्यं वद । येन वाक्येन अहम् अनुष्ठेय-रूपं निश्चित्य आत्मनः श्रेयः प्राप्नुयाम् ॥3.2॥

- श्री भगवान् उवाच’ |लोके स्मिन् द्विविधा निष्ठा पुरा प्रोक्ता मयानघ

- - ||3||ज्ञान योगेन सांख्यानां कर्म योगेन योगिनाम्

| -पूर्वोक्तं च सम्यग् अवधृतं त्वया पुरा ह्य् अस्मिन् लोके विचित्राधिकारि - - संपूर्णे द्विविधा निष्ठा ज्ञान कर्म विषया यथाधिकारम् असंकीर्णा एव

मया उक्ता । न हि सर्वो लौकिकः पुरुषः संजात-मोक्षाभिलाषः तदानीम् एव ज्ञान-योगाधिकारे प्रभवति, अपि तु अनभिसंहित-फलेन केवल-परम-पुरुषाराधन-रूपेण अनुष्ठितेन कर्मणा विध्वस्त-मनो-मलोऽव्याकुलेन्द्रियो ज्ञान-निष्ठायाम् अधिकरोति—

| यतः प्रवृत्तिर् भूतानां येन सर्वम् इदं ततम्- ॥ स्व कर्मणा तम् अभ्यच्र्य सिद्धिं विन्दति मानवः [ 18.46] गीता

- | इति परम पुरुषाराधनैकवेषता कर्मणां वक्ष्यते इहापि कर्मण्य् एवाधिकारस् ते [ 2.47] -गीता इत्य् आदिना अनभिसंहित फलं कर्म अनुष्ठेयं

विधाय तेन विषय-व्याकुलता-रूप-मोहाद् उत्तीर्णबुद्धेः प्रजहाति यदा कामान् [ 2.55] - | -गीता इत्य् आदिना ज्ञान योग उदितः अतः सांख्यानाम् एव ज्ञान , - | , - योगेन स्थितिः उक्ता योगिनां तु कर्म योगेन संख्या बुद्धिः तद् युक्ताः

| सांख्याः आत्मैक-विषयया बुद्ध्या युक्ताः सांख्याः । अतद्-अर्हाः कर्म-योगाधिकारिणो योगिनः । विषय-व्याकुल-बुद्धि-युक्तानां कर्म-योगे अधिकारः, अव्याकुल-बुद्धीनां तु ज्ञान-योगे अधिकार उक्तः, सति न किंचिद् इह विरुद्धम्, नापि व्यामिश्रम् अभिहितम् ॥3.3॥

Page 29: Bhagavad Gita Ramanuja Bhasya

सर्वस्य लौकिकस्य पुरुषस्य मोक्षेच्छायां संजातायां सहसा एव ज्ञान-योगो दुष्कर इत्य् आह—

’ |न कर्मणाम् अनारम्भान् नैष्कर्म्यं पुरुषो श्नुते ॥4॥न च संन्यसनाद् एव सिद्धिं समधिगच्छति

न शास्त्रीयाणां कर्मणाम् अनारम्भाद् एव पुरुषः नैष्कर्म्यं ज्ञान-निष्ठाम् आप्नोति । सर्वेन्द्रिय-व्यापाराख्य-कर्मोपरति-पूर्विकां ज्ञान-निष्ठां न प्राप्नोति इत्य् अर्थः । न च आरब्धस्य शास्त्रीयस्य कर्मणस् त्यागात् । यतोऽनभिसंहित-फलस्य परम-पुरुषाराधन-विषयस्य कर्मणः सिद्धिः आत्म-निष्ठा स्यात् । आत्म-निष्ठा स्यात् । अतस् तेन विना तां न प्राप्नोति । अनभिसंहित-फलैः कर्मभिर् अनाराधित-गोविन्दैर् अविनष्टानादि-काल-प्रवृत्तानन्त-पाप-संचयैर् अव्याकुलेन्द्रियता-पूर्विका आत्म-निष्ठा दुःसंपाद्या ॥3.4॥

— एतद् एव उपपादयति

|न हि कश्चित् क्षणम् अपि जातु तिष्ठत्य् अकर्मकृत् ॥5॥कार्यते ह्य् अवशः कर्म सर्वः प्रकृतिजैर् गुणैः

न ह्य् अस्मिन् लोके वर्तमानः पुरुषः कश्चित् कदाचित् अपि कर्म अकुर्वाणः । ’ -तिष्ठति न किंचित् करोमीति व्यवसितो पि सर्वः पुरुषः प्रकृति

- -समुद्भवैः सत्त्व रजस् तमोभिः प्राक्तन-कर्मानुगुणं प्रवृद्धैर् गुणैः स्वोचितं कर्म प्रत्य् अवशः कार्यते प्रवर्त्यते । अत उक्त-लक्षणेन कर्म-योगेन प्राचीनं पाप-सञ्चयं नाशयित्वा गुणांश् च सत्त्वादीन् वशे कृत्वा निर्मलान्तः-करणेन सम्पाद्यो ज्ञान-योगः ॥3.5॥

अन्यथा ज्ञान-योगाय प्रवृत्तोऽपि मिथ्याचारो भवति इति आह—

|कर्मेन्द्रियाणि संयम्य य आस्ते मनसा स्मरन् ॥6॥इन्द्रियार्थान् विमूढात्मा मिथ्याचारः स उच्यते

- - - -अविनष्ट पापतया अजित बाह्यान्तःकरण आत्म ज्ञानाय प्रवृत्तो विषय प्रवणतया आत्मनि विमुखीकृत-मनाः विषयान् एव स्मरन् य आस्ते ।

अन्यथा संकल्प्य अन्यथा चरति इति स मिथ्याचारः उच्यते । आत्म-ज्ञानाय उद्युक्तो विपरीतो विनष्टो भवति इत्य् अर्थः ॥3.6॥

’ |यस् त्व् इन्द्रियाणि मनसा नियम्यारभते र्जुन - ॥7॥कर्मेन्द्रियैः कर्म योगम् असक्तः स विशिष्यते

Page 30: Bhagavad Gita Ramanuja Bhasya

- - -अतः पूर्वाभ्यस्त विषय सजातीये शास्त्रीये कर्मणि इन्द्रियाणि आत्मावलोकन - -प्रवृत्तेन मनसा नियम्य तैः स्वतएव कर्म प्रवणैः इन्द्रियैः असङ्ग

- , ’ - पूर्वकं यः कर्म योगम् आरभते सो संभाव्यमान प्रमादत्वेन- ज्ञान निष्ठाद् अपि पुरुषाद् विशिष्यते ॥3.7॥

|नियतं कुरु कर्म त्वं कर्म ज्यायो ह्य् अकर्मणः ॥8॥शरीरयात्रापि च ते न प्रसिध्येद् अकर्मणः

- | -नियतं व्याप्तम् प्रकृति संसृष्टेन हि व्याप्तं कर्म प्रकृति -संसृष्टत्वम् अनादि वासनया | नियतत्वेन सुशकत्वाद् असंभावित-

प्रमादत्वाच् च कर्मणः, कर्मैव कुरु । अकर्मणः ज्ञान-निष्ठाया अपि कर्मैव ज्यायः । ’ नैष्कर्म्यं पुरुषो श्नुते [ 3.4] | गीता इति प्रक्रमात्

- - | - ’ -अकर्म शब्देन ज्ञान निष्ठैवोच्यते ज्ञान निष्ठाधिकारिणो प्य् अनभ्यस्त -पूर्वतया ह्य् अनियतत्वेन दुःशकत्वात् स प्रमादत्वाच् च ज्ञान-निष्ठायाः

कर्म-निष्ठैव ज्यायसी ।

- - ’ कर्मणि क्रियमाणे चात्म याथात्म्य ज्ञानेन आत्मनो कर्तृत्वानुसन्धानम् । - - अनन्तरम् एव वक्ष्यते अत आत्म ज्ञानस्यापि कर्म योगान्तर्गतत्वात् सैव

| - -ज्यायन् इत्य् अर्थः कर्मणो ज्ञान निष्ठाया ज्यायस्त्व वचनं ज्ञान-निष्ठायाम् अधिकारे सत्य् एवोपपद्यते ।

- , यदि सर्वं कर्म परित्यज्य केवलं ज्ञान निष्ठायाम् अधिकरोषि तर्ह्य् - - - अकर्मणस् ते ज्ञान निष्ठस्य ज्ञान निष्ठोपकारिणी शरीर यात्रापि न सेत्स्यति

| - - - यावत् साधन समाप्ति शरीर धारणं चावश्यं कार्यम् । न्यायार्जित-धनेन महा-यज्ञादिकं कृत्वा तच्-छिष्टाशनेनैव शरीर-धारणं कार्यम् । - - - आहार शुद्धौ सत्त्व शुद्धिः सत्त्व शुद्धौ ध्रुवा स्मृतिः [ . . 7.26.2] -छा उ इत्य् आदि श्रुतेः । -भुञ्जते ते त्व् अघं पापा ये पचन्त्य् आत्म

कारणात् [ 3.13] गीता इति च वक्ष्यते । अतो ज्ञान-निष्ठस्यापि कर्माकुर्वतो देह-यात्रा न सेत्स्यति । यतो ज्ञान-निष्ठस्यापि ध्रियमाण-शरीरस्य यावत्-साधन-समाप्ति महा-यज्ञादि-नित्य-नैमित्तिकं कर्म अवश्यं कार्यम् । यतश् च कर्म-योगेऽप्य् आत्मनोऽकर्तृत्व-भावनया आत्म-याथात्म्यानुसन्धानम् अन्तर्भूतम् । यतश् च प्रकृति-संसृष्टस्य कर्म-योगः सुशकोऽप्रमादश् च । अतो ज्ञान-निष्ठा-योग्यस्यापि ज्ञान-योगात् कर्म-योगो ज्यायान् । तस्मात् त्वं कर्म-योगम् एव कुर्व् इत्य् अभिप्रायः ॥3.8॥

’ - -एव तर्हि द्रव्यार्जनादेः कर्मणो हङ्कार ममकारादि सर्वेन्द्रिय-व्याकुलता-गर्भत्वेनास्य पुरुषस्य कर्म-वासनया बन्धनं भविष्यतीत्य् अत्राह—

’ ’ - |यज्ञार्थात् कर्मणो न्यत्र लोको यं कर्म बन्धनः ॥9॥तद् अर्थं कर्म कौन्तेय मुक्तसङ्गः समाचर

Page 31: Bhagavad Gita Ramanuja Bhasya

- - - - यज्ञादि शास्त्रीय कर्म शेष भूताद् द्रव्यार्जनादेः कर्मणोऽन्यत्रात्मीय-प्रयोजन-शेष-भूते कर्मणि क्रियमाणेऽयं लोकः कर्म-बन्धनो भवति । अतस् त्वं यज्ञाद्य्-अर्थं द्रव्यार्जनादिकं कर्म समाचर । तत्रात्म-प्रयोजन-साधनतया यः सङ्गस् तस्मात् सङ्गात् मुक्तः सन् समाचर । एवं मुक्त-सङ्गेन यज्ञाद्य्-अर्थतया कर्मणि क्रियमाणे यज्ञादिभिः कर्मभिर् आराधितः परम-पुरुषोऽस्य अनादि-काल-प्रवृत्त-कर्म-वासनां समुच्छिद्य अव्याकुलात्मावलोकनं ददातीत्य् अर्थः ॥3.9॥

- - - - - -यज्ञ शिष्टेनैव सर्व पुरुषार्थ साधन निष्ठानां शरीर धारणकर्तव्यताम् अयज्ञ-शिष्टेन शरीर-धारणं कुर्वतां दोषं चाह— पतिं

विश्वरस्य आत्मेश्वरम् [t .ऐ n . 11.3] आ इत्य् आदि श्रुतेः -निरुपाधिकः प्रजापति शब्दः सर्वेश्वरं विश्व-स्राष्टारं विश्वात्मानं परायणं नारायणम्

आह । पुरा सर्ग-काले स भगवान् प्रजापतिः अनादि-काल-प्रवृत्ताचित्-संसर्ग-विवशा उपसंहृत-नाम-रूप-विभागाः स्वस्मिन् प्रलीनाः सकल-पुरुषार्थानर्हाश् चेतनेतर-कल्पाः प्रजाः समीक्ष्य परम-कारुणिकस् तद्-उज्जिजीवविषया स्वाराधन-भूत-यज्ञ-निर्वृत्तये यज्ञैः सह ताः सृष्ट्वैवम् उवाच—

- |सह यज्ञाः प्रजाः सृष्ट्वा पुरोवाच प्रजापतिः ’ - - ॥10॥अनेन प्रसविष्यध्वम् एष वो स्त्व् इष्ट काम धुक्

| अनेन यज्ञेन प्रसविष्यध्वम् आत्मनो वृद्धिं कुरुध्वम् एष वो यज्ञः- - - - परम पुरुषार्थ लक्षण मोक्षाख्यस्य कामस्य तद् अनुगुणानां च

कामानां प्रपूरयिता भवतु ॥3.10॥

?कथम्

|देवान् भावयतानेन ते देवा भावयन्तु वः परस्परं भावयन्तः श्रेयः परम् अवाप्स्यथ ॥11॥

- - - - अनेन देवताराधन भूतेन देवान् मच् छरीर भूतान् मद् आत्मकान् । आराधयत - अहं हि सव यज्ञानां भोक्ता च प्रभुर् एव च [ 9.24] गीता इति

| - -वक्ष्यते यज्ञेनाराधितास् ते देवा मद् आत्मकाः स्वाराधनापेक्षितान्न । पानादिकैर् युष्मान् पुष्णन्तु एवं परस्परं भावयन्तः परं श्रेयो

||3.11||मोक्षाख्यम् अवाप्स्यथ

- |इष्टान् भोगान् हि वो देवा दास्यन्ते यज्ञ भाविताः ॥12॥तैर् दत्तान् अप्रदायैभ्यो यो भुङ्क्ते स्तेन एव सः

- - यज्ञ भाविता यज्ञेनाराधिता मद् आत्मका देवा इष्टान् भोगान् वो दास्यन्ते- - -परम पुरुषार्थ लक्षणं मोक्षं साधयतां ये इष्टा भोगास् तान् पूर्व

Page 32: Bhagavad Gita Ramanuja Bhasya

- - | पूर्व यज्ञ भाविता देवा दास्यन्ते उत्तरोत्तराराधनापेक्षितान् सर्वान् भोगान् वो दास्यन्तीत्य् अर्थः । स्वाराधनार्थतया तैर् दत्तान् भोगांस् तेभ्योऽप्रदाय यो भुङ्क्ते चोर एव सः । चौर्यं हि नाम अन्यदीये तत्-प्रयोजनायैव परिकॢप्ते वस्तुनि स्वकीयता-बुद्धिं कृत्वा तेन स्वात्म-पोषणम् । अतोऽस्य न परम-पुरुषार्थानर्हता-मात्रम्, अपि तु निरय-गामित्वं च भविष्यतीत्य् अभिप्रायः ॥3.12॥

तद् एव विवृणोति—

- - |यज्ञ शिष्टाशिनः सन्तो मुच्यन्ते सर्व किल्बिषैः - ॥13॥भुञ्जते ते त्व् अघं पापा ये पचन्त्य् आत्म कारणात्

- - -इन्द्राद्य् आत्मनावस्थित परम पुरुषाराधनार्थतयैव द्रव्याण्य् उपादाय विपच्य तैर् यथावस्थितं परम-पुरुषम् आराध्य तच्-छिष्टाशनेन ये शरीर-यात्रां कुर्वते, ते त्व् अनादि-कालोपार्जितैः किल्बिषैर् आत्म-याथात्म्यावलोकन-विरोधिभिः सर्वैर् विमुच्यन्ते । ये तु परम-पुरुषेण इन्द्राद्य्-आत्मना स्वाराधनाय दत्तानाम् आत्मार्थतयोपादाय विपच्याश्नन्ति ते पापात्मानोऽघम् एव भुञ्जते । अघ-परिणामित्वाद् अघम् इत्य् उच्यते । आत्मावलोकन-विमुखा नरकायैव पच्यन्ते ॥3.13॥

- - - पुनर् अपि लोक दृष्ट्या शास्त्र दृष्ट्या च सर्वस्य यज्ञ मूलत्वं दर्शयित्वायज्ञानुवर्तनस्य अवश्य-कार्यताम् अननुवर्तने दोषं चाह—

- |अन्नाद् भवन्ति भूतानि पर्जन्याद् अन्न संभवः - ॥14॥यज्ञाद् भवति पर्जन्यो यज्ञः कर्म समुद्भवः

- - -अन्नात् सर्वाणि भूतानि भवन्ति पर्जन्याद् अन्न संभवः इति सर्व लोक । साक्षिकम् यज्ञात् पर्जन्यो भवतीति च शास्त्रेणावगम्यते—

|अग्नौ प्रास्ताहुतिः सम्यग् आदित्यम् उपतिष्ठते ॥ आदित्याज् जायते वृष्टिर् वृष्टेर् अन्नं ततः प्रजाः [ 3.76] मनु इत्य्- आदिना

|

- - - - - - ||यज्ञः च द्रव्यार्जनादि कर्तृ पुरुष व्यापार रूप कर्म samudbhavaù3.14||

- |कर्म ब्रह्मोद्भवं विद्धि ब्रह्माक्षर समुद्भवम् - ॥15॥तस्मात् सर्व गतं ब्रह्म नित्यं यज्ञे प्रतिष्ठितम्

| - - -कर्म च ब्रह्मोद्भवम् अत्र च ब्रह्म शब्द निर्दिष्टां प्रकृति- - | परिणाम रूप शरीरम् तस्माद् एतद् ब्रह्म नाम रूपम् अन्नं च जायते

[ . . 1.1.9]मु उ इति ब्रह्म-शब्देन प्रकृतिर् निर्दिष्टा । इहापि मम योनिर् महद् ब्रह्म [ 14.3] | -गीता इति वक्ष्यते अतः कर्म ब्रह्मोद्भवम् इति प्रकृति

Page 33: Bhagavad Gita Ramanuja Bhasya

- - | -परिणाम रूप शरीरोद्भवं कर्म इत्य् उक्तं भवति ब्रह्माक्षर - - | समुद्भवम् इत्य् अत्र अक्षर शब्द निर्दिष्टो जीवात्मा अन्न-पानादिना

तृप्ताक्षराधिष्ठितं शरीरं कर्मणे प्रभवतीति कर्म-साधन-भूतं शरीरम् अक्षर-समुद्भवम् । तस्मात् सर्व-गतं ब्रह्म सर्वाधिकारि-गतं शरीरं नित्यं यज्ञे प्रतिष्ठितम् यज्ञ-मूलम् इत्य् अर्थः ॥3.15॥

|एवं प्रवर्तितं चक्रं नानुवर्तयतीह यः ॥16॥अघायुर् इन्द्रियारामो मोघं पार्थ स जीवति

- एवं परम पुरुषेण प्रवर्तितम् इदं चक्रम् अन्नाद् भवन्ति भूतानि इत्य् - - - | , अत्र भूत शब्द निर्दिष्टानि स जीवानि शरीराणि पर्जन्याद् अन्नम् यज्ञात्

| -पर्जन्यः यज्ञश् च कर्तृ व्यापारानुरूपात् कर्मणः । कर्म च स-जीवात् शरीरात्, स-जीवं शरीरं च पुनर् अन्नाद् इति अन्योन्य-कार्य-कारण-भावेन चक्रवत् परिवर्तमानम् । इह साधने वर्तमानो यः कर्म-योगाधिकारी ज्ञान-योगाधिकारी वा नानुवर्तयति न प्रवर्तयति, यज्ञ-शिष्टेन देह-धारणम् अकुर्वन् सोऽघायुर् भवति । अघारम्भायैव यस्यायुर् अघ-परिणतं वोभय-रूपं वा सोऽघायुः । अतएव इन्द्रियारामो भवति, नात्मारामः । इन्द्रियाण्य् एवास्योद्यानानि भवन्ति । अयज्ञ-शिष्ट-वर्धित-देह-मनस्त्वेन उद्रिक्त-रजस्-तमस्क आत्मावलोकन-विमुखतया विषय-भोगैक-रतिर् भवति, अतो ज्ञान-योगादौ यतमानोऽपि निष्फल-प्रयत्नतया मोघं पार्थ स जीवति ॥3.16॥

- - - -असाधनायत्तात्म दर्शनस्य मुक्तस्यैव महा यज्ञादि वर्णाश्रमोचित —कर्मानारम्भ इत्य् आह

- - |यस् त्व् आत्म रतिर् एव स्याद् आत्म तृप्तश् च मानवः ॥17॥आत्मन्य् एव च संतुष्टस् तस्य कार्यं न विद्यते

- - - - - - यस् तु ज्ञान योग कर्म योग साधन निरपेक्षः स्वत एव आत्म रतिर् , - - , आत्माभिमुख आत्मना एव तृप्तः न अन्न पानादिभिर् आत्म व्यतिरिक्तैः

| -आत्मन्य् एव च सन्तुष्टाः न उद्यान स्राक्-चन्दन-गीत-वादित्र-नृत्यादौ, धारण-पोषण-भोग्यादिकं सर्वम् आत्मैव यस्य तस्य आत्म-दर्शनाय कर्तव्यं न विद्यते । स्वत एव सर्वदा दृष्टात्म-स्वरूपत्वात् ॥3.17॥

|नैव तस्य कृतेनार्थो नाकृतेनेह कश्चन ॥18॥न चास्य सर्वभूतेषु कश् चिद् अर्थव्यपाश्रयः

- - — अतएव तस्यात्म दर्शनाय कृतेन तत् साधनेन नार्थः न किंचित्, - - —प्रयोजनम् अकृतेन आत्म दर्शन साधनेन न कश्चिद् अनर्थः

- | - - - -असाधनायत्तात्म दर्शनत्वात् स्वत एवात्म व्यतिरिक्त सकलाचिद् वस्तु विमुखस्यास्य सर्वेषु प्रकृति-परिणाम-विशेषेष्व् आकाशादिषु भूतेषु स-

कार्येषु न कश्चित् प्रयोजनतया साधनतया वा व्यपाश्रयः, यतः तद्-विमुखीकरणाय साधनारम्भः । स हि मुक्तैव ॥3.18॥

Page 34: Bhagavad Gita Ramanuja Bhasya

यस्माद् असाधनायत्तात्म- , दर्शनस्यैव साधनाप्रवृत्तिः यस्माच् च साधने प्रवृत्तस्यापि सुशकत्वाद् अप्रमादत्वात् तद्-

अन्तर्गतात्मयाथात्म्यानुसन्धानत्वाद् च ज्ञान-योगिनोऽपि देह-यात्रायाः कर्मानुवृत्त्य्-अपेक्षत्वात् च कर्म-योगैव आत्म-दर्शन-निवृत्तौ श्रेयान्—

|तस्माद् असक्तः सततं कार्यं कर्म समाचर ॥19॥असक्तो ह्य् आचरन् कर्म परम् आप्नोति पूरुषः

तस्माद् असङ्गपूर्वकं कार्यम् इत्येव सततं यावदात्मप्राप्ति कर्मैव । समाचर असक्तः कार्यम् इति वक्ष्यमाणाकर्तृत्वानुसन्धानपूर्वकं च

- कर्म अनुचरन् पूरूषः कर्म योगेनैव परम् आप्नोति आत्मानं प्राप्नोति ॥3.19॥इत्य् अर्थः

|कर्मणैव हि संसिद्धिम् आस्थिता जनकादयः- ॥20॥लोक संग्रहम् एवापि संपश्यन् कर्तुम् अर्हसि

- ’ - , यतो ज्ञान योगाधिकारिणो पि कर्म योगैव आत्मदर्श ने श्रेयान् अत एव हि - जनकादयो राजर्वायो ज्ञानिनाम् अग्रेसराः कर्म योगेनैव संसिद्धिम्

, आस्थिताः आत्मानं प्राप्तवन्तः । - - एवं प्रथमं मुमुक्षोः ज्ञान योगानर्हतया कर्म योगाधिकारिणः

- , - ’ - -कर्म योगैव कार्यः इत्युक्त्वा ज्ञान योगाधिकारिणो पि ज्ञान योगात् कर्म । योगैव श्रेयान् इति सहेतुकम् उक्तम् इदानीं शिष्टातया व्यपदेश्यस्य - सर्वथा कर्म योगैव कार्य इति उच्यते— लोकसंग्रहं पश्यन् अपि

कर्मैव कर्तुम् अर्हसि ॥3.20॥

|यद् यद् आचरति श्रेष्ठस् तत् तद् एवेतरो जनः ॥21॥स यत् प्रमाणं कुरुते लोकस् तद् अनुवर्तते

श्रेष्ठः कृत्स्न-शास्त्र- ज्ञातृतया अनुष्ठातृतया च प्रथितो यद् यद् आचरतितत् तद् एव अकृत्स्नविद् जनोऽपि आचरति । अनुष्ठीयमानम् अपि कर्म श्रेष्ठो यत्-प्रमाणं यद्-अङ्ग-युक्तम् अनुतिष्ठति, तद्-अङ्ग-युक्तम् एव अकृत्स्न-विद् लोकोऽपि अनुतिष्ठति । अतो लोक-रक्षार्थं शिष्टातया प्रथितेन श्रेष्ठेन स्व-वर्णाश्रमोचितं कर्म सकलं सर्वदा अनुष्ठेयम् । अन्यथा लोक-नाश-जनितं पापं ज्ञान-योगाद् अप्य् एनं प्रच्यावयेत् ॥3.21॥

|न मे पार्थास्ति कर्तव्यं त्रिषु लोकेषु किंचन ॥22॥नानवाप्तम् अवाप्तव्यं वर्तैव च कर्मणि

- - -न मे सर्वेश्वरस्य अवाप्त समस्त कामस्य सर्वज्ञस्य सत्यसंकल्पस्य त्रिषु लोकेषु देव-मनुष्यादि-रूपेण स्वच्छन्दतो

Page 35: Bhagavad Gita Ramanuja Bhasya

वर्तमानस्य किंचिद् अपि कर्तव्यम् अस्ति, यतोऽनवाप्तं कर्मणावाप्तव्यं न किंचिद् अप्य् अस्ति, अथापि लोक-रक्षायै कर्मण्य् एव वर्ते ॥3.22॥

|यदि ह्य् अहं न वर्तेयं जातु कर्मण्य् अतन्द्रितः ॥23॥मम वर्त्मानुवर्तन्ते मनुष्याः पार्थ सर्वशः

- - - - - -अह सर्वेश्वरः सत्य संकल्पः स्व संकल्प कृत जगद् उदय- - ’ विभवलय लीलः स्वच्छन्दतो जगद् उपकृतये मर्त्यो जातो पि मनुष्येषु

- - ’ - शिष्टाजनाग्रेसर वसुदेव गृहे वतीर्णस् तत् कुलोचिते कर्मण्य् अतन्द्रितः सर्वदा यदि न वर्तेयम्, मम शिष्टाजनाग्रेसर-वसुदेव-सूनोर् वर्त्म अकृत्स्न-विदः शिष्टाश् च सर्व-प्रकारेणायम् एव धर्म इत्य् अनुवर्तन्ते ते च स्व-कर्तव्याननु-ष्ठानेनाकरणे प्रत्यवायेन चात्मानम् अनुपलभ्य निरय-गामिनो भवेयुः ॥3.23॥

|उत्सीदेयुर् इमे लोका न कुर्यां कर्म चेद् अहम् ॥24॥संकरस्य च कर्ता स्याम् उपहन्याम् इमाः प्रजाः

-अहं कुलोचितं कर्म न चेत् कुर्याम् एवम् एव सर्वे शिष्टालोका मद्- - — , आचारायत्त धर्म निश्चया अकरणाद् एव उत्सीदेयुः नष्टा भवेयुः

शास्त्रीयाचाराणाम् अपालनात् सर्वेषां शिष्टाकुलानां संकरस्य च कर्ता स्याम्, अतएव इमाः प्रजा उपहन्याम् । एवम् एव त्वम् अपि शिष्ट-जनाग्रेसर-पाण्डु-तनयो युधिष्ठिरानुजोऽर्जुनः सन् शिष्टतया यदि ज्ञान-निष्ठायाम् अधिकरोषि । ततस् त्वद्-आचारानुवर्तिनोऽकृत्स्न-विदः शिष्टाश् च मुमुक्षवः स्वाधिकारम् अजानन्तः कर्म-निष्ठायाम् अनधिकुर्वन्तो विनश्येयुः । अतो व्यपदेश्येन विदुषा कर्मैव कर्तव्यम् ॥3.24॥

|सक्ताः कर्मण्य् अविद्वांसो यथा कुर्वन्ति भारत - ॥25॥कुर्याद् विद्वांस् तथासक्तश् चिकीर्षुर् लोक संग्रहम्

अविद्वांस आत्मन्य् अकृत्स्न-विदः कर्मणि सक्ताः कर्मण्य् अवर्जनीय-संबन्धाः, आत्मन्य् अकृतस्न-वित्तया तद्-अभ्यास-रूप-ज्ञान-योगेऽनधिकृताः, कर्म-योगाधिकारणिः कर्म-योगम् एव यथात्म-दर्शनाय कुर्वते, तथात्मनि कृत्स्न-वित्तया कर्मण्य् असक्तो ज्ञान-योगाधिकार-योग्योऽपि व्यपदेश्यः शिष्टाः, लोक-रक्षणार्थं स्वाचारेण शिष्ट-लोकानां धर्म-निश्चयं चिकीर्षुः कर्म-योगम् एव कुर्यात् ॥3.25॥

- - |न बुद्धि भेदं जनयेद् अज्ञानां कर्म सङ्गिनाम् - ॥26॥जोषयेत् सर्व कर्माणि विद्वान् युक्तः समाचरन्

अज्ञानाम् आत्मन्य् अकृत्स्न-वित्तया ज्ञान-योगोपादानाशक्तानां मुमुक्षूणां कर्म-सङ्गिनाम् अनादि-कर्म-वासनया कर्मणि एव नियतत्वेन कर्म-योगाधिकारिणां कर्म-योगाद् अन्यथात्मावलोकनम् अस्तीति न बुद्धि-भेदं जनयेत् । किं तर्हि? आत्मनि कृत्स्न-वित्तया ज्ञान-योग-शक्तोऽपि

Page 36: Bhagavad Gita Ramanuja Bhasya

पूर्वोक्त-रीत्या कर्म-योगैव ज्ञान-योग-निरपेक्ष आत्मावलोकन-साधनम् इति बुद्ध्या युक्तः कर्मैवाचरन् सर्व-कर्मसु अकृत्स्न-विदां प्रीतिं जनयेत् ॥3.26॥

- ’ अथ कर्म योगम् अनुतिष्ठतो विदुषो विदुषश् च विशेषं प्रदर्शयन्- कर्म योगापेक्षितम् आत्मनोऽकर्तृत्वानुसन्धान-प्रकारम् उपदिशति—

|प्रकृतेः क्रियमाणानि गुणैः कर्माणि सर्वशः- ॥27॥अहंकार विमूढात्मा कर्ताहम् इति मन्यते

प्रकृतेः गुणैः सत्त्वादिभिः स्वानुरूपं क्रियमाणानि कर्माणि प्रत्य्- | अहंकार विमूढात्मा अहं कर्तेति मन्यते अहंकारेण विमूढ आत्मा

यस्यासाव् अहंकार-विमूढात्मा । अहंकारो नाम अनहम्-अर्थे प्रकृताव् अहम् इति अभिमानः । तेन अज्ञातात्म-स्वरूपो गुण-कर्मस्व् अहं कर्तेति मन्यते इत्य् अर्थः ॥3.27॥

- - |तत्त्ववित् तु महाबाहो गुण कर्म विभागयोः ॥28॥गुणा गुणेषु वर्तन्त इति मत्वा न सज्जते

- - - - - - - गुण कर्म विभागयोः सत्त्वादि गुण विभागे तत् तत् कर्म विभागे च, - तत्त्ववित् गुणाः सत्त्वादयः स्व गुणेषु स्वेषु कार्येषु वर्तन्ते इति मत्वा

- ||3.28||गुण कर्मस्व् अहं कर्तेति न सज्जते

- - |प्रकृतेर् गुण संमूढाः सज्जन्ते गुण कर्मसु - ॥29॥तान् अकृत्स्न विदो मन्दान् कृत्स्नविन् न विचालयेत्

- - - अकृत्स्न विदस् तु आत्म दर्शनाय प्रवृत्ताः प्रकृति संसृष्टतया प्रकृतेः - , गुणैर् यथावस्थितात्मनि संमूढा गुण कर्मसु क्रियास्व् एव सज्जन्ते न

- - | तद् विविक्तात्म स्वरूपे अतस् ते ज्ञान-योगाय न प्रभवन्तीति कर्म-योग एव तेषाम् अधिकारः । एवंभूतान् तान् मन्दान् अकृत्स्न-विदः कृत्स्न-वित् स्वयं ज्ञान-योगावस्थानेन न विचालयेत् । ते किल मन्दाः श्रेष्ठ-जनाचारानुवर्तिनः कर्म-योगाद् उत्थितम् एनं दृष्ट्वा कर्म-योगात् प्रचलित-मनसो भवेयुः । अतः श्रेष्ठः स्वयम् अपि कर्म-योगे तिष्ठन् आत्म-याथात्म्य-ज्ञानेन आत्मनोऽकर्तृत्वम् अनसन्दधानः । कर्म-योग एवात्मावलोकने निरपेक्ष-साधनम् इति दर्शयित्वा तान् अकृत्स्न-विदो मन्दान् जोषयेद् इत्य् अर्थः ।

- ’ - ज्ञान योगाधिकारिणो पि ज्ञान योगाद् अस्यैव कर्म-योगस्य ज्यायस्त्वं पूर्वम् एवोक्तम् । अतो व्यपदेश्यो लोक-संग्रहाय कर्मैव कुर्यात् । प्रकृति-विविक्तात्म-स्वभाव-निरूपणेन गुणेषु कर्तृत्वम् आरोप्य कर्मानुष्ठान-प्रकार उक्तः । गुणेषु कर्तृत्वानुसन्धानं चेदम् एवात्मनो न स्वरूप-प्रयुक्तम् इदम् कर्तृत्वम्, अपि तु गुण-सम्बन्ध-कृतम् इति प्राप्ताप्राप्त-विवेकेन गुण-कृतम् इत्य् अनुसन्धानम् ॥3.29॥

Page 37: Bhagavad Gita Ramanuja Bhasya

- - - - -इदानीम् आत्मनां परम पुरुष शरीरतया तन् नियाम्यत्व स्वरूप - - निरूपणेन भगवति पुरुषोत्तमे सर्वात्म भूते गुण कृतं च कर्तृत्वम्

आरोप्य कर्म-कर्तव्यतयोच्यते—

- |मयि सर्वाणि कर्माणि संन्यस्याध्यात्म चेतसा - ॥30॥निराशीर् निर्ममो भूत्वा युध्यस्व विगत ज्वरः

- - -मयि सर्वेश्वरे सर्व भूतान्तरात्म भूते सर्वाणि कर्माणि अध्यात्म - चेतसा संन्यस्य निराशीर् निर्ममश् च विगत ज्वरो युद्धादिकं सर्वं

चोदितं कर्म कुरुष्व । आत्मनि यच् चेतस् तद् अध्यात्म-चेतः, आत्म-स्वरूप-विषयेण श्रुति-शत-सिद्धेन ज्ञानेनेत्य् अर्थः ।

... अन्तः प्रविष्टाः शास्ता जनानां सर्वात्मा अन्तः प्रविष्टां कर्तारमेतम्[ . . 3.11]तै आ ’ | य आत्मनि तिष्ठन्न् आत्मनो न्तरो यम् आत्मा न वेद यस्यात्मा

शरीरं य आत्मानम् अन्तरो यमयति स त आत्मान्तर्याम्य् अमृतः [b . 5.7 ऋम् .ä d .] इ इत्य् एवम् आद्याः श्रुतयः - - - -परम पुरुष प्रवर्त्यं तच् छरीर

- भूतम् एनम् आत्मानं परम पुरुषं च प्रवर्तयितारम् आचक्षते | स्मृतयश् — च प्रशासितारं सर्वेषाम् [ 12.122] | मनु इत्य् आद्याः सर्वस्य

चाहं हृदि सन्निविष्टाः [ 15.15], गीता

’ | ईश्वरः सर्वभूतानां हृद्देशो र्जुन तिष्ठति - ॥ भ्रामयन् सर्व भूतानि यन्त्रारूढानि मायया [ 18.61] गीता इति

| वक्ष्यते

- - -अतो मच् छरीरतया मत् प्रवर्त्यात्म स्वरूपानुसन्धानेन सर्वाणि कर्माणि मयैव क्रियमाणानीति मयि परम-पुरुषे संन्यस्य तानि च केवलं मद्-आराधनानीति कृत्वा तत्-फले निराशीस् तत एव तत्र कर्मणि ममता-रहितो भूत्वा विगत-ज्वरो युद्धादिकं कुरुष्व |

स्वकीयेनात्मना कर्त्रा स्वकीयैश् चोपकरणैः स्वाराधनैक-प्रयोजनाय परम-पुरुषः सर्वेश्वरः सर्व-शेषी स्वयम् एव स्व-कर्माणि कारयति । इत्य् अनुसन्धाय कर्मसु ममता-रहितः प्राचीनेनानादि-काल-प्रवृत्तानन्त-पाप-सचयेन कथम् अहं भविष्यामि इत्य् एवं भूतान्तर्-ज्वर-विनिर्मुक्तः परम-पुरुष एव कर्मभिर् आराधितो बन्धान् मोचयिष्यतीति स्मरन् सुखेन कर्म-योगम् एव कुरुष्वेत्य् अर्थः ।

तम् ईश्वराणां परमं महेश्वरं तं देवतानां परमं च दैवतम्[ . . 3.7], श्वे उ पतिं विश्वस्य [म.nä.u. 3.1], पतिं पतीनाम् [ . . 6.7], श्वे उ इत्य् आदि-श्रुति-सिद्धं हि सर्वेश्वरत्वं सर्व-शेषित्वं च । ईश्वरत्वं नियन्तृत्वम्, शेषित्वं पतित्वम् ॥3.30॥

Page 38: Bhagavad Gita Ramanuja Bhasya

- - - ’ — अयम् एव साक्षाद् उपनिषत् सार भूतो र्थ इत्य् आह

|ये मे मतम् इदं नित्यम् अनुतिष्ठन्ति मानवाः’ ’ ॥31॥श्रद्धावन्तो नसूयन्तो मुच्यन्ते ते पि कर्मभिः

- - ’ ये मानवा आत्म निष्ठ शास्त्राधिकारिणो यम् एव शास्त्रार्थ इत्य् एतन् मे । ’ मतं निश्चित्य तथानुतिष्ठन्ति ये चाननुतिष्टान्तो प्य् अस्मिन् शास्त्रार्थे

, श्रद्दधाना भवन्ति ये च अश्रद्दधाना अपि एवं शास्त्रार्थे न । संभवतीति नाभ्यसूयन्ति अस्मिन् महा-गुणे शास्त्रार्थे दोष-दर्शिनो न

भवन्तीत्य् अर्थः । ते सर्वे बन्ध-हेतुभिर् अनादि-काल-प्रारब्धैः कर्मभिर् मुच्यन्ते । तेऽपि कर्मभिर् इति अपि-शब्दाद् एषां पृथक्-करणम् । इदानीम् अननुतिष्ठन्तोऽपि अस्मिन् शास्त्रार्थे श्रद्दधाना अनभ्यसूयवश् च श्रद्धया चानसूयया च क्षीण-पापा अचिरेणेमम् एव शास्त्रार्थम् अनुष्ठाय मुच्यन्त इत्य् अर्थः ॥3.31॥

- भगवद् अभिमतम् औपनिषदम् अर्थम् अननुतिष्ठताम् — अश्रद्दधानानाम् अभ्यसूयतां च दोषम् आह

|ये त्व् एतद् अभ्यसूयन्तो नानुतिष्ठन्ति मे मतम्- - ॥32॥सर्व ज्ञान विमूढांस् तान् विद्धि नष्टान् अचेतसः

ये तु एतत् सर्वम् आत्मवस्तु मच्छरीरतया मदाधारं मच्छेषभूतं मदेकप्रवत्त्र्यम् इति मे मतं न अनुतिष्ठन्ति नैवम् अनुसन्धाय

, , सर्वाणि कर्माणि कुर्वते ये च न श्रद्दधते ये च अभ्यसूयन्तो वर्तन्ते, तान् सर्वेषु ज्ञानेषु विशेषेण मूढान् ततएव नष्टाअन् अचेतसो विद्धि । चेतःकार्यं हि वस्तुयाथात्म्यनिश्चयः, तदभावाद् अचेतसः विपरीतज्ञानाः सर्वत्र विमूढाश् च ॥3.32॥

- - - एवं प्रकृति संसर्गिणस् तद् गुणोद्रेक कृतं तच् च कर्तृत्वं परम-पुरुषायत्तम् इति अनुसन्धाय कर्म-योग-योग्येन ज्ञान-योग-योग्येन च कर्म-योगस्य सुशकत्वाद् अप्रमादत्वाद् अन्तर्गतात्म-ज्ञानतया निरपेक्षत्वाद् इतरस्य दुःशकत्वात् सप्रमादत्वात् शरीर-धारणाद्य्-अर्थतया कर्मापेक्षत्वात् कर्म-योग एव कर्तव्यः । व्यपदेश्यस्य तु विशेषतः स एव कर्तव्य इति चोक्तम् । अतः परम् अध्याय-शेषेण ज्ञान-योगस्य दुःशकतया स-प्रमादतोच्यते—

|सदृशं चेष्टते स्वस्याः प्रकृतेर् ज्ञानवान् अपि ॥33॥प्रकृतिं यान्ति भूतानि निग्रहः किं करिष्यति

- प्रकृति विविक्तम् ईदृशम् आत्म-स्वरूपम्, तद् एव सर्वदानुसन्धेयम्, इति च शास्त्राणि प्रतिपादयन्तीति ज्ञानवान् अपि स्वस्याः प्रकृतेः प्राचीन-वासनायाः सदृशं प्राकृत-विषयेष्व् एव चेष्टाते । कुतः ? प्रकृतिं यान्ति

Page 39: Bhagavad Gita Ramanuja Bhasya

भूतानि अचित्-संसृष्टा जन्तवोऽनादि-काल-प्रवृत्त-वासनाम् एव यान्ति, तानि वासनानुयायीनि भूतानि शास्त्र-कृतो निग्रहः किं करिष्यति ? ॥3.33॥

- - — प्रकृत्य् अनुयायित्व प्रकारम् आह

- |इन्द्रियस्येन्द्रियस्यार्थे राग द्वेषौ व्यवस्थितौ ॥34॥तयोर् न वशम् आगच्छेत् तौ ह्य् अस्य परिपन्थिनौ

-श्रोत्रदि ज्ञानेन्द्रियस्यार्थे शब्दादौ वाग्-आदि-कर्मेन्द्रियस्य चार्थे वचनादौ प्राचीन-वासना-जनित-तत्-तद्-अनुबुभूषा-रूपो रागोऽवर्जनीयो व्यवस्थितः । तद्-अनुभवे प्रतिहते चावर्जनीयो द्वेषो व्यवस्थितः । ताव् एवं ज्ञान-योगाय यतमानं नियमित-सर्वेन्द्रियं स्व-वशे कृत्वा प्रसह्य स्व-कार्येषु संयोजयतः । ततश् चायम् आत्म-स्वरूपानुभव-विमुखो विनष्टो भवति । तयोर् न वशम् आगच्छेत् । ज्ञान-योगारम्भेण राग-द्वेष-वशम् आगम्य न विनश्येत् । तौ हि रग-द्वेषौ ह्य् अस्य दुर्जयौ शत्रू आत्म-ज्ञानाभ्यासं वारयतः ॥3.34॥

- - |श्रेयान् स्व धर्मो विगुणः पर धर्मात् स्वनुष्ठितात्- - ॥35॥स्व धर्मे निधनं श्रेयः पर धर्मो भयावहः

- - ’ -अतः सुशकतया स्वधर्म भूतः कर्म योगो विगुणो प्य् अप्रमाद - - - - गर्भः प्रकृति संसृष्टस्य दुःशकतया पर धर्म भूताज् ज्ञान योगात्

सगुणाद् अपि किंचित् कालम् अनुष्ठितात् स-प्रमादात् श्रेयान् । स्वेनैवोपादातुं योग्यतया स्वधर्म-भूते कर्म-योगे वर्तमानस्य एकस्मिन् जन्मनि अप्राप्त-फलतया निधनम् अपि श्रेयः । अनन्तराय-हततया अनन्तर-जन्मन्य् अप्य् अव्याकुल-कर्म-योगारम्भ-संभवात् । प्रकृति-संसृष्टस्य स्वेनैव उपादातुम् अशक्यतया पर-धर्म-भूतो ज्ञान-योगः प्रमाद-गर्भतया भयावहः ॥3.35॥

अर्जुन उवाच ’ |अथ केन प्रयुक्तो यं पापं चरति पूरुषः

||36||अनिच्छन्न् अपि वार्ष्णेय बलाद् इव नियोजितः

- अथायं ज्ञान योगाय प्रवृत्तः पूरुषः स्वयं विषयान् अनुभवितुम् अनिच्छन्न् अपि केन प्रयुक्तो विषयानुभव-रूपं पापं बलान् नियोजित इव चरति ॥3.36॥

- श्री भगवान् उवाच - - |काम एष क्रोध एष रजो गुण समुद्भवः - ॥37॥महाशनो महा पाप्मा विद्ध्य् एनम् इह वैरिणम्

- - - - - अस्योद्भवाभिभव रूपेण वर्तमान गुण मय प्रकृति संसृष्टस्य- - - - - - प्रारब्ध ज्ञान योगस्य रजो गुण समुद्भवः प्राचीन वासना जनितः

Page 40: Bhagavad Gita Ramanuja Bhasya

- ’ | - शब्दादि विषयो यं कामो महाशनः शत्रुः सर्व विषयेष्व् एनम् आकर्षति। - - -एष एव प्रतिहत गतिः प्रतिहनन हेतु भूत-चेतनान् प्रति क्रोध-रूपेण परिणतो महा-पाप्मा पर-हिंसादिषु प्रवर्तयति । एनं रजो-गुण-समुद्भवं सहजं ज्ञान-योग-विरोधिनं वैरिणं विद्धि ॥3.37॥

|धूमेनाव्रियते वह्निर् यथादर्शो मलेन च ॥38॥यथोल्बेनावृतो गर्भस् तथा तेनेदम् आवृतम्

, , यथा धूमेन वह्निर् आव्रियते यथा चादर्शो मलेन यथा चोल्बेनावृतो - ॥3.38॥गर्भस् तथा तेन कामेनेदं जन्तु जातम् आवृतम्

- — आवरण प्रकारम् आह

- |आवृतं ज्ञानम् एतेन ज्ञानिनो नित्य वैरिणा- ॥39॥काम रूपेण कौन्तेय दुष्पूरेणानलेन च

- - - अस्य जन्तोर् ज्ञानिनो ज्ञान स्वभावस्यात्म विषयं ज्ञानम् एतेन काम कारेण- - - - -विषय व्यामोह जननेन नित्य वैरिणावृतं दुष्पूरेण पूर्त्य् अनर्ह

- ||3.39||विषयेणानलेन च पर्याप्ति रहितेन

कैर् उपकरणैर् अयं काम आत्मानम् अधितिष्ठतीत्य् अत्राह—

|इन्द्रियाणि मनो बुद्धिर् अस्याधिष्ठानम् उच्यते ॥40॥एतैर् विमोहयत्य् एष ज्ञानम् आवृत्य देहिनम्

अधितिष्ठत्य् एभिर् अयं काम आत्मानम् इतीन्द्रियाणि मनो बुद्धिर् । - - - अस्याधिष्ठानम् एतैर् इन्द्रिय मनो बुद्धिभिः कामाधिष्ठान भूतैर्

-विषय प्रवणैर् देहिनं प्रकृति-संसृष्टां ज्ञानम् आवृत्य विमोहयति । विविधं मोहयत्य् आत्म-ज्ञान-विमुखं

- ||4.40||विषयानुभव परं करोतीत्य् अर्थः

|तस्मात् त्वम् इन्द्रियाण्य् आदौ नियम्य भरतर्षभ - - ॥41॥पाप्मानं प्रजहि ह्य् एनं ज्ञान विज्ञान नाशनम्

- - - -यस्मात् सर्वेन्द्रिय व्यापारोपरति रूपे ज्ञान योगे प्रवृत्तस्यायं काम - | रूपः शत्रुर् विषयाभिमुख्य करणेनात्मनि वैमुख्यं करोति तस्मात्

- - - प्रकृति संसृष्टतयेन्द्रिय व्यापार प्रवणस् त्वम् आदौ- - - - मोक्षोपायारम्भ समय एवेन्द्रिय व्यापार रूपे कर्म योगे इन्द्रियाणि

नियम्यैनं ज्ञान-विज्ञान-नाशनम् आत्म-स्वरूप-विषयस्य ज्ञानस्य तद्-विवेक-विषयस्य च नाशनं पाप्मानं काम-रूपं वैरिणं प्रजहि नाशय ॥3.41॥

Page 41: Bhagavad Gita Ramanuja Bhasya

ज्ञान-विरोधिषु प्रधानम् आह—

|इन्द्रियाणि पराण्य् आहुर् इन्द्रियेभ्यः परं मनः ॥42॥मनसस् तु परा बुद्धिर् यो बुद्धेः परतस् तु सः

- | - ज्ञान विरोधे प्रधानानीन्द्रियाण्य् आहुः यत इन्द्रियेषु विषय व्यापृतेष्व् , , आत्मनि ज्ञानं न प्रवर्तते इन्द्रियेभ्यः परं मनः इन्द्रियेषूपरतेष्व्

- - | अपि मनसि विषय प्रवणे आत्म ज्ञानं न संभवति मनसस् तु परा बुद्धिः । मनसि विषयान्तर-विमुखेऽपि विपरीताध्यवसाय-प्रवृत्ता यां

- | - बुद्धौ नात्म ज्ञानं प्रवर्तते सर्वेषु बुद्धि पर्यन्तेषु उपरतेष्व्- - , अपीच्छा पर्यायः कामो रजः समुद्भवो वर्तते चेत् सैव

- एतानीन्द्रियादीन्य् अपि स्व विषयेषु वर्तयित्वात्म-ज्ञानं निरुणद्धि । तद् इदम् उच्यते यो बुद्धेः परतस् तु स इति बुद्धेर् अपि यः परः स काम इत्य् अर्थः ॥3.42॥

|एवं बुद्धेः परं बुद्ध्वा संस्तभ्यात्मानम् आत्मना ॥43॥जहि शत्रुं महाबाहो कामरूपं दुरासदम्

एवं बुद्धेर् अपि परं कामं ज्ञान-विरोधिनं वैरिणं बुद्ध्वात्मानं मन आत्मना बुद्ध्या कर्म-योगेऽवस्थाप्यैनं काम-रूपं दुरासदं शत्रुं जहि नाशयेति ॥3.43॥

- - - - इति श्रीमद् रामानुजाचार्य विरचिते श्रीमद् गीता भाष्ये- ’ ॥कर्म योगो नाम तृतीयो ध्यायः

||3||

Page 42: Bhagavad Gita Ramanuja Bhasya

atha

ज्ञान-कर्म-सन्न्यास-योगो नाम

चतुर्थोऽध्यायः(रामानुज-भाष्यम्)

तृतीयेऽध्याये प्रकृति-संसृष्टस्य मुमुक्षोः सहसा ज्ञान-योगेऽनधिकारात् कर्म-योग एव कार्यः । ज्ञान-योगाधिकारिणोऽप्य् अकर्तृत्वानुसन्धान-पूर्वकं कर्म-योग एव श्रेयान् इति सहेतुकम् उक्तम् । इव्शिष्टतया व्यपदेश्यस्य तु विशेषतः कर्म-योग एव कार्य इति चोक्तम् । चतुर्थेनेदानीम् अस्यैव कर्म-योगस्य निखिल-जगद्-उद्धरणाय मन्वन्तरादाव् एवोपदिष्टतया कर्तव्यतां द्रढयित्वा अन्तर्गत-ज्ञानतत्याऽस्यैव ज्ञान-योगाकारतां प्रदर्श्य, कर्म-योग-स्वरूपं तद्-भेदाः कर्म-योगे ज्ञानांशस्यैव प्राधान्यं चोच्यते । प्रसङ्गाच् च भगवद्-अवतार-याथात्म्यम् उच्यते—

- श्री भगवान् उवाच |इमं विवस्वते योगं प्रोक्तवान् अहम् अव्ययम्

’ ||1||विवस्वान् मनवे प्राह मनुर् इक्ष्वाकवे ब्रवीत् - |एवं परम्परा प्राप्तम् इमं राजर्षयो विदुः

||2||स कालेनेह महता योगो नष्टः परन्तप

’ - यो यं तवोदितो योगः स केवलं युद्ध प्रोत्साहनायेदानीम् उदित इति न । - - -मन्तव्यम् मन्वन्तरादाव् एव निखिल जगद् उद्धरणाय परम

- - -पुरुषार्थ लक्षण मोक्ष साधनतया इमं योगम् अहम् एव विवस्वते प्रोक्तवान् । विवस्वान् च मनवे मनुर् इक्ष्वाकव इत्य् एवं सम्प्रदाय-परम्परया प्राप्तम् इमं योगं पूर्वे राजर्षायो विदुः । स महता कालेन तत्-तच्-छ्रोतृ-बुद्धि-मान्द्याद् विनष्ट-प्रायोऽभूत् ॥4.1-2॥

’ |स एवायं मया ते द्य योगः प्रोक्तः पुरातनः’ ॥3॥भक्तो सि मे सखा चेति रहस्यं ह्य् एतद् उत्तमम्

- - स एवायम् अस्खलित स्वरूपः पुरातनः योगः सख्येनातिमात्र भक्त्या च । - - माम् एव प्रपन्नाय ते मया प्रोक्तः स परिकरः स विस्तरम् उक्त इत्य्

| -अर्थः मद् अन्येन केनापि ज्ञातुं वक्तुं वा न शक्यम्, यत इदं वेदान्तोदितम् उत्तमं रहस्यं ज्ञानम् ॥4.3॥

- - अस्मिन् प्रसङ्गे भगवद् अवतार याथात्म्यं यथावद् ज्ञातुम् अर्जुन उवाच—

Page 43: Bhagavad Gita Ramanuja Bhasya

|अपरं भवतो जन्म परं जन्म विवस्वतः ॥4॥कथम् एतद् विजानीयां त्वम् आदौ प्रोक्तवान् इति

- - - - | काल संख्यया अपरम् अस्मज् जन्म सम कालं हि भवतो जन्म - - - - -विवस्वतश् च काल संख्यया परम् अष्ट विंशति चतुर्युग संख्या

| संख्यातम् त्वम् एव आदौ प्रोक्तवान् इति कथम् एतद् असम्भावनीयं ? विशेषेण यथार्थं जानीयाम्

ननु जन्मान्तरेणापि वक्तुं शक्यम् । जन्मान्तर-कृतस्य महतां स्मृतिश् च युज्यत इति नात्र कश्चिद् विरोधः । न चासौ वक्तारम् एनं वसुदेव-तनयं सर्वेश्वरं न जानाति । यत एवं वक्ष्यति—

| परं ब्रह्म परं धाम पवित्रं परमं भवान् - ॥ पुरुषं शाश्वतं दिव्यम् आदि देवम् अजं विभुम्

| आहुस् त्वाम् ऋषयः सर्वे देवर्षिर् नारदस् तथा ॥ असितो देवलो व्यासः स्वयं चैव ब्रवीषि मे [गीता 10.12-13] | इति

- —युधिष्ठिर राजसूयादिषु भीष्मादिभ्यश् चासकृत् श्रुतम्

| कृष्ण एव हि लोकानाम् उत्पत्तिर् अपि चाप्य् अयः ॥ कृष्णस्य हि कृते भूतम् इदं विश्वं चराचरम् [म.भा. 2.38.23]

| इत्य् एवम् आदिषु कृष्णस्य हि कृते - इति कृष्णस्य शेष भूतम् इदं कृत्स्नं । जगद् इत्य् अर्थः

— - | अत्रोच्यते जानात्य् एवायं भगवन्तं वसुदेव तनयं पार्थः’ ’जानतो प्य् अजानत इव पृच्छतो यम् आशयः—निखिल-हेय-प्रत्यनीक-

कल्याणैकतानस्य सर्वेश्वरस्य सर्वज्ञस्य सत्य-संकल्पस्य चावाप्त-समस्त-कामस्य कर्म-परवश-देव-मनुष्यादि-सजातीयं जन्म किम् इन्द्रजालादिवन् मिथ्या उत सत्यम् ? सत्यत्वे च कथं जन्म-प्रकारः ? किम्-आत्मकोऽयं देहः ? कश् च जन्म-हेतुः ? कदा च जन्म ? किम्-अर्थं वा जन्म ? इति परिहार-प्रकारेण प्रश्नार्थो विज्ञायते ॥4.4॥

परिहरन् श्री-भगवान् उवाच—

|बहूनि मे व्यतीतानि जन्मानि तव चार्जुन ॥5॥तान्य् अहं वेद सर्वाणि न त्वं वेत्थ परन्तप

, अनेन जन्मनः सत्यत्वम् उक्तम् बहूनि मे व्यतीतानि जन्मानीति वचनात् ॥4.5॥तव चेति दृष्टन्ततया उपादानाच् च

’ - - - —आत्मनो वतार प्रकारं देह याथात्म्यं जन्म हेतुं चाह

Page 44: Bhagavad Gita Ramanuja Bhasya

’ ’ |अजो पि सन्न् अव्ययात्मा भूतानाम् ईश्वरो पि सन् - ॥6॥प्रकृतिं स्वाम् अधिष्ठाय संभवाम्य् आत्म मायया

- - अजत्वाव्ययत्व सर्वेश्वरत्वादि सर्वं पारमेश्वरं प्रकारम् अजहद् एव - | , स्वां प्रकृतिम् अधिष्ठाय आत्म मायया संभवामि प्रकृतिः स्वभावः स्वम् एव स्वभावम् अधिष्ठाय स्वेनैव रूपेण स्वेच्छया संभवामीत्य्

| अर्थः

स्वरूपं हि— - आदित्य वर्णं तमसः परस्तात् [ . . 31.18], य वे क्षयन्तम् अस्य रजसः पराके [ . . 17.1.4.2], सा वे ’ य एषो न्तरादित्ये हिरण्मयः पुरुषः [ . . छा u

1.6.6], ’ तस्मिन्न् अयं पुरुषो मनोमयो मृतो हिरण्मयः [ . . 1.6.1] तै उ सर्वे निमेषा जज्ञिरे विद्युतः पुरुषादधि [ . . 32.2], य वे - - भा रूपः सत्य संकल्प

- - - - आकाशात्मा सर्व कर्मा सर्व कामः सर्व गन्धः सर्व रसः [ . . छा u3.14.2], माहारजनं वासः [ . . . 2.3.6] - - - | बृ आ उ इत्य् आदि श्रुति सिद्धम्

- | आत्म मायया आत्मीयया मायया माया वयुनं ज्ञानम् [n 22] इघण्टु इति-ज्ञान पर्यायोऽत्र माया-शब्दः । तथा चाभियुक्त-प्रयोगः— मायया

सततं वेत्ति प्राणिनां च शुभाशुभम् इति | -आत्मीयेन ज्ञानेन आत्म । संकल्पेनेत्य् अर्थः

’ - - - - अतो पहत पाप्मत्वादि समस्त कल्याण गुणात्मकत्वं सर्वम् ऐश्वरं -स्वभावम् अजहद् एव स्वम् एव रूपं देव मनुष्यादि-सजातीय-स्थानं

कुर्वन् आत्म-संकल्पेन देवादि-रूपः संभवामि । तद् इदम् आह— अजायमानो बहुधा विजायते [ . . 31.19] य वे इति श्रुतिः । - -इतर पुरुष साधारणं

- - - जन्म अकुर्वन् देवादि रूपेण स्व संकल्पेन उक्त प्रक्रियया जायत इत्य् । अर्थः । बहूनि मे व्यतीतानि जन्मानि तव चार्जुन तान्य् अहं वेद सर्वाणि

[ 4.5] गीता तद् आत्मानं सृजाम्य् अहम् [ 4.7], गीता जन्म कर्म च मे दिव्यम् एवं यो वेत्ति तत्त्वतः [ 4.9] ॥4.6॥गीता इति पूर्वापराविरोधाच् च

जन्म-कालम् आह—

|यदा यदा हि धर्मस्य ग्लानिर् भवति भारत ॥7॥अभ्युत्थानम् अधर्मस्य तदात्मानं सृजाम्य् अहम्

- ’ - | न काल नियमो स्मत् संभवस्य यदा यदा हि धर्मस्य वेदेनोदितस्य- - चातुर्वर्ण्य चातुराश्रम्य व्यवस्थयावस्थितस्य कर्तव्यस्य ग्लानिर्

, -भवति यदा यदा च तद् विपर्ययस्याधर्मस्य अभ्युत्थानं, तदाहम् एव स्व-संकल्पेनोक्त-प्रकारेणात्मानं सृजामि ॥4.7॥

जन्मनः प्रयोजनम् आह—

Page 45: Bhagavad Gita Ramanuja Bhasya

|परित्राणाय साधूनां विनाशाय च दुष्कृताम्- ॥8॥धर्म संस्थापनार्थाय संभवामि युगे युगे

- - - साधव उक्त लक्षण धर्म शीला वैष्णवाग्रेसरा मत्-समाश्रयणे प्रवृत्ता मन्-नाम-कर्म-स्वरूपाणाम् अवाङ्-मनसागोचरतया मद्-दर्शनाद् ऋते स्वात्म-धारण-पोषणादि-सुखम् अलभमाना अणु-मात्र-कालम् अपि कल्प-सहस्रां मन्वानाः प्रशिथिल-सर्व-गात्रा भवेयुर् इति मत्-स्वरूप-चेष्टितावलोकनालापादि-दानेन तेषां परित्राणाय तद्-विपरीतानां विनाशाय च क्षीणस्य वैदिक-धर्मस्य मद्-आराधन-रूपस्य आराध्य-स्वरूप-प्रदर्शनेन तस्य स्थापनाय च देव-मनुष्यादि-रूपेण युगे युगे संभवामि । कृत-त्रेतादि-युग-विशेष-नियमोऽपि नास्तीत्य् अर्थः ॥4.8॥

|जन्म कर्म च मे दिव्यम् एवं यो वेत्ति तत्त्वतः ’ ॥9॥त्यक्त्वा देहं पुनर् जन्म नैति माम् एति सो र्जुन

- - - - - - - - - एवं कर्म मूल भूत हेय त्रिगुण प्रकृति संसर्ग रूप जन्म रहितस्य- - - - - -सर्वेश्वरत्व सर्वज्ञत्व सत्य संकल्पत्वादि समस्त कल्याण

गुणोपेतस्य साधु-परित्राण-मत्-समाश्रयणैक-प्रयोजनं दिव्यम् अप्राकृतं मद्-असाधारणं मम जन्म चेष्टितं च तत्त्वतो यो वेत्ति स वर्तमानं देहं परित्यज्य पुनर् जन्म नैति माम् एव प्राप्नोति । मदीय-दिव्य-जन्म-चेष्टित-याथात्म्य-विज्ञानेन विध्वस्त-समस्त-मत्-समाश्रयण-विरोधि-पाप्मास्मिन्न् एव जन्मनि यथोदित-प्रकारेण माम् आश्रित्य मद्-एक-प्रियो मद्-एक-चित्तो माम् एव प्राप्नोति ॥4.9॥

—तद् आह

- - - - |वीत राग भय क्रोधा मन् मया माम् उपाश्रिताः - - ॥10॥बहवो ज्ञान तपसा पूता मद् भावम् आगताः

मदीय-जन्म-कर्म-तत्त्व-ज्ञानाख्येन तपसा पूता बहव एवं संवृत्ताः । तथा च श्रुतिः— तस्य धीराः परिजानन्ति योनिम् । इति धीरा

- ||4.10||धीमताम् अग्रेसरा एव तस्य जन्म प्रकारं जानन्तीत्य् अर्थः

- - -न केवलं देव मनुष्यादि रूपेणावतीर्य मत् समाश्रयणापेक्षाणां परित्राणं करोमि । अपि तु—

|ये यथा मां प्रपद्यन्ते तांस् तथैव भजाम्य् अहम् ॥11॥मम वर्त्मानुवर्तन्ते मनुष्याः पार्थ सर्वशः

- ये मत् समाश्रयणापेक्षा यथा येन प्रकारेण स्वापेक्षानुरूपं मां संकल्प्य प्रपद्यन्ते समाश्रयन्ते तान् प्रति तथैव तन्-मनीषित-

प्रकारेण भजामि मां दर्शयामि । किम् अत्र बहुना ? सर्वे मनुष्या मद्-अनुवर्तनैक-मनोरथा मम वत्र्म मत्-स्वभावं सर्वं योगिनां वाङ्-

Page 46: Bhagavad Gita Ramanuja Bhasya

मनसागोचरम् अपि स्वकीयैश् चक्षुरादि-करणैः सर्वशः स्वापेक्षितैः सर्व-प्रकारैर् अनुभूय अनुवर्तन्ते ॥4.11॥

- -इदानीं प्रासङ्गिकं परिसमाप्य प्रकृतस्य कर्म योगस्य ज्ञानाकारता - - - —प्रकारं वक्तुं तथा विध कर्म योगाधिकारिणो दुर्लभत्वम् आह

|काङ्क्षन्तः कर्मणां सिद्धिं यजन्त इह देवताः ॥12॥क्षिप्रं हि मानुषे लोके सिद्धिर् भवति कर्मजा

- -सर्व एव पुरुषाः कर्मणां फलं काङ्क्षमाणा इन्द्रादि देवता यथा । - -शास्त्रं यजन्ते आराधयन्ति न तु कश्चिद् अनभिसंहित फल इन्द्रादि

- - | ? देवतात्म भूतं सर्व यज्ञानां भोक्तारं मां यजते कुत एतत् यतः क्षिप्रम् अस्मिन् एव मानुषे लोके कर्मजा पुत्र-पश्व्-अन्नाद्या सिद्धिर् भवति

| मनुष्य-लोक-शब्दः स्वर्गादि-लोक-प्रदर्शनार्थः । - - - -सर्व एव हि लौकिकाः पुरुषा आक्षीणानादि काल प्रवृत्तानन्त पाप

- - - -संचयतया अविवेकिनः क्षिप्र फलाभिकाङ्क्षिणः पुत्र पश्व् अन्नादि-स्वर्गाद्य् अर्थतया सर्वाणि कर्माणि, इन्द्रादि-देवताराधन-मात्राणि कुर्वते

| न तु कश्चित् संसारोद्विग्न-हृदयो मुमुक्षुर् उक्त-लक्षणं कर्म-योगं मद्-आराधन-भूतम् आरभते इत्य् अर्थः ॥4.12॥

- - - - - - —यथोक्त कर्म योगारम्भ विरोधि पाप क्षय हेतुम् आह

- - - |चातुर् वर्ण्यं मया सृष्टं गुण कर्म विभागशः ॥13॥तस्य कर्तारम् अपि मां विद्ध्य् अकर्तारम् अव्ययम्

- - - -चातुर्वर्ण्य प्रमुखं ब्रह्मादि स्तम्ब पर्यन्तं कृत्स्नं जगत् सत्त्वादि- - - - - गुण विभागेन तद् अनुगुण शमादि कर्म विभागेन च प्रविभक्तं । -मया सृष्टम् सृष्टि ग्रहणं प्रदर्शनार्थम् । मयैव रक्ष्यते,

मयैव च उपसंह्रियते । तस्य विचित्र-सृष्ट्य्-आदेः कर्तारम् अप्य् अकर्तारं मां विद्धि ॥4.13॥

कथम् इत्य् अत्र आह—

- |न मां कर्माणि लिम्पन्ति न मे कर्म फले स्पृहा ’ ॥14॥इति मां यो भिजानाति कर्मभिर् न स बध्यते

- - यत इमानि विचित्र सृष्ट्य् आदीनि न मां कर्माणि लिम्पन्ति न मां संबध्नन्ति। - - - - -न मत् प्रयुक्तानीमानि देव मनुष्यादि वैचित्र्याणि सृज्यानां पुण्य पाप

- - - | - -रूप कर्म विशेष प्रयुक्तानीत्य् अर्थः अतः प्राप्ताप्राप्त विवेकन विचित्र- सृष्टय् आदेः नाहं कर्ता । यतश् च सृष्टः क्षेत्र-ज्ञाः सृष्टि-लब्ध-करण-

कलेवराः सृष्टि-लब्धं भोग्य-जातं फल-सङ्गादि-हेतु-स्व-कर्मानुगुणं भुञ्जते, सृष्ट्य्-आदि-कर्म-फले च तेषाम् एव स्पृहेति न मे स्पृहा ।

Page 47: Bhagavad Gita Ramanuja Bhasya

तथा -सूत्र कारः— - वैषम्य नैर्घृण्ये न सापेक्षत्वात् [ . .वे सू 2.1.34] इति । तथाह भगवान् पराशरः—

- - | निमित्त मात्रम् एवायं सृज्यानां सर्ग कर्माणि- - ॥ प्रधान कारणीभूता यतो वै सृज्य शक्तयः

- | निमित्त मात्रं मुक्त्वेदं नान्यत् किंचिद् अपेक्ष्यते - ॥ नीयते तपतां श्रेष्ठ स्व शक्त्या वस्तु वस्तुताम् [ . .वि पु 1.4.51-52]

इति ।

- - -सृज्यानां देवादीनां क्षेत्र ज्ञानां सृष्टेः कारण मात्रम् एवायं परम, - - - - - पुरुषः देवादि वैचित्र्ये तु प्रधान कारणं सृज्य भूत क्षेत्र ज्ञानां- - | - प्राचीन कर्म शक्तय एव अतो निमित्त मात्रं मुक्त्वा सृष्टेः कर्तारं- परम पूरुषं मुक्त्वेदं क्षेत्र-ज्ञ-वस्तु देवादि-विचित्र-भावे न अन्यद्

अपेक्षते । स्वगत-प्राचीन-कर्म-शक्त्या एव हि देवादि-वस्तु-भावं नीयत इत्य् अर्थः ।

- - - -एवम् उक्तेन प्रकारेण सृष्ट्य् आदेः कर्तारम् अप्य् अकर्तारं सृष्ट्य् आदि कर्म- - -फल सङ्ग रहितं च यो माम् अभिजानाति स कर्म योगारम्भ-विरोधिभिः

फल-सङ्गादि-हेतुभिः प्राचीन-कर्मभिः न संबध्यते । मुच्यत इत्य् अर्थः ॥4.14॥

|एवं ज्ञात्वा कृतं कर्म पूर्वैर् अपि मुमुक्षुभिः ॥15॥कुरु कर्मैव तस्मात् त्वं पूर्वैः पूर्वतरं कृतम्

-एवं मां ज्ञात्वा अपि विमुक्त पापैः पूर्वैर् अपि मुमुक्षुभिर् उक्त-लक्षणं कर्म कृतम् | तस्मात् त्वम् उक्त-प्रकार-मद्-विषय-ज्ञान-विधूत-पापः पूर्वैर् विवस्वन्-मन्व्-आदिभिः कृतं पूर्वतरं पुरातनं तदानीम् एव मयोक्तं वक्ष्यमाणाकारं कर्मैव कुरु ॥4.15॥

वक्ष्यमाणस्य कर्मणो दुर्ज्ञानताम् आह—

’ |किं कर्म किम् अकर्मेति कवयो प्य् अत्र मोहिताः ’ ॥16॥तत् ते कर्म प्रवक्ष्यामि यज् ज्ञात्वा मोक्ष्यसे शुभात्

- ? ? मुमुक्षुणानुष्ठेयं कर्म किं स्वरूपम् अकर्म च किम्- - - | फलाभिसन्धि रहितं भगवद् आराधन रूपं कर्म अकर्म इति कर्तुर्

आत्मनो याथात्म्य-ज्ञानम् उच्यते । अनुष्ठेयं कर्म तद्-अन्तर्गतं ज्ञानं च किं-स्वरूपम् ? इत्य् उभयत्र कवयो विद्वांसोऽपि मोहिताः, यथार्थतया न जानन्ति । एवम् अन्तर्गत-ज्ञानं यत् कर्म तत् ते प्रवक्ष्यामि । यद् ज्ञात्वा अनुष्ठाय अशुभात् संसार-बन्धान् मोक्ष्यसे । कर्तव्य-कर्म-ज्ञानं हि अनुष्ठान-फलम् ॥4.16॥

कुतोऽस्य दुर्ज्ञानता ? इत्य् अत्र आह—

Page 48: Bhagavad Gita Ramanuja Bhasya

|कर्मणो ह्य् अपि बोद्धव्यं बोद्धव्यं च विकर्मणः ॥17॥अकर्मणश् च बोद्धव्यं गहना कर्मणो गतिः

- - यस्मात् मोक्ष साधन भूते कर्मणः स्वरूपे बोद्धव्यम् अस्ति । विकर्मणि च नित्य-नैमित्तिक-काम्य-कर्म-रूपेण तत्-साधन-द्रव्यार्जनाद्य्-आकारेण च, विविधताम् आपन्नं कर्म विकर्म । अकर्मणि ज्ञाने च बोद्धव्यम् अस्ति । गहना दुर्विज्ञाना मुमुक्षोः कर्मणो गतिः । विकर्मणि च बोद्धव्यम्—नित्य-नैमित्तिक-काम्य-द्रव्यार्जनादौ कर्मणि फल-भेद-कृतं वैविध्यं परित्यज्य मोक्षैक-फलतया एक-शास्त्रार्थत्वानुसन्धानम् | तद् एतद् व्यवसायात्मिका बुद्धिर् एका [2.41] इत्य्

||4.17||अत्रैवोक्तम् इति नेह प्रपञ्च्यते

कर्माकर्मणोर् बोद्धव्यम् आह—

|कर्मण्य् अकर्म यः पश्येद् अकर्मणि च कर्म यः - - ॥18॥स बुद्धिमान् मनुष्येषु स युक्तः कृत्स्न कर्म कृत्

- - | अकर्म शब्देनात्र कर्मेतरत् प्रस्तुतम् आत्म ज्ञानम् उच्यते कर्मणि - - क्रियमाणे एव आत्म ज्ञानं यत् पश्येद् अकर्मणि चात्म ज्ञाने वर्तमानैव

यः कर्म पश्येत् । किम् उक्तं भवति ? क्रियमाणम् एव कर्मात्म-याथात्म्यानुसन्धानेन ज्ञानाकारं यः पश्येत्, तच् च ज्ञानं कर्मणि अन्तर्गततया कर्माकारं यः पश्येद् इति उक्तं भवति । क्रियमाणे हि कर्मणि कर्तृ-भूतात्म-याथात्म्यानुसन्धानेन तद् उभयं सम्पन्नं भवति ।

- - एवम् आत्म याथात्म्यानुसन्धान गर्भं कर्म यः पश्येत् स बुद्धिमान्- - , - -कृत्स्न शास्त्रार्थ वित् मनुष्येषु स युक्तो मोक्षार्हः स एव कृत्स्न कर्म

- -कृत् कृत्स्न शास्त्रार्थ कृत् ॥4.18॥

प्रत्यक्षेण क्रियमाणस्य कर्मणो ज्ञानाकारता कथम् उपपद्यते ? इत्य् अत्राह—

- - |यस्य सर्वे समारम्भाः काम संकल्प वर्जिताः- - ॥19॥ज्ञानाग्नि दग्ध कर्माणं तम् आहुः पण्डितं बुधाः

- - - - -यस्य मुमुक्षोः सर्वे द्रव्यार्जनादि लौकिक कर्म पूर्वक नित्य- - - - - नैमित्तिक काम्य रूप कर्म समारम्भाः काम वर्जिताः फल-सङ्ग-

रहिताः संकल्प-वर्जिताश् च । - | -प्रकृत्या तद् गुणैश् चात्मानम् एकीकृत्य अनुसन्धानां संकल्पः प्रकृति

- - - | वियुक्तात्म स्वरूपानुसन्धान युक्ततया तद् रहिताः तम् एवं कर्म - - -कुर्वाणं पण्डितं कर्मान्तर्गतात्म याथात्म्य ज्ञानाग्निना दग्ध

-प्राचीन कर्माणम् आहुस् तत्त्व-ज्ञाः ॥4.19॥

Page 49: Bhagavad Gita Ramanuja Bhasya

| —अतः कर्मणो ज्ञानाकारत्वम् उपपद्यते एतद् एव विवृणोति

- - |त्यक्त्वा कर्म फलासङ्गं नित्य तृप्तो निराश्रयः ’ ॥20॥कर्मण्य् अभिप्रवृत्तो पि नैव किंचित् करोति सः

- - कर्म फलासङ्गं त्यक्त्वा नित्य तृप्तो नित्ये स्वात्मन्य् एव तृप्तो निराश्रयोऽस्थिर-प्रकृतौ आश्रय-बुद्धि-रहितो यः कर्माणि करोति, स कर्मण्य् आभिमुख्येन प्रवृत्तोऽपि नैव किंचित् कर्म करोति, कर्मापदेशेन ज्ञानाभ्यासम् एव करोतीत्य् अर्थः ॥4.20॥

पुनर् अपि कर्मणा ज्ञानाकारता एव विशोध्यते—

- - - |निराशीर् यत चित्तात्मा त्यक्त सर्व परिग्रहः ॥21॥शारीरं केवलं कर्म कुर्वन् नाप्नोति किल्बिषम्

- , - - , - -निराशीर् निर्गत फलाभिसन्धिः यत चित्तात्मा यत चित्तमनाः त्यक्त सर्व - - - -परिग्रह आत्मैक प्रयोजनतया प्रकृति प्राकृत वस्तुनि ममता रहितो

यावज्-जीवं केवलं शारीरम् एव कर्म कुर्वन् किल्बिषं संसारं नाप्नोति । ज्ञान-निष्ठा-व्यवधान-रहित-केवल-कर्म-योगेन एवं-रूपेणात्मानं पश्यतीत्य् अर्थः ॥4.21॥

- - |यदृच्छा लाभ सन्तुष्टो द्वन्द्वातीतो विमत्सरः ॥22॥समः सिद्धाव् असिद्धौ च कृत्वापि न निबध्यते

- - - - - -यदृच्छोपनत शरीर धारण हेतु वस्तु सन्तुष्टः द्वन्द्वातीतो यावत्- - - - | ’ -साधन समाप्त्य् अवर्जनीय शीतोष्णादि सहः विमत्सरो निष्टोपनिपात

- - - - हेतु भूत स्वकर्म निरूपेण परेषु विगत मत्सरः समः सिद्धौ -असिद्धौ च युद्धादि कर्मसु जयादि-सिद्ध्य्-असिद्ध्योः सम-चित्तः

कर्मैव कृत्वापि ज्ञान-निष्ठां विनापि न निबध्यते, न संसारं प्रतिपद्यते ॥4.22॥

- - |गत सङ्गस्य मुक्तस्य ज्ञानावस्थित चेतसः ॥23॥यज्ञायाचरतः कर्म समग्रं प्रविलीयते

- -आत्म विषय ज्ञानावस्थित-मनस्त्वेन विगत-तद्-इतर-सङ्गस्य तत एव निखिल-परिग्रह-विनिर्मुक्तस्योक्त-लक्षण-यज्ञादि-कर्म-निर्वृत्तये वर्तमानस्य पुरुषस्य बन्ध-हेतु-भूतं प्राचीनं कर्म समग्रं प्रविलीयते निःशेषं क्षीयते ॥4.23॥

- -प्रकृति वियुक्तात्म स्वरूपानुसन्धान-युक्ततया कर्मणो ज्ञानाकारत्वम् उक्तम् । इदानीं सर्वस्य स-परिकरस्य कर्मणः पर-ब्रह्म-भूत-परम-पुरुषात्मकत्वानुसन्धाना-युक्ततया ज्ञानाकारत्वम् आह—

Page 50: Bhagavad Gita Ramanuja Bhasya

|ब्रह्मार्पणं ब्रह्म हविर् ब्रह्माग्नौ ब्रह्मणा हुतम् - - ॥24॥ब्रह्मैव तेन गन्तव्यं ब्रह्म कर्म समाधिना

| ’ - | - हविर् विशेष्यते अर्प्यते नेनेत्य् अर्पणं स्रुग् आदि तद् ब्रह्म कार्यत्वाद्, ’ | ब्रह्म ब्रह्म यस्य हविषो र्पणं तद् ब्रह्मार्पणम् ब्रह्म हविः

- - ’ स्वयं च ब्रह्म भूतं ब्रह्माग्नौ ब्रह्म भूते ग्नौ ब्रह्मणा कर्त्रा । हुतम् इति सर्वं कर्म ब्रह्मात्मकत्वाद् ब्रह्म-मयम् इति यः

समाधत्ते, स ब्रह्म-कर्म-समाधिः । तेन ब्रह्म-कर्म-समाधिना ब्रह्मैव गन्तव्यम् । ब्रह्मात्मकतया ब्रह्म-भूतम् आत्म-स्वरूपं गन्तव्यम् । मुमुक्षूणां क्रियमाणं कर्म पर-ब्रह्मात्मकम् एव इत्य् अनुसन्धान-युक्ततया ज्ञानाकारं साक्षाद् आत्मावलोकन-साधनम्, न ज्ञान-निष्ठा-व्यवधानेनेत्य् अर्थः ॥4.24॥

- - —एवं कर्मणो ज्ञानाकारतां प्रतिपाद्य कर्म योग भेदान् आह

|दैवम् एवापरे यज्ञं योगिनः पर्युपासते ॥25॥ब्रह्माग्नाव् अपरे यज्ञं यज्ञेनैवोपजुह्वति

- - | दैवं दैवार्चन रूपं यज्ञम् अपरे कर्म योगिनः पर्युपासते सेवन्ते । तत्रैव निष्ठां कुर्वन्तीत्य् अर्थः अपरे ब्रह्माग्नौ यज्ञं यज्ञेनैव

| - - -उपजुह्वति यज्ञं यज्ञ रूपं ब्रह्मात्मकम् आज्यादि द्रव्यं यज्ञेन यज्ञ- -साधन भूतेन स्रुग् आदिना जुह्वति । अत्र यज्ञ-शब्दो हविः-स्रुग्-आदि-यज्ञ-

साधने वर्तते । ब्रह्मार्पणं ब्रह्म हविः - इति न्यायेन याग होमयोर् ॥4.25॥निष्ठां कुर्वन्ति

|श्रोत्रादीनीन्द्रियाण्य् अन्ये संयमाग्निषु जुह्वति ॥26॥शब्दादीन् विषयान् अन्य इन्द्रियाग्निषु जुह्वति

अन्ये श्रोत्रादीनाम् इन्द्रियाणां संयमने प्रयन्ते । शब्दादीन् विषयान् अन्ये योगिन इन्द्रियाणां शब्दादि-विषय-प्रवणता-निवारणे प्रयतन्ते ॥4.26॥

- - |सर्वाणीन्द्रिय कर्माणि प्राण कर्माणि चापरे- - - ॥27॥आत्म संयम योगाग्नौ जुह्वति ज्ञान दीपिते

-अन्ये ज्ञान दीपिते मनः-संयम-योगाग्नौ सर्वाणीन्द्रिय-कर्माणि प्राण-कर्माणि च जुह्वति । मनस इन्द्रिय-प्राणानां कर्म-प्रवणता-निवारणे प्रयतन्त इत्य् अर्थः ॥4.27॥

- - - |द्रव्य यज्ञास् तपो यज्ञा योग यज्ञास् तथापरे- - - ॥28॥स्वाध्याय ज्ञान यज्ञाश् च यतयः संशित व्रताः

Page 51: Bhagavad Gita Ramanuja Bhasya

- - , केचित् कर्म योगिनो द्रव्य यज्ञाः न्यायतो द्रव्याण्य् आदाय देवार्चने, , , , प्रयतन्ते केचिच् च दानेषु केचिच् च यागेषु केचिच् च होमेषु एते सर्वे

- | - - द्रव्य यज्ञाः केचित् तपो यज्ञाः कृच्छ्र चान्द्रायणोपवासादिषु निष्ठां । - कुर्वन्ति योग यज्ञाश् चापरे पुण्य-तीर्थ- पुण्य-स्थान-प्राप्तिषु निष्ठां

कुर्वन्ति । इह योग-शब्दः कर्म-निष्ठा-भेद-प्रकरणात् तद्-विषयः । केचित् स्वाध्याय-पराः स्वाध्यायाभ्यास-पराः । केचित् तद्-अर्थ-ज्ञानाभ्यास-परा यतयो यतन-शीलाः । शंसित-व्रताः दृढ-संकल्पाः ॥4.28॥

’ |अपाने जुह्वति प्राणं प्राणे पानं तथापरे- - ॥29॥प्राणापान गती रुद्ध्वा प्राणायाम परायणाः |अपरे नियताहाराः प्राणान् प्राणेषु जुह्वति

’ - - - ||30||सर्वे प्य् एते यज्ञ विदो यज्ञ क्षपित कल्मषाः

- अपरे कर्म योगिनः प्राणायामेषु निष्ठां कुर्वन्ति । ते च त्रि-विधाः—पूरक-रेचक-कुम्भक-भेदेन । अपाने जुह्वति प्राणम् इति पूरकः । प्राणेऽपानम् इति रेचकः । प्राणापान-गती रुद्ध्वा प्राणान् प्राणेषु जुह्वतीति कुम्भकः । प्राणायाम-परेषु त्रिष्व् अप्य् अनुषज्यते नियताहारा इति । द्रव्य-यज्ञ-प्रभृति-प्राणायाम-पर्यन्तेषु कर्म-योग-भेदेषु स्व-समीहितेषु प्रवृत्ता एते सर्वे - सह यज्ञैः प्रजाः सृष्ट्वा [3.10] - - -इति अभिहित महा यज्ञ

- - - - - - , - , पूर्वक नित्य नैमित्तिक कर्म रूप यज्ञ विदः तन् निष्ठाः तत एव- ॥4.29क्षपित कल्मषाः -.30॥

- - |यज्ञ शिष्टामृत भुजो यान्ति ब्रह्म सनातनम् ’ ’ ॥31॥नायं लोको स्त्य् अयज्ञस्य कुतो न्यः कुरुसत्तम

- - - यज्ञ शिष्टामृतेन शरीर धारणं कुर्वन्त एव कर्म योगे व्यापृताः । - - - -सनातनं च ब्रह्म यान्ति अयज्ञस्य महा यज्ञादि पूर्वक नित्य- - नैमित्तिक कर्म रहितस्य नायं लोको न प्राकृत-लोकः प्राकृत-लोक-

सम्बन्धि-धर्मार्थ-कामाख्यः पुरुषार्थो न सिध्यति । कुत ’ ? - इतो न्यो मोक्षाख्यः पुरुषार्थः परम पुरुषार्थतया मोक्षस्य

- - ’ ||प्रस्तुतत्वात् तद् इतर पुरुषार्थो यं लोक इति निर्दिश्यते स हि präkåtaù4.31॥

- |एवं बहु विधा यज्ञा वितता ब्रह्मणो मुखे ॥32॥कर्मजान् विद्धि तान् सर्वान् एवं ज्ञात्वा विमोक्ष्यसे

- - | -एवं हि बहु प्रकाराः कर्म योगा ब्रह्मणो मुखे वितताः आत्म- | - - -याथात्म्यावाप्ति साधनतया स्थिताः तान् उक्त लक्षणान् उक्त भेदान् कर्म

योगान् सर्वान् कर्मजान् विद्धि । अहरहर् अनुष्ठीयमान-नित्य-नैमित्तिक-कर्मानुष्ठान-जान् विद्धि । एवं ज्ञात्वा यथोक्त-प्रकारेण अनुष्ठाय विमोक्ष्यसे ॥4.32॥

Page 52: Bhagavad Gita Ramanuja Bhasya

- | - अन्तर्गत ज्ञानतया कर्मणो ज्ञानाकारत्वम् उक्तम् तत्रान्तर्गत ज्ञाने —कर्मणि ज्ञानांशस्य एव प्राधान्यम् आह

- - |श्रेयान् द्रव्य मयाद् यज्ञाज् ज्ञान यज्ञः परन्तप ॥33॥सर्वं कर्माखिलं पार्थ ज्ञाने परिसमाप्यते

- - ’ | उभयाकारे कर्मणि द्रव्य मयाद् अंशाद् ज्ञान मयो ंशः श्रेयान् सर्वस्य - | कर्मणस् तद् इतरस्य चाखिलस्योपादेयस्य ज्ञाने परिसमाप्तेः तद् एवं

सर्वैः साधनैः प्राप्य-भूतं ज्ञानं कर्मान्तर्गतत्वेन अभ्यस्यते । तद् एव हि अभ्यस्यमानं क्रमेण प्राप्य-दशां प्रतिपद्यते ॥4.33॥

|तद् विद्धि प्रणिपातेन परिप्रश्नेन सेवया - ॥34॥उपदेक्ष्यन्ति ते ज्ञानं ज्ञानिनस् तत्त्व दर्शिनः

तद् आत्म-विषयं ज्ञानम् अविनाशि तद् विद्धि [2.17] इत्य् आरभ्य ’ एषा ते भिहिता[2.39] - - इत्य् अन्तेन मयोपदिष्टम् मद् उक्त कर्मणि वर्तमानस् त्वं

- - विपाकानुगुणं काले काले प्रणिपात परिप्रश्न सेवादिभिर् विशदाकारं । - - ज्ञानिभ्यो विद्धि साक्षात् कृतात्म स्वरूपास् तु ज्ञानिनः प्रणिपातादिभिः सेविता

ज्ञान-बुभुत्सया परितः पृच्छतस् तवाशयम् आलक्ष्य ज्ञानम् उपदेक्ष्यन्ति ॥4.34॥

- - - - —आत्म याथात्म्य विषय साक्षात्कार रूपस्य लक्षणम् आह

|यज् ज्ञात्वा न पुनर् मोहम् एवं यास्यसि पाण्डव ॥35॥येन भूतान्य् अशेषेण द्रक्ष्यस्य् आत्मन्य् अथो मयि

- - - यज् ज्ञानं ज्ञात्वा पुनर् एवं देहाद्य् आत्माभिमान रूपं तत् कृतं- , - -ममताद्य् आस्पदं च मोहं न यास्यसि येन देव मनुष्याद्य्

| आकारेणानुसंहितानि सर्वाणि भूतानि स्वात्मन्य् एव द्रक्ष्यसि यतस् - तवान्येषां च भूतानां प्रकृति वियुक्तानां ज्ञानैकाकारतया साम्यम् ।

प्रकृति-संसर्ग-दोष-विनिर्मुक्तम् आत्म-स्वरूपं सर्वं समम् इति च वक्ष्यते निर्दोषं हि समं ब्रह्म [ 5.19] | गीता इति

, - - अथो मयि सर्वाणि भूतान्य् अशेषेण द्रक्ष्यसि मत् स्वरूप साम्याच् च - | परिशुद्धस्य सर्वस्य आत्म वस्तुनः इदं ज्ञानम् उपाश्रित्य मम

साधर्म्यम् आगताः [ 14.2] - गीता इति हि वक्ष्यते तथा विद्वान् पुण्य पापे, विधूय निरञ्जनः परमं साम्यम् उपैति [ . . 3.1.3] मु उ इत्य् एवम् आदिषु

- - - - नाम रूप विनिर्मुक्तस्य आत्म वस्तुनः परं स्वरूप साम्यम् । -अवगम्यते अतः प्रकृति विनिर्मुक्तं सर्वम् आत्म-वस्तु परस्परं

समं सर्वेश्वरेण च समम् ॥4.35॥

Page 53: Bhagavad Gita Ramanuja Bhasya

- |अपि चेद् असि पापेभ्यः सर्वेभ्यः पाप कृत्तमः - ॥36॥सर्वं ज्ञान प्लवेनैव वृजिनं सन्तरिष्यसि

- ’ - यद्यपि सर्वेभ्यः पाप कृत्तमो सि सर्वं पूर्वार्जितं वृजिन रूपंसमुद्रम् आत्म-विषय-ज्ञान-रूप-प्लवेनैव संतरिष्यसि ॥4.36॥

’ ’ |यथैधांसि समिद्धो ग्निर् भस्मसात् कुरुते र्जुन - ॥37॥ज्ञानाग्निः सर्व कर्माणि भस्मसात् कुरुते तथा

’ - - - -सम्यक् प्रवृद्धो ग्निर् इन्धन समुच्चयम् इवात्म याथात्म्य ज्ञान’ -रूपो ग्निर् जीवात्म गतम् अनादि-काल-प्रवृत्तानन्त-कर्म-सञ्चयं

भस्मीकरोति ॥4.37॥

|न हि ज्ञानेन सदृशं पवित्रम् इह विद्यते - ॥38॥तत् स्वयं योग संसिद्धः कालेनात्मनि विन्दति

- - -यस्माद् आत्म ज्ञानेन सदृशं पवित्रं शुद्धि करम् इह जगति वस्त्व् अन्तरं न विद्यते, तस्माद् आत्म-ज्ञानं सर्वं पापं नाशयतीत्य् अर्थः । तत् तथा-

विधं ज्ञानं यथोपदेशम् अहरहर् अनुष्ठीयमानं ज्ञानाकार-कर्म-योगेन संसिद्धः कालेन स्वात्मनि स्वयम् एव लभते ॥4.38॥

तद् एव स्पष्टम् आह—

- |श्रद्धावांल् लभते ज्ञानं तत् परः संयतेन्द्रियः ॥39॥ज्ञानं लब्ध्वा परां शान्तिम् अचिरेणाधिगच्छति

- - -एवम् उपदेशाज् ज्ञानं लब्ध्वा चोपदिष्ट ज्ञान वृद्धौ श्रद्धावान् तत् - - - ’ परस् तत्रैव नियमित मनास् तद् इतर विषयात् संयतेन्द्रियो चिरेण

- - -कालेनोक्त लक्षण विपाक दशापन्नं ज्ञानं लभते । तथा-विधं ज्ञानं लब्ध्वा परां शान्तिम् अचिरेण अधिगच्छति परं निर्वाणं प्राप्नोति ॥4.39॥

|अज्ञश् चाश्रद्दधानश् च संशयात्मा विनश्यति ’ ॥40॥नायं लोको स्ति न परो न सुखं संशयात्मनः

- -अज्ञ एवम् उपदेश लब्ध ज्ञान-रहित उपदिष्ट-ज्ञान-वृद्ध्य्-उपाये चाश्रद्दधानोऽत्वरमाण उपदिष्टे च ज्ञाने संशयात्मा संशयित-मना विनश्यति, नष्टो भवति । अस्मिन्न् उपदिष्टे आत्म-याथात्म्य-विषये ज्ञाने संशयात्मनोऽयम् अपि प्राकृत-लोको नास्ति, न च परः । धर्मार्थ-कामादि-पुरुषार्थाश् च न सिद्ध्यन्ति, कुतो मोक्ष इत्य् अर्थः ।

- - - - -शास्त्रीय कर्म सिद्धि रूपत्वात् सर्वेषां पुरुषार्थानां शास्त्रीय कर्म- - - | - -जन्य सिराश् च देहातिरिक्तात्म निश्चय पूर्वकत्वात् अतः सुख लव

||4.40||भागित्वम् आत्मनि संशयात्मनो न संभवति

Page 54: Bhagavad Gita Ramanuja Bhasya

- - - - |योग संन्यस्त कर्माणं ज्ञान संछिन्न संशयम् ॥41॥आत्मवन्तं न कर्माणि निबध्नन्ति धनञ्जय

- - - यथोपदिष्ट योगेन संन्यस्त कर्माणं ज्ञानाकारतापन्न कर्माणं - - यथोपदिष्टेन चात्म ज्ञानेनात्मनि संछिन्न संशयम् आत्मवन्तं

मनस्विनम् उपदिष्टार्थो दृढावस्थित-मनसं बन्ध-हेतु-भूत-प्राचीनानन्त-कर्माणि न निबध्नन्ति ॥4.41॥

- - |तस्माद् अज्ञान संभूतं हृत् स्थं ज्ञानासिनात्मनः ॥42॥छित्त्वैनं संशयं योगम् आतिष्ठोत्तिष्ठ भारत

- - - - तस्माद् अनाद्य् अज्ञान संभूतं हृत् स्थम् आत्म विषयं संशयं मयोपदिष्टेनात्म-ज्ञानासिना छित्त्वा मयोपदिष्टं कर्म-योगम् आतिष्ठ तद्-अर्थम् उत्तिष्ठ भारतेति ॥4.42॥

इति श्री-भगवद्-रामानुज-विरचिते श्रीमद्-गीता-भाष्ये चतुर्थोऽध्यायः

||4||

Page 55: Bhagavad Gita Ramanuja Bhasya

’अथ पञ्चमो ध्यायः( - )रामानुज भाष्यः

अर्जुन उवाचसंन्यासं कर्मणां कृष्ण पुनर् योगं च शंससि |यच् छ्रेय एतयोर् एकं तन् मे ब्रूहि सुनिश्चितम् ॥1॥

कर्मणां सं न्यासं ज्ञान- - | योगं पुनः कर्म योगं च शंससि एतद् उक्तं भवति द्वितीये’ ध्याये मुमुक्षोः प्रथमं कर्म-योग एव कार्यः,

कर्म-योगेन मृदितान्तः-करण- कषायस्य ज्ञान- योगेन आत्म- दर्शनं , कार्यम् इति प्रतिपाद्य पुनस् तृतीय- चतुर्थयोः ज्ञान-योगाधिकार- दशाम्

आपन्नस्यापि कर्म- | -निष्ठा एव ज्यायसी सा एव ज्ञान निष्ठा- निरपेक्षाआत्म-प्राप्त्य्-एक- साधनम् इति कर्म- निष्ठां प्रशंससी । ति तत्रैतयोर् ज्ञान-योग- - कर्म योगयोर् आत्म-प्राप्ति-साधन- भावे यद् एकं सौकर्यात्

शैघ्र्याच् च श्रेयः श्रेष्ठम् इति सुनिश्चितम् तन् |मे ब्रूहि |5.1॥

- —श्री भगवान् उवाच

संन्यासः कर्म-योगश् च निःश्रेयस-कराव् उभौ |तयोस् तु कर्म-संन्यासात् कर्म-योगो विशिष्यते ॥2॥

- , - -संन्यासः ज्ञान योगः कर्म योगश् च ज्ञान योग-शक्तस्याप्य् उभौ निरपेक्षौ निःश्रेयस- | करौ तयोस् तु कर्म- - -संन्यासाद् ज्ञान योगात् कर्म

||5.2||योग एव विशिष्यते

कुत इत्य् अत आह—

ज्ञेयः स नित्य-संन्यासी यो न द्वेष्टि न काङ्क्षति |निर्द्वन्द्वो हि महा-बाहो सुखं बन्धात् प्रमुच्यते ॥3॥

यः कर्म-योगी तद्-अन्तर्-गतात्मानुभव-तृप्तस् तद्-व्यतिरिक्तं किम् अपि न काङ्क्षति, तत एव किम् अपि न द्वेष्टि, तत एव द्वन्द्व-सहश् च । स नित्य-संन्यासी नित्य-ज्ञान-निष्ठ इति ज्ञेयः । स हि सुकर-कर्म-योग-निष्ठतया सुखं बन्धात् प्रमुच्यते ॥5.3॥

ज्ञान-योग-कर्म-योगयोर् आत्म-प्राप्ति-साधन-भावेऽन्योन्य-नैरपेक्ष्यम् आह—

सांख्य-योगौ पृथग् बालाः प्रवदन्ति न पण्डिताः |एकम् अप्य् आस्थितः सम्यग् उभयोर् विन्दते फलम् ॥4॥

Page 56: Bhagavad Gita Ramanuja Bhasya

ज्ञान-योग-कर्म-योगौ फल-भेदात् पृथग्-भूतौ ये प्रवदन्ति ते बाला अनिष्पन्न-ज्ञानाः, न पण्डिताः, न तु कृत्स्न-विदः । कर्म-योगो ज्ञान-योगम् एव साधयति । ज्ञान-योगस् त्व् एक आत्मावलोकनं साधयतीति तयोः फल-भेदेन पृथक्त्वं वदन्तो न पण्डिता इत्य् अर्थः । उभयोर् आत्मावलोकनैक-फलयोर् एक-फलत्वेन एकम् अप्य् आस्थितस् तद् एव फलं लभते ॥5.4॥

एतद् एव विवृणोति—

यत् सांख्यैः प्राप्यते स्थानं तद् योगैर् अपि गम्यते |एकं सांख्यं च योगं च यः पश्यति स पश्यति ॥5॥

सांख्यैर् ज्ञान-निष्ठैर् यद् आत्मावलोकन-रूप-फलं प्राप्यते, तद् एव कर्म-योग-निष्ठैर् अपि प्राप्यते । एवम् एक-फलत्वेन एवं वैकल्पिकं सांखयं योगं च यः पश्यति, स पश्यति, स एव पण्डित इत्य् अर्थः ॥5.5॥

इयान् विशेष इत्य् आह—

संन्यासस् तु महाबाहो दुःखम् आप्तुम् अयोगतः |योग-युक्तो मुनिर् ब्रह्म नचिरेणाधिगच्छति ॥6॥

संन्यासो ज्ञान-योगस् त्व् अयोगतः कर्म-योगाद् ऋते प्राप्तुम् अशक्यः । योग-युक्तः कर्म-योग-युक्तः स्वयम् एव मुनिर् आत्म-मनन-शीलः सुखेन कर्म-योगं साधयित्वा न चिरेण एव अल्प-कालेनैव ब्रह्माधिगच्छति, आत्मानं प्राप्नोति । ज्ञान-योग-युक्तस् तु महता दुःखेन ज्ञान-योगं साधयति । दुःख-साध्यत्वाद् दुःख-प्राप्यत्वाद् आत्मानं चिरेण प्राप्नोतीत्य् अर्थः ॥5.6॥

योग-युक्तो विशुद्धात्मा विजितात्मा जितेन्द्रियः |सर्व-भूतात्म-भूतात्मा कुर्वन्न् अपि न लिप्यते ॥7॥

कर्म-योग-युक्तस् तु शास्त्रीये परम-पुरुषाराधन-रूपे विशुद्धे कर्मणि वर्तमानः, तेन विशुद्ध-मनाः । विजितात्मा स्वाभ्यस्ते कर्मणि व्यापृत-मनस्त्वेन सुखेन विजित-मनाः । तत एवं जितेन्द्रियः । कर्तुर् आत्मनो याथात्म्यानुसन्धान-निष्ठतया सर्व-भूतात्म-भूतात्मा । सर्वेषां देवादि-भूतानाम् आत्म-भूत आत्मा यस्यासौ सर्व-भूतात्म-भूतात्मा । आत्म-याथात्म्यम् अनुसन्दधानस्य हि देवादीनां स्वस्य च एकाकार आत्मा । देवादि-भेदानां प्रकृति-परिणाम-विशेष-रूपतयात्माकारत्वासम्भवात् । प्रकृति-वियुक्तः सर्वत्र देवादि-देहेषु ज्ञानैकाकारतया समानाकार इति निर्दोषं हि समं ब्रह्म [गीता 5.19] इति अनन्तरम् एव वक्ष्यते । स एवंभूतः कर्म कुर्वन्न् अप्य् अनात्मन्य् आत्माभिमानेन न लिप्यते न संबध्यते । अतोऽचिरेण आत्मानम् आप्नोतीत्य् अर्थः ॥5.7॥

यतः सौकर्यात् शैघ्र्याच् च कर्म-योग एव श्रेयान्, अतस् तद्-अपेक्षितं सृणु—

Page 57: Bhagavad Gita Ramanuja Bhasya

नैव किं चित् करोमीति युक्तो मन्येत तत्त्व-वित् |पश्यञ् शृण्वन् स्पृशञ् जिघ्रन्न् अश्नन् गच्छन् स्वपञ् श्वसन् ॥8॥

प्रलपन् विसृजन् गृह्णन्न् उन्मिषन् निमिषन्न् अपि |इन्द्रियाणीन्द्रियार्थेषु वर्तन्त इति धारयन् ॥9॥

एवम् आत्म-तत्त्व-वित् श्रोत्रादीनि ज्ञानेन्द्रियाणि वाग्-आदीनि कर्मेन्द्रियाणि । प्राणाश् च स्वस्य विषयेषु वर्तन्त इति धारयन् अनुसन्दधानो नाहं किंचित् करोमीति मन्येत । ज्ञानैक-स्वभावस्य मम कर्म-मूलेन्द्रिय-प्राण-सम्बन्ध-कृतम् ईदृशं कर्तृत्वम्, न स्वरूप-प्रयुक्तम् इति मन्येतेत्य् अर्थः ॥5.8-9॥

ब्रह्मण्य् आधाय कर्माणि सङ्गं त्यक्त्वा करोति यः |लिप्यते न स पापेन पद्म-पत्रम् इवाम्भसा ॥10॥

ब्रह्म-शब्देन प्रकृतिर् इहोच्यते, मम योनिर् महद् ब्रह्म [गीता 14.3] इति हि वक्ष्यते । इन्द्रियाणां प्रकृति-परिणाम-विशेष-रूपत्वेन इन्द्रियाकारेण अवस्थितायां प्रकृतौ पश्यन् सृण्वन् [गीता 5.8] इत्य्-आदिनोक्त-प्रकारेण कर्म ब्रह्मण्य् आधाय फल-सङ्गं त्यक्त्वा नैव किंचित् करोमि [गीता 5.8] इति यः कर्माणि करोति । स प्रकृति-संसृष्टतया वर्तमानोऽपि प्रकृत्य्-आत्माभिमान-रूपेण सम्बन्ध-हेतुना पापेन न लिप्यते । पद्म-पत्रम् इवाम्भसा, यथा पद्म-पत्रम् अम्भसा संस्पृष्टम् अपि न लिप्यते, तथा न लिप्यत इत्य् अर्थः ॥5.10॥

कायेन मनसा बुद्ध्या केवलैर् इन्द्रियैर् अपि |योगिनः कर्म कुर्वन्ति सङ्गं त्यक्त्वात्म-शुद्धये ॥11॥

काय-मनो-बुद्धीन्द्रिय-साध्यं कर्म स्वर्गादि-फल-सङ्गं त्यक्त्वा योगिन आत्म-विशुद्धये कुर्वन्ति, आत्म-गत-प्राचीन-कर्म-बन्धन-विनाशाय कुर्वन्तीत्य् अर्थः ॥5.11॥

युक्तः कर्म-फलं त्यक्त्वा शान्तिम् आप्नोति नैष्ठिकीम् |अयुक्तः काम-कारेण फले सक्तो निबध्यते ॥12॥

युक्त आत्म-व्यतिरिक्त-फलेष्व् अचपल आत्मैक-प्रवणः कर्म-फलं त्यक्त्वा केवलात्म-शुद्धये कर्मानुष्ठाय नैष्ठिकीं शान्तिम् आप्नोति । स्थिराम् आत्मानुभव-रूपां निर्वृतिम् आप्नोति । अयुक्त आत्म-व्यतिरिक्त-फलेषु चपल आत्मावलोकन-विमुखः काम-कारेण फले सक्तः कर्माणि कुर्वन् नित्यं कर्मभिर् बध्यते नित्य-संसारी भवति । अतः फल-सङ्ग-रहित इन्द्रियाकारेण परिणतायां प्रकृतौ कर्माणि संन्यस्यात्मनो बन्ध-मोचनायैव कर्माणि कुर्वीतेत्य् उक्तं भवति ॥5.12॥

अथ देहाकारेण परिणतायां प्रकृतौ कर्तृत्व-संन्यास उच्यते—

- |सर्व कर्माणि मनसा संन्यस्यास्ते सुखं वशी- ॥13॥नव द्वारे पुरे देही नैव कुर्वन् न कारयन्

Page 58: Bhagavad Gita Ramanuja Bhasya

- - - - - आत्मनः प्राचीन कर्म मूल देह सम्बन्ध प्रयुक्तम् इदं कर्मणां - - कर्तृत्वं न स्वरूप प्रयुक्तम् इति विवेक विषयेण मनसा सर्वाणि कर्माणि

नव-द्वारे पुरे संन्यस्य देही स्वयं वशी देहाधिष्ठान-प्रयत्नम् अकुर्वन् देहेनैव कारयन् सुखम् आस्ते ॥5.13॥

- —साक्षाद् आत्मनः स्वाभाविक रूपम् आह

न कर्तृत्वं न कर्माणि लोकस्य सृजति प्रभुः |न कर्म-फल-संयोगं स्वभावस् तु प्रवर्तते ॥14॥

अस्य देव-तिर्यङ्-मनुष्य-स्थावरात्मना प्रकृति-संसर्गेण वर्तमानस्य लोकस्य देवाद्य्-असाधारणं कर्तृत्वं तत्-तद्-असाधारणानि कर्माणि तत् तत् कर्म-जन्य-देवादि-फल-संयोगं चायं प्रभुर् अकर्म-वश्यः स्वाभाविक-स्वरूपेणावस्थित आत्मा न सृजति, नोत्पादयति । कस् तर्हि ? स्वभावस् तु प्रवर्तते, स्वभावः प्रकृति-वासना । अनादि-काल-प्रवृत्त-पूर्व-पूर्व-कर्म-जनित-देवाद्य्-आकार-प्रकृति-संसर्ग-कृत-तत्-तद्-आत्माभिमान-जनित-वासना-कृतम् ईदृशं कर्तृत्वादिकं सर्वम्, न स्वरूप-प्रयुक्तम् इत्य् अर्थः ॥5.14॥

नादत्ते कस्य चित् पापं न चैव सुकृतं विभुः |अज्ञानेनावृतं ज्ञानं तेन मुह्यन्ति जन्तवः ॥15॥

कस्यचित् स्व-सम्बन्धितया अभिमतस्य पुत्रादेः पापं दुःखं नादत्ते, नापनुदति, कस्यचित् प्रतिकूलतयाभिमतस्य सुकृतं सुखं च नादत्ते नापनुदति । यतोऽयं विभुः, न क्वाचित्कः, न देवादि-देहाद्य्-असाधारण-देशः, अत एव न कस्यचित् सम्बन्धी, न कस्यचित् प्रतिकूलश् च । सर्वम् इदं वासना-कृतम् । एवं-स्वभावस्य कथम् इयं विपरीत-वासना उत्पद्यते ? अज्ञानेनावृतं ज्ञानम्, ज्ञान-विरोधिना पूर्व-पूर्व-कर्मणा स्व-फलानुभव-योग्यत्वायास्य ज्ञानम् आवृतं संकुचितम् । तेन ज्ञानावरण-रूपेण कर्मणा देवादि-देह-संयोगस् तत्-तद्-आत्माभिमान-रूप-मोहश् च जायते । ततश् च तथाविधात्माभिमान-वासना तद्-उचित-कर्म-वासना च । वासनातो विपरीतात्माभिमानः कर्मारम्भश् चोपपद्यते ॥5.15॥

सर्वं ज्ञान-प्लवेनैव वृजिनं संतरिष्यसि [गीता 4.36] ज्ञानाग्निः सर्व-कर्माणि भस्म-सात् कुरुते तथा [गीता 4.37] न हि ज्ञानेन सदृशं पवित्रम् [गीता 4.38] इति पूर्वोक्तं स्व-काले संगमयति—

ज्ञानेन तु तद् अज्ञानं येषां नाशितम् आत्मनः |तेषाम् आदित्यवज् ज्ञानं प्रकाशयति तत्परम् ॥16॥

एवं वर्तमानेषु सर्वात्मसु येषाम् आत्मनाम् उक्त-लक्षणेन आत्म-याथात्म्योपदेश-जनितेन आत्म-विषयेण अहरहर् अभ्यासाधेयातिशयेन निरतिशय-पवित्रेण ज्ञानेन तद्-अज्ञानावरणम् अनादि-काल-प्रवृत्तानन्त-कर्म-संशय-रूपाज्ञानं नाशितं तेषां तत् स्वाभाविकं परं ज्ञानं

Page 59: Bhagavad Gita Ramanuja Bhasya

अपरिमितम् असंकुचितम् आदित्यवत् सर्वम् यथावस्थितं प्रकाशयति । तेषाम् इति विनष्ट-ज्ञानानां बहुत्वाभिधानाद् आत्म-स्वरूप-बहुत्वम्—न त्व् एवाहं जातु नासं न त्वं नेमे [गीता 2.12] इति उपक्रमावगतम् अत्र स्पष्टतरम् उक्तम् । न चेदं बहुत्वम् उपाधिकृतं विनष्ट-ज्ञानानाम् उपाधि-गन्धाभावात् । तेषाम् आदित्यवज् ज्ञानम् इति व्यतिरेक-निर्देशात् ज्ञानस्य स्वरूपानुबन्धित्वम् उक्तम् आदित्य-दृष्टन्तेन च ज्ञातृ-ज्ञानयोः प्रभा-प्रभावतोर् इवावस्थानं च । तत एव संसार-दशायां ज्ञानस्य कर्मणा संकोचः मोक्ष-दशायां विकासश् चोपपन्नः ॥5.16॥

तद्-बुद्धयस् तद्-आत्मानस् तन्-निष्ठास् तत्-परायणाः |गच्छन्त्य् अपुनर्-आवृत्तिं ज्ञान-निर्धूत-कल्मषाः ॥17॥

तद्-बुद्धयस् तथा-विधात्म-दर्शनाध्यवसायाः, तद्-आत्मानस् तद्-विषय-मनसः, तन्-निष्ठास् तद्-अभ्यास-निरताः, तत्-परायणास् तद् एव परम् अयनं येषां ते । एवम् अभ्यस्यमानेन ज्ञानेन निर्धूत-प्राचीन-कल्मषास् तथा-विधम् आत्मानम् अपुनर्-आवृत्तिं गच्छन्ति । यद्-अवस्थाद् आत्मनः पुनर्-आवृत्तिः न विद्यते स आत्मा अपुनर्-आवृत्तिः, स्वेन रूपेणावस्थितः । तम् आत्मानं गच्छन्तीत्य् अर्थः ॥5.17॥

विद्या-विनय-संपन्ने ब्राह्मणे गवि हस्तिनि |शुनि चैव श्वपाके च पण्डिताः सम-दर्शिनः ॥18॥

विद्या-विनय-संपन्ने ब्राह्मणो गो-हस्ति-श्वपचादिषु अत्यन्त-विषमाकारतया प्रतीयमानेषु चात्मसु पण्डिता आत्म-याथात्म्य-विदो ज्ञानैकाकारतया सर्वत्र सम-दर्शिनः । विषमाकारस् तु प्रकृतेर् नात्मनः । आत्मा तु सर्वत्र ज्ञानैकाकारतया सम इति पश्यन्तीत्य् अर्थः ॥5.18॥

इहैव तैर् जितः सर्गो येषां साम्ये स्थितं मनः |निर्दोषं हि समं ब्रह्म तस्माद् ब्रह्मणि ते स्थिताः ॥19॥

इहैव साधनानुष्ठान-दशायाम् एव तैः सर्गो जितः संसारो जितः । येषाम् उक्त-रीत्या सर्वेष्व् आत्मसु साम्ये स्थितं मनः । निर्दोषं हि समं ब्रह्म प्रकृति-संसर्ग-दोष-वियुक्ततया समम् आत्म-वस्तु हि ब्रह्म । आत्म-साम्ये स्थिताश् चेद् ब्रह्मणि स्थिता एव ते । ब्रह्मणि स्थितिर् एव हि संसार-जयः । आत्मसु ज्ञानैकाकारतया साम्यम् एव अनुसन्दधाना मुक्ता एव इत्य् अर्थः ॥5.19॥

येन प्रकारेणावस्थितस्य कर्म-योगिनः सम-दर्शन-रूपो ज्ञान-विपाको भवति, तं प्रकारम् उपदिशति—

न प्रहृष्येत् प्रियं प्राप्य नोद्विजेत् प्राप्य चाप्रियम् |स्थिर-बुद्धिर् असंमूढो ब्रह्मविद् ब्रह्मणि स्थितः ॥20॥

Page 60: Bhagavad Gita Ramanuja Bhasya

यादृश-देह-स्थस्य यद्-अवस्थस्य प्राचीन-कर्म-वासनया यत् प्रियं यच् चाप्रियं तद् उभयं प्राप्य हर्षोद्वेगौ न कुर्यात् । कथम् ? स्थिर-बुद्धिः स्थिरे आत्मनि बुद्धिर् यस्य स स्थिर-बुद्धिः । असंमूढः—अस्थिरेण शरीरेण स्थिरम् आत्मानम् एकीकृत्य मोहः संमोहस् तद्-रहितः । तत् च कथम् ? ब्रह्म-विद् ब्रह्मणि स्थितः । उपदेशेन ब्रह्म-वित् सन् तस्मिन् ब्रह्मण्य् अभ्यास-युक्तः । एतद् उक्तं भवति—तत्त्व-विदाम् उपदेशेन आत्म-याथात्म्य-विद् भूत्वा तत्रैव यतमानो देहाभिमानं परित्यज्य स्थिर-रूपात्मावलोकन-प्रियानुभवे व्यवस्थितोऽस्थिरे प्राकृत-प्रियाप्रिये प्राप्य.हर्षोद्वेगौ न कुर्याद् इति ॥5.20॥

बाह्य-स्पर्शेष्व् असक्तात्मा विन्दत्य् आत्मनि यत् सुखम् |स ब्रह्म-योग-युक्तात्मा सुखम् अक्षयम् अश्नुते ॥21॥

एवम् उक्तेन प्रकारेण बाह्य-स्पर्शेष्व् आत्म-व्यतिरिक्त-विषयानुभावेष्व् असक्त-मना अन्तरात्मन्य् एव यः सुखं विन्दति लभते स प्रकृत्य्-अभ्यासं विहाय ब्रह्म-योग-युक्तात्मा ब्रह्माभ्यास-युक्त-मना ब्रह्मानुभव-रूपम् अक्षयं सुखं प्राप्नोति ॥5.21॥

प्राकृतस्य भोगस्य सुत्यजताम् आह—

ये हि संस्पर्शजा भोगा दुःख-योनय एव ते |आद्य्-अन्त-वन्तः कौन्तेय न तेषु रमते बुधः ॥22॥

विषयेन्द्रिय-स्पर्शजा ये भोगाः, दुःख-योनयस् ते दुःखोदर्का आद्य्-अन्त-वन्तोऽल्प-काल-वर्तिनो हि उपलभ्यन्ते । न तेषु तद्-याथात्म्य-विद् रमते ॥5.22॥

शक्नोतीहैव यः सोढुं प्राक् शरीर-विमोक्षणात् |काम-क्रोधोद्भवं वेगं स युक्तः स सुखी नरः ॥23॥

शरीर-विमोक्षणात् प्राग् इहैव साधनानुष्ठान-दशायाम् एव आत्मानुभव-प्रीत्या काम-क्रोधोद्भवं वेगं सोढुं निरोद्धुं यः शक्नोति स युक्त आत्मानुभवायार्हः । शरीर-मोक्षणोत्तर-कालम् आत्मानुभव-सुखः संपत्स्यते ॥5.23॥

योऽन्तः-सुखोऽन्तरारामस् तथान्तर्-ज्योतिर् एव यः |स योगी ब्रह्म-निर्वाणं ब्रह्म-भूतोऽधिगच्छति ॥24॥

यो बाह्य-विषयानुभवं सर्वं विहाय अन्तः-सुख आत्मानुभवैक-सुखोऽन्तराराम आत्मैकाधीनः स्व-गुणैर् आत्मैव सुख-वर्धको यस्य स तथोक्तः, तथा अन्तर्-ज्योतिर् आत्मैक-ज्ञानो यो वर्तते, स ब्रह्म-भूतो योगी ब्रह्म-निर्वाणम् आत्मानुभव-सुखं प्राप्नोति ॥5.24॥

लभन्ते ब्रह्म-निर्वाणम् ऋषयः क्षीण-कल्मषाः |छिन्न-द्वैधा यतात्मानः सर्व-भूत-हिते रताः ॥25॥

Page 61: Bhagavad Gita Ramanuja Bhasya

छिन-द्वैधाः—शीतोष्णादि-द्वन्द्वैर् विमुक्ताः । यतात्मान—आत्मन्य् एव नियमित-मनसः । सर्व-भूत-हिते रताः—आत्मवत् सर्वेषां भूतानां हितेषु निरताः । ऋषयः—द्रष्टर आत्मावलोकन-परा ये एवंभूतास् ते क्षीणाशेषात्म-प्राप्ति-विरोधि-कल्मषा ब्रह्म-निर्वाणं लभन्ते ॥5.25॥

उक्त-गुणानां ब्रह्मात्यन्त-सुलभम् इत्य् आह—

काम-क्रोध-वियुक्तानां यतीनां यत-चेतसाम् |अभितो ब्रह्म-निर्वाणं वर्तते विदितात्मनाम् ॥26॥

काम-क्रोध-वियुक्तानां यतीनां यतन-शीलानां यत-चेतसां नियमित-मनसां विजितात्मनां विजित-मनसां ब्रह्म-निर्वाणम् अभितो वर्तते । एवं-भूतानां हस्त-स्थं ब्रह्म-निर्वाणम् इत्य् अर्थः ॥5.26॥

उक्तं कर्म-योगं स्व-लक्ष्य-भूत-योग-शिरस्कम् उपसंहरति—

स्पर्शान् कृत्वा बहिर् बाह्यांश् चक्षुश् चैवान्तरे भ्रुवोः |प्राणापानौ समौ कृत्वा नासाभ्यन्तर-चारिणौ ॥27॥

यतेन्द्रिय-मनो-बुद्धिर् मुनिर् मोक्ष-परायणः |विगतेच्छा-भय-क्रोधो यः सदा मुक्त एव सः ॥28॥

बाह्यान् विषय-स्पर्शान् बहिः कृत्वा बाह्येन्द्रिय-व्यापारं सर्वम् उपसंहृत्य योग-योग्यासने ऋजु-काय उपविश्य चक्षुर् भ्रुवोर् अन्तरे नासाग्रे विन्यस्य नासाभ्यन्तर-चारिणौ प्राणापानौ समौ कृत्वा उच्छवास-निःश्वासौ सम-गती कृत्वा आत्मावलोकनाद् अन्यत्र प्रवृत्त्य्-अनर्हेन्द्रिय-मनो-बुद्धिस् तत एव विगतेच्छा-भय-क्रोधो मोक्ष-परायणो मोक्षैक-प्रयोजनो मुनिर् आत्मावलोकन-शीलो यः सदा मुक्त एव । साध्य-दशायाम् इव साधन-दशायाम् अपि मुक्त एव स इत्य् अर्थः ॥5.27-28॥

उक्तस्य नित्य-नैमित्तिक-कर्मेति कर्तव्यताकस्य कर्म-योगस्य योग-शिरस्कस्य सुशकताम् आह—

भोक्तारं यज्ञ-तपसां सर्व-लोक-महेश्वरम् |सुहृदं सर्व-भूतानां ज्ञात्वा मां शान्तिम् ऋच्छति ॥29॥

यज्ञ-तपसां भोक्तारं सर्व-लोक-महेश्वरं सर्व-भूतानां सुहृदं मां ज्ञात्वा शान्तिम् ऋच्छति कर्म-योग-करण एव सुखम् ऋच्छति । सर्व-लोक-महेश्वरं सर्वेषां लोकेश्वराणाम् अपीश्वरम् तम् ईश्वराणां परमं महेश्वरम् [çve.u. 6.7] इति हि श्रूयते । मां सर्व-लोक-महेश्वरं सर्व-सुहृदं ज्ञात्वा मद्-आराधन-रूपः कर्म-योग इति सुखेन तत्र प्रवर्तत इत्य् अर्थः । सुहृदाम् आराधनाय सर्वे प्रवर्तन्ते ॥5.29॥

इति श्रीमद्-रामानुज-विरचिते श्रीमद्-गीता-भाष्ये कर्म-संन्यास-योगो नाम पञ्चमोऽध्यायः ॥5॥

Page 62: Bhagavad Gita Ramanuja Bhasya
Page 63: Bhagavad Gita Ramanuja Bhasya

अथ ñ ’अष्ठो ध्यायः

( - - - )रामानुजाचार्य चरण कृत भाष्यः

- - | - - - -उक्तः कर्म योगः स परिकरः इदानीं ज्ञान योग कर्म योग- - - | - साध्यात्मावलोकन रूप योगाभ्यास विधिर् उच्यते तत्र कर्म योगस्य

- - - -निरपेक्ष योग साधनत्वं द्रढयितुं ज्ञानाकारः कर्म योगो योग’ | शिरस्को नूद्यते

- |अनाश्रितः कर्म फलं कार्यं कर्म करोति यः ॥1॥स संन्यासी च योगी च न निरग्निर् न चाक्रियः

- कर्म फलं स्वर्गादिकम् अनाश्रितः कार्यं कर्मानुष्ठानम् एव कार्यं- - - - - सर्वात्मनास्मत् सुहृद् भूत परम पुरुषाराधन रूपतया कर्मैव

- , मम प्रयोजनं न तत् साध्यं किंचिद् इति यः कर्म करोति स संन्यासी च- - - - | - -ज्ञान योग निष्ठश् च योगी च कर्म योग निष्ठश् च आत्मावलोकन रूप- - - | — योग साधन भूतोभय निष्ठ इत्य् अर्थः न निरग्निश् चाक्रियः न

- - , - - | -चोदित यज्ञादि कर्मस्व् अप्रवृत्तः केवल ज्ञान निष्ठः तस्य हि ज्ञान - - ॥6.1॥निष्ठा एव कर्म योग निष्ठस्य तूभयम् अस्तीत्य् अभिप्रायः

- - , —उक्त लक्षणे कर्म योगे ज्ञानम् अप्य् अस्ति इत्य् आह

|यं संन्यासम् इति प्राहुर् योगं तं विद्धि पाण्डव - ॥2॥न ह्य् असंन्यस्त संकल्पो योगी भवति कश्चन

- - - - ज्ञान योग इत्य् आत्म याथात्म्य ज्ञानम् इति प्राहुस् तं कर्म योगम् एव विद्धि। , तद् उपपादयति - न ह्य् असंन्यस्त संकल्पो योगी भवति कश्चन । इति

- - आत्म याथात्म्यानुसन्धानेनानात्मनि प्रकृतव् आत्म संकल्पः संन्यस्तः - , -परित्यक्तो येन स संन्यस्त संकल्पः अनेवंभूताऋ यः सासंन्यस्त । - - संकल्पः न ह्य् उक्तेषु कर्म योगेष्व् अनेवंभूतः कश्चन कर्म योगी

| भवति - यस्य सर्वे समारम्भाः कामसंकल्प वर्जिताः [ 4.19] गीता इति ह्य् ॥6.2॥उक्तम्

- —कर्म योग एवाप्रमादेन योगं साधयतीत्य् आह

|आरुरुक्षोर् मुनेर् योगं कर्म कारणम् उच्यते ॥3॥योगारूढस्य तस्यैव शमः कारणम् उच्यते

- योगम् आत्मावलोकनं प्राप्तुम् इच्छोः मुमुक्षोः कर्म योग एव कारणम् । - -उच्यते तस्य एव योगारूढस्य प्रतिष्ठित योगस्य एव शमः कर्म

Page 64: Bhagavad Gita Ramanuja Bhasya

| - - - , निवृत्तिः कारणम् उच्यते यावद् आत्मावलोकन रूप मोक्ष प्राप्तिः तावत् ॥6.3॥कर्म कार्यम् इत्य् अर्थः

- ? —कदा प्रतिष्ठित योगो भवति इत्य् अत्राह

|यदा हि नेन्द्रियार्थेषु न कर्मस्व् अनुषज्जते- - ॥4॥सर्व संकल्प संन्यासी योगारूढस् तदोच्यते

- - -यदायं योगी आत्मैकानुभव स्वभावतया इन्द्रियार्थेष्व् आत्म व्यतिरिक्त- - , प्राकृत विषयेषु तत् सम्बन्धिषु कर्मसु च nânuñajjate न सङ्गम् अर्हति

- - | तदा हि सर्व संकल्प संन्यासी योगारूढ इत्य् उच्यते तस्माद् आरुरुक्षोर् - - - विषयानुभवार्हतया तद् अननुषङ्गाभ्यास रूपः कर्म योग एव

- , - - निष्पत्ति कारणम् अतो विषयाननुषङ्गाभ्यास रूपं कर्म योगम् एव ॥6.4॥आरुरुक्षुः कुर्यात्

तद् एव आह—

|उद्धरेद् आत्मनात्मानं नात्मानम् अवसादयेत् ॥5॥आत्मैव ह्य् आत्मनो बन्धुर् आत्मैव रिपुर् आत्मनः

आत्मना मनसा विषयाननुषक्तेन मनसा आत्मानम् उद्धरेत् । तद्-विपरीतेन मनसा आत्मानं नावसादयेत् । आत्मैव मन एव ह्य् आत्मनो बन्धुः, तद् एवात्मनो रिपुः ॥6.5॥

|बन्धुर् आत्मात्मनस् तस्य येनात्मैवात्मना जितः ॥6॥अनात्मनस् तु शत्रुत्वे वर्तेतात्मैव शत्रुवत्

- - येन पुरुषेण स्वेनैव स्व मनो विषयेभ्यो जितं तन् मनस् तस्य, ’ - बन्धुः अनात्मनो जित मनसः स्वकीयम् एव मनः स्वस्य शत्रुवत् , - - | शत्रुत्वे वर्तेत स्व निःश्रेयस विपरीते वर्तेत इत्य् अर्थः यथोक्तं

—भगवता पराशरेणापि

मन एव मनुष्याणां कारणं बन्ध-मोक्षयोः । बन्धाय विषयासङ्गि मुक्त्यै निर्विषयं मनः । [वि.पु. 6.7.28] इति ॥6.6॥

योगारम्भ-योग्यावस्था उच्यते—

|जितात्मनः प्रशान्तस्य परमात्मा समाहितः- - ॥7॥शीतोष्ण सुख दुःखेषु तथा मानापमानयोः

Page 65: Bhagavad Gita Ramanuja Bhasya

- , शीतोष्णसुख दुःखेषु मानापमानयोश् च जितात्मनः जितमनसः । विकाररहितमनसः प्रशान्तस्य मनसि परमात्मा समाहितः

| , सम्यगाहितः स्वरूपेणावस्थितः प्रत्यगात्मा अत्र परमात्मा इत्युच्यते , | तस्य एव प्रकृतत्वात् तस्यापि पूर्वपूर्वास्थापेक्षया परमात्मत्वात् ॥6.7॥आत्मा परं समाहित इति वा सम्बन्धः

ज्ञान-विज्ञान-तृप्तात्मा आत्म-स्वरूप-विषयेण ज्ञानेन तस्य च प्रकृति-विसजातीयाकार-विषयेण विज्ञानेन च तृप्त-मनाः कूटस्थः—देवाद्य्-अवस्थास्व् अनुवर्तमानः सर्व-साधारण-ज्ञानैकाकारात्मनि स्थितः, तत्रैव विजितेन्द्रियः, सम-लोष्टाश्म-काञ्चनः—प्रकृति-विविक्त-स्वरूप-निष्ठतया प्राकृत-वस्तु-विशेषेषु भोग्यत्वाभावात् लोष्टाश्म-काञ्चनेषु सम-प्रयोजनो यः कर्म-योगी स युक्त इत्य् उच्यते—

- - |ज्ञान विज्ञान तृप्तात्मा कूटस्थो विजितेन्द्रियः - - ॥8॥युक्त इत्य् उच्यते योगी सम लोष्टाश्म काञ्चनः

- - ||6.8||आत्मावलोकन रूप योगाभ्यासार्ह उच्यते

तथा च—

- - - - - |सुहृन् मित्रार्य् उदासीन मध्यस्थ द्वेष्य बन्धुषु - ॥9॥साधुष्व् अपि च पापेषु सम बुद्धिर् विशिष्यते

- - , - , वयो विशेषानङ्गीकारेण स्व हितैषिणः सुहृदः स वयसो हितैषिणो मित्राणि ’ , - - - अरयो निमित्ततो नर्थोच्छवः उभय हेत्व् अभावाद् उभय रहिता

, - - , उदासीनाः जन्मत एव उभय रहिता मध्य स्थाः जन्मत , , एवानिष्टोच्छवो द्वेष्याः जन्मत एव हितैषिणो बन्धवः साधवो

- , - , - - धर्म शीलाः पापाः पप शीलाः आत्मैक प्रयोजनतया सुहृन् मित्रादिभिः - , प्रयोजनाभावाद् विरोधाभावाच् च तेषु सम बुद्धिः योगाभ्यासार्हत्वे

||6.9||विशिष्यते

|योगी युञ्जीत सततम् आत्मानं रहसि स्थितः - ॥10॥एकाकी यत चित्तात्मा निराशीर् अपरिग्रहः

योगी उक्त-प्रकार-कर्म-योग-निष्ठः सततम् अहर्-अहः योग-काले आत्मानं युञ्जीत, आत्मानं युक्तं कुर्वीत । स्व-दर्शन-निष्ठं कुर्वीतेत्य् अर्थः । रहसि जन-वर्जिते निःशब्दे देशे स्थितः, एकाकी तत्रापि न स-द्वितीयः, तत्रापि यत-चित्तात्मा यत-चित्त-मनस्कः, निराशीर् आत्म-व्यतिरिक्ते कृत्स्ने वस्तुनि निरपेक्षः, अपरिग्रहस् तद्-व्यतिरिक्ते कस्मिंश्चिद् अपि ममता-रहितः ॥6.10॥

|शुचौ देशे प्रतिष्ठाप्य स्थिरम् आसनम् आत्मनः - ॥11॥नात्युच्छ्रितं नातिनीचं चैलाजिन कुशोत्तरम्

Page 66: Bhagavad Gita Ramanuja Bhasya

- - |तत्रैकाग्रं मनः कृत्वा यत चित्तेन्द्रिय क्रियः - ॥12॥उपविश्यासने युञ्ज्याद् योगम् आत्म विशुद्धये

’ ’ शुचौ देशे शुचिभिः पुरुषैर् अनधिष्ठिते परिगृहीते चाशुचिभिर् वस्तुभिर् - - - अस्पृष्टश् च पवित्री भूते देशे दार्व् आदि निर्मितं नात्युच्छ्रितं नातिनीचं

- - - चैलाजिन कुशोत्तरम् आसनं प्रतिष्ठाय तस्मिन् मनः प्रसाद करे - -सापाश्रये उपविश्य योगैकाग्रम् अव्याकुलम् मनः कृत्वा यत चित्तेन्द्रिय

- - - -क्रियः सर्वात्मनोपसंहृत चित्तेन्द्रिय क्रियः आत्म विशुद्धये बन्ध । ॥6.11-12॥विमुक्तये योगं युञ्ज्यात् आत्मावलोकनं कुर्वीत

- - |समं काय शिरो ग्रीवं धारयन्न् अचलं स्थिरः ॥13॥संप्रेक्ष्य नासिकाग्रं स्वं दिशश् चानवलोकयन्

- - |प्रशान्तात्मा विगत भीर् ब्रह्मचारि व्रते स्थितः - - ॥14॥मनः संयम्य मच् चित्तो युक्त आसीत मत् परः

- - काय शिरो ग्रीवं समम् अचलं सापाश्रयतया स्थिरं धारयन् दिशश् - -चानवलोकयन् स्वं नासिकाग्रं संप्रेक्ष्य प्रशान्तात्मा अत्यन्त निर्वृत

- - - मनाः विगत भीर् ब्रह्मचर्य युक्तो मनः संयम्य मच् चित्तो’ - ॥6.13युक्तो वहितो मत् पर आसीत माम् एव चिन्तयन् आसीत -14॥

- |युञ्जन्न् एवं सदात्मानं योगी नियत मानसः - - ॥15॥शान्तिं निर्वाण परमां मत् संस्थाम् अधिगच्छति

एवं मयि परस्मिन् ब्रह्मणि पुरुषोत्तमे मनसः शुभाश्रये सदात्मानं मनो युञ्जन् नियत-मानसो निश्चल-मानसः मत्-स्पर्श-पवित्रीकृत-मानसतया निश्चल-मानसः मत्-संस्थां निर्वाण-परमां शान्तिम् अधिगच्छति निर्वाण-काष्ठा-रूपां मत्-संस्थां मयि संस्थितां शान्तिम् अधिगच्छति ॥6.15॥

एवम् आत्म-योगम् आरभमाणस्य मनो-नैर्मल्य-हेतु-भूतां मनसो भगवति शुभाश्रये स्थितिम् अभिधायान्यद् अपि योगोपकरणम् आह—

’ |नात्यश्नतस् तु योगो स्ति न चैकान्तम् अनश्नतः - ॥16॥न चातिस्वप्न शीलस्य जाग्रतो नैव चार्जुन

- , - - -अत्यशनानशने योग विरोधिनी अतिविहार विहारौ च तथातिमात्र स्वप्न ॥6.16॥जागर्ये तथा चात्यायासानायासौ

- - |युक्ताहार विहारस्य युक्त चेष्टस्य कर्मसु- ॥17॥युक्त स्वप्नावबोधस्य योगो भवति दुःखहा

Page 67: Bhagavad Gita Ramanuja Bhasya

- - - मिताहार विहारस्य मितायासस्य मित स्वप्नावबोधस्य सकल दुःखहा- ॥6.17॥बन्ध नाशनो योगः संपन्नो भवति

|यदा विनियतं चित्तम् आत्मन्य् एवावतिष्ठते - ॥18॥निःस्पृहः सर्व कामेभ्यो युक्त इत्य् उच्यते तदा

- यदा प्रयोजन विषयं चित्तम् आत्मन्य् एव विनियतं विशेषेण नियतं- -निरतिशय प्रयोजनतया तत्रैव नियतं निश्चलम् अवतिष्ठते तदा सर्व ॥6.18॥कामेभ्यो निःस्पृहः सन् युक्त इत्य् उच्यते योगार्ह इत्य् उच्यते

- |यथा दीपो निवात स्थो नेङ्गते सोपमा स्मृता - ॥19॥योगिनो यत चित्तस्य युञ्जतो योगम् आत्मनः

- , - , -निवात स्थो दीपो यथा नेङ्गते न चलति अचलः स प्रभस् तिष्ठति यत - - - -चित्तस्य निवृत्त सकलेतर मनो वृत्तेर् योगिन आत्मनि योगं युञ्जतः आत्म

| स्वरूपस्य सोपमानिवात-स्थतया निश्चल-स-प्रभ-दीपवन् निवृत्त-सकलेतर-मनो-वृत्तितया निश्चलो ज्ञान-प्रभ आत्मा तिष्ठतीत्य् अर्थः ॥6.19॥

- |यत्रोपरमते चित्तं निरुद्धं योग सेवया ॥20॥यत्र चैवात्मनात्मानं पश्यन्न् आत्मनि तुष्यति

योग-सेवायां हेतुना सर्वत्र निरुद्धं चित्तं यत्र योग उपरमतेऽतिशयित-सुखम् इदम् एवेति रमते, यत्र च योग आत्मना मनसात्मानं पश्यन्न् अन्य-निरपेक्षम् आत्मन्य् एव तुष्यति ॥6.20॥

- |सुखम् आत्यन्तिकं यत् तद् बुद्धि ग्राह्यम् अतीन्द्रियम् ॥21॥वेत्ति यत्र न चैवायं स्थितश् चलति तत्त्वतः

- - - यत् तद् अतीन्द्रियम् आत्म बुद्ध्य् एक ग्राह्यम् आत्यन्तिकं सुखं यत्र च -योगे वेत्त्य् अनुभवति यत्र च योगे स्थितः सुखातिरेकेण तत्त्वतस् तद्

||6.21||भावात् न चलति

|यं लब्ध्वा चापरं लाभं मन्यते नाधिकं ततः ॥22॥यस्मिन् स्थितो न दुःखेन गुरुणापि विचाल्यते

यं योगं लब्ध्वा योगाद् विरतस् तम् एव काङ्क्षमाणो नापरं लाभं, ’ ’ - - मन्यते यस्मिन् च योगे स्थितो विरतो पि गुणवत् पुत्र वियोगादिना गुरुणापि

||6.22||दुःखेन न विचाल्यते

- - - |तं विद्याद् दुःख संयोग वियोगं योग संज्ञितम् ’ - ॥23॥स निश्चयेन योक्तव्यो योगो निर्विण्ण चेतसा

Page 68: Bhagavad Gita Ramanuja Bhasya

- - - - -तं दुःख संयोग वियोगं दुःख संयोग प्रत्यनीकाकारं योग , - शब्दाभिधेयं ज्ञानं विद्यात् स एवंभूतो योग इत्य् आरम्भ दशायां

- - ||6.23||निश्चयेनानिर्विण्ण चेतसा हृष्ट चेतसा योगो योक्तव्यः

- |संकल्प प्रभवान् कामांस् त्यक्त्वा सर्वान् अशेषतः- ॥24॥मनसैवेन्द्रिय ग्रामं विनियम्य समन्ततः

- |शनैः शनैर् उपरमेद् बुद्ध्या धृति गृहीतया ॥25॥आत्मसंस्थं मनः कृत्वा न किंचिद् अपि चिन्तयेत्

स्पर्शजाः सङ्कल्पजाश् चेति द्वि-विधाः कामाः स्पर्शजाः शीतोष्णादयः, सङ्कल्पजाः पुत्र-पौत्र-क्षेत्रादयः, तत्र सङ्कल्प-प्रभवाः स्वरूपेण एव त्यक्तुं शक्याः, तान् सर्वान् मनसा एव तद्-अनन्वयानुसन्धानेन त्यक्त्वा स्पर्शजेष्व् अवर्जनीयेषु तन्-निमित्त-हर्षोद्वेगौ त्यक्त्वा समन्ततः सर्वस्माद् विषयात् सर्वम् इन्द्रिय-ग्रामं विनियम्य शनैः शनैः धृति-गृहीतया विवेक-विषयया बुद्ध्या सर्वस्माद् आत्म-व्यतिरिक्ताद् उपरम्य आत्म-संस्थं मनः कृत्वा न किंचिद् अपि चिन्तयेत् ॥6.24-25॥

|यतो यतो निश्चरति मनश् चञ्चलम् अस्थिरम् ॥26॥ततस् ततो नियम्यैतद् आत्मन्य् एव वशं नयेत्

- - - चल स्वभावतया आत्मन्य् अस्थिरं मनो यतो यतो विषय प्रावण्य हेतोर् - -बहिर् निश्चरति ततस् ततो यत्नेन मनो नियम्य आत्मन्य् एवातिशयित सुख

||6.26||भावनया वशं नयेत्

- |प्रशान्त मनसं ह्य् एनं योगिनं सुखम् उत्तमम् - - ॥27॥उपैति शान्त रजसं ब्रह्म भूतम् अकल्मषम्

- - - - प्रशान्त मनसम् आत्मनि निश्चल मनसम् आत्म न्यस्त मनसं तत एव - - - - हेतोर् दग्धाशेष कल्मषं तत एव शान्त रजसं विनष्ट रजो गुणं तत

- - -एव ब्रह्म भूतं स्व स्वरूपेणावस्थितम् एनं योगिनम् आत्मानुभव , , - - रूपम् उत्तमं सुखम् उपैति हीति हेतौ उत्तम सुख रूपम् उपैतीत्य् ॥6.27॥अर्थः

- |युञ्जन्न् एवं सदात्मानं योगी विगत कल्मषः - ॥28॥सुखेन ब्रह्म संस्पर्शम् अत्यन्तं सुखम् अश्नुते

- - - -एवम् उक्त प्रकारेणात्मानं युञ्जन् तेनैव विगत प्राचीन समस्त कल्मषो - - ब्रह्म संस्पर्शो ब्रह्मानुभव रूपं सुखम् अत्यन्तम् अपरिमितं

||6.28||सुखेनानायासेन सदा अश्नुते

अथ योग-विपाक-दशा चतुष्-प्रकारा उच्यते—

Page 69: Bhagavad Gita Ramanuja Bhasya

- - - |सर्व भूत स्थम् आत्मानं सर्व भूतानि चात्मनि - - ॥29॥ईक्षते योग युक्तात्मा सर्वत्र सम दर्शनः

- - स्वात्मनः परेषां च भूतानां प्रकृति वियुक्त स्वरूपाणां ज्ञानैकाकारतया - - - साम्याद् वैषम्यस्य च प्रकृति गतत्वाद् योग युक्तात्मा प्रकृति वियुक्तेष्व् - - - आत्मसु सर्वत्र ज्ञानैकाकारतया सम दर्शनः सर्व भूत स्थं

- | - - स्वात्मानं सर्व भूतानि च स्वात्मनि ईक्षते सर्व भूत समानाकारं - - ॥6.29॥स्वात्मानं स्वात्म समानाकाराणि च सर्व भूतानि पश्यतीत्य् अर्थः

एकस्मिन्न् आत्मनि दृष्टो सर्वस्य आत्म-वस्तुनस् तत्-साम्यात् सर्वम् आत्म-वस्तु दृष्टं भवतीत्य् अर्थः । सर्वत्र सम-दर्शनः इति वचनात् योऽयं योगस् त्वया प्रोक्तः साम्येन [गीता 6.33] इत्य् अनुभाषणाच् च निर्दोषं हि समं ब्रह्म [गीता 5.19] इति वचनाच् च ।

|यो मां पश्यति सर्वत्र सर्वं च मयि पश्यति ॥30॥तस्याहं न प्रणश्यामि स च मे न प्रणश्यति

- ततो विपाक दशाम् आपन्नो मम साधर्म्यम् उपागतो निरजनः परमं [ . . 3.1.3] - -साम्यम् उपैति मु उ इत्य् उच्यमानं सर्वस्यात्म वस्तुनो विधूत

- - -पुण्य पापस्य स्वरूपेणावस्थितस्य मत् साम्यं पश्यन् यः सर्वत्रात्म , - , - वस्तुनि मां पश्यति सर्वम् आत्म वस्तु च मयि पश्यति अन्योन्य साम्याद्

- , - अन्यतर दर्शनेनान्यतरद् अपीदृशम् इति पश्यति तस्य स्वात्म स्वरूपं’ - , , पश्यतो हं तत् साम्यात् न प्रणश्यामि नादर्शनम् उपयामि ममापि मां

, - - पश्यतः मत् साम्यात् स्वात्मानं मत् समम् अवलोकयन् स नादर्शनम् ॥6.30॥उपयाति

ततो विपाक-दशाम् आह—

- - |सर्व भूत स्थितं यो मां भजत्य् एकत्वम् आस्थितः ’ ॥31॥सर्वथा वर्तमानो पि स योगी मयि वर्तते

- - - - योग दशायां सर्व भूत स्थितं माम् असंकुचित ज्ञानैकाकारतयैकत्वम् - - -आस्थितः प्राकृत भेद परित्यागेन सुदृढं यो भजते स योगी व्युत्थान

’ - काले पि यथा तथा वर्तमानः स्वात्मानं सर्व भूतानि च पश्यन् मयि । - - वर्तते माम् एव पश्यति स्वात्मनि सर्व भूतेषु च सर्वदा मत् साम्यम्

||6.31|| एव पश्यतीत्य् अर्थः

ततोऽपि काष्ठाम् आह—

’ |आत्मौपम्येन सर्वत्र समं पश्यति यो र्जुन ॥32॥सुखं वा यदि वा दुःखं स योगी परमो मतः

Page 70: Bhagavad Gita Ramanuja Bhasya

आत्मनश् चान्येषां चात्मनाम् असंकुचित-ज्ञानैकाकारतया औपम्येन स्वात्मनि चान्येषु सर्वत्र वर्तमानं पुत्र-जन्मादि-रूपं सुखं तन्-मरणादि-रूपं च दुःखम् असम्बन्ध-साम्यात् समं यः पश्यति पर-पुत्र-जन्म-मरणादि-समं स्व-पुत्र-जन्म-मरणादिकं यः पश्यतीत्य् अर्थः । स योगी परम-योग-काष्ठं गतो मतः ॥6.32॥

अर्जुन उवाच’ |यो यं योगस् त्वया प्रोक्तः साम्येन मधुसूदन

||33||एतस्याहं न पश्यामि चञ्चलत्वात् स्थितिं स्थिराम्

’ - - - - यो यं देव मनुष्यादि भेदेन जीवेश्वर भेदेन चात्यन्त भिन्नतया -एतावन्तं कालम् अनुभूतेषु सर्वेष्व् आत्मसु ज्ञानैकाकारतया परस्पर

- - - - साम्येनाकर्म वश्यतया च ईश्वर साम्येन सर्वत्र सम दर्शन रूपो । योगस् त्वयोक्तः एतस्य योगस्य स्थिरां स्थितिं न पश्यामि मनसश्

||6.33||चञ्चलत्वात्

|चञ्चलं हि मनः कृष्ण प्रमाथि बलवद् दृढम् ॥34॥तस्याहं निग्रहं मन्ये वायोर् इव सुदुष्करम्

- तथा ह्य् अनवरताभ्यस्त विषयेष्व् अपि स्वत एव चञ्चलं पुरुषेणैकत्र स्थापयितुम् अशक्यं मनः पुरुषं बलात् प्रमथ्य दृढम् अन्यत्र चरति

| - - -तस्य स्वाभ्यस्त विषयेष्व् अपि चञ्चल स्वभावस्य मनसस् तद् - विपरीताकारात्मनि स्थापयितुं निग्रहं प्रतिकूल गतेर् महावातस्य

| - व्यञ्जनादिनेव सुदुष्करम् अहं मन्ये मनो निग्रहोपायो वक्तव्य इत्य् ॥6.34॥अभिप्रायः

श्री-भगवान् उवाच |असंशयं महाबाहो मनो दुर्णिग्रहं चलम्

||35||अभ्यासेन तु कौन्तेय वैराग्येण च गृह्यते

चल-स्वभावतया मनो दुर्निग्रहम् एवेत्य् अत्र न संशयः, तथाप्य् आत्मनो गुणाकरत्वाभ्यास-जनिताभिमुख्येनात्म-व्यतिरिक्तेषु विषयेष्व् अपि दोषाकरत्व-दर्शन-जनित-वैतृष्ण्येन च कथंचिद् गृह्यते ॥6.35॥

|असंयतात्मना योगो दुष्प्राप इति मे मतिः ’ ॥36॥वश्यात्मना तु यतता शक्यो वाप्तुम् उपायतः

असंयतात्मनाजित-मनसा महता अपि बलेन योगो दुष्प्राप एव । उपायतस् तु वश्यात्मना पूर्वोक्तेन मद्-आराधन-रूपेणान्तर्-गत-ज्ञानेन कर्मणा जित-मनसा यतमानेनायम् एव सम-दर्शन-रूपो योगोऽवाप्तुं शक्यः ॥6.36॥

Page 71: Bhagavad Gita Ramanuja Bhasya

अथ नेहाभिक्रम-नाशोऽस्ति [गीता 2.40] इत्य् आदाव् एव श्रुतं योग-माहात्म्यं यथावत् श्रोतुम् अर्जुनः पृच्छति । अन्तर्-गतात्म-ज्ञानतया योग-शिरस्कतया च हि कर्म-योगस्य माहात्म्यं तत्रोदितं तच् च योग-माहात्म्यम् एव अर्जुन उवाच—

|अयतिः श्रद्धयोपेतो योगाच् चलितमानसः - ॥37॥अप्राप्य योग संसिद्धिं कां गतिं कृष्ण गच्छति

श्रद्धया योगे प्रवृत्तो दृढतराभ्यास-रूप-यत्न-वैकल्येन योग-संसिद्धिम् अप्राप्य योगाच् चलित-मानसः कां गतिं गच्छति ॥6.37॥

- |कच्चिन् नोभय विभ्रष्टश् छिन्नाभ्रम् इव नश्यति ॥38॥अप्रतिष्ठो महाबाहो विमूढो ब्रह्मणः पथि

उभय-विभ्रष्टोऽयं छिन्नाभ्रम् इव कच्चिन् न नश्यति यथा मेघ-शकलः पूर्वस्मात् महतो मेघाच् छिन्नः परं महान्तं मेघम् अप्राप्य मध्ये विनष्टे भवति, तथा एव कच्चित् न नश्यति, कथम् उभय-विभ्रष्टतया, अप्रतिष्ठो विमूढो ब्रह्मणाः पथीति, यथावस्थितं स्वर्गादि-साधन-भूतं कर्म फलाभिसन्धि-रहितस्यास्य पुरुषस्य स्व-फल-साधनत्वेन प्रतिष्ठा न भवतीत्य् अप्रतिष्ठः । प्रक्रान्ते ब्रह्मणः पथि विमूढस् तस्मात् पथः प्रच्युतः, अत उभय-भ्रष्टतया किम् अयं नश्यत्य् एव, उत न नश्यति ॥6.38॥

|एतन् मे संशयं कृष्ण छेत्तुम् अर्हस्य् अशेषतः- ॥39॥त्वद् अन्यः संशयस्यास्य छेत्ता न ह्य् उपपद्यते

तम् एनं संशयम् अशेषतश् छेत्तुम् अर्हसि स्वतः प्रत्यक्षेण युगपत् सर्वं सर्वदा स्वत एव पश्यतस् त्वत्तोऽन्यः संशयस्यास्य छेत्ता न ह्य् उपपद्यते ॥6.39॥

श्री-भगवान् उवाच |पार्थ नैवेह नामुत्र विनाशस् तस्य विद्यते

- ||40||न हि कल्याण कृत् कश्चिद् दुर्गतिं तात गच्छति

श्रद्धया योगे प्रक्रान्तस्य तस्मात् प्रच्युतस्य इह चामुत्र च विनाशः न, - - -विद्यते प्राकृत स्वर्गादि भोगानुभवे ब्रह्मानुभवे चाभिलषितानवाप्ति

’ - | रूपः प्रत्यवायाख्यो निष्टावाप्ति रूपश् च विनाशो न विद्यत इत्य् अर्थः न - - - - - ’ ॥हि निरतिशय कल्याण रूप योग कृत् कश्चित् काल त्रये पि दुर्गतिं गच्छति

6.40||

कथम् अयं भविष्यति ? इत्य् अत्राह—

- |प्राप्य पुण्य कृतां लोकान् उषित्वा शाश्वतीः समाः

Page 72: Bhagavad Gita Ramanuja Bhasya

- ’ ||41||शुचीनां श्रीमतां गेहे योग भ्रष्टो भिजायते

- - ’ - यज् जातीय भोगाभिकाङ्क्षया योगात् प्रच्युतो यम् अतिपुण्य कृतां प्राप्यान् - - - - लोकान् प्राप्य तज् जातीयान् अतिकल्याण भोगान् ज्ञानोपाय योग माहात्म्याद् एव

- - भुजानो यावात् तद् भोग तृष्णावसानं शाश्वतीः समास् तत्रोषित्वा तस्मिन् - भोगे वितृष्णः शुचीनां श्रीमतां योगोपक्रम योग्यानां कुले

- ||6.41||योगोपक्रमे भ्रष्टे योग माहात्म्याज् जायते

|अथ वा योगिनाम् एव कुले भवति धीमताम् ॥42॥एतद् धि दुर्लभतरं लोके जन्म यद् ईदृशम्

- , परिपक्व योगश् चलितश् चेद् योगिनां धीमतां योगं कुर्वतां स्वयम् एव । - - योगोपदेष्टॄणां कुले भवति तद् एतद् उभय विधं योग योग्यानां

, -योगिनां च कुले जन्म लोके प्राकृतानां दुर्लभतरम् एतत् तु योग- ॥6.42॥माहात्म्य कृतम्

- |तत्र तं बुद्धि संयोगं लभते पौर्वदेहिकम् ॥43॥यतते च ततो भूयः संसिद्धौ कुरुनन्दन

- - - तत्र जन्मनि तम् एव पौर्व दैहिकं योग विषयं बुद्धि संयोगं । - | लभते ततः स्पुत प्रबुद्धवद् भूयः संसिद्धौ यतते यथा

- , ||6.43||नान्तराय हतो भवति तथा यतते

’ |पूर्वाभ्यासेन तेनैव ह्रियते ह्य् अवशो पि सः - ॥44॥जिज्ञासुर् अपि योगस्य शब्द ब्रह्मातिवर्तते

- - तेन पूर्वाभ्यासेन पूर्वेण योग विषयेणाभ्यासेन स योग भ्रष्टे ह्य्’ , - | अवशो पि योग एव ह्रियते प्रसिद्धं हि एतद् योग माहात्म्यम् इत्य् अर्थः

- - - अप्रवृत्त योगो योग जिज्ञासुर् अपि ततश् चलित मानसः पुनर् अपि ताम् एव - - | जिज्ञासां प्राप्य कर्म योगादिकं योगम् अनुष्ठाय शब्द ब्रह्मातिवर्तते

शब्द-ब्रह्म देव-मनुष्य-पृथिव्य्-अन्तरिक्ष-स्वर्गादि-शब्दाभिलाप-योग्यं ब्रह्म प्रकृतिः, प्रकृति-सम्बन्धाद् विमुक्तो देव-मनुष्यादि-शब्दाभिलापानर्हं ज्ञानानन्दैकतानम् आत्मानं प्राप्नोतीत्य् अर्थः ॥6.44॥

यत एवं योग-माहात्म्यम्, ततः—

- |प्रयत्नाद् यतमानस् तु योगी संशुद्ध किल्बिषः- - ॥45॥अनेक जन्म संसिद्धस् ततो याति परां गतिम्

- - - - अनेक जन्मार्जित पुण्य सञ्चयैः संशुद्ध किल्बिषः संसिद्धः संजातः ’ ॥6.45॥प्रयत्नाद् यतमानस् तु योगी चलितो पि पुनः परां गतिं यात्य् एव

Page 73: Bhagavad Gita Ramanuja Bhasya

अतिशयित-पुरुषार्थ-निष्ठतया योगिनः सर्वस्माद् आधिक्यम् आह—

’ ’ ’ |तपस्विभ्यो धिको योगी ज्ञानिभ्यो पि मतो धिकः ॥46॥कर्मिभ्यश् चाधिको योगी तस्माद् योगी भवार्जुन

- - - केवल तपोभिर् यः पुरुषार्थः साध्यते आत्म ज्ञान व्यतिरिक्तैर् ज्ञानैश् च, , ’ -यः यश् च केवलैर् अश्वमेधादिभिः कर्मभिः तेभ्यः सर्वेभ्यो धिक

- पुरुषार्थ साधनत्वात् योगस्य तपस्विभ्यो ज्ञानिभ्यः कर्मिभ्यश् चाधिको ॥6.46॥योगी तस्माद् योगी भवार्जुन

तद् एवं पर-विद्याङ्ग-भूतं प्रजापति-वाक्योदितं प्रत्यग्-आत्म-दर्शनम् उक्तम् । अथ पर-विद्यां प्रस्तौति—

- |योगिनाम् अपि सर्वेषां मद् गतेनान्तरात्मना ॥47॥श्रद्धावान् भजते यो मां स मे युक्ततमो मतः

- | - - - - -योगिनाम् इति पञ्चम्य् अर्थो षष्ठी सर्व भूत स्थम् इत्य् आदिना चतुर् विधा , , योगिनः प्रतिपादिताः तेष्व् अनन्तर्गतत्वाद् वक्ष्यमाणस्य योगिनः न

| निर्धारणे षष्ठी संभवतिअपि सर्वेषाम् इति सर्व-शब्द-निर्दिष्टस् तपस्वि-प्रभृतयः, तत्राप्य् उक्तेन न्यायेन पञ्चम्य्-अर्थो ग्रहीतव्यः, योगिभ्योऽपि सर्वेभ्यो वक्ष्यमाणो योगी युक्ततमः, तद्-अपेक्षया अवरत्वे तपस्वि-प्रभृतीनां योगिनां च न कश्चिद् विशेष इत्य् अर्थः । मेर्व्-अपेक्षया सर्वापाणाम् इव यद्यपि सर्वापेष्व् अन्योन्य-न्यूनाधिक-भावो विद्यते, तथापि मेर्व्-अपेक्षया अवरत्व-निर्देशः समानः ।

मत्-प्रियत्वातिरेकेणानन्य-साधारण-स्वभावतया मद्-गतेनान्तरात्मना मनसा बाह्याभ्यन्तर-सकल-वृत्ति-विशेषाश्रय-भूतं मनो ह्य् अन्तरात्मा, अत्यर्थ-मत्-प्रियत्वेन मया विना स्व-धारणा-लाभात् मद्-गतेन मनसा श्रद्धावान् अत्यर्थ-मत्-प्रियत्वेन क्षण-मात्र-वियोगासहतयाम् अप्राप्ति-प्रवृत्तौ त्वरावान् यो मां भजते । मां विचित्रानन्त-भोग्य-भोक्तृ-वर्ग-भोगोपकरण-भोग-स्थान-परिपूर्ण-निखिल-जगद्-उदय-विभव-लय-लीलम् अस्पृष्ट-शेष-दोषानवधिकातिशय-ज्ञान-बलैश्वर्य-वीर्य-शक्ति-तेजः-प्रभृत्य्-असंख्येय-कल्याण-गुण-गण-निधिं स्वाभिमतानुरूपैक-रूपाचिन्त्य-दिव्याद्भुत-नित्य-निरवद्य्-अनिरतिशयौज्ज्वल्य-सौन्दर्य-सौगन्ध्य-सौकुमार्य-लावण्य-यौवनाद्य्-अनन्त-गुण-निधि-दिव्य-रूपं वाङ्-मनसापरिच्छेद्य-स्वरूप-स्वभावम् अपार-कारुण्य-सौशील्य-वात्सल्यौदार्यैश्वर्य-महोदधिम् अनालोचित-विशेषाशेष-लोक-शरण्यं प्रणतार्ति-हरम् आश्रित-वात्सल्यैक-जलधिम् अखिल-मनुज-नयन-विषयतां गतम् अजहत्-स्व-स्वभावं वसुदेव-गृहेऽवतीर्णम् अनवधिकातिशय-तेजसा निखिलं जगद् भासयन्तम् आत्म-कान्त्या विश्वम् आप्यायन्तं भजते, सेवत उपासत इत्य् अर्थः । स मे

Page 74: Bhagavad Gita Ramanuja Bhasya

युक्ततमो मतः, स सर्वेभ्यः श्रेष्ठतम इति सर्वं सर्वदा यथावस्थितं स्वत एव साक्षात्-कुर्वन् अहं मन्ये ॥6.47॥

इति श्रीमद्-रामानुज-विरचिते श्रीमद्-गीता-भाष्येकर्म-संन्यास-योगो नाम षष्ठोऽध्यायः ॥6॥

Page 75: Bhagavad Gita Ramanuja Bhasya

अथ सप्तमोऽध्यायः

(रामानुज-भाष्यम्)

प्रथमाध्याय-षट्केन परम-प्राप्य-भूतस्य परस्य ब्रह्मणो निरवद्यस्य निखिल-जगद्-एक-कारणस्य सर्वज्ञस्य सर्व-भूतस्य सत्य-सङ्कल्पस्य महा-विभूतेः श्रीमतो नारायणस्य प्राप्त्य्-उपाय-भूतं तद्-उपासनं वक्तुं तद्-अङ्ग-भूतम् आत्म-ज्ञान-पूर्वक-कर्मानुष्ठान-साध्यं प्राप्तुः प्रत्यग्-आत्मनो याथात्म्य-दर्शनम् उक्तम् । इदानीं मध्यमेन षट्केन पर-ब्रह्म-भूत-परम-पुरुष-स्वरूपं तद्-उपासनं च भक्ति-शब्द-वाच्यम् उच्यते । तद् एतद् उत्तरत्र—

यतः प्रवृत्तिर् भूतानां येन सर्वम् इदं ततम् |स्व- कर्मणा तम् अभ्यर्च्य सिद्धिं विन्दति मानवः ॥ [18.46] इत्य् आरभ्य,

- विमुच्य निर्ममः शान्तो ब्रह्म भूयाय कल्पते ॥- ब्रह्म भूतः प्रसन्नात्मा न शोचति न काङ्क्षति ।

- समः सर्वेषु भूतेषु मद् भक्तिं लभते पराम् [18.53-4] इति सङ्क्षिप्य वक्ष्यते |

उपासनं तु भक्ति-रूपापन्नम् एव परम-प्राप्त्य्-उपाय-भूतम् इति वेदान्त-वाक्य-सिद्धम् । तम् एव विदित्वातिमृत्युम् एति [çve.u. 3.8], तम् एव विद्वान् अमृत इह भवति [नृ.tä.u. 1.10.6; tai.ä. 3.1.3] इत्य् आदिनाभिहितं वेदनम् । आत्मा वा अरे द्रष्टव्यः श्रोतव्यो मन्तव्यो निदिध्यासितव्यः [bå.ä.u. 2.4.5], आत्मानम् एव लोकम् उपासीत [bå.ä.u. 1.4.15], सत्त्व-शुद्धौ ध्रुवा स्मृतिः स्मृति-लम्भे सर्व-ग्रन्थीनां विप्रमोक्षः [chä.u. 7.26.2],

भिद्यते हृदय-ग्रन्थिश् छिद्यन्ते सर्व-संशयाः |क्षीयन्ते चास्य कर्माणि तस्मिन् दृष्टे परावरे ॥ [mu.u. 2.2.8] इत्य् आदिभिर्

ऐकार्थ्यात् स्मृति-सन्तान-रूपं दर्शन-समानाकारं ध्यानोपासन-शब्द-वाच्यम् इत्य् अवगम्यते । पुनश् च,

नायम् आत्मा प्रवचनेन लभ्योन मेधया न बहुना श्रुतेन |यम् एवैष वृणुते तेन लभ्यस्तस्यैष आत्मा विवृणुते तनूं स्वाम् ॥ [mu.u. 3.2.3]

इति विशेषणात् परेणात्मना वरणीयता-हेतु-भूतं स्मर्यमाण-विषयस्यात्यर्थ-प्रियत्वेन स्वयम् अप्य् अत्यर्थ-प्रिय-रूपं स्मृति-सन्तानम् एवोपासन-शब्द-वाच्यम् इति हि निश्चीयते । तद् एव हि भक्तिर् इत्य्

Page 76: Bhagavad Gita Ramanuja Bhasya

उच्यते । स्नेह-पूर्वम् अनुध्यानं भक्ति इत्य् अभिधीयते [लैङ्गु] इत्य् आदि वचनात् ।

अतः तम् एव विद्वान् अमृत इह भवति [नृ.tä.u. 1.10.6; tai.ä. 3.1.3], नान्यः पन्था विद्यतेऽनयनाय [çve.u. 3.8, 6.15; tai.ä. 3.1.3],

नाहं वेदैर् न तपसा न दानेन न चेज्यया । शक्य एवंविधो द्रष्टुं दृष्टवान् असि मां यथा ॥

’भक्त्या त्व् अनन्यया शक्य अहम् एवंविधो र्जुन । ज्ञातुं द्रष्टुं च तत्त्वेन प्रवेष्टुं च परंतप ॥ [11.53-4]

इत्य् अनयोर् एकार्थत्वं सिद्धं भवति । तत्र सप्तमे तावद् उपास्य-भूत-परम-पुरुष-स्वरूप-याथात्म्यं, प्रकृत्या तत् तिरोधानं, तन्-निवृत्तये भगवत्-प्रपत्तिः । उपासक-विधाभेदः । ज्ञानिनः श्रैष्ठ्यं चोच्यते ।

श्री-भगवान् उवाच मय्य् आसक्तमनाः पार्थ योगं युञ्जन् मदाश्रयः ।

असंशयं समग्रं मां यथा ज्ञास्यसि तच् छृणु ॥1॥

मय्य् आभिमुख्येन आसक्त-मनाः मत्-प्रियत्वातिरेकेण मत्-स्वरूपेण गुणैश् च चेष्टितेन मद्-विभूत्या विश्लेषे सति तत्-क्षणाद् एव विशीर्यमाण-स्वभावतया मयि सुगाढं बद्ध-मनाः, मद्-आश्रयस् तथा स्वयं च मया विना विशीर्यमाणतया मद्-आश्रयो मद्-एकाधारः, मद्-योगं युञ्जन् योक्तुं प्रवृत्तो योग-विषय-भूतं माम् असंशयं निःसंशयं समग्रं सकलं यथा ज्ञास्यसि येन ज्ञानेनोक्तेन ज्ञास्यसि, तद् ज्ञानम् अवहित-मनाः सृणु ॥7.1॥

’ ज्ञानं ते हं स- विज्ञानम् इदं वक्ष्याम्य् अशेषतः । ’ यज् ज्ञात्वा नेह भूयो न्यज् ज्ञातव्यम् अवशिष्यते ॥2॥

अहं ते मद्-विषयम् इदं ज्ञानं विज्ञानेन सहाशेषतो वक्ष्यामि । विज्ञानं हि विविक्ताकार-विषयं ज्ञानम्, यथाहं मद्-व्यतिरिक्तात् समस्त-चिद्-अचिद्-वस्तु-जातात् निखिल-हेय-प्रत्यनीकतया नाना-विधानवधिकातिशया-सख्येकल्याण-गुण-गणानन्तमहाविभूतितया च विविक्त तेन विविक्त-विषय-ज्ञानेन सह मत्-स्वरूप-विषय-ज्ञानं वक्ष्यामि । किं बहुना यद् ज्ञानं ज्ञात्वा मयि पुनर् अन्यद् ज्ञातव्यं नावशिष्यते ॥7.2॥

वक्ष्यमाणस्य ज्ञानस्य दुष्प्रापताम् आह—

मनुष्याणां सहस्रेषु कश् चिद् यतति सिद्धये । यतताम् अपि सिद्धानां कश् चिन् मां वेत्ति तत्त्वतः ॥3॥

मनुष्याः शास्त्राधिकार-योग्यास् तेषां सहस्रेषु कचिद् एव सिद्धि-पर्यन्तं यतते । सिद्धि-पर्यन्तं यतमानानां सहस्रेषु कश्चिद् एव मां

Page 77: Bhagavad Gita Ramanuja Bhasya

विदित्वा मत्तः सिद्धये यतते । मद्-विदां सहस्रेषु तत्त्वतो यथावत् स्थितं मां वेत्ति न कश्चिद् इत्य् अभिप्रायः । स महात्मा सुदुर्लभः [7.19] मां तु वेद न कश्चन [7.26] इति हि वक्ष्यते ॥7.3॥

’ भूमिर् आपो नलो वायुः खं मनो बुद्धिर् एव च । अहंकार इतीयं मे भिन्ना प्रकृतिर् अष्टधा ॥4॥

अस्य विचित्रानन्द-भोग्य-भोगोपकरण-भोग-स्थान-रूपेणावस्थितस्य जगतः प्रकृतिर् इयं गन्धादि-गुणक-पृथिव्य्-अप्-तेजो-वाय्व्-आकाशादि-रूपेण मनः-प्रभृतीन्द्रिय-रूपेण च महद्-अंकार-रूपेण चाष्टधा भिन्ना मदीया इति विद्धि ॥7.4॥

अपरेयम् इतस् त्व् अन्यां प्रकृतिं विद्धि मे पराम् |जीव- भूतां महाबाहो ययेदं धार्यते जगत् ॥5॥

इयं ममापरा प्रकृतिः । इतस् त्व् अन्याम् इतोऽचेतनायाश् चेतन-भोग्य-भूतायाः प्रकृतेः विसजातीयाकारां जीव-भूतां परं तस्या भोक्तृत्वेन प्रधान-भूतां चेतन-रूपां मदीयां प्रकृतिं विद्धि ययेदम् अचेतनं कृत्स्नं जगद् धार्यते ॥7.5॥

एतद्- योनीनि भूतानि सर्वाणीत्य् उपधारय । अहं कृत्स्नस्य जगतः प्रभवः प्रलयस् तथा ॥6॥

एतच् चेतनाचेतन-समष्टि-रूप-मदीय-प्रकृति-द्वय-योनीनि ब्रह्मादि-स्तम्ब-पर्यन्तान्य् उच्चावच-भावेनावस्थितानि चिद्-अचिन्-मिश्राणि सर्वाणि भूतानि मदीयानीत्य् उपधारय । मदीय-प्रकृति-द्वय-योनीनि हि तानि मदीयान्य् एव । तथा प्रकृति-द्वय-योनित्वेन कृत्स्नस्य जगतः, तयोर् द्वयोर् अपि मद्-योनित्वेन मदीयत्वेन च कृत्स्नस्य जगतोऽहम् एव प्रभवः, अहम् एव प्रलयः, अहम् एव च शेषीत्य् उपधारय । तयोश् चिद्-अचित्-समष्टि-भूतयोः प्रकृति-पुरुषयोर् अपि परम-पुरुष-योनित्वं श्रुति-स्मृति-सिद्धम् । महान् अव्यक्ते लीयते ऽव्यक्तम् अक्षरेऽक्षरं तमसि लीयते तमः परे देवे एकीभवति [su.u. 2] विष्णोः स्वरूपात् परतोदिते द्वे रूपे प्रधानं पुरुषश् च [वि.पु. 1.2.24],

प्रकृतिर् या मया ख्याता व्यक्ताव्यक्त-स्वरूपिणी । पुरुषश् चाप्य् उभाव् एतौ लीयेते परमात्मनी ॥ परमात्मा च सर्वेषाम् आधारः परमेश्वरः । विष्णुनामा स वेदेषु वेदान्तेषु च गीयते॥ [वि.पु. 6.4.38-9]

इत्य्-आदिका हि श्रुति-स्मृतयः ॥7.6॥

मत्तः परतरं नान्यत् किंचिद् अस्ति धनंजय |मयि सर्वम् इदं प्रोतं सूत्रे मणिगणा इव ॥7॥

Page 78: Bhagavad Gita Ramanuja Bhasya

यथा सर्व-कारणस्यापि प्रकृति-द्वयस्य कारणत्वेन सर्वाचेतन-वस्तु-शेषिणश् चेतनस्यापि शेषित्वेन कारणतया शेषितया चाहं परतरः, तथा ज्ञान-शक्ति-बलादि-गुण-योगेन चाहम् एव परतरः । मत्तोऽन्यन् मद्-व्यतिरिक्तं ज्ञान-बलादि-गुणान्तर-योगि किंचिद् अपि परतरं नास्ति । सर्वम् इदं चिद्-अचिद्-वस्तु-जातं कार्यावस्थं कारणावस्थं च मच्-छरीर-भूतं सूत्रे मणि-गणवद् आत्मतया अवस्थिते मयि प्रोतम् आश्रितम् । यस्य पृथिवी शरीरम् [bå.ä.u. 3.7.3] यस्यात्मा शरीरम् [bå.ä.u. 3.7.22] एष सर्व-भूतान्तरात्मापहत-पाप्मा, दिव्यो देव एको नारायणः [su.u. 7] इत्य् आत्म-शरीर-भावेनावस्थानम् च जगद्-ब्रह्मणोर् अन्तर्यामि-ब्राह्मणादिषु सिद्धम् ॥7.7॥ अतः सर्वस्य परम-पुरुष-शरीरत्वेन आत्म-भूत-परम-पुरुष-प्रकारत्वात् सर्व-प्रकारः परम-पुरुष एवावस्थित इति सर्वैः शब्दैस् तस्य एवाभिधानम् इति तत्-तत्-सामानाधिकरण्येनाह रसोऽहम् इति चतुर्भिः—

रसोऽहम् अप्सु कौन्तेय प्रभास्मि शशि-सूर्ययोः |प्रणवः सर्व-वेदेषु शब्दः खे पौरुषं नृषु ॥8॥

गन्धः पृथिव्यां च तेजश् चास्मि विभावसौ |जीवनं सर्व-भूतेषु तपश् चास्मि तपस्विषु ॥9॥

बीजं मां सर्व-भूतानां विद्धि पार्थ सनातनम् |बुद्धिर् बुद्धिमताम् अस्मि तेजस् तेजस्विनाम् अहम् ॥10॥

बलं बलवतां चाहं काम-राग-विवर्जितम् |धर्माविरुद्धो भूतेषु कामोऽस्मि भरतर्षभ ॥11॥

एते सर्वे विलक्षणा भावा मत्त एव उत्पन्नाः मच्-छेष-भूता मच्-छरीरतया मय्य् एवावस्थिताः । अतस् तत्-प्रकारोऽहम् एवावस्थितः ॥7.8-11॥

|ये चैव सात्त्विका भावा राजसास् तामसाश् च ये ॥12॥मत्त एवेति तान् विद्धि न त्व् अहं तेषु ते मयि

? किं विशिष्याभिधीयते सात्त्विका राजसास् तामसाश् च जगति

- - देहत्वेनेन्द्रियत्वेन भोग्यत्वेन तत् तद् धेतुत्वेन चावस्थिता ये भावास् । - तान् सर्वान् मत्त एव उत्पन्नान् विद्धि ते मच् छरीरतया मय्य् एवावस्थिता

| - - | इति च न त्व् अहं तेषु नाहं कदाचिद् अपि तद् आयत्त स्थितिः- ’ अन्यत्रात्मायत्त स्थितित्वे प्य् शरीरस्य शरीरेणात्मनः स्थितव् अप्य् उपकारो

| - | - विद्यते मम तु तैर् न कश्चित् तथा विध उपकारः केवल लीलैव ॥7.12॥प्रयोजनम् इत्य् अर्थः

- |त्रिभिर् गुण मयैर् भावैर् एभिः सर्वम् इदं जगत् ॥13॥मोहितं नाभिजानाति माम् एभ्यः परम् अव्ययम्

Page 79: Bhagavad Gita Ramanuja Bhasya

तद् एवं चेतनाचेतनात्मकं कृत्स्नं जगन् मदीयं काले काले मत्त । | - - एवोत्पद्यते मयि च प्रलीयते मय्य् एवावस्थितं मच् छरीर भूतं

- , -मद् आत्मकं च इत्य् अहम् एव कार्यावस्थायां कारणावस्थायां च सर्व - ’ | -शरीरतया सर्व प्रकारो वस्थितः अतः कारणत्वेन शेषित्वेन च ज्ञानाद्य्

- - - | असंख्येय कल्याण गुण गणैश् चाहम् एव सर्वैः प्रकारैः परतरः’ - - | - मत्तो न्यत् केनापि कल्याण गुण गणेन परतरं न विद्यते एवं भूतं

- - - - मां त्रिभ्यः सात्त्विक राजस तामस गुण मयेभ्यो भावेभ्यः परं- - - - - - मद् असाधारणैः कल्याण गुण गणैस् तत् तद् भोग्यता प्रकारैश् च परम्

- - उत्कृष्टतमम् अव्ययं सदैक रूपम् अपि तैर् एव त्रिभिर् गुण मयैर् - - - -निहीनतरैः क्षण विध्वंसिभिः पूर्व कर्मानुगुण देहेन्द्रिय

- - -भाग्यत्वेनावस्थितैः पदार्थैः मोहितं देव तिर्यङ् मनुष्य ॥7.13॥ स्थावरात्मनावस्थितम् इदं जगन् नाभिजानाति

- - -कथं स्वत एवानवधिकातिशयानन्दे नित्ये सदैक रूपे लौकिक वस्तु- ’ - -भोग्यता प्रकारैश् चोत्कृष्टतमे त्वयि स्थिते प्य् अत्यन्त निहीनेषु गुण

- - मयेष्व् अस्थिरेषु भावेषु सर्वस्य भोक्तृ वर्गस्य भोग्यत्व बुद्धिर् ? —उपजायते इत्य् अत्राह

- |दैवी ह्य् एषा गुण मयी मम माया दुरत्यया ॥14॥माम् एव ये प्रपद्यन्ते मायाम् एतां तरन्ति ते

- - - - ममैषा गुण मयी सत्त्व रजस् तमो मयी माया यस्माद् दैवी देवेन- | क्रीडा प्रवृत्तेन मयैव निर्मता तस्मात् सर्वैर् दुरत्यया दुरतिक्रमा - - - - -अस्याः माया शब्द वाच्यत्वम् आसुर राक्षसास्त्रादीनाम् इव विचित्र कार्य

| —करत्वेन यथा च

| ततो भगवता तस्य रक्षार्थं चक्रम् उत्तमम् - ॥ आजगाम समाज्ञप्तं ज्वाला मालि सौदर्शिनम्

- - | तेन माया सहस्रां तच् छम्बरस्याशु गामिना ॥ बालस्य रक्षता देहम् एकैकांशेन सूदितम् [ . .वि पु 1.19.19-20] इत्य्

| आदौ

- - | - अतो माया शब्दो न मिथ्यार्थ वाची ऐन्द्र जालिकादिष्व् अपि केनचिद् - मन्त्रौषधादिना मिथ्यार्थ विषयायाः पारमार्थिक्यैव बुद्धेर्

| उत्पादकत्वेन मायावीति प्रयोगः तथा मन्त्रौषधादिर् एव च तत्र, - | माया सर्व प्रयोगेष्व् अनुगतस्यैकस्य एवाब्दार्थत्वात् तत्र

- - - - -मिथ्यार्थेषु माया शब्द प्रयोगो माया कार्य बुद्धि । | - विषयत्वेनाउपचारिकः मञ्चाः क्रोशन्तीतिवत् एषा गुण मयी

- —पारमार्थिकी भगवन् माया एव मायां तु प्रकृतिं विद्यान् मायिनं तु महेश्वरम् [ . . 4.10] - | -श्वे उ इत्य् आदिष्व् अभिधीयते अस्याः कार्यं भगवत्

- - - - | -स्वरूप तिरोधनं स्व स्वरूप भोग्यत्व बुद्धिश् च अतो भगवन्

Page 80: Bhagavad Gita Ramanuja Bhasya

-मायया मोहितं सर्वं जगद् भगवन्तम् अनवधिकातिशयानन्द । - — -स्वरूपं नाभिजानाति माया विमोचनोपायाम् आह माम् एव सत्य - - - - संकल्पं परम कारुणिकम् अनालोचित विशेषाशेष लोक शरण्यं ये शरणं

- | प्रपद्यन्ते त एतां मदीयां गुण मयीं मायां तरन्ति मायाम् उत्सृज्य ॥7.14॥माम् एव उपासत इत्य् अर्थः

- - ? किम् इति भगवद् उपासनापादिनीं भगवत् प्रपत्तिं सर्वे न कुर्वन्ति इत्य्—अत्राह

|न मां दुष्कृतिनो मूढाः प्रपद्यन्ते नराधमाः- ॥15॥माययापहृत ज्ञाना आसुरं भावम् आश्रिताः

- - - मां दुष्कृतिनः पाप कर्माणो दुष्कृत तारतम्याच् चतुर् विधा न । - प्रपद्यन्ते मूढा नराधमाः माययापहृत ज्ञाना आसुरं भावम्

| - - - आश्रिता इति मूढा विपरीत ज्ञाना पूर्वोक्त प्रकारेण मत् स्वरूपापरिज्ञानात् - - -प्राकृतेषु एव विषयेषु सक्ताः पूर्वोक्त प्रकारेण भगवच् छेषतैक

- - | रसम् आत्मानं भोग्य जातं च स्व शेषतया मन्यमानाः नराधमाः ’ - | -सामान्येन ज्ञाते पि मत् स्वरूपे मदौन्मुख्यानर्हाः माययापहृत

- - - -ज्ञानास् तु मद् विषयं मद् ऐश्वर्य विषयं च ज्ञानं प्रस्तुतम् येषां तद् - | असंभावनापादिनीभिः कूट युक्तिभिर् अपहृतं ते तथोक्ताः आसुरं

- - - भावम् आश्रितास् तु मद् विषयं मद् ऐश्वर्य विषयं च ज्ञानं सुदृढम् । उपपन्नं येषां द्वेषायैव भवति ते आसुरं भावम् आश्रिताः ॥7.15॥उत्तरोत्तराः पापिष्ठतमाः

- ’ |चतुर् विधा भजन्ते मां जनाः सुकृतिनो र्जुन ॥16॥आर्तो जिज्ञासुर् अर्थार्थी ज्ञानी च भरतर्षभ

सुकृतिन ù पुण्य-कर्माणो मां शरणम् उपगम्य माम् एव भजन्ते । ते चे सुकृत-तारतम्येन चतुर्-विधा । ù सुकृत-गरीयस्त्वेन प्रतिपत्ति-वैशेष्या दुत्तरोत्तराधिकतमा भवन्ति । आर्तः प्रतिष् -ठा हीनो भ्रष्टैश्वर्य ःपुनस् त -t प्राप्ति-काम । ù अर्हार्थी अप्राप्तैश्वर्यतया ऐश्वर्य-काम । ःतयो r मुख-भे -द मात्रम्, ऐश्वर्य-विषयतयैक्या d एक एव अधिकार । ःजिज्ञासु ù प्रकृति-वियुक्तात्म-स्वरूपावाप्ती । च्छुः ज्ञानम् एवास्य स्वरूपम् इति जिज्ञासु r इति उक्तम् । ज्ञानी च इतस् त्व् अन्यां प्रकृतिं विद्धि मे पराम् [ 7.5] गीता इत्य् आदिना अभिहित-भगव -c छेषतै -क रसात्म-स्वरूप-वि t प्रकृति-वियु -क्तकेवलात्मनि अपर्यवस्य n भगवन्तं प्रेप्सु r भगवन्तम् परम-प्राप्यं मन्वान ॥7.16॥ù

- - |तेषां ज्ञानी नित्य युक्त एक भक्तिर् विशिष्यते ’ ॥17॥प्रियो हि ज्ञानिनो त्यर्थम् अहं स च मम प्रियः

Page 81: Bhagavad Gita Ramanuja Bhasya

तेषां ज्ञानी विशिष्यते । कुत ? ù नित्य-यु -क्त एक भक्ति r इति च । ज्ञानिनो हि म -d-एक प्राप्यस्य मया योगो नित्य । ù इतरयोस् तु याव t स्वाभिलषित-प्राप्ति मया

योग । ù तथा ज्ञानिनो may y ekasmi n eva bhakti | ù itarayo s tu स्वाभिलषिते त -त्साधनत्वेन मयि च । अत ù स एव विशिष्यते । किं च प्रियो हि ज्ञानिनोऽत्यर्थम् अहम् । अत्रात्य -र्थ शब् दो अभिधेय-वचन ù। ज्ञानिनोऽहं यथा प्रिय , ù तथा मया सर्वज्ञेन सर्व-शक्तिनाप् y अभिधातुं न शक्यते इत्य् अ । र्थः प्रियत्वस्येयत्ता-रहितत्वा । t यथा ज्ञानिनाम् अग्रेसरस्य प्रह्लादस्य—

स त्व् आस -क्त मति ù कृष्णे दश्य-मानो महोरगइ । ःन विवेदात्मनो गात्रं त -t स्मृत्य्-आह्ला -द संस्थित ॥ ù [ . .वि पु 1.17.39]

इति सोऽपि तथा एव मम प्रिय ॥7.17॥ù

|उदाराः सर्व एवैते ज्ञानी त्व् आत्मैव मे मतम् ॥18॥आस्थितः स हि युक्तात्मा माम् एवानुत्तमां गतिम्

सर्व् अ एवैते माम् एवोपासते इत्य् उदारा वदान्या । ù ये मत्तो य t किंचि d अपि गृह्णान्ति, ते हि मम सर्वस्व-दायिन । ù ज्ञानी त्व् आत्मैव मे मतं त -दायत्तात्म-धारणोऽहम् इति मन्ये । कस्मा d एव ? m यस्मा d अयं मया विनात्म-धारणासंभावनया माम् एवानुत्तमं प्राप्यम् आस्थित । ù अत स्तेन विना ममाप् y आत्म-धारणं न संभवति । ततो ममाप् y आत्मा हि स ù॥7.18॥

नाल्प-संख्यासंख्यातानां पुण्य-जन्मनां फलम् इदं य n म -च्छेषतै -क रसात्म-याथात्म्य-ज्ञान-पूर्वकं म -t प्रपदनम् । अपि तु—

|बहूनां जन्मनाम् अन्ते ज्ञानवान् मां प्रपद्यते ॥19॥वासुदेवः सर्वम् इति स महात्मा सुदुर्लभः

बहूनां जन्मनां पुण्य-जन्मनाम् अन्ते अवसाने वासुदेव-शेषतै -करसोऽहं त -d आयत्त-स्वरूप-स्थिति-प्रवृत्ति ç च । स चासंख्येयै ù कल्याण-गुण-गणइ ù परतर इति ज्ञानवा n भूत्वा वासुदेव एव मम परम-प्राप्यं प्रापकं चान्य d अपि य n मनोरथ-वर्ति स एव मम् अ त t सर्वम् इति मां य ù प्रपद्यते माम् उपास्ते । स महात्मा महा-मना ù सुदुर्लभ् ओदुर्लभतर् ओ लो । के

वासुदेव ù सर्वम् इत्य् अस्यायम् एव् । आर्थः प्रियो हि ज्ञानिनोऽत्यर्थम् अहम् [7.17], आस्थित ù स हि युक्तात्मा माम् एवानुत्तमां गतिम् [7.18] इति प्रकमा । त्ज्ञानवा n चायम् -उक्त लक्षण एव, अस्यैव पूर्वो -क्त ज्ञानित्वा । t भूमिर् आप इत् यारभ्य् , अ अहङ्कार इतीयं मे भिन्ना प्रकृतिर् अष्टाधा । अपरेयम् इतस् त्व्

Page 82: Bhagavad Gita Ramanuja Bhasya

अन्यां प्रकृतिं विद्धि मे पराम् जीव-भूताम् [7.4, 5] इति हि चेतनाचेतनस्य प्रकृति-द्वयस्य परम-पुरुष-शेषतै -क रस तोक्त अहं कृत्स्नस्य जगत ù प्रभव ù प्रलयस् तथा । मत्त ù परतरं नान्य t किंचि d अस्ति धनंजय [7.6, 7] इति आरभ्य, ये चैव सात्त्व् इका भावा राजसास् तामसाश् च ये । मत्त एवेति तान् विद्धि न त्व् अहं तेषु ते मयि [7.12] इति प्रकृति-द्वयस्य कार्य-कारणोभयावस्थस्य परम-पुरुषायत्त-स्वरूप-स्थिति-प्रवृत्तित्वं परम-पुरुषस्य च सर्व् ऐः प्रकारै ù सर्वस्मा t परतरत्वम् उक्तम् । अत ù स एव अत्र ज्ञानी इत् y उच्यते ॥7.19॥

तस्य ज्ञानिनो दुर्लभत्वम् एवोपपादयति—

- ’ - |कामैस् तैस् तैर् हृत ज्ञानाः प्रपद्यन्ते न्य देवताः ॥20॥तं तं नियमम् आस्थाय प्रकृत्या नियताः स्वया

सर्व् अ एव हि लौकि काः पुरुषा ù स्वया प्रकृत्या पाप-वासनया गुण-मय-भाव-विषयया नियता नित्यान्विता । ù तै s तै ù स्व-वासनानुरूपै r गुण-मयै r एव कामै -r इच्छा विषय-भूतै r हृत-म -t स्वरूप-विषय-ज्ञाना । ù त -त्त -t काम-सिद्ध्य्-अर्थम् अन्य-देवता म -d व्यतिरि क्ताः केवलेन्द्रादि-देवता , ःतं तं नियमम् आस्थाय त -t त -d देवता-विशेष-मात्र-प्रीणनायासाधारणं नियमम् आस्थाय प्रपद्यन्ते ता एव आश्रित्य अर्चयन्ते, - न मत् स्वरूपमभिजानन्ति ॥7.20॥

|यो यो यां यां तनुं भक्तः श्रद्धयार्चितुम् इच्छति ॥21॥तस्य तस्याचलां श्रद्धां ताम् एव विदधाम्य् अहम्

ता अपि देवता मदीया s तनव । ù य आदित्ये तिष् ठन्न् आदित्य् आद् अन्तरो न वे , दयस्यादित्य ù शरीरम् [ . . . 3.7.9] बृ आ उ इत्य् आदि-श्रुतिभि ù प्रतिपादिता मदीया ःतनव इति अजान न्न् अपि यो यो यां यां मदीयाम् इन्द्रादिकां तनुं भ क्तःश्रद्धयार्चितुम् इच्छति, तस्य तस्याजानतोऽपि म -t तनु-विषयैषा श्र द्धा इत् यहम् एवानुसन्धाय ताम् एवाचलां निर्विघ्नां विदधाम् y अहम् ॥7.21॥

|स तया श्रद्धया युक्तस् तस्या राधनम् ईहते ॥22॥लभते च ततः कामान् मयैव विहितान् हि तान्

स तया निर्विघ्नया श्रद्धया यु क्तस् तस्य् एन्द्रादेर् आराधनं प्रतीहते चेष्टते । त तो म -t तनु-भूतेन्द्रादि-देवताराधना t ता n एव हि स्वाभिलषितान् कामा n मयैव विहिता n लभते । यद्यप् y आराधन-काले आराध्येन्द्रादयो मदीया s तनव । ù तत एव त -d अर्चनं च म -d आराधनम् इति न जानाति । तथापि तस्य वस्तुतो म -d आराधनत्वा d आराधकाभिलषितम् अहम् एव विदधामि ॥7.22॥

Page 83: Bhagavad Gita Ramanuja Bhasya

- |अन्तवत् तु फलं तेषां तद् भवत्य् अल्प मेधसाम् - - ॥23॥देवान् देव यजो यान्ति मद् भक्ता यान्ति माम् अपि

तेषाम् अल्प-मेधसाम् अल्प-बुद्धीनाम् इन्द्रादि-मात्र-याजिनां त -d आराधन-फलं स्वल्पम् अन्तव c च भवति । कुत ? ù देवा n देव-यजो यान्ति यत

इन्द्रादीन् देवा n त -d याजिनो यान्ति । इन्द्रादयो हि परिच्छिन्न-भोगा ù परिमित-काल-वर्तिनश् च । तत s त -t सायुज्यं प्राप्ता s तै ù सह प्रच्यवन्ते । -मद्भक् ता अपि तेषाम् एव कर्मणां म -d आराधन-रूपतां ज्ञात्वा परिच्छिन्न-फल-सङ्गं त्यक्त्वा म -t प्रीणनै -क प्रयोजना माम् एव प्राप्नुवन्ति, न च पुनर् निवर्तन्ते माम् उपेत्य तु कौन्तेय पुन r जन्म न विद्यते [ 8.16] गीताइति वक्ष्यते ॥7.23॥ इतरे तु सर्व-समाश्रयणीयत्वाय मम मनुष्यादिषु अवतारम् अपि अकिंचित्करं कुर्वन्ति इत्याह—

|अव्यक्तं व्यक्तिम् आपन्नं मन्यन्ते माम् अबुद्धयः ॥24॥परं भावम् अजानन्तो ममाव्ययम् अनुत्तमम्

सर्व् ऐः कर्मभि r आराध्योऽहं सर्वेश्वर् ओ वा -ì मनसापरि -च्छेद्य स्वरूप-स्वभाव ù परम-कारुण्या d आश्रित-वात्सल्या c च सर्व-समाश्रयणीयत्वाय अजह -t स्वभाव एव वसुदेव-सूनु r अवती र्ण इति ममैवं परं भावम् अव्ययम् अनुत्तमम् अजानन्त ù प्राकृत-राज-सूनु-समानम् इत ù पूर्वम् अनभिव्यक्तम् इदानीं कर्म-वशा j जन्म-विशेषं प्राप्य व्यक्तिम् आपन्नं प्राप्तं माम् अबुद्धयो मन्यन्ते अतो मां न श्रयन्ते, न कर्मभि राराधयन्ति च ॥7.24॥

कुत एवं न प्रकाशते ? इत्य् अत्राह—

- - |नाहं प्रकाशः सर्वस्य योग माया समावृतः’ ॥25॥मूढो यं नाभिजानाति लोको माम् अजम् अव्ययम्

क्षेत्रज्ञासाधारण-मनुष्यत्वादि-संस्थान-योगाख्य-मायया समावृतोऽहं न सर्वस्य प्रकाश । ù मयि मनुष्यत्वादि-संस्थान-दर्शन-मात्रेण मू ’ढो यं लो को माम् अति-वाय्व्- -इन्द्र कर्माणम् अतिसूर्याग्नि-तेजसम् उपलभ्यमानम् अप् y अजम् अव्ययं निखिल-जग - -d एक कारणं सर्वेश्वरं मां सर्व-समाश्रयणीयत्वाय मनुष्यत्व-संस्थानम् आस्थितं न अभिजानाति ॥7.25॥

|वेदाहं समतीतानि वर्तमानानि चार्जुन ॥26॥भविष्याणि च भूतानि मां तु वेद न कश्चन

Page 84: Bhagavad Gita Ramanuja Bhasya

अतीतानि वर्तमानान् y अनागतानि च सर्वाणि भूतान् y अहं वे द जानामि । मां तु वे द न कश्चन । मयानुसन्धीयमानेषु काल-त्रय-वर्तिषु भूतेषु माम् एवं-विधं वासुदेवं सर्व-समाश्रयणीयतयावती र्णं विदित्वा माम् एव समाश्रयम् न कश्चि d उपलभ्यत इत्य् अ । र्थः अतो ज्ञानी सुदर्लभ एव ॥7.26॥

तथा हि—

- - - |इच्छा द्वेष समुत्थेन द्वन्द्व मोहेन भारत- ॥27॥सर्व भूतानि संमोहं सर्गे यान्ति परन्तप

-इच्छा द्वेषाभ्यां समुत्थेन शीतोष्णादि-द्वन्द्वाख्येन मोहेन सर्व-भूतानि स र्गे जन्म-काल एव संमोहं यान्ति । एत d उक्तं भवति गुण-मयेषु सुख-दुःखादि-द्वन्द्वेषु पूर्व-पूर्व-जन्मनि यद्-विषयौ -इच्छाद्वेषौ राग-द्वेष् आव् अभ्यस्तौ त -d वासनया पुनर् अपि जन्म-काल एव त देव द्वन्द्वाख्यम् -इच्छा द्वेष-विषयत्वेन समुपस्थितं भूतानां मोहनं भवति तेन मोहेन सर्व-भूतानि संमोहं यान्ति, तद्-विषये -च्छा द्वेष-स्वभावानि भवन्ति, न म -t संश्लेष-वियोग-सुख-दुःख-स्वभावानि । ज्ञानी तु म -t संश्लेष-वियोगै -क सुख-दुःख-स्वभाव , ù न त -t स्वभावं किम् अपि भूतं जायते इति ॥7.27॥

- - |येषां त्व् अन्त गतं पापं जनानां पुण्य कर्मणाम् - - - ॥28॥ते द्वन्द्व मोह निर्मुक्ता भजन्ते मां दृढ व्रताः

येषां त्व् अने -क जन्मार्जितेनोत्कृष् -ट पुण्य-संचयेन गुण-मयं -द्वन्द्वेच्छा द्वेष-हेतु-भूतं म -d औन्मुख्य-विरोधि चानादि-काल-

प्रवृत्तं पापम् अन्त-गतं क्षीणम् ते पूर्वोक्तेन सुकृत-तारतम्येन मां शरणम् अनुप्रप द्य गुण-मया n मोहा d विनिर्मु क्ता जरा-मरण-मोक्षाय प्रकृति-वियुक्तात्म-स्वरूप-दर्शनाय महते चैश्वर्याय म -t प्राप्तये च

-दृढ व्रता -दृढ संकल्पा माम् एव भजन्ते ॥7.28॥

अत्र तेषां त्रयाणां भगवन्तं भजमानानां ज्ञातव्य-विशेषा n उपादेयांश् च प्रस्तौति—

j - - |अरा मरण मोक्षाय माम् आश्रित्य यतन्ति ये ॥29॥ते ब्रह्म तद् विदुः कृत्स्नम् अध्यात्मं कर्म चाखिलम्

जरा-मरण-मोक्षाय प्रकृति-वियुक्तात्म-स्वरूप-दर्शनाय माम् आश्रित्य ये यतन्ते ते त d ब्रह्म वि । दुः अध्यात्मं च कृत्स्नं वि , दुः कर्म चाखिलं वि ॥7.29॥दुः

Page 85: Bhagavad Gita Ramanuja Bhasya

|साधिभूताधिदैवं मां साधियज्ञं च ये विदुः- ’ - ॥30॥प्रयाण काले पि च मां ते विदुर् युक्त चेतसः

अत्र य इति पुनर्-निर्देशा t पूर्व-निर्दिष्टेभ्योऽन्ये अधिकारिणो ज्ञायन्ते । साधिभूतं साधिदैवं माम् ऐश्वर्यार्थिनो ये वि दुर् इत्य् एत d अनुवा -दस्वरूपम् अपि अप्राप्तार्थत्वा t तद्-विधायकम् एव । तथा साधियज्ञम् इत्य् अपि त्रयाणाम् अधिकारिणाम् अविशेषेण विधीयते, -अर्थ स्वाभाव्या t त्रयाणां हि नित्य-नैमित्ति -क रूप-महा-यज्ञा -द्य् अनुष्ठानम् अवर्जनीयम् । ते च प्रयाण-कालेऽपि स्वाप्राप्यानुगुणं मां वि । दुः ते च इति च-कारा t पूर्वे जरा-मरण-मोक्षाय यतमानाश् च प्रयाण-कालेऽपि वि , दुः इति समुच्चीयन्ते । अनेन ज्ञानिनोऽपि -अर्थ स्वाभाव्या t साधियज्ञं मां वि दुः प्रयाण-कालेऽपि स्व-प्राप्यानुगुणं मां वि दुर् इत् y उक्तं भवति ॥7.30॥

- - - - - इति श्रीमद् भगवद् रामानुज विरचिते श्रीमद् गीता भाष्ये’ सप्तमो ध्यायः

||7||

Page 86: Bhagavad Gita Ramanuja Bhasya

अथाष्टमोऽध्यायः

, - -सप्तमे परस्य ब्रह्मणो वासुदेवस्योपास्यत्वं निखिल चेतनाचेतन- , , , - -वस्तु शेषित्वं कारणत्वं आधारत्वं सर्व शरीरतया सर्व प्रकारत्वेन - - , - , - - सर्व शब्द वाच्यत्वं सर्व नियन्तृत्वं सर्वैश् च कल्याण गुण गणैर्

, - - - एकाश्रयत्वं तस्यैव परतरत्वं च सत्त्व रजस् तमो मयैर् - - -देहेन्द्रियत्वेन भोग्यत्वेन चावस्थितैर् भावैर् अनादि काल प्रवृत्त

- - | - - -दुष्कृत प्रवाह हेतुकैस् तस्य तिरोधानम् अत्युत्कृष्ट सुकृत हेतुक- - , - -भगवत् प्रपत्त्या च तन् निवर्तनं सुकृत तारतम्येन च प्रतिपत्ति - - - - -वैषेष्याद् ऐश्वर्याक्षर याथात्म्य भगवत् प्राप्त्य् अपेक्षयोपासक

, - - -भेदं भगवन्तं प्रेप्सोर् नित्य युक्ततयिक भक्तितया चात्यर्थ- - , परम पुरुष प्रियत्वेन श्रैष्ठ्यं दुर्लभत्वं च प्रतिपाद्य एषां

- | त्रयाणां ज्ञातव्योपादेय भेदांश् च प्रास्तौषीत् इदानीम् अष्टमे प्रस्तुतान्- —ज्ञातव्योपादेय भेदान् विविनक्ति

|किं तद् ब्रह्म किम् अध्यात्मं किं कर्म पुरुषोत्तम ॥1॥अधिभूतं च किं प्रोक्तम् अधिदैवं किम् उच्यते ’ ’ |अधियज्ञः कथं को त्र देहे स्मिन् मधुसूदन

- ’ ||2||प्रयाण काले च कथं ज्ञेयो सि नियतात्मभिः

- - जरा मरण मोक्षाय भगवन्तम् आश्रित्य यतमानानां ज्ञातव्यतयोक्तं ? तद् ब्रह्माध्यात्मं च कर्म च किम् इति वक्तव्यम् ऐश्वर्यार्थिनां

? ’ - -ज्ञातव्यम् अधिभूतम् अधिदैवं च किं त्रयाणां ज्ञातव्यो धियज्ञ शब्द ? - ? - निर्दिष्टश् च कः तस्य चाधियज्ञ भावः कथं प्रयाण काले चैभिस्

’ ? ||8.1—8.2||त्रिभिः नियतात्मभिः कथं ज्ञेयो सि

- —श्री भगवान् उवाच

’ |अक्षरं ब्रह्म परमं स्वभावो ध्यात्मम् उच्यते- - ॥3॥भूतभावोद्भव करो विसर्गः कर्म संज्ञितः

तद् ब्रह्म इति निर्दिष्टं परमम् अक्षरं न क्षरतीत्य् अक्षरं क्षेत्रज्ञं- | समष्टि रूपम् तथा च श्रुतिर् ’ अव्यक्तम् अक्षरे लीयते क्षरं तमसि

लीयते [ . . 2] | - -सु उ इत्य् आदिका परमम् अक्षरं प्रकृति विनिर्मुक्तात्म स्वरूपम् । ’ - स्वभावो ध्यात्मम् उच्यते स्वभावः प्रकृतिर् अनात्म भूतम् आत्मनि

- - - - संबद्ध्यमानं भूत सूक्ष्म तद् वासनादिकं पञ्चाग्नि विद्यायां । - ज्ञातव्यतया उदितम् तद् उभयं प्राप्यतया त्याज्यतया च मुमुक्षुभिर्

| ज्ञातव्यम्

Page 87: Bhagavad Gita Ramanuja Bhasya

- - , - - भूत भावो मनुष्यादि भावः तद् उद्भव करो यो विसर्गः पञ्चम्याम् - आहुताव् आपः पुरुष वचसो भवन्ति [ . . 5.3.3] छा उ इति श्रुति- -सिद्धो योषित्

- , - | संबन्ध जः स कर्म संज्ञितः तच् चाखिलं सानुबन्धम् । उद्वेजनीयतया परिहरणीयतया च मुमुक्षुभिर् ज्ञातव्यम्

— परिहरणीयता चानन्तरम् एव वक्ष्यते यद् इच्छन्तो ब्रह्मचर्यं चरन्ति [8.11] ॥8.3॥इति

|अधिभूतं क्षरो भावः पुरुषश् चाधिदैवतम्’ - ॥4॥अधियज्ञो हम् एवात्र देहे देह भृतां वर

- -ऐश्वर्यार्थिनां ज्ञातव्यतया निर्दिष्टम् अधिभूतं क्षरो भावो वियद् आदि - - - भूतेषु वर्तमानस् तत् परिणाम विशेषः क्षरण स्वभावो विलक्षणः

- , - - - -शब्द स्पर्शादिः साश्रयः विलक्षणाः साश्रयाः शब्द स्पर्श रूप रस । | गन्धा ऐश्वर्यार्थिभिः प्राप्याः तैर् अनुसन्धेयाः

- - | पुरुषश् चाधिदैवतम् अधिदैवत शब्द निर्दिष्टः पुरुषः अधिदैवतं - - - - दैवतोपरि वर्तमानम् इन्द्र प्रजापति प्रभृति कृत्स्न दैवतोपरि । - - - - वर्तमानः इन्द्र प्रजापति प्रभृतीनां भोग्य जाताद् विलक्षण शब्दादेर्

| भोक्ता पुरुषः सा च भोक्तृत्वावस्था ऐश्वर्यार्थिभिः प्राप्यतया । अनुसन्धेया

’ - - ’ | अधियज्ञो हम् एवाधियज्ञ शब्द निर्दिष्टो हम् एव अधियज्ञो यज्ञैर् । - आराध्यतया वर्तमानः अत्रेन्द्रादौ मम देह भूते

’ - - -आत्मतयावस्थितो हम् एव यज्ञैर् आराध्य इति महा यज्ञादि नित्य- नैमित्तकानुष्ठान वेलायां त्रयाणाम् अधिकारिणाम् अनुसन्धेयम् एतत् ॥

8.4|| इदम् अपि त्रयाणां साधारणम्—

- |अन्त काले च माम् एव स्मरन् मुक्त्वा कलेवरम् - ॥5॥यः प्रयाति स मद् भावं याति नास्त्य् अत्र संशयः

- , - अन्त काले च माम् एव स्मरन् कलेवरं त्यक्त्वा यः प्रयाति स मद् भावं । | याति मम यो भावः स्वभावस् तं याति तदानीं यथा माम्

- | - अनुसंधत्ते तथा विधाकारो भवतीत्य् अर्थः यथा आदि भरतादयस् - - ॥8.5॥तदानीं स्मर्यमाण मृग सजातीयाकाराः संभूताः

- - - - स्मर्तुः स्व विषय सजातीय कारतापादनम् अन्त्य प्रत्ययस्य स्वभाव इति

—सुस्पष्टम् आह

|यं यं वापि स्मरन् भावं त्यजत्य् अन्ते कलेवरम्

Page 88: Bhagavad Gita Ramanuja Bhasya

- - ||6||तं तम् एवैति कौन्तेय सदा तद् भाव भावितः

अन्तेऽन्त-काले यं यं वापि भावं स्मरन् कलेवरं त्यजति तं तं भावम् एव मरणान्तरम् एति । अन्त्य-प्रत्ययश् च पूर्व-भावित-विषय एव जायते ॥8.6॥ यस्मात् पूर्व-कालाभ्यस्त-विषये एवान्त्य-प्रत्ययो जायते—

|तस्मात् सर्वेषु कालेषु माम् अनुस्मर युध्य च - - ॥7॥मय्य् अर्पित मनो बुद्धिर् माम् एवैष्यस्य् असंशयः

- - तस्मात् सर्वेषु कालेष्व् आप्रयाणाद् अहर् अहः माम् अनुस्मराहर् अहर्- - - - - -अनुस्मृति करं युद्धादिकं वर्णाश्रमानुबन्धि श्रुति स्मृति चोदित नित्य

| - - - -नैमित्तिकं च कर्म कुरु एतद् उपायेन मय्य् अर्पित मनो बुद्धिर् अन्त - काले च माम् एव स्मरन् यथाभिलषित प्रकारं मां प्राप्स्यसि नात्र

||8.7||संशयः

- - एवं सामान्येन सर्वत्र स्व प्राप्यावाप्तिर् अन्त्य प्रत्ययाधीना इत्य् उक्त्वा- - - | तद् अर्थं त्रयाणाम् उपासन प्रकार भेदं वक्तुम् उपक्रमते

- - -तत्रैश्वर्यार्थिनाम् उपासन प्रकारं यथोपासनम् अन्त्य प्रत्यय —प्रकारं चाह

- - - |अभ्यास योग युक्तेन चेतसा नान्य गामिना ॥8॥परमं पुरुषं दिव्यं याति पार्थानुचिन्तयन्

- - - अहरहर् अभ्यास योगाभ्यां युक्ततया नान्य गामिना चेतसा अन्त काले - परमं पुरुषं दिव्यं मां वक्ष्यमाण प्रकारं चिन्तयन् माम् एव यात्य्

- - - - - आदि भरत मृगत्व प्राप्तिवद् ऐश्वर्य विशिष्टतया मत् समानाकारो । - भवति अभ्यासो नित्य नैमित्तिकाविरुद्धेषु सर्वेषु कालेषु मनसा- , - ’ -उपास्य संशीलनम् योगस् त्व् अहरहर् योग काले नुष्ठीयमानं यथोक्त

||8.8||लक्षणम् उपासनम्

कविं पुराणम् अनुशासितारम् |अणोर् अणीयांसम् अनुस्मरेद् यः

-सर्वस्य धातारम् अचिन्त्य रूपम्- ॥9॥आदित्य वर्णं तमसः परस्तात्

- प्रयाण काले मनसाचलेन - |भक्त्या युक्तो योग बलेन चैव

भ्रुवोर् मध्ये प्राणम् आवेश्य सम्यक् स तं परं पुरुषम् उपैति ॥10॥दिव्यम्

Page 89: Bhagavad Gita Ramanuja Bhasya

कविं सर्वज्ञं पुराणं पुरातनम् अनुशासितारं विश्वस्य प्रशासितारम् अणोर् अणीयांसं जीवाद् अपि सूक्ष्मतरं सर्वस्य धातारं सर्वस्य स्रष्टरम्

- - - - अचिन्त्य रूपं सकलेतर विसजातीय स्वरूपम् आदित्य वर्णं तमसः - - - | - परस्तात् अप्राकृत स्वासाधारण दिव्य रूपम् तम् एवं भूतम् अहरहर्

- - - - - अभ्यस्यमान भक्ति युक्त योग बलेन आरूढ संस्कारतया अचलेन - मनसा प्रयाण काले भ्रुवोर् मध्ये प्राणम् आवेश्य संस्थाप्य तत्र ’ - भ्रुवोर् मध्ये दिव्यं पुरुषं यो नुस्मरेत् स तम् एव उपैति तद् भावं

, - ||8.9याति तत् समानैश्वर्यो भवतीत्य् अर्थः -10॥

- —अथ कैवल्यार्थिनां स्मरण प्रकारम् आह

- यद् अक्षरं वेद विदो वदन्ति - |विशन्ति यद् यतयो वीत रागाः

यद् इच्छन्तो ब्रह्मचर्यं चरन्ति तत् ते पदं संग्रहेण ॥11॥प्रवक्ष्ये

- - - यद् अक्षरम् अस्थूलत्वादि गुणकं वेद विदो वदन्ति वीत रागाश् च यतयो यद् अक्षरं विशन्ति यद् अक्षरं प्राप्तुम् इच्छन्तो ब्रह्मचर्यं चरन्ति तत्

| ’ ते पदं संग्रहेण प्रवक्ष्ये पद्यते गम्यते नेन इति पदं तन्- - - निखिल वेदान्त वेद्यं मत् स्वरूपम् अक्षरं यथा उपास्यं तथा

||8.11||संक्षेपेण प्रवक्ष्यामीत्य् अर्थः

- |सर्व द्वाराणि संयम्य मनो हृदि निरुध्य च - ॥12॥मूर्ध्न्य् आधायात्मनः प्राणम् आस्थितो योग धारणाम्

- - - सर्वाणि श्रोत्रादीनीन्द्रियाणि ज्ञान द्वार भूतानि संयम्य स्व व्यापारेभ्यो - - विनिवर्त्य हृदय कमल निविष्टे मय्य् अक्षरे मनो निरुध्य योगाख्यां ॥8.12॥धारणां आस्थितो मय्य् एव निश्चलां स्थितिम् आस्थितः

|ओम् इत्य् एकाक्षरं ब्रह्म व्याहरन् माम् अनुस्मरन् ॥13॥यः प्रयाति त्यजन् देहं स याति परमां गतिम्

- ओम् इत्य् एकाक्षरं ब्रह्म मद् वाचकं व्याहरन् वाच्यं माम् अनुस्मरन्

आत्मनः प्राणं मूर्ध्न्य् आधाय देहं त्यजन् यः प्रयाति स याति परमां - - - गतिं प्रकृति वियुक्तं मत् समानाकारम् अपुनर् आवृत्तिम् आत्मानं

प्राप्नोतीत्य् अर्थः ॥ यः स सर्वेषु भूतेषु नश्यत्सु न विनश्यति’ | अव्यक्तो क्षर इत्य् उक्तस् तम् आहुः परमां गतिम् [8.20,21] इत्य् अनन्तरम् एव

||8.12वक्ष्यते -13॥

Page 90: Bhagavad Gita Ramanuja Bhasya

- -एवम् ऐश्वर्यार्थिनः कैवल्यार्थिनश् च स्व प्राप्यानुगुणो भगवद्- | - - -उपासन प्रकार उक्तः अथ ज्ञानिनो भगवद् उपासन प्रकारं प्राप्ति

—कारं चाह

- |अनन्य चेताः सततं यो मां स्मरति नित्यशः - ॥14॥तस्याहं सुलभः पार्थ नित्य युक्तस्य योगिनः

- - - नित्यशो माम् उद्योग प्रभृति सततं सर्व कालम् अनन्य चेता यः स्मरत्य्

- - - अत्यर्थं मत् प्रियत्वेन मत् स्मृत्या विना आत्म धारणम् अलभमानो- - - निरतिशय प्रियं मां यः स्मरति तस्य नित्य युक्तस्य नित्य योगं

’ ’ | - काङ्क्षमाणस्य योगिनो हं सुलभो हम् एव प्राप्यः न मद् भाव । - ’ | ऐश्वर्यादिकः सुप्रापश् च तद् वियोगम् असहमानो हम् एव तं वृणे

- - - - - -मत् प्राप्त्य् अनुगुणोपासन विपाकं तद् विरोधि निरसनम् अत्यर्थं मत् । प्रियत्वादिकं चाहम् एव ददामीत्य् अर्थः यम् एवैष वृणुते तेन लभ्यः

[ . . 3.2.3] | —मु उ इति हि श्रूयते वक्ष्यते च - - | तेषां सतत युक्तानां भजतां प्रीति पूर्वकम्

- || ददामि बुद्धि योगं तं येन माम् उपयान्ति ते - | तेषाम् एवानुकम्पार्थम् अहम् अज्ञान जं तमः

- - - || नाशयाम्य् आत्म भाव स्थो ज्ञान दीपेन भास्वता [10.10-11] ॥iti8.14||

- - अतः परम् अध्याय शेषेण ज्ञानिनः कैवल्यार्थिनश् चापुनर् आवृत्तिम् - —ऐश्वर्यार्थिनः पुनर् आवृत्तिं चाह

- |माम् उपेत्य पुनर् जन्म दुःखालयम् अशाश्वतम् ॥15॥नाप्नुवन्ति महात्मानः संसिद्धिं परमां गताः

- मां प्राप्य पुनर् निखिल दुःखालयम् अस्थिरं जन्म न प्राप्नुवन्ति यत

- - - - -एते महात्मानो महा मनसो यथावस्थित मत् स्वरूप ज्ञाना अत्यर्थ- - -मत् प्रियत्वेन मया विना आत्म धारणम् अलभमाना मय्य् आसक्त मनसो - - - ॥8.15॥मद् आश्रया माम् उपास्य परम संसिद्धि रूपं मां प्राप्ताः

- - -ऐश्वर्य गतिं प्राप्तानां भगवन्तं प्राप्तानां च पुनर् आवृत्तव् अपुनर्

—आवृत्तौ च हेतुम् अनन्तरम् आह

- - ’ |ä ब्रह्म भुवनाल् लोकाः पुनर् आवर्तिनो र्जुन - ॥16॥माम् उपेत्य तु कौन्तेय पुनर् जन्म न विद्यते

- - - ब्रह्म लोक पर्यन्ता ब्रह्माण्डोदर वर्तिनः सर्वे लोका - | - भोगैश्वर्यालयाः पुनर् आवर्तिनो विनाशिनः अत ऐश्वर्य गतिं प्राप्तानां

- - | - -प्राप्य स्थान विनाशाद् विनाशित्वम् अवर्जनीयम् मां सर्व ज्ञं सत्य

Page 91: Bhagavad Gita Ramanuja Bhasya

- - - - - - -संकल्पं निखिल जगद् उत्पत्ति स्थिति लय लीलं परम कारुणिकं सदैक - - ॥रूपं प्राप्तानां विनाश प्रसङ्गाभावात् तेषां पुनर् जन्म न विद्यते

8.16||

- - - - - -ब्रह्म लोक पर्यन्तानां लोकानां तद् अन्तर् वर्तिनां च परम पुरुष- - - - —संकल्प कृताम् उत्पत्ति विनाश काल व्यवस्थाम् आह

- - |सहस्र युग पर्यन्तम् अहर् यद् ब्रह्मणो विदुः - ’ - - ॥17॥रात्रिं युग सहस्रान्तां ते हो रात्र विदो जनाः

- - - - - -ये मनुष्यादि चतुर् मखान्तानां मत् संकल्प कृताहो रात्र व्यवस्था-विदो , - - - जनाः ते ब्रह्मणश् चतुर् मुखस्य यद् अहश् चतुर् युग सहस्रावसानं, - ॥8.17॥विदुः रात्रिं च तथा रूपाम्

- |अव्यक्ताद् व्यक्तयः सर्वाः प्रभवन्त्य् अहर् आगमे- - ॥18॥रात्र्य् आगमे प्रलीयन्ते तत्रैवाव्यक्त संज्ञके

, - - - -तत्र ब्रह्मणः अहर् आगम समये त्रैलोक्यान्तर् वर्तिन्यो देहेन्द्रिय- - - - - भोग्य भोग स्थान रूपा व्यक्तश् चतुर् मुख देहावस्थाद् अव्यक्तात्

| - - - - -प्रभवन्ति तत्रैवाव्यक्तावस्था विशेषे चतुर् मुख देहे रात्र्य् आगम ॥8.18॥समये प्रलीयन्ते

- |भूत ग्रामः स एवायं भूत्वा भूत्वा प्रलीयते

- ’ - ||19||रात्र्य् आगमे वशः पार्थ प्रभवत्य् अहर् आगमे

- - ’ - - स एवायं कर्म वश्यो भूत ग्रामो हर् आगमे भूत्वा भूत्वा रात्र्य् आगमे - | - - -प्रलीयते पुनर् अप्य् अहर् आगमे प्रभवति तथा वर्षा शतावसान रूप

- - - , युग सहस्रान्ते ब्रह्म लोक पर्यन्ता लोका ब्रह्मा च पृथिवी अप्सु - - - - प्रलीयते आपस् तेजसि लीयन्ते इत्य् आदि क्रमेणाव्यक्ताक्षर तमः पर्यन्तं

| मय्य् एव प्रलीयन्ते

- - एवं मद् व्यतिरिक्तस्य कृत्स्नस्य काल व्यवस्थया मत्त उत्पत्तेर् मयि - - - प्रलयाच् च उत्पत्ति विनाश योगित्वम् अवर्जनीयम् इत्य् ऐश्वर्य गतिं

- | - -प्राप्तानां पुनर् आवृत्तिर् अपरिहार्या माम् उपेतानां तु न पुनर् आवृत्ति ॥8.19॥प्रसङ्गः

- - —अथ कैवल्य प्राप्तानाम् अपि पुनर् आवृत्तिर् न विद्यत इत्य् आह

’ ’ ’ |परस् तस्मात् तु भावो न्यो व्यक्तो व्यक्तात् सनातनः ॥20॥यः स सर्वेषु भूतेषु नश्यत्सु न विनश्यति

’ |अव्यक्तो क्षर इत्य् उक्तस् तम् आहुः परमां गतिम्

Page 92: Bhagavad Gita Ramanuja Bhasya

||21||यं प्राप्य न निवर्तन्ते तद् धाम परमं मम

- - तस्माद् अव्यक्ताद् अचेतन प्रकृति रूपात् पुरुषार्थतया पर उत्कृष्टो’ ’ भावो न्यो ज्ञानैकाकारतया तस्माद् विसजातीयो व्यक्तः केनचित् प्रमाणेन न

- - | व्यज्यत इत्य् अव्यक्तः स्व संवेद्य साधारणाकार इत्य् अर्थः सनातन- | - -उत्पत्ति विनाशानर्हतया नित्यः यः सर्वेषु वियद् आदिषु भूतेषु स

- ’ कारणेषु स कार्येषु विनश्यत्सु तत्र तत्र स्थितो पि न विनश्यति’ ’ | सो व्यक्तो क्षर इत्य् उक्तः ये त्व् अक्षरम् अनिर्देश्यम् अव्यक्तं पर्युपासते

[ 12.3], गीता ’ कूटस्थो क्षर उच्यते [ 15.16] - - गीता इत्य् आदिषु तं वेद विदः । परमां गतिम् आहुः अयम् एव यः प्रयाति त्यजन् देहं स याति परमां

गतिम् [ 8.5] - - - ’ - -गीता इत्य् अत्र परम गति शब्द निर्दिष्टो क्षरः प्रकृति संसर्ग- | वियुक्त स्वरूपेणावस्थित आत्मा इत्य् अर्थः

[ Not in all editions: yam एवं-भूतं स्वरूपेणावस्थितम् प्राप्य न निवर्तन्ते तन् मम परमं धाम परमं नियमन-स्थानम् । अचेतन-प्रकृतिर् एकं नियमन-स्थानम्, तत्-संसृष्ट-रूपा जीव-प्रकृतिर् द्वितीयं नियमन-स्थानम् अचित्-संसर्ग-वियुक्तं स्वरूपेणावस्थितं मुक्त-स्वरूपं परमं नियमन-स्थानम् इत्य् अर्थः |]

- - | - - , तच् चापुनर् आवृत्ति रूपम् अथवा प्रकाश वाची धाम शब्दः प्रकाशश् - - - चेह ज्ञानम् अभिप्रेतं प्रकृति संसृष्टत् परिच्छिन्न ज्ञान रूपाद्

’ - - - आत्मनो परिच्छिन्न ज्ञान रूपतया मुक्त स्वरूपं परं धाम ॥8.20-21]

- —ज्ञानिनः प्राप्यं तु तस्माद् अत्यन्त विभक्तम् इत्य् आह

|पुरुषः स परः पार्थ भक्त्या लभ्यस् त्व् अनन्यया- ॥22॥यस्यान्तः स्थानि भूतानि येन सर्वम् इदं ततम्

| मत्तः परतरं नान्यत् किंचिदस्ति धनजय ॥ मयि सर्वम् इदं प्रोतं सूत्रे मणिगणा इव [7.7]

माम् एभ्यः परम् अव्ययम् [7.13] - इत्य् आदिना निर्दिष्टस्य यस्यान्तः स्थानि , - सर्वाणि भूतानि येन च परेण पुरुषेण सर्वम् इदं ततं स पर पुरुषो- अनन्य चेताः सततम् [8.14] | इत्य् अनन्यया भक्त्या लभ्यः

|यत्र काले त्व् अनावृत्तिम् आवृत्तिं चैव योगिनः

||23||प्रयाता यान्ति तं कालं वक्ष्यामि भरतर्षभ - |अग्निर् ज्योतिर् अहः शुक्लः षण् मासा उत्तरायणम्

- ||24||तत्र प्रयाता गच्छन्ति ब्रह्म ब्रह्म विदो जनाः

Page 93: Bhagavad Gita Ramanuja Bhasya

- - - - -अथात्म याथात्म्य विदः परम पुरुष निष्ठस्य च साधारणीम् अर्चिर् - आदिकां गतिम् आह द्वयोर् अप्य् अर्चिर् आदिका गतिः श्रुतौ , - -श्रुता सा चापुनर् आवृत्ति

| - लक्षणा तथा पञ्चाग्नि विद्यायां ’ तद् य इत्थं विदुर् ये चेमे रण्ये श्रद्धा ’ ’तप इत्य् उपासते ते र्चिषम् अभिसंभवन्त्य् अर्चिषो हः [ . . 5.10.1] छा उ इत्य् आदव्- - - - - अर्चिर् आदिकया गत्य् आगतस्य पर ब्रह्म प्राप्तिर् अपुनर् आवृत्तिश् चोक्ता स ... एनान् ब्रह्म गमयति एतेन प्रतिपद्यमाना इमं मानवम् आवर्तं

नावर्तन्ते [ . . 4.15.5] | छा उ इति

- - - - - - — न च प्रजापति वाक्यादौ श्रुति पर विद्याङ्ग भूतात्म प्राप्ति विषयेयम् तद् य इत्थं विदुः -इति गति , श्रुतिर् ’ ये चेमे रण्ये श्रद्धां तप इत्युपासते

[ . . 5.10.1] - - - | छा उ इति पर विद्यायाः पृथक् श्रुति वैयर्थ्यात्

- पञ्चाग्नि विद्यायां च - इति तु पञ्चम्याम् आहुताव् आपः पुरुष वचसो भवन्ति[ . . 5.9.1] छा उ इति - - रमणीय चरणाः कपूय चरणाः [ . . 5.10.7] -छा उ इति पुण्य

- - - पाप हेतुको मनुष्यादि भावो अपाम् एव भूतान्तर संसृष्टनाम् आत्मनस् - - - तु यत् परिष्वङ्ग मात्रम् इति चिद् अचितोर् विवेकम् अभिधाय तद् य इत्थं

... ’ विदुः ते र्चिषम् अभिसंभवन्ति [ . . 5.10.1], छा उ इमं मानवम् आवर्तं नावर्तन्ते [ . . 4.15.5] - - छा उ इति विविक्ते चिद् अचिद् वस्तुनि त्याज्यतया प्राप्यतया च

’ तद् य इत्थं विदुस् ते र्चिरादिना गच्छन्ति न च पुनर् आवर्तन्ते इत्य् उक्तम् इति । गम्यते

- - - - आत्म याथात्म्य विदः परम पुरुष निष्ठस्य च स एनान् ब्रह्म गमयति [ . . 4.15.5] - - - - छा उ इति ब्रह्म प्राप्ति वचनाद् अचिद् वियुक्तम् आत्म वस्तु

- - | - -ब्रह्मात्मकतया ब्रह्म शेषतैक रसम् इत्य् अनुसन्धेयम् तत् क्रतु - - न्यायाच् च पर शेषतैक रसत्वं च य आत्मनि तिष्ठन् यस्यात्मा शरीरम्

[ 14.6.5.5.30] - - - | शब्रा इत्य् आदि श्रुति सिद्धम्

- - - - - -अत्र काल शब्दो मार्गस्याहः प्रभृति संवत्सरान्त कालाभिमानि देवता । ’ |भूयस्तया मार्गोपलक्षणार्थः यस्मिन् मार्गे प्रयाता योगिनो नावृत्तिम्

- , | पुण्य कर्माणश् चावृत्तिं यान्ति तं मार्गं वक्ष्यामीत्य् अर्थः अग्निर् ज्योतिर् - , ॥8.23-अहः शुक्लः षण् मासा उत्तरायणम् इति संवत्सरादीनां प्रदर्शनम्

24||

|धूमो रात्रिस् तथा कृष्णः षण्मासा दक्षिणायनम् ॥25॥तत्र चान्द्रमसं ज्योतिर् योगी प्राप्य निवर्तते

- - - - | - एतच् च धूमादि मार्ग स्थ पितृ लोकादेः प्रदर्शनम् अत्र योगि शब्द- - - ॥8.25॥पुण्य कर्म सम्बन्धि विषयः

- |शुक्ल कृष्णे गती ह्य् एते जगतः शाश्वते मते

||26||एकया यात्य् अनावृत्तिम् अन्ययावर्तते पुनः

Page 94: Bhagavad Gita Ramanuja Bhasya

- | | , शुक्ला गतिर् अर्चिर् आदिका कृष्णा च धूमादिका शुक्लयानावृत्तिं यान्ति कृष्णया । - -तु पुनर् आवर्तन्ते एते शुक्ल कृष्णे गती ज्ञानिनां विविधानां पुण्य

| कर्मणां च श्रुतौ शाश्वते मते ’ तद् य इत्थं विदुर् ये चेमे रण्ये ’ श्रद्धां तप इत्य् उपासते ते र्चिषम् अभिसंभवन्ति [ . . 5.10.1], छा उ अथ य

- इमे ग्रामे इष्ट पूर्ते दत्तम् इत्य् उपासते ते धूमम् अभिसम्भवन्ति [ . .छा उ 5.10.3] ॥8.26॥इति

|नैते सृती पार्थ जानन् योगी मुह्यति कश्चन - ॥27॥तस्मात् सर्वेषु कालेषु योग युक्तो भवार्जुन

- | एतौ मार्गौ जानन् योगी प्रयाण काले कश्चन न मुह्यति अपि तु स्वेनैव- | - - - - -देव यानेन पथा याति तस्माद् अहरहर् अर्चिर् आदि गति चिन्तनाख्य योग ॥8.27॥युक्तो भव

अथाध्याय-द्वयोदित-शास्त्रार्थ-वेदन-फलम् आह—

वेदेषु यज्ञेषु तपःसु चैव - |दानेषु यत् पुण्य फलं प्रदिष्टम्

अत्येति तत् सर्वम् इदं विदित्वा ॥28॥योगी परं स्थानम् उपैति चाद्यम्

- - - - - - - - ऋग् यजुः सामाथर्व रूप वेदाभ्यास यज्ञ तपो दान प्रभृतिषु सर्वेषु - -पुण्येषु यत् फलं निर्दिष्टम् इदम् अध्याय द्वयोदितं भगवन्

- - माहात्म्यं विदित्वा तत् सर्वम् अत्येति एतद् वेदन सुखातिरेकेण तत् सर्वं । तृणवत् मन्यते योगी ज्ञानी च भूत्वा ज्ञानिनः प्राप्यम् परम् आद्यं

||8.28||स्थानम् उपैति

- - ’ ’ इति श्रीमद् रामानुजाचार्य विरचिते भाष्ये ष्टमो ध्यायः॥8॥

Page 95: Bhagavad Gita Ramanuja Bhasya

अथ नवमोऽध्यायः

उपासक-भेद-निबन्धना विशेषाः प्रतिपादिताः । इदानीम् उपास्यस्य परम-पुरुषस्य माहात्म्यं । ज्ञानिनां च विशेषं विशोध्य भक्ति-रूपस्योपासनस्य स्वरूपम् उच्यते—

|इदं तु ते गुह्यतमं प्रवक्ष्याम्य् अनसूयवे - ’ ॥1॥ज्ञानं विज्ञान सहितं यज् ज्ञात्वा मोक्ष्यसे शुभात्

- | - इदं तु ते गुह्यतमं भक्ति रूपम् उपासनाख्यं ज्ञानं विज्ञान सहितम्- - - - | | -उपासन गति विशेष ज्ञान सहितम् अनसूयवे ते प्रवक्ष्यामि मद्

- - विषयं सकलेतर विसजातीयम् अपरिमित प्रकारं माहात्म्यं श्रुत्वा एवम् । एव संभवतीति मन्वानाय ते प्रवक्ष्यामीत्य् अर्थः यज् ज्ञानम्

- - - अनुष्ठान पर्यन्तं ज्ञात्वा मत् प्राप्ति विरोधिनः सर्वस्माद् अशुभान् ॥9.1॥मोक्ष्यसे

- - |राज विद्या राज गुह्यं पवित्रम् इदम् उत्तमम् ॥2॥प्रत्यक्षावगमं धर्म्यं सुसुखं कर्तुम् अव्ययम्

- - | -राज विद्या विद्यानां राजा राज गुह्यं गुह्यानां राजा राज्ञां विद्येति वा राज, - , - विद्या राजानो हि विस्तीर्णागाध मनसः महा मनसाम् इयं विद्या इत्य् अर्थः

| - - - | महा मनस एव गोपनीय गोपन कुशला इति तेषाम् एव गुह्यम् इदम् - - - - उत्तमम् पवित्रं मत् प्राप्ति विरोध्य् अशेष कल्मषापहं

| | -प्रत्यक्षावगमम् अवगम्यत इत्य् अवगमो विषयः प्रत्यक्ष’ | -भूतो वगमो विषयो यस्य ज्ञानस्य तत् प्रत्यक्षावगमम् भक्ति

’ रूपेणोपासनेन उपास्यमानो हं तदानीम् एव उपासितुः प्रत्यक्षताम् । उपागतो भवामीत्य् अर्थः

- अथापि धर्म्यं धर्माद् अनपेतं धर्मत्वं हि निःश्रेयस साधनत्वम्। - - स्वरूपेण एवात्यर्थ प्रियत्वेन तदानीम् एव मद् दर्शनापादनतया च

- - - - - --स्वयं निःश्रेयस रूपम् अपि निरतिशय निःश्रेयस रूपात्यन्तिक मत् प्राप्ति । , साधनम् इत्य् अर्थः अत एव सुसुखं कर्तुं सुसुखोपादानम्

| - अत्यर्थप्रियत्वेन उपादेयम् अव्ययम् अक्षयं मत् प्राप्तिं साधयित्वापि । - - ’ स्वयं न क्षीयते एवं रूपम् उपासनं कुर्वतो मत् प्रदाने कृते पि न

||9.2||किंचित् कृतं मयास्येति मे प्रतिभातीत्य् अर्थः

|अश्रद्दधानाः पुरुषा धर्मस्यास्य परंतप - - ॥3॥अप्राप्य मां निवर्तन्ते मृत्यु संसार वर्त्मनि

Page 96: Bhagavad Gita Ramanuja Bhasya

- - - अस्योपासनाख्यस्य धर्मस्य निरतिशय प्रिय मद् विषयतया स्वयं- - - - - - -निरतिशय प्रिय रूपस्य परम निःश्रेयस स्वरूप मत् प्राप्ति

- - -साधनस्याव्ययस्य उपादान योग्य दशां प्राप्याश्रद्दधाना विश्वास- - - - पूर्वक त्वारा रहिताः पुरुषा माम् अप्राप्य मृत्यु रूपे संसार वर्त्मनि

| ! ||9.3||नितरां वर्तन्ते अहो महद् इदम् आश्चर्यम् इत्य् अर्थः शृणु तावत् प्राप्य-भूतस्य ममाचिन्त्य-महिमानम्—

- |मया ततम् इदं सर्वं जगद् अव्यक्त मूर्तिना- - ॥4॥मत् स्थानि सर्व भूतानि न चाहं तेष्व् अवस्थितः

- -इदं चेतनाचेतनात्मकं कृत्स्नं जगद् अव्यक्त मूर्तिनाप्रकाशित । स्वरूपेण मयान्तर्यामिणा ततम् अस्य जगतो धारणार्थं

| नियमनार्थम् च शेषित्वेन व्याप्तम् इत्य् अर्थः यथा -अन्तर्यामि ब्राह्मणे ... यः पृथिव्यां तिष्ठन् यं पृथिवी न वेद [ . . . 3.7.3] बृ आ उ य

... आत्मनि तिष्ठन् यम् आत्मा न वेद [ 14.6.5.5.30] - -शत्ब्र् इति चेतनाचेतन वस्तु । जातैर् अदृष्टेनान्तर्यामिणा तत्र तत्र व्याप्तिर् उक्ता

- - , ततो मत् स्थानि सर्व भूतानि सर्वाणि भूतानि मय्य् अन्तर्यामिणि स्थितानि तत्रैव ब्राह्मणे यस्य पृथिवी शरीरं यः पृथिवीम् अन्तरो यमयति

[ . . . 3.7.3], बृ आ उ यस्यात्मा शरीरं य आत्मानम् अन्तरो यमयति [ ÇatBr14.6.6.5.30] - | -इति शरीरत्वेन नियाम्यत्व प्रतिपादनात् तदायत्ते स्थिति

, ’ नियमने प्रतिपादिते शेषित्वं च न चाहं तेष्व् अवस्थितो हं तु न- | - ॥9.4॥तदायत्त स्थितिः मत् स्थितौ तैर् न कश्चिद् उपकार इत्य् अर्थः

- |न च मत् स्थानि भूतानि पश्य मे योगम् ऐश्वरम्

- - - ||5||भूत भृन् न च भूत स्थो ममात्मा भूत भावनः

- | न च मत् स्थानि भूतानि न घटदीनां जलादेर् इव मम धारकत्वम् ? - | | कथम् मत् संकल्पेन पश्य ममैश्वरं योगम् अन्यत्र कुत्रचिद्

- | ’ ? असंभवनीयं मद् असाधारणम् आश्चर्यं योगं पश्य को सौ योगः- - - | भूत भृन् न च भूत स्थो ममात्मा भूत भावनः सर्वेषां भूतानां

| -भर्ताहं न च तैः कश्चिद् अपि ममोपकारः ममात्मैव भूत । - भावनः मम मनो मयः संकल्प एव भूतानां भावयिता धारयिता

||9.5||नियन्ता च

- - - —सर्वस्यास्य स्व संकल्पायत्त स्थिति प्रवृत्तित्वे निदर्शनम् आह

- - |यथाकाश स्थितो नित्यं वायुः सर्वत्र गो महान् - ॥6॥तथा सर्वाणि भूतानि मत् स्थानीत्य् उपधारय

Page 97: Bhagavad Gita Ramanuja Bhasya

’ | यथाकाशे नालम्बने महान् वायुः स्थितः सर्वत्र गच्छति स तु वायुर् - - निरालम्बनो मद् आयत्त स्थितिर् इत्य् अवश्याभ्युपगमनीयो मयैव धृत इति

, विज्ञायते तथैव सर्वाणि भूतानि तैर् अदृष्टो मयि स्थितानि मयैव । धृतानीत्य् उपधारय

- — - यथाहुः वेद विदः मेघोदयः सागर सन्निवृत्तिर् इन्दोर् विभागः । - - स्फुरितानि वायोः विद्युद् विभङ्गो गतिर् उष्ण रश्मेर् विष्णोर् विचित्राः

|| - प्रभवन्ति मायाः इति विष्णोर् अनन्य साधारणानि महाश्चर्याणीत्य् अर्थः। श्रुतिर् —अपि एतस्य वा अक्षरस्य प्रशासने गार्गि सूर्याचन्द्रमसौ

विधृतौ तिष्ठतः [ . . . 3.8.9] बृ आ u

| भीषास्माद् वातः पवते भीषोदेति सूर्यः भीषास्माद् अग्निश् चेन्द्रश् च मृत्युर् धावति पञ्चमः [ . . तै u

2.8.1]

इत्य्-आदिका ॥9.6॥

- सकलेतर निरपेक्षस्य भगवतः संकल्पात् सर्वेषां स्थितिः प्रवृत्तिश् - - , —चोक्तास् तथा तत् संकल्पाद् एव सर्वेषाम् उत्पत्ति प्रलयव् अपि इत्य् आह

- |सर्व भूतानि कौन्तेय प्रकृतिं यान्ति मामिकाम्- ॥7॥कल्प क्षये पुनस् तानि कल्पादौ विसृजाम्य् अहम्

- - - स्थावर जङ्गमात्मकानि सर्वाणि भूतानि मामिकां मच् छरीर भूतां - - - - - -प्रकृतिं तमः शब्द वाच्यां नाम रूप विभागानर्हां कल्प क्षये चतुर्

- - | मुखावसान समये मत् संकल्पाद् यान्ति तान्य् एव भूतानि कल्पादौ । पुनर् विसृजाम्य् अहम् यथाह —मनुः -आसीद् इदं तमो भूतम् [ 1.5] मनु

’ सो भिध्याय शरीरात् स्वात् [ 1.8] मनु इति श्रुतिर् —अपि यस्याव्यक्तं शरीरम्[ . . 7] - , सु उ इत्य् आदिका ’ , अव्यक्तम् अक्षरे लीयते क्षरं तमसि लीयते तमः परे

देवे एकीभवति [ . . 2] सु उ तम आसीत् तमसा गूढम् अग्रे प्रकेतम् [ . . ऋग् ve8.7.17.3] इति च ॥9.7॥

|प्रकृतिं स्वाम् अवष्टभ्य विसृजामि पुनः पुनः- ॥8॥भूत ग्रामम् इमं कृत्स्नम् अवशं प्रकृतेर् वशात्

- स्वकीयां विचित्र परिणामिनीं प्रकृतिम् अवष्टभ्याष्टधा परिणमय्य - - - - - इमं चतुर् विधं देव तिर्यङ् मनुष्य स्थावरात्मकं भूत ग्रामं

- मदीयाया मोहिन्याः गुण मय्याः प्रकृतेः वशाद् अवशं पुनः पुनः काले ॥9.8॥काले विसृजामि

Page 98: Bhagavad Gita Ramanuja Bhasya

- - - एवं तर्हि विषम सृष्ट्य् आदीनि कर्माणि नैर्घृण्याद्य् आपादनेन । —भगवन्तं बध्नन्तीति अत्राह

|न च मां तानि कर्माणि निबध्नन्ति धनंजय ॥9॥उदासीनवद् आसीनम् असक्तं तेषु कर्मसु

- - न च तानि विषम सृष्ट्य् आदीनि कर्माणि मां निबध्नन्ति मयि , - - नैर्घृण्यादिकं नापादयन्ति यतः क्षेत्र ज्ञानां पूर्व कृत्यान्य् एव

- - - | ’ कर्माणि देवादि विषम भाव हेतवः अहं तु तत्र वैषम्ये सक्तस् तत्र । उदासीनवद् आसीनः यथाह -सूत्र कारः— - वैषम्य नैर्घृण्ये न सापेक्षत्वात् [ . . 2.1.34] वे सू न कर्माविभागाद् इति चेन् नानादित्वात् [ . . 2.1.35] वे सू

||9.9||इति

- |मयाध्यक्षेण प्रकृतिः सूयते स चराचरम् ॥10॥हेतुनानेन कौन्तेय जगद् विपरिवर्तते

- - तस्मात् क्षेत्रज्ञ कर्मानुगुणं मदीया प्रकृतिः सत्य संकल्पेन - , -मयाध्यक्षेणेक्षिता स चराचरं जगत् सूयते अनेन क्षेत्रज्ञ

- - | - कर्मानुगुण मद् ईक्षणेन हेतुना जगद् विपरिवर्तते इति मत् स्वाम्यं- - - सत्य संकल्पत्वं नैर्घृण्यादि दोष रहितत्वम् इत्य् एवम् आदिकं मम

- | वसुदेव सूनोर् ऐश्वरं योगं पश्य यथा श्रुतिः—

अस्मान् मायी सृजते विश्वम् एतत् तस्मिंश् चान्यो मायया संनिरूद्धः । मायां तु प्रकृतिं विद्यान्मायिनं तु महेश्वरम् ॥ [çve.u. 4.9-10] इति ॥9.10॥

|अवजानन्ति मां मूढा मानुषीं तनुम् आश्रितम् - ॥11॥परं भावम् अजानन्तो मम भूत महेश्वरम्

- - - - -एवं मां भूत महेश्वरं सर्वज्ञं सत्य संकल्पं निखिल जगद् एक - - कारणं परम कारुणिकतया सर्व समाश्रयणीयत्वाय मानुषीं तनुम्

- - — - -आश्रितं स्व कृतैः पाप कर्मभिर् मूढा अवजानन्ति प्राकृत मनुष्य । - - - -समं मन्यन्ते भूत महेश्वरस्य ममापार कारुण्यौदार्य सौशील्य

- - - वात्सल्यादि निबन्धनं मनुष्यत्व समाश्रयण लक्षणम् इमं परं - - - भावम् अजानन्तो मनुष्यत्व समाश्रयण मात्रेण माम् इतर सजातीयं

||9.11||मत्वा तिरस्कुर्वन्तीत्य् अर्थः

- - |मोघाशा मोघ कर्माणो मोघ ज्ञाना विचेतसः ॥12॥राक्षसीम् आसुरीं चैव प्रकृतिं मोहिनीं श्रिताः

Page 99: Bhagavad Gita Ramanuja Bhasya

- - - - मम मनुष्यत्वे परम कारुण्यादि परत्व तिरोधान करीं राक्षसीम् , - -आसुरीं च मोहिनीं प्रकृतिम् आश्रिताः मोघाशाः मोघ वाञ्छिता निष्फल

, - | - वाञ्छिताः मोघ कर्माणो मोघारम्भाः मोघ ज्ञानाः सर्वेषु - - | मदीयेषु चराचरेष्व् अर्थेषु मयि च विपरीत ज्ञानतया निष्फल ज्ञानाः

- - , -विचेतसस् तथा सर्वत्र विगत याथात्म्य ज्ञानाः मां सर्वेश्वरम् इतर , , समं मत्वा मयि यत् कर्तुम् इच्छन्ति यद् उद्दिश्य आरम्भान् कुर्वते तत् ॥9.12॥सर्वं मोघं भवतीत्य् अर्थः

|महात्मानस् तु मां पार्थ दैवीं प्रकृतिम् आश्रिताः - ॥13॥भजन्त्य् अनन्य मनसो ज्ञात्वा भूतादिम् अव्ययम्

- - - -ये तु स्व कृतैः पुण्य सचयैर् मां शरणम् उपगम्य विध्वस्त समस्त- , -पाप बन्धा दैवीं प्रकृतिम् आश्रिताः महात्मानस् ते भूतादिम् अव्ययं वाङ्

- - - - -मानसागोचर नाम कर्म स्वरूपं परम कारुणिकतया साधु - परित्राणाय मनुष्यत्वेनावतीर्णं मां ज्ञात्वा अनन्य मनसः मां

| - - भजन्ते मत् प्रियत्वातिरेकेण मद् भजनेन विना मनसश् चात्मनश् च- , - - बाह्य करणानां च धारणम् अलभमानाः मद् भजनैक प्रयोजना

||9.13||भजन्ते

- |सततं कीर्तयन्तो मां यतन्तश् च दृढ व्रताः - ॥14॥नमस्यन्तश् च मां भक्त्या नित्य युक्ता उपासते

- - - - -अत्यर्थं मत् प्रियत्वेन मत् कीर्तन यतन नमस्कारैर् विना क्षणाणु’ - - - - मात्रे प्य् आत्म धारणम् अलभमाना मद् गुणाविशेष वाचीनि मन् नामानि

- , - - - - -स्मृत्वा पुलकाञ्चित सर्वाङ्गाः हर्ष गद्गद कण्ठाः श्री राम नारायण- -कृष्ण वासुदेवेत्य् एवम् आदीनि सततं कीर्तयन्तस् तथैव यतन्तो मत्

- - - कर्मस्व् अर्चनादिकेषु वन्दन स्तवन करणादिकेषु तद् उपकारकेषु- - - - , -भवन नन्दन वन करणादिकेषु च दृढ संकल्पा यतमानाः भक्ति

- - - - - - - - भारावनमित मनो बुद्ध्य् अभिमान पद द्वय कर द्वय शिरोभिर् - - - - अष्टङ्गैर् अचिन्तित पांसु कर्दम शर्करादिके धरा तले दण्डावत्

, - - प्रणिपतन्तः सततं मां नित्य युक्ता नित्य योगम् आकाङ्क्षमाणा आत्मवन्तो - - ॥9.14॥मद् दास्य व्यवसायिन उपासते

- |ज्ञान यज्ञेन चाप्य् अन्ये यजन्तो माम् उपासते - ॥15॥एकत्वेन पृथक्त्वेन बहुधा विश्वतो मुखम्

’ अन्ये पि महात्मानः पूर्वोक्तैः कीर्तनादिभिर् ज्ञानाख्येन यज्ञेन च यजन्तो , ? - -माम् उपासते कथम् बहुधा पृथक्त्वेन जगद् आकारेण विश्वतो मुखं - | —विश्व प्रकारम् अवस्थितं माम् एकत्वेनोपासते एतद् उक्तं भवति

- - - - - -भगवान् वासुदेव एव नाम रूप विभागानर्हातिसूक्ष्म चिद् अचिद् वस्तु - - - - - - - -शरीरः सन् सत्य संकल्पो विविध विभक्त नाम रूप स्थूल चिद् अचिद्

Page 100: Bhagavad Gita Ramanuja Bhasya

- वस्तु शरीरः स्याम् इति संकल्प्य, - - -स एक एव देव तिर्यङ् मनुष्य- - - ’ स्थावराख्य विचित्र जगच् छरीरो वतिष्ठते इत्य् अनुसन् दधानाश् च माम्

||9.15||उपासते इति

- ’ , —तथा हि विश्व शरीरो हम् एवावस्थितः इत्य् आह

|अहं क्रतुर् अहं यज्ञः स्वधाहम् अहम् औषधम्’ ॥16॥मन्त्रो हम् अहम् एवाज्यम् अहम् अग्निर् अहं हुतम्

अहं क्रतुर् अहं ज्योतिष्टोमादिक-क्रतुर् अहम् एव यज्ञो महा-यज्ञोऽहम् एव स्वधा पितृ-गण-पुष्टि-दायिनी औषधं हविश् चाहम् एव । अहम् एव च मन्त्रोऽहम् एवाज्यम् । प्रदर्शनार्थम् इदम्, सोमादिकं च हविर् अहम् एवेत्य् अर्थः । अहम् आहवनीयादिकोऽग्निर् होमश् चाहम् एव ॥9.16॥

|पिताहम् अस्य जगतो माता धाता पितामहः ॥17॥वेद्यं पवित्रम् ओंकार ऋक् साम यजुर् एव च

- अस्य स्थावर जङ्गमात्मकस्य जगतस् तत्र तत्र पितृत्वेन मातृत्वेन ’ | - -धातृत्वेन पितामहत्वेन च वर्तमानो हम् एव अत्र धातृ शब्दो मातृ

- - - | - पितृ व्यतिरिक्ते उत्पत्ति प्रयोजके चेतन विशेषे वर्ते यत् किंचिद् वेद वेद्यं । - - ’ पवित्रं पावनं तद् अहम् एव वेदकश् च वेद बीज भूतः प्रणवो हम्

| - - - ||9.17||एव ऋक् साम यजुर् आत्मको वेदश् चाहम् एव

|गतिर् भर्ता प्रभुः साक्षी निवासः शरणं सुहृत् ॥18॥प्रभवः प्रलयः स्थानं निधानं बीजम् अव्ययम्

, - | , गम्यत इति गतिः तत्र तत्र प्राप्य स्थानम् इत्य् अर्थः भर्ता धारयिता , - , - , प्रभुः शासिता साक्षी साक्षाद् द्रष्ट निवासो वास स्थानं च वेश्मादि शरणम् इष्टस्य प्रापकतयानिष्टस्य निवारणतया समाश्रयणीयश्

, , - - चेतनः शरणम् स चाहम् एव सुहृत् हितैषी प्रभव प्रलय स्थानं - यस्य कस्यचिद् यत्र कुत्रचित् प्रभव प्रलययोः यत् स्थानं तद् अहम् एव

| | निधानं निधीयत इति निधानम् उत्पाद्यम् उपसंहार्यं चाहम् एव इत्य् । - ॥अर्थः अव्ययं बीजं तत्र तत्र व्यय रहितं यत् कारणं तद् अहम् एव

9.18||

|तपाम्य् अहम् अहं वर्षं निगृह्णाम्य् उत्सृजामि च ॥19॥अमृतं चैव मृत्युश् च सद् असच् चाहम् अर्जुन

- - , अग्न्यादित्य् आदि रूपेणाहम् एव तपामि ग्रीष्मादाव् अहम् एव वर्षं । निगृह्णामि तथा वर्षास्व् अपि चाहम् एव उत्सृजामि अमृतं चैव मृत्युश् च

, | येन जीवति लोको येन च म्रियते तद् उभयम् अप्य् अहम् एव किम् अत्र

Page 101: Bhagavad Gita Ramanuja Bhasya

? | , बहुनोक्तेन सद् असच् चाप्य् अहम् एव सद् यद् वर्तते असद् यद् अतीतम् , - - - - - - अनागतं च सर्वावस्थावस्थित चिद् अचिद् वस्तु शरीरतया तत् तत् प्रकारो

’ | हम् एवावस्थित इत्य् अर्थः एवं बहुधा पृथक्त्वेन - -विभक्त नाम- - - - ’ रूपावस्थित कृत्स्न जगच् छरीरतया तत् प्रकारो हम् एवावस्थित इत्य्

- ||9.19||एकत्व ज्ञानेनानुसंदधानाश् च माम् उपासते त एव महात्मानः

- - एवं महात्मनां ज्ञानिनां भगवद् अनुभवैक भोगानां वृत्तम् उक्त्वा - —तेषाम् एव विशेषं दर्शयितुम् अज्ञानां काम कामानां वृत्तम् आह

-त्रैविद्या मां सोमपाः पूत पापा - |यज्ञैर् इष्ट्वा स्वर् गतिं प्रार्थयन्ते

-ते पुण्यम् आसाद्य सुरेन्द्र लोकम् - ॥20॥अश्नन्ति दिव्यान् दिवि देव भोगान्

ऋग्-यजुः सामरूपास् तिस्रो विद्यास् त्रि-विद्यम्, केवलं त्रि-विद्य-निष्ठास् त्रैविद्याः । न तु त्रय्य्-अन्तं निष्ठाः, त्रय्य्-अन्त-निष्ठा हि महात्मानः पूर्वोक्त-प्रकारेणाखिल-वेद-वेद्यं माम् एव ज्ञात्वा अतिमात्र-मद्-भक्ति-कारित-कीर्तनादिभिर् ज्ञान-यज्ञेन च मद्-एक-प्राप्या माम् एवोपासते । त्रैविद्यास् तु वेद-प्रतिपाद्य-केवलेन्द्रादि-याग-शिष्ट-सोमान् पिबन्तः पूत-पापाः स्वर्गादि-प्राप्ति-विरोधि-पापात् पूतास् तैः केवलेन्द्रादि-दैवत्यतयानुसंहितैर् यज्ञैर् वस्तुतस् तद्-रूपं माम् इष्ट्वा तथावस्थितं माम् अजानन्तः स्वर्ग-गतिं प्रार्थयन्ते । ते पुण्यं दुःखासम्भिन्नं सुरेन्द्र-लोकं प्राप्य तत्र तत्र दिव्यान् देव-भोगान् अश्नन्ति ॥9.20॥

- ते तं भुक्त्वा स्वर्ग लोकं विशालं - |क्षीणे पुण्ये मर्त्य लोकं विशन्ति

- एवं त्रयी धर्मम् अनुप्रपन्ना - ॥21॥गतागतं काम कामा लभन्ते

- - - - ते तं विशालं स्वर्ग लोकं भुक्त्वा तद् अनुभव हेतु भूते पुण्ये क्षीणे - | - - - - पुनर् अपि मर्त्य लोकं विशन्ति एवं त्रय्य् अन्त सिद्ध ज्ञान विधुराः- - - काम्य स्वर्गादि कामाः केवलं त्रयी धर्मम् अनुप्रपन्ना गतागतं

| - लभन्ते अल्पास्थिर स्वर्गादीन् अनुभूय पुनः पुनः निवर्तन्त इत्य् अर्थः॥9.21॥

- - - महात्मानस् तु निरतिशय प्रिय रूपं मच् चिन्तनं कृत्वा माम् अनवधिकातिशयानन्दं प्राप्य न पुनर् आवर्तन्त इति तेषां विशेषं

—दर्शयति

|अनन्याश् चिन्तयन्तो मां ये जनाः पर्युपासते - ॥22॥तेषां नित्याभियुक्तानां योग क्षेमं वहाम्य् अहम्

Page 102: Bhagavad Gita Ramanuja Bhasya

- - - - -अनन्या अनन्य प्रयोजना मच् चिन्तनेन विनात्म धारणा लाभान् मच्- चिन्तनैक प्रयोजना मां चिन्तयन्तो ये महात्मानो जनाः पर्युपासते

- - - - ’ सर्व कल्याण गुणान्वितं सर्व विभूति युक्तं मां परित उपासते न्यूनम् उपासते तेषां नित्याभियुक्तानां मयि नित्याभियोगं काङ्क्षमाणानाम् अहं

- - - - ||9.22||मत् प्राप्ति लक्षणं योगम् अपुनर् आवृत्ति रूपं क्षेमं च वहामि

’ - - |ये प्य् अन्य देवता भक्ता यजन्ते श्रद्धयान्विताः’ - ॥23॥ते पि माम् एव कौन्तेय यजन्त्य् अविधि पूर्वकम्

’ - - - - - - ये प्य् अन्य देवता भक्ता ये त्व् इन्द्रादि देवता भक्ताः केवल त्रयी निष्ठाः , ’ -श्रद्धयान्विताः इन्द्रादीन् यजन्ते ते पि पूर्वोक्तेन न्यायेन सर्वस्य मच्

- - - छरीरतया मद् आत्मत्वेन इन्द्रादि शब्दानां च मद् वाचित्वाद् वस्तुतो माम् ’ - | एव यजन्ते पि त्व् अविधि पूर्वकं यजन्ते इन्द्रादीनां देवतानां कर्मस्व्

- आराध्यतया अन्वयं यथा वेदान्त वाक्यानि - चतुर् होतारो यत्र संपदं गच्छन्ति देवैः [ . . 4] , - | तै आ इत्य् आदीनि विदधति न तत् पूर्वकं यजन्ते

- - - - वेदान्त वाक्य जातं हि परम पुरुष शरीरतयावस्थितानाम् इन्द्रादीनाम् - - आराध्यत्वं विदधद् आत्म भूतस्य परम पुरुषस्यैव साक्षाद् । आराध्यत्वं विदधाति

’ - - चतुर्होतारो ग्निहोत्र दर्श पौर्णमासादीनि कर्माणि कुर्वाणा यत्र - - -परमात्मन्य् आत्मतया अवस्थिते सत्य् एव तच् छरीर भूतैर् इन्द्रादि देवैः

, - -संपदं गच्छन्ति इन्द्रादि देवानाम् आराधनानि एतानि कर्माणि मद् ॥9.23॥विषयाणीति मां संपदं गच्छन्तीत्य् अर्थः

अतस् त्रैविद्या इन्द्रादि-शरीरस्य परम-पुरुषस्याराधनान्य् एतानि कर्माणि । आराध्यश् च स एवेति न जानन्ति । ते च परिमित-फल-भागिनश् च्यवन-स्वभावाश् च भवन्ति, तद् आह—

- |अहं हि सर्व यज्ञानां भोक्ता च प्रभुर् एव च ॥24॥न तु माम् अभिजानन्ति तत्त्वेनातश् च्यवन्ति ते

- ||9.24||प्रभुर् एव च तत्र तत्र फल प्रदाता चाहम् एवेत्य् अर्थः

-अहो महद् इदं वैचित्र्यं यद् एकस्मिन्न् एव कर्मणि वर्तमानाः संकल्प- - - - मात्र भेदेन केचिद् अत्यल्प फल भागिनश् च्यवन स्वभावाश् च

, - - - - - -भवन्ति केचनानवधिकातिशयानन्द परम पुरुष प्राप्ति रूप फल’ - , —भागिनो पुनर् आवर्तिनश् च भवन्ति इत्य् आह

- - |यान्ति देव व्रता देवान् पितॄन् यान्ति पितृ व्रताः - ’ ॥25॥भूतानि यान्ति भूतेज्या यान्ति मद् याजिनो पि माम्

Page 103: Bhagavad Gita Ramanuja Bhasya

- - , - - व्रत शब्दः संकल्प वाची देव व्रताः दर्श पौर्णमासादिभिः कर्मभिर् , - - | - | इन्द्रादीन् यजामः इतीन्द्रादि यजन संकल्पाः ये त इन्द्रादि देवान् यान्ति ये

- , - - , | च पितृ यज्ञादिभिः पितॄन् यजामः इति पितृ यजन संकल्पाः ते पितॄन् यान्ति ये - , - - , च यक्ष रक्षः पिशाचादीनि भूतानि यजामः इति भूत यजन संकल्पाः ते

| - - - भूतानि यान्ति ये तु तैर् एव यज्ञैर् देव पितृ भूत शरीरकं -परमात्मानं भगवन्तं वासुदेवं यजाम इति मां यजन्ते ते मद् याजिनो

| - माम् एव यान्ति देवादि व्रता देवादीन् प्राप्य तैः सह परिमितं भोगं - | - भुक्त्वा तेषां विनाश काले तैः सह विनष्टा भवन्ति मद् याजिनस् तु माम्

- - -अनादि निधनं सर्वज्ञं सत्य संकल्पं अनवधिकातिशयासंख्येय- - - कल्याण गुण गण महोदधिम् अनवधिकातिशयानन्दं प्राप्य न पुनर्

||9.25||निवर्तन्त इत्य् अर्थः

मद्-याजिनाम् अयम् अपि विशेषोऽस्तीत्य् आह—

|पत्रं पुष्पं फलं तोयं यो मे भक्त्या प्रयच्छति - ॥26॥तद् अहं भक्त्य् उपहृतम् अश्नामि प्रयतात्मनः

- सर्व सुलभं पत्रं वा पुष्पं वा फलं वा तोयं वा यो भक्त्या मे - - - - प्रयच्छत्य् अत्यर्थ मत् प्रियतया तत् प्रदानेन विना आत्म धारणम्

- - अलभमानतया तद् एक प्रयोजनो यो मे पत्रादिकं ददाति तस्य - - - - - - प्रयतात्मनस् तत् प्रदानैक प्रयोजनत्व रूप शुद्धि युक्त मनसस् तत्

- - - - - - -तथा विध भक्त्य् उपहृतम् अहं सर्वेश्वरो निखिल जगद् उदय विभव- ’ - - - ’ -लय लीलो वाप्त समस्त कामः सत्य संकल्पो नवधिकातिशयासंख्ये

- - - कल्याण गुण गणः स्वाभाविकानवधिकातिशयानन्द स्वानुभवे’ , - - | वर्तमानो पि मनोरथ पथ दूरवर्ति प्रियं प्राप्य इवाश्नामि यथोक्तं

-मोक्ष धर्मे—

याः क्रियाः संप्रयुक्ताः स्युर्- - | एकान्त गत बुद्धिभिः

ताः सर्वाः शिरसा देवः ॥ प्रतिगृह्णाति वै स्वयम् [ . . 12.340.64] ||9.26||म भा इति

- ’ यस्माज् ज्ञानिनां महात्मनां वाङ् मनसागोचरो यं विशेषस् तस्मात् त्वं च - - - -ज्ञानी भूत्वा उक्त लक्षण भक्ति भारावनतात्मात्मीयः कीर्तन

- -यतनार्चन प्रणामादिकं सततं कुर्वाणो लौकिकं वैदिकं च नित्य —नैमित्तिकं कर्म चेत्थं कुर्व् इत्य् आह

|यत् करोषि यद् अश्नासि यज् जुहोषि ददासि यत् - ॥27॥यत् तपस्यसि कौन्तेय तत् कुरुष्व मद् अर्पणम्

Page 104: Bhagavad Gita Ramanuja Bhasya

- - - , -यद् देह यात्रादि शेष भूतं लौकिकं कर्म करोषि यच् च देह, - - - - धारणायाश्नासि यच् च वैदिकं होम दान तपः प्रभृति नित्य नैमित्तिकं

, - | , कर्म करोषि तत् सर्वं मद् अर्पणं कुरुष्व अर्प्यत इत्य् अर्पणम् सर्वस्य लौकिकस्य वैदिकस्य च कर्मणः कर्तृत्वं भोक्तृत्वम्

|आराध्यत्वं च यथा मयि सर्वं समर्पितं भवति तथा कुरु

— - एतद् उक्तं भवति याग दानादिष्व् आराध्यतया प्रतीयमानानां - - -देवादीनां कर्म कर्तुर् भोक्तुस् तव च मदीयतया मत् संकल्पायत्त

- - - - स्वरूप स्थिति प्रवृत्तितया च मय्य् एव परम शेषिणि परम कर्तरि त्वां च - कर्तारं भोक्तारम् आराधकम् आराध्यं च देवता जातम् आराधनं च

- | - - - -क्रिया जातं सर्वं समर्पय तव मन् नियाम्यता पूर्वक मच्- - - -छेषतैक रसताम् आराध्यादेश् च एतत् स्वभावक गर्भताम् अत्यर्थ

- ’ ||9.27||प्रीति युक्तो नुसंधत्स्व इति

- - |शुभाशुभ फलैर् एवं मोक्ष्यसे कर्म बन्धनैः- - ॥28॥संन्यास योग युक्तात्मा विमुक्तो माम् उपैष्यसि

- - - - - -एवं संन्यासाख्य योग युक्त मना आत्मानं मच् छेषता मन्- - नियाम्यतैक रसं कर्म च सर्वं मद् आराधनम् अनुसंदधानो

- -लौकिकं वैदिकं च कर्म कुर्वन् शुभाशुभ फलैर् अनन्तैः प्राचीन - - , कर्माख्यैर् बन्धनैर् मत् प्राप्ति विरोधिभिः सर्वैः मोक्ष्यसे तैर्

||9.28||विमुक्तो माम् एवोपैष्यसि

ममेमं परमम् अतिलोकं स्वभावं सृणु—

’ - ’ |समो हं सर्व भूतेषु न मे द्वेष्यो स्ति न प्रियः ॥29॥ये भजन्ति तु मां भक्त्या मयि ते तेषु चाप्य् अहम्

- - - देव तिर्यङ् मनुष्य स्थावरात्मना स्थितेषु जातितश् चाकारतः स्वभावतो - ज्ञानतश् चात्यन्तोत्कृष्टापकृष्ट रूपेण वर्तमानेषु सर्वेषु भूतेषु

’ | - - समाश्रयणीयत्वेन समो हम् अयं जात्याकार स्वभाव ज्ञानादिभिर् ’ ’ | निकृष्ट इति समाश्रयणे न मे द्वेष्यो स्त्य् उद्वेजनीयतया न त्याज्यो स्ति

- ’ - तथा समाश्रितत्वातिरेकेण जात्य् आदिभिर् अत्यन्तोत्कृष्टो यम् इति तद् युक्ततया ’ ’ |समाश्रयणे न कश्चित् प्रियो स्ति न संग्राह्यो स्ति

- - - - -अपि त्व् अत्यर्थ मत् प्रियत्वेन मद् भजनेन विनात्म धारणालाभान् मद्- - भजनैक प्रयोजना ये मां भजन्ते ते जात्य् आदिभिर् उत्कृष्टा अपकृष्टा वा

- - - | -मत् समान गुणवद् यथा सुखं मय्य् एव वर्तन्ते अहम् अपि तेषु मद् ॥9.29॥उत्कृष्टेष्व् इव वर्ते

- |अपि चेत् सुदुराचारो भजते माम् अनन्य भाक्

Page 105: Bhagavad Gita Ramanuja Bhasya

||30||साधुर् एव स मन्तव्यः सम्यग् व्यवसितो हि सः

- तत्रापि तत्र तत्र जाति विशेषे जातानां यः समाचार उपादेयः परिहरणीयश्, ’ - - -च तस्माद् अतिवृत्तो प्य् उक्त प्रकारेण माम् अनन्य भाग् भजनैक

, -प्रयोजनो भजते चेत् साधुर् एव स वैष्णवाग्रेसर एव मन्तव्यः बहु । ? , मन्तव्यः पूर्वोक्तैः सम इत्य् अर्थः कुत एतत् सम्यग् व्यवसितो हि सः

’ | यतो स्य व्यवसायः सुसमीचीनः

- - - - - -भगवान् निखिल जगद् एक कारण भूतः पर ब्रह्म नारायणश् चराचर - पतिर् अस्मत् स्वामी मम गुरुर् मम सुहृन् मम परं भोग्यम् इति सर्वैर्

’ , - - दुष्प्रापो यं व्यवसायस् तेन कृतः तत् कार्यं चानन्य प्रयोजनं- , - | निरन्तर भजनं तस्यास्ति अतः साधुर् एव बहु मन्तव्यः

- - - -अस्मिन् व्यवसाये तत् कार्ये चोक्त प्रकार भजने संपन्ने सति तस्य आचार - , -व्यतिक्रमः स्वल्प वैकल्यम् इति न तावता अनादरणीयः अपि तु बहु

||9.30||मन्तव्य एवेत्य् अर्थः

ननु—नाविरतो दुश्चरितान् नाशान्तो नासमाहितः |नाशान्त-मानसो वापि प्रज्ञानेनैनम् आप्नुयात् ॥ [ka.u. 1.2.24]

इत्य्-आदि-श्रुतेः आचार-व्यतिक्रम उत्तरोत्तर-भजनोत्पत्ति-प्रवाहं निरुणाद्धीत्य् अत्राह—

- |क्षिप्रं भवति धर्मात्मा शश्वच् छान्तिं निगच्छति ॥31॥कौन्तेय प्रतिजानीहि न मे भक्तः प्रणश्यति

- - - - - - -मत् प्रियत्व कारितानन्य प्रयोजन मद् भजनेन विधूत पापतयैव स- - - मूलोन्मूलित रजस् तमो गुणः क्षिप्रं धर्मात्मा भवति क्षिप्रम् एव

- - - - - - | - -विरोधि रहित स परिकर मद् भजनैक मना भवति एवं रूप भजनम् एव हि धर्मस्यास्य परंतप [9.3] -इत्य् उपक्रमे धर्म

| शब्दोदितः

- | - - - -शश्वच् छान्तिं निगच्छति शाश्वतीम् अपुनर् आवर्तिनीं मत् प्राप्ति विरोध्य्- | ! -आचार निवृत्तिं गच्छति कौन्तेय त्वम् एवास्मिन् अर्थे प्रतिज्ञां कुरु मद्

- - ’ - -भक्तौ उपक्रान्तो विरोध्य् आचार मिश्रो पि न नश्यत्य् अपि तु मद् भक्ति - - माहात्म्येन सर्वं विरोधि जातं नाशयित्वा शाश्वतीं विरोधि निवृत्तिम्

- ||9.31||अधिगम्य क्षिप्रं परिपूर्ण भक्तिर् भवति

’ - |मां हि पार्थ व्यपाश्रित्य ये पि स्युः पाप योनयः ’ ॥32॥स्त्रियो वैश्यास् तथा शूद्रास् ते पि यान्ति परां गतिम्

Page 106: Bhagavad Gita Ramanuja Bhasya

- ’ ||स्त्रियो वैश्याः शूद्राश् च पाप योनयो पि मां व्यपाश्रित्य परां गतिं yänti9.32॥

|किं पुनर् ब्राह्मणाः पुण्या भक्ता राजर्षयस् तथा ॥33॥अनित्यम् असुखं लोकम् इमं प्राप्य भजस्व माम्

- - | किं पुनः पुण्य योनयो ब्राह्मणाः राजर्षयश् च मद् भक्तिम् आश्रिताः - अतस् त्वं राजर्षिर् अस्थिरं ताप त्रयाभिहततया असुखं चेमं लोकं

| प्राप्य वर्तमानो मां भजस्व

भक्ति-स्वरूपम् आह—

- - - |मन् मना भव मद् भक्तो मद् याजी मां नमस्कुरु - ॥34॥माम् एवैष्यसि युक्त्वैवम् आत्मानं मत् परायणः

- - - - - मन् मना भव मयि सर्वेश्वरे निखिल हेय प्रत्यनीक कल्याणैक ताने - - - - सर्वज्ञे सत्य संकल्पे निखिल जगद् एक कारणे परस्मिन् ब्रह्मणि

- - - - पुरुषोत्तमे पुण्डारीक दलामलायतेक्षणे स्वच्छ नील जीमूत संकाशे- - - - - - युगपद् उदित दिनकर सहस्र सदृश तेजसि लावण्यामृत महोदधाव्

- - - - ’ - - -उदार पीवर चतुर् बाहव् अत्युज्ज्वल पीताम्बरे मल किरीट मकर- - - - ’ - - - -कुण्डाल हार केयूर कटकादि भूषिते पार कारुण्य सौशील्य सौन्दर्य

- - - - - -माधुर्य गाम्भीर्यौदार्य वात्सल्य जलधव् अनालोचित विशेषाशेष लोक - - - | शरण्ये सर्व स्वामिनि तैल धारावद् अविच्छेदेन निविष्ट मना भव

— - ’ - - - तद् एव विशिनष्टि मद् भक्तो त्यर्थ मत् प्रियत्वेन युक्तो मन् मना । — - - -भव इत्य् अर्थः पुनर् अपि विशिनष्टि मद् याजी अनवधिकातिशय प्रिय

- - - - - | -मद् अनुभव कारित मद् यजन परो भव यजनं नाम परिपूर्ण- , - - - - -शेष वृत्तिः औपचारिक सांस्पर्शिकाभ्यवहारिकादि सकल भोग प्रदान । - - - - -रूपो हि यागः यथा मद् अनुभव जनित निरवधिकातिशय प्रीतिकारित- - - | मद् यजन परो भवसि तथा मन् मना भव इत्य् उक्तं भवति

— , - - -पुनर् अपि तद् एव विशिनष्टि मां नमस्कुरु अनवधिकातिशय प्रिय मद्- - - - -अनुभव कारितात्यर्थ प्रियाशेष शेष वृत्तव् अपर्यवस्यन् मय्य् अन्तर्

- - | - ’ आत्मन्य् अतिमात्र प्रह्वीभाव व्यवसायं कुरु मत् परायणो हम् एव - , - -परम् अयनं यस्यासौ मत् परायणः मया विना आत्म धारणा

- | - संभावनया मद् आश्रय इत्य् अर्थः एवम् आत्मानं युक्त्वा मत् परायणस् - - - त्वम् एवम् अनवधिकातिशय प्रीत्या मद् अनुभव समर्थं मनः

| - - | - प्राप्य माम् एवैष्यसि आत्म शब्दो ह्य् अत्र मनो विषयः एवं रूपेण -मनसा मां ध्यात्वा माम् अनुभूय माम् इष्ट्वा मां नमस्कृत्य मत्

| परायणो माम् एव प्राप्स्यसीत्य् अर्थः

Page 107: Bhagavad Gita Ramanuja Bhasya

- - तद् एवं लौकिकानि शरीर धारणार्थानि वैदिकानि च नित्य नैमित्तिकानि - - - कर्माणि मत् प्रीतये मच् छेषतैक रसो मयैव कारित इति कुर्वन् सततं

- - - - -मत् कीर्तन यजन नमस्कारादिकान् प्रीत्या कुर्वाणो मन् नियाम्यं निखिल - - , - - - -जगत् मच् छेषतैक रसम् इति चानुसंदधानः अत्यर्थ प्रिय मद् गुण

- - गणं चानुसंधायाहर् अहर् उक्त लक्षणम् इदम् उपासनम् उपादधानो ॥9.34॥माम् एव प्राप्स्यसि

- - - - - - इति श्री भगवद् रामानुजाचार्य विरचिते श्रीमद् भगवद् गीता भाष्ये

’नवमो ध्यायः॥9॥

Page 108: Bhagavad Gita Ramanuja Bhasya

- ’अथ विभूति योगो नाम दशमो ध्यायः

( - - - )श्रीमद् रामानुजाचार्य कृत भाष्यम्

- - | - - भक्ति योगः स परिकर उक्तः इदानीं भक्त्य् उत्पत्तये तद् विवृद्धये च - - - , भगवतो निरङ्कुशैश्वर्यादि कल्याण गुण गणानन्त्यं कृत्स्नस्य जगतस्

- - - --तच् छरीरतया तद् आत्मकत्वेन तत् प्रवर्त्यत्वं च प्रपञ्च्यते

- |भूय एव महा बाहो शृणु मे परमं वचः ’ - ॥1॥यत् ते हं प्रीयमाणाय वक्ष्यामि हित काम्यया

- - - - -मम माहात्म्यं श्रुत्वा प्रीयमाणाय ते मद् भक्त्य् उत्पत्ति विवृद्धि रूप- - - - हित कामनाय भूयो मन् माहात्म्य प्रपञ्च विषयम् एव परमं वचो - ॥10.1॥यद् वक्ष्यामि तद् अवहित मनाः सृणु

- |न मे विदुः सुर गणाः प्रभवं न महर्षयः ॥2॥अहम् आदिर् हि देवानां महर्षीणां च सर्वशः

- - ’ - सुर गणा महर्षयश् चातीन्द्रियार्थ दर्शिनो धिकतर ज्ञाना अपि मे , - - - प्रभवं प्रभावं न विदुः मम नाम कर्म स्वरूप स्वभावादिकं

| ’ , न जानन्ति यतस् तेषां देवानां महर्षीणां च सर्वशो हम् आदिः तेषां - - | - -स्वरूपस्य ज्ञान शक्त्य् आदेश् चाहम् एवादिः तेषां देवत्व देवऋषित्वादि

- - , -हेतु भूत पुण्यानुगुणं मया दत्तं ज्ञानं परिमितम् अतस् ते परिमित - ॥10.2॥ज्ञाना मत् स्वरूपकादिकं यथावन् न जानन्ति

- - - - - - -तद् एतद् देवाद्य् अचिन्त्य स्वरूप याथात्म्य विषय ज्ञानं भक्त्य् उत्पत्ति- - —विरोधि पाप विमोचनोपायम् आह

- |यो माम् अजम् अनादिं च वेत्ति लोक महेश्वरम् - ॥3॥असंमूढः स मर्त्येषु सर्व पापैः प्रमुच्यते

| - - -न जायते इत्य् अजः अनेन विकारि द्रव्याद् अचेतनात् तत् संसृष्टत् संसारि

| - - -चेतनाच् च विसजातीयत्वम् उक्तम् संसारि चेतनस्य हि कर्म कृताचित् । ’ संसर्गो जन्म अनादिम् इत्य् अनेन पदेन आदिमतो जान् मुक्तात्मनो

| , -विसजातीयत्वम् उक्तम् मुक्तात्मनो ह्य् अजत्वम् आदिमत् तस्य हेय - - , ’ -सम्बन्धस्य पूर्व वृत्तत्वात् तद् अर्हता अस्ति अतो नादिम् इत्य् अनेन तद्

- | अनर्हतया तत् प्रत्यनीकतोच्यते निरवद्यम् [ . . 6.19] - -श्वे उ इत्य् आदि श्रुत्या च।

Page 109: Bhagavad Gita Ramanuja Bhasya

- - - - -एवं हेय सम्बन्ध प्रत्यनीक स्वरूपतया तद् अनर्हं मां लोक । -महेश्वरं लोकेश्वराणाम् अपीश्वरं मर्त्येष्व् असंमूढो यो वेत्ति इतर

- ’ -सजातीयतयैकीकृत्य मोहः संमोहस् तद् रहितो संमूढः स मद्- - | भक्त्य् उत्पत्ति विरोधिभिः सर्वैः पापैः प्रमुच्यते

— - - , एतद् उक्तं भवति लोके मनुष्याणां राजा इतर मनुष्य साजीतयः केनचित् - | | कर्मणा तद् आधिपत्यं प्राप्तः तथा देवानाम् अधिपतिर् अपि तथा

- - | -ब्रह्माण्डाधिपतिर् अपीतर संसारि सजातीयः तस्यापि भावना । त्रयान्तर्गतत्वात् यो ब्रह्माणं विदधाति [ . . 6.18] श्वे उ इति श्रुतेश् । च

’ - | - —तथान्ये पि ये केचनाणिमाद्य् ऐश्वर्यं प्राप्ताः अयं तु लोक महेश्वरः- कार्य कारणावस्थाद् अचेतनाद् बद्धान् मुक्ताच् च चेतनाद् ईशितव्यात्

- - - -सर्वस्मात् निखिल हेय प्रत्यनीकानवधिकातिशयासंख्येय कल्याणैक - - , -तानतया नियमनैक स्व स्वभावतया च विसजातीय इति इतर

- ||10.3||सजातीयामोह रहितो यो मां वेत्ति स सर्वैः पापैः प्रमुच्यते इति

- - - - - एवं स्व स्वभावानुसन्धानेन भक्त्य् उत्पत्ति विरोधि पाप निरसनं- - - -विरोधि निरसनाद् एवार्थतो भक्त्य् उत्पत्तिं च प्रतिपाद्यं स्वैश्वर्य स्व- - - - - —कल्याण गुण गण प्रपञ्चानुसन्धानेन भक्ति वृद्धि प्रकारम् आह

|बुद्धिर् ज्ञानम् असंमोहः क्षमा सत्यं दमः शमः ’ ॥4॥सुखं दुःखं भवो भावो भयं चाभयम् एव च

’ |अहिंसा समता तुष्टिस् तपो दानं यशो यशः - ॥5॥भवन्ति भावा भूतानां मत्त एव पृथग् विधाः

- , - - - - बुद्धिर् मनसो निरूपण सामर्थ्यम् ज्ञानं चिद् अचिद् वस्तु विशेष विषयः

| - - निश्चयः असंमोहः पूर्व गृहीताद् रजतादेर् विसजातीये शुक्तिकादि वस्तुनि- - | - - -सजातीयता बुद्धि निवृत्तिः क्षमा मनो विकार हेतौ सत्य् अप्य् अविकृत

| - - - - , -मनस्त्वम् सत्यं यथा दृष्ट विषयं भूत हित रूपं वचनम् तद् - , - - | अनुगुणा मनो वृत्तिः इहाभिप्रेता मनो वृत्ति प्रकरणात् दमो बाह्य-

करणानाम् अनर्थ- | ’विषयेभ्यो नियमनम् शमो न्तः- करणस्य तथा । | | नियमनम् सुखम् आत्मानुकूलानुभवः दुःखं प्रतिकूलानुभवः

| भवो भवनम् अनुकूलानुभव- | हेतुकं मनसो भवनम् अभावःप्रतिकूलानुभव- ’ | हेतुको मनसो वसादः भयम् आगामिनो दुःखस्यहेतु- , दर्शनजं दुःखम् तन्- | निवृत्तिर् अभयम् अहिंसा पर-

| दुःखाहेतुत्वम् समता आत्मनि सुहृत्सु विपक्षेषु चार्थानर्थयोः सम- | मतित्वम् तुष्टिः सर्वेष्व् आत्मसु दृष्टोषु तोष- | स्वभावत्वम् तपः

शा स्त्रीयो भोग-संकोच- | रूपः कायक्लेशः दानं स्वकीय- भोग्यानां । परस्मै प्रतिपादनम् यशो गुणवत्ता- , प्रथा अयशः नैर्गुण्य- , प्रथा

[कीर्त्य्-अकीर्त्य्-अनुगुण- -मनो वृत्ति- , -विशेषौ तथा उक्तौ मनो वृत्ति-

Page 110: Bhagavad Gita Ramanuja Bhasya

प्रकरणात्]1 | तपो- | दाने च तथा एवम् आद्याः सर्वेषां भूतानां भावाःप्रवृत्ति-निवृत्ति- - - हेतवो मनो वृत्तयो मत्त एव मत् संकल्पायत्ता भवन्ति॥10.4-5॥

- - - -सर्वस्य भूत जातस्य सृष्टि स्थित्योः प्रवर्तयितारश् च मत् संकल्पायत्त —प्रवृत्तय इत्य् आह

|महर्षयः सप्त पूर्वे चत्वारो मनवस् तथा- ॥6॥मद् भावा मानसा जाता येषां लोक इमाः प्रजाः

’ - - पूर्वे सप्त महर्षयो तीत मन्वन्तरे ये भृग्व् आदयः सप्त महर्षयो

- - - -नित्य सृष्टि प्रवर्तनाय ब्रह्मणो मनसः संभवाः नित्य स्थिति , -प्रवर्तनाय ये च सावर्णिका नाम चत्वारो मनवः स्थिता येषां संतान

, मये लोके जाता इमाः सर्वाः प्रजाः प्रतिक्षणम् आप्रलयाद् अपत्यानाम् , - - , उत्पादकाः पालकाश् च भवन्ति ते भृग्व् आदयो मनवश् च मद् भावाः

- , - मम यो भावः स एव येषां भावस् ते मद् भावाः मन् मते स्थिताः- ॥10.6॥मत् संकल्पानुवर्तिन इत्य् अर्थः

|एतां विभूतिं योगं च मम यो वेत्ति तत्त्वतः’ ॥7॥सो विकम्पेन योगेन युज्यते नात्र संशयः

| - - - - विभूतिर् ऐश्वर्यम् एतां सर्वस्य मद् आयत्तोत्पत्ति स्थिति प्रवृत्ति रूपां - - - - विभूतिं मम हेय प्रत्यनीक कल्याण गुण रूपं योगं च यस् तत्त्वतो

, ’ - , | वेत्ति सो विकम्पेनाप्रकम्पेन भक्ति योगेन युज्यते नात्र संशयः- - - - - - मद् विभूति विषयं कल्याण गुण विषयं च ज्ञानं भक्ति योग वर्धनम्

||10.7||इति स्वयम् एव द्रक्ष्यसीत्य् अभिप्रायः

- - - - —विभूति ज्ञान विपाक रूपां भक्ति वृद्धिं दर्शयति

|अहं सर्वस्य प्रभवो मत्तः सर्वं प्रवर्तते - ॥8॥इति मत्वा भजन्ते मां बुधा भाव समन्विताः

- - - - | अहं सर्वस्य विचित्र चिद् अचित् प्रपञ्चस्य प्रभव उत्पत्ति कारणम् सर्वं । -मत्त एव प्रवर्तते इतीदं मम स्वाभाविकं निरङ्कुशैश्वर्यं सौशील्य

- - - - - सौन्दर्य वात्सल्यादि कल्याण गुण गण योगं च मत्वा बुधा ज्ञानिनो- - - | -भाव समन्विताः मां सर्व कल्याण गुणान्वितं भजन्ते भावो मनो

- , ||10.8||वृत्ति विशेषः मयि स्पृहयालवो मां भजन्त इत्य् अर्थः

कथम् ?

1 एतच् चोभयं तद्-अनुगुण-मनो-वृत्ति-द्वयं मन्तव्यं, तत्-प्रकरणात् इति पाठान्तरः.

Page 111: Bhagavad Gita Ramanuja Bhasya

- - - |मच् चित्ता मद् गत प्राणा बोधयन्तः परस्परम् ॥9॥कथयन्तश् च मां नित्यं तुष्यन्ति च रमन्ति च

- - , - - - - मच् चित्ता मयि निविष्ट मनसः मद् गत प्राणाः मद् गत जीविताः मया - | विना आत्म धारणम् अलभमाना इत्य् अर्थः स्वैः स्वैर् अनुभूतान् मदीयान्

, गुणान् परस्परं बोधयन्तः मदीयानि दिव्यानि रमणीयानि कर्माणि च । - -कथयन्तस् तुष्यन्ति च रमन्ति च वक्तारस् तद् वचनेनानन्य , - - प्रयोजनेन तुष्यन्ति श्रोतारश् च तच् छ्रवणेनानवधिकातिशय प्रियेण

||10.9||रमन्ते

- - |तेषां सतत युक्तानां भजतां प्रीति पूर्वकम् - ॥10॥ददामि बुद्धि योगं तं येन माम् उपयान्ति ते

- - तेषां सतत युक्तानां मयि सतत योगम् आशंसमानानां मां - - -भजमानानाम् अहं तम् एव बुद्धि योगं विपाक दशापन्नं प्रीति

||10.10||पूर्वकम् ददामि येन ते माम् उपयान्ति

किं च—

- |तेषाम् एवानुकम्पार्थम् अहम् अज्ञान जं तमः - - - ॥11॥नाशयाम्य् आत्म भाव स्थो ज्ञान दीपेन भास्वता

- - - तेषाम् एवानुग्रहार्थम् अहम् आत्म भाव स्थस् तेषां मनो वृत्तौ - - - -विषयतयावस्थितो मदीयान् कल्याण गुण गणांश् चाविष्कुर्वन् मद् विषय

- - - - - ज्ञानाख्येन भास्वता दीपेन ज्ञान विरोधि प्राचीन कर्म रूपाज्ञान जं- - - - - ॥मद् व्यतिरिक्त पूर्वाभ्यस्त विषय प्रावण्य रूपं तमो नाशयामि

10.11||

- - एवं सकलेतर विसजातीयं भगवद् असाधारणं सृण्वतां- - - - - निरतिशयानन्द जनकं कल्याण गुण गण योगं तदैश्वर्य विततिं च

- - ’ —श्रुत्वा तद् विस्तारं श्रोतु कामो र्जुन उवाच

|परं ब्रह्म परं धाम पवित्रं परमं भवान् - ॥12॥पुरुषं शाश्वतं दिव्यम् आदि देवम् अजं विभुम् |आहुस् त्वाम् ऋषयः सर्वे देवर्षिर् नारदस् तथा

||13||असितो देवलो व्यासः स्वयं चैव ब्रवीषि मे

परं ब्रह्म परं धाम परमं पवित्रम् इति यं श्रुतयो वदन्ति स हि । भवान् , , यतो वा इमानि भूतानि जायन्ते येन जातानि जीवन्ति यत् प्रयन्त्य्

, अभिसंविशन्ति तद् विजिज्ञासस्व तद् ब्रह्मेति [ . . 3.1], तै उ ब्रह्मविद् आप्नोति

Page 112: Bhagavad Gita Ramanuja Bhasya

परम् [ . . 2.1], तै उ - स यो ह वै तत् परमं ब्रह्म वेद ब्रह्मैव भवति[ . . 3.2.9] | मु उ इति

| - - — तथा परं धाम धाम शब्दो ज्योतिर् वचनः परं ज्योतिः अथ यद् अतः परो दिव्यो ज्योतिर् दीप्यते [ . . 3.13.7], छा उ परं ज्योतिर् उपसंपद्य स्वेन

रूपेणाभिनिष्पद्यते [ . . 8.12.2], छा उ तद् देवा ज्योतिषां ज्योतिः [ . . . 4.4.16] बृ आ उ इति।

- -तथा च परमं पवित्रं परमं पावनं स्मर्तुर् अशेष कल्मषाश्लेष - | करं विनाश करं च - -यथा पुष्कर पलाश आपो न श्लिष्यन्त एवम् एवं

विदि पापं कर्म न श्लिष्यते [ . . 4.14.3] छा उ तद् यथेषीकातूलम् अग्नौ प्रोतं प्रदूयेतैवं हास्य सर्वे पाप्मानः प्रदूयन्ते [ . . 5.24.3] | छा u

| नारायणः परं ब्रह्म तत्त्वं नारायणः परः ॥ नारायणः परं ज्योतिर् आत्मा नारायणः परः [ 9.4] महानाउ इति हि

श्रुतयो । वदन्ति

ऋषयश् च सर्वे परावरतत्त्वयाथात्म्यविदस् त्वाम् एव शाश्वतं दिव्यं - | ’ पुरुषम् आदि देवम् अजं विभुम् आहुः तथैव देवर्षिः नारदो सितो देवलो

| व्यासश् च

- | एष नारायणः श्रीमान् क्षीरार्णव निकेतनः- ॥ नाग पर्यङ्कम् उत्सृज्य ह्य् आगतो मथुरां पुरीम्

| पुण्या द्वारवती तत्र यत्रास्ते मधुसूदनः ’ ॥ साक्षाद् देवः पुराणो सौ स हि धर्मः सनातनः

- - | ये च वेद विदो विप्रा चे चाध्यात्म विदो जनाः ॥ ते वदन्ति महात्मानं कृष्णं धर्मं सनातनम्

| पवित्राणां हि गोविन्दः पवित्रं परम् उच्यते ’ ॥ पुण्यानाम् अपि पुण्यो सौ मङ्गलानां च मङ्गलम्

- | त्रैलोक्ये पुण्डारीकाक्षो देव देवः सनातनः ॥ आस्ते हरिर् अचिन्तयात्मा तत्रैव मधुसूदनः [ . . 3.88.24-28] म भा

| तथा यत्र नारायणो देवः परमात्मा सनातनः ॥ तत्र कृत्स्नं जगत् पार्थ तीर्थान्यायतानि च

- | तत् पुण्यं तत् परं ब्रह्म तत् तीर्थं तत् तपो वनम् - ॥ तत्र देवर्षयः सिद्धाः सर्वे चैव तपो धनाः

- - | आदि देवो महा योगी यत्रास्ते मधुसूदनः ’ ॥ पुण्यानाम् अपि तत् पुण्यं माभूत् ते संशयो व वै [ . . 3.90.28-म भा

32]

| कृष्ण एव हि लोकानाम् उत्पत्तिर् अपि चाप्ययः

Page 113: Bhagavad Gita Ramanuja Bhasya

|| कृष्णस्य हि कृते भूतम् इदं विश्वं चराचरम् [ . . 2.38.23] |म भा इति

—तथा स्वयम् एव ब्रवीषि च

’ | भूमिर् आपो नलो वायुः खं मनो बुद्धिर् एव च ॥ अहंकार इतीयं मे भिन्ना प्रकृतिर् अष्टधा [7.4] - , इत्य् आदिना

अहं सर्वस्य प्रभवो मत्तः सर्वं प्रवर्तते [10.8] ॥इत्य् antena10.12—10.13||

|सर्वम् एतद् ऋतं मन्ये यन् मां वदसि केशव ॥14॥न हि ते भगवन् व्यक्तिं विदुर् देवा न दानवाः

- - -अतः सर्वम् एतद् यथावस्थित वस्तु कथनं मन्ये न प्रशंसाद्य् । - अभिप्रायम् यद् मां प्रत्य् अनन्य साधारणम् अनवधिकातिशयं - - | स्वाभाविकं तवाइश्वर्यं कल्याण गुण गणानन्त्यं च वदसि अतो

- - - - - भगवन् निरतिशय ज्ञान शक्ति बलैश्वर्य वीर्य तेजसां निधे ते व्यक्तिं- - ॥10.14॥व्यजन प्रकारं न हि परिमित ज्ञाना देवा दानवाश् च विदुः

|स्वयम् एवात्मनात्मानं वेत्थ त्वं पुरुषोत्तम- - ॥15॥भूत भावन भूतेश देव देव जगत्पते

| हे पुरुषोत्तम आत्मना आत्मानं त्वं स्वयम् एव स्वेनैव ज्ञानेन वेत्थ- | भूत भावन सर्वेषां भूतानाम् उत्पादयितः भूतेश सर्वेषां

| - - , भूतानां नियन्तः देव देव दैवतानाम् अपि परम दैवत यथा- - - - - - -मनुष्य मृग पक्षि सरीसृपादीन् सौन्दर्य सौशील्यादि कल्याण गुण

गणैः दैवतान्य् अतीत्य वर्तन्ते तथा तानि सर्वाणि दैवतान्य् अपि तैस् तैः , - - ॥10.15॥गुणैर् अतीत्य वर्तमान जगत् पते जगत् स्वामिन्

- |वक्तुम् अर्हस्य् अशेषेण दिव्या ह्य् आत्म विभूतयः ॥16॥याभिर् विभूतिभिर् लोकान् इमांस् त्वं व्याप्य तिष्ठसि

- दिव्यास् त्वद् असाधारण्यो विभूतयो यास् तास् त्वम् एवाशेषण वक्तुम् अर्हसि । -त्वम् एव व्यञ्जयेत्य् अर्थः याभिर् अनन्ताभिर् विभूतिभिर् यैर् नियमन

||10.16||विशेषैर् युक्त इमान् लोकान् त्वं नियन्तृत्वेन व्याप्य तिष्ठसि

किम्-अर्थं तत्-प्रकाशनम् ? इत्य् अपेक्षायाम् आह—

|कथं विद्याम् अहं योगिंस् त्वां सदा परिचिन्तयन् ’ ॥17॥केषु केषु च भावेषु चिन्त्यो सि भगवन् मया

Page 114: Bhagavad Gita Ramanuja Bhasya

- - अहं योगी भक्ति योग निष्ठः सन् भक्त्या त्वां सदा परिचिन्तयन् चिन्तयितुं - - - प्रवृत्तश् चिन्तनीयं त्वां परिपूर्णैश्वर्यादि कल्याण गुण गणं कथं

? - - - - विद्याम् पूर्वोक्त बुद्धि ज्ञानादि भाव व्यतिरिक्तेष्व् अनुक्तेषु केषु केषु च ’भावेषु मया नियन्तृत्वेन चिन्त्यो सि ? ॥10.17॥

|विस्तरेणात्मनो योगं विभूतिं च जनार्दन ’ ॥18॥भूयः कथय तृप्तिर् हि शृण्वतो नास्ति मे मृतम्

अहं सर्वस्य प्रभवो मत्तः सर्वं प्रवर्तते [ 10.8] गीता इति - संक्षेपेणोक्तं तव स्रष्टृत्वादि योगं विभूतिं नियमनं च भूयो

| - विस्तरेण कथय त्वयोच्यमानं त्वन् माहात्म्यामृतं सृण्वतो मे तृप्तिर् । ॥10.18॥नास्ति हि ममातृप्तिस् त्वयैव विदितेत्य् अभिप्रायः

श्री-भगवान् उवाच—

- |हन्त ते कथयिष्यामि दिव्या ह्य् आत्म विभूतयः - ॥19॥प्राधान्यतः कुरु श्रेष्ठ नास्त्य् अन्तो विस्तरस्य मे

- | हे कुरु श्रेष्ठ मदीयाः कल्याणीर् विभूतीः प्राधान्यतस् ते कथयिष्यामि- | प्राधान्य शब्देनोत्कर्षो विवक्षितः पुरोधसां च मुख्यं माम् [10.24]

| , इति हि वक्ष्यते जगत्य् उत्कृष्टः काश्चन विभूतीर् वक्ष्यामि विस्तरेण , | वक्तुं श्रोतुं च न शक्यते तासाम् आनन्त्यात् विभूतित्वं नाम

, - - नियाम्यत्वम् सर्वेषां भूतानां बुद्ध्य् आदयः पृथग् विधा भावा मत्त एव भवन्तीत्य् उक्त्वा एतां विभूतिं योगं च मम यो वेत्ति तत्त्वतः [10.7] इति

| - - -प्रतिपादनात् तथा तत्र योग शब्द निर्दिष्टं स्रष्टृत्वादिकं विभूति- - | — शब्द निर्दिष्टं तत् प्रवर्त्यत्वम् इति युक्तम् पुनश् च

| अहं सर्वस्य प्रभवो मत्तः सर्वं प्रवर्तते ॥ इति मत्वा भजन्ते मां बुधा भावसमन्विताः [ 10.8] गीता इत्य् उक्तम्

||10.19||

- - तत्र सर्व भूतानां प्रवर्तन रूपं नियमनम् आत्मतया अवस्थाय - - इतीमम् अर्थं योग शब्द निर्दिष्टं सर्वस्य स्रष्टृत्वं पालयितृत्वं

—संहर्तृत्वं चेति सुस्पष्टम् आह

- - |अहम् आत्मा गुडाकेश सर्व भूताशय स्थितः ॥20॥अहम् आदिश् च मध्यं च भूतानाम् अन्त एव च

- ’ सर्वेषां भूतानाम् मम शरीर भूतानाम् आशये हृदये हम् । आत्मतयावस्थितः आत्मा हि नाम शरीरस्य सर्वात्मनाधारो नियन्ता शेषी

Page 115: Bhagavad Gita Ramanuja Bhasya

| —च तथा वक्ष्यते सर्वस्य चाहं हृदि सन्निविष्टे मत्तः स्मृतिर् ज्ञानम् अपोहनं च [15.15],

- ’ | ईश्वरः सर्व भूतानां हृद्देशो र्जुन तिष्ठति - ॥ भ्रामयन् सर्व भूतानि यन्त्रारूढानि मायया [18.61] | इति

श्रूयते —च ’ यः सर्वेषु भूतेषु तिष्ठन् सर्वेभ्यो भूतेभ्यो न्तरो यं । | सर्वाणि भूतानि न विदुः यस्य सर्वाणि भूतानि शरीरं यः सर्वाणि । भूतान्य् अन्तरो यमयति एष त आत्मान्तर्याम्य् अमृतः [ . . . 3.7.15] , बृ आ उ इति य

’ आत्मनि तिष्ठन्न् आत्मनो न्तरो यम् आत्मा न वेद यस्यात्मा शरीरं य आत्मानम् अन्तरो यमयति स त आत्मान्तर्याम्य् अमृतः [ 14.5.30] | शत्ब्र् इति च

- ’ | एवं सर्व भूतानाम् आत्मतयावस्थितो हं तेषाम् आदिर् मध्यं चान्तश् च - - - ॥10.20॥तेषाम् उत्पत्ति स्थिति प्रलय हेतुर् इत्य् अर्थः

- - - -एवं भगवतः स्व विभूति भूतेषु सर्वेष्व् आत्मतयावस्थानं तत् तच्- - - - छब्द सामानाधिकरण्य निर्देश हेतुं प्रतिपाद्य विभूति विशेषाम्

| सामानाधिकरण्येन व्यपदिशति भगवत्य् आत्मतयावस्थिते हि सर्वे । शब्दास् तस्मिन्न् एव पर्यवस्यन्ति यथा देवो मनुष्यः पक्षी वृक्ष इत्य् । आदयः शब्दाः शरीराणि प्रतिपादयन्तस् तत् तद् आत्मनि पर्यवस्यान्ति तथा

- - - - -भगवतस् तत् तद् आत्मतयावस्थानम् एव तत् तच् छब्द- , - —सामानाधिकरण्य निबन्धनम् इति विभूत्य् उपसंहारे वक्ष्यति न तद्

अस्ति विना यत् स्यान् मया भूतं चराचरम् [ 10.39] -गीता इति सर्वेषां स्वेनाविना- | - भाव वचनात् अविना भावश् चनियाम्यतयेति मत्तः सर्वं प्रवर्तते

[ 10.8] | गीता इत्य् उपक्रमोदितम्

|आदित्यानाम् अहं विष्णुर् ज्योतिषां रविर् अंशुमान् ॥21॥मरीचिर् मरुताम् अस्मि नक्षत्राणाम् अहं शशी

- - द्वादश संख्या संख्यातानाम् आदित्यानां द्वादशो य उत्कृष्टे विष्णुर् ’ | ’ -नामादित्यः सो हम् ज्योतिषां जगति प्रकाशकानां यो ंशुमान् रविर् आदित्य

’ | ’ | गणः सो हम् मरुताम् उत्कृष्टे मरीचिर् यः सो हम् अस्मि नक्षत्राणाम् । | अहं शशी नेयं निर्धारणे षष्ठी भूतानाम् अस्मि चेतनेतिवत्

’ ||10.21|| नक्षत्राणां पतिर् यश् चन्द्रः सो हम् अस्मि

- ’ |वेदानां साम वेदो स्मि देवानाम् अस्मि वासवः ॥22॥इन्द्रियाणां मनश् चास्मि भूतानाम् अस्मि चेतना

- - - ’ वेदानाम् ऋग् यजुः सामाथर्वणां य उत्कृष्टः साम वेदः सो हम् ’ | देवानाम् इन्द्रो हम् अस्मि एकादशानाम् इन्द्रियाणां यद् उत्कृष्टं मन

| — इन्द्रियं तद् अहम् अस्मि इयम् अपि न निर्धारणे भूतानां चेतनावतां या ॥10.22॥चेतना सा अहम् अस्मि

Page 116: Bhagavad Gita Ramanuja Bhasya

- |रुद्राणां शंकरश् चास्मि वित्तेशो यक्ष रक्षसाम् ॥23॥वसूनां पावकश्चास्मि मेरुः शिखरिणाम् अहम्

’ | - ’ , रुद्राणाम् एकादशानां शङ्करो हम् अस्मि यक्ष रक्षसां वैश्रवणो हम् ’ | - वसूनाम् अष्टनां पावको हम् शिखरिणां शिखर शोभिनां पर्वतानां

||10.23||मध्ये मेरुर् अहम्

|पुरोधसां च मुख्यं मां विद्धि पार्थ बृहस्पतिम् ॥24॥सेनानीनाम् अहं स्कन्दः सरसाम् अस्मि सागरः

’ | पुरोधसाम् उत्कृष्टे बृहस्पतिर् यः सो हम् अस्मि सेनातीनां सेनापतीनां’ , ’ ॥10.24॥स्कन्दो हम् अस्मि सरसां सागरो हम् अस्मि

|महर्षीणां भृगुर् अहं गिराम् अस्म्य् एकम् अक्षरम् - ’ ॥25॥यज्ञानां जप यज्ञो स्मि स्थावराणां हिमालयः

- | , महर्षीणां मरीच्य् आदीनां भृगुर् अहम् अर्थाभिधायिनः शब्दा गिरः ’ | - ’ , तासाम् एकम् अक्षरं प्रणवो हम् अस्मि यज्ञानाम् उत्कृष्टो जप यज्ञो स्मि

- ||10.25||पर्वत मात्राणां हिमवान् अहम्

- |अश्वत्थः सर्व वृक्षाणां देवर्षीणां च नारदः ॥26॥गन्धर्वाणां चित्ररथः सिद्धानां कपिलो मुनिः

- ’ | सर्व वृक्षाणां मध्ये पूज्यो श्वत्थ एवाहम् देवर्षीणां मध्ये- ’ | - परम वैष्णवो नारदो हम् अस्मि गन्धर्वाणां देव गायकानां मध्ये

’ | - ’ ||चित्ररथो स्मि सिद्धानां योग निष्ठानां परमोपास्यः कपिलो ham10.26॥

|उच्चैःश्रवसम् अश्वानां विद्धि माम् अमृतोद्भवम् ॥27॥ऐरावतं गजेन्द्राणां नराणां च नराधिपम्

’ - सर्वेषाम् अश्वानां मध्ये मृत मथनोद्भवम् उच्चैःश्रवसं मां । ’ - विद्धि गजेन्द्राणां सर्वेषां मध्ये मृत मथनोद्भवम् ऐरावतं

| | मां विद्धि अमृतोद्भवम् इत्य् ऐरावतस्यापि विशेषणम् नराणां मध्ये ॥10.27॥राजानं मां विद्धि

- |आयुधानाम् अहं वज्रं धेनूनाम् अस्मि काम धुक् ॥28॥प्रजनश् चास्मि कन्दर्पः सर्पाणाम् अस्मि वासुकिः

Page 117: Bhagavad Gita Ramanuja Bhasya

| आयुधानां मध्ये वज्रं तद् अहम् धेनूनां हविर् दुघानां मध्ये- , | - | काम धुक् दिव्या सुरभिः प्रजनः जनन हेतुः कन्दर्पश् चाहम् अस्मि

- ||10.28||सर्पाः एक शिरसस् तेषां मध्ये वासुकिर् अस्मि

|अनन्तश् चास्मि नागानां वरुणो यादसाम् अहम् ॥29॥पितॄणाम् अर्यमा चास्मि यमः संयमताम् अहम्

- , - , ’ | नागा बहु शिरसः यादांसि जल वासिनः तेषां वरुणो हम् अत्रापि न , ’ ॥10.29॥निर्धारणे षष्ठी दण्डायतां वैवस्वतो हम्

|प्रह्लादश् चास्मि दैत्यानां कालः कलयताम् अहम् ’ ॥30॥मृगाणां च मृगेन्द्रो हं वैनतेयश् च पक्षिणाम्

- ||10.30||अनर्थ प्रेप्सुतया गणयतां मध्ये कालः मृत्युर् अहम्

- |पवनः पवताम् अस्मि रामः शस्त्र भृताम् अहम् ॥31॥झषाणां मकरश् चास्मि स्रोतसाम् अस्मि जाह्नवी

- ’ | - ’ | पवतां गमन स्वभावानां पवनो हम् शस्त्र भृतां रामो हम्- , | - शस्त्र भृत्त्वम् अत्र विभूतिः अर्थान्तराभावात् आदित्यादयश् च क्षेत्र ज्ञा

- -आत्मत्वेनावस्थितस्य भगवतः शरीरतया धर्म भूता इति शस्त्र- ॥10.31॥भृत्त्व स्थानीयाः

|सर्गाणाम् आदिर् अन्तश् च मध्यं चैवाहम् अर्जुन- ॥32॥अध्यात्म विद्या विद्यानां वादः प्रवदताम् अहम्

, | सृज्यन्त इति सर्गाः तेषाम् आदिः कारणम् सर्वदा सृज्यमानानां सर्वेषां ’ | प्राणिनां तत्र तत्र स्रष्टारो हम् एवेत्य् अर्थः तथान्तः सर्वदा

’ | संह्रियमाणानां तत्र तत्र संहर्तारो प्य् अहम् एव तथा च मध्यं पालनं सर्वदा पाल्यमानानां पालयितारश् चाहम् एवेत्य् अर्थः | -श्रेयः- - - - साधन भूतानां विद्यानां मध्ये परम निःश्रेयस साधन भूता

- | - - अध्यात्म विद्याहम् अस्मि जल्प वितण्डादि कुर्वतां तत्त्व निर्णयाय ’ ॥10.32॥प्रवृत्तो वादो यः सो हम्

’ |अक्षराणाम् अकारो स्मि द्वन्द्वः सामासिकस्य च - ॥33॥अहम् एवाक्षयः कालो धाताहं विश्वतो मुखः

अक्षराणां मध्ये - अ कारो वै सर्वा वाक् [ . . 3.6] ऐ पू इति श्रुति- , -सिद्धः सर्व - ’ | - | वर्णानां प्रकृतिर् अ कारो हम् सामासिकः समास समूहः तस्य मध्ये

- ’ | - - | द्वन्द्व समासो हम् स ह्य् उभय पदार्थ प्रधानत्वेनोत्कृष्टः

Page 118: Bhagavad Gita Ramanuja Bhasya

- - ’ ’ | कला मुहूर्तादि मयो क्षयः कालो हम् एव सर्वस्य स्रष्ट हिरण्यगर्भश् ’ ॥10.33॥चतुर्मुखो हम्

- |मृत्युः सर्व हरश् चाहम् उद्भवश् च भविष्यताम् ॥34॥कीर्तिः श्रीर् वाक् च नारीणां स्मृतिर् मेधा धृतिः क्षमा

- - | सर्व प्राण हरो मृत्युश् चाहम् उत्पत्स्यमानानाम् उद्भवाख्यं कर्म, चाहम् नारीणां श्रीर् अहं कीर्तिश् चाहं वाक् चाहं स्मृतिश् चाहं मेधा चाहं

धृतिश् चाहं क्षमा चाहम् ॥10.34॥

- |बृहत् साम तथा साम्नां गायत्री छन्दसाम् अहम् ’ ॥35॥मासानां मार्गशीर्षो हम् ऋतूनां कुसुमाकरः

- | | साम्नां बृहत् सामाहम् छन्दसां गायत्रीं अहम् ऋतूनां कुसुमाकरो ॥10.35॥वसन्तः

|द्यूतं छलयताम् अस्मि तेजस् तेजस्विनाम् अहम्’ ’ ॥36॥जयो स्मि व्यवसायो स्मि सत्त्वं सत्त्ववताम् अहम्

- | छलं कुर्वतां छलास्पदेष्व् अक्षादि लक्षणम् द्यूतम् अहम् जेतॄणां’ | ’ | -जयो स्मि व्यवसायिनां व्यवसायो स्मि सत्त्वतां सत्त्वं महा मनस्त्वम्

||10.36||

’ |वृष्णीनां वासुदेवो स्मि पाण्डवानां धनंजयः ॥37॥मुनीनाम् अप्य् अहं व्यासः कवीनाम् उशना कविः

- , | वसुदेव सूनुत्वम् अत्र विभूतिः अर्थान्तराभावाद् एव पाण्डावानां ’ ’ | - - , धनञ्जयो र्जुनो हम् मुनयो मननेनार्थ याथात्म्य दर्शिनः तेषां

’ | व्यासो हम् कवयो विपश्चितः ॥10.37॥

|दण्डो दमयताम् अस्मि नीतिर् अस्मि जिगीषताम् ॥38॥मौनं चैवास्मि गुह्यानां ज्ञानं ज्ञानवताम् अहम्

’ | - नियमातिक्रमणे दण्डां कुर्वतां दण्डो हम् विजिगीषूणां जयोपाय भूता । | नीतिर् अस्मि गुह्यानां सम्बन्धिषु गोपनेषु मौनम् अस्मि ज्ञानवतां

||10.38||ज्ञानं चाहम्

- |यच् चापि सर्व भूतानां बीजं तद् अहम् अर्जुन ॥39॥न तद् अस्ति विना यत् स्यान् मया भूतं चराचरम्

Page 119: Bhagavad Gita Ramanuja Bhasya

- - - - - सर्व भूतानां सर्वावस्थावस्थितानां तत् तद् अवस्था बीज भूतं । - - -प्रतीयमानम् अप्रतीयमानं च यत् तद् अहम् एव चराचर सर्व भूत

| जातं मयात्मतयावस्थितेन विना यत् स्यान् न तद् अस्ति अहम् आत्मा - - गुडाअकेश सर्व भूताशाय स्थितः [10.20] | इति प्रक्रमात् न तद् अस्ति विना यत्

स्यान् मया भूतं चराचरम् इत्य् अत्राप्य् आत्मतयावस्थानम् एव विवक्षितम्।

- - - | सर्व वस्तु जातं सर्वावस्थं मयात्म भूतेन युक्तं स्याद् इत्य् अर्थः - अनेन सर्वस्यास्य सामानाधिकरण्य निर्देश्यस्य आत्मतया अवस्थितिर् एव

||10.39||हेतुर् इति प्रकटयति

’ |नान्तो स्ति मम दिव्यानां विभूतीनां परन्तप ॥40॥एष तूद्देशतः प्रोक्तो विभूतेर् विस्तरो मया

| मम दिव्यानां कल्याणीनां विभूतीनाम् अन्तो नास्ति एष तु विभूतेर् विस्तरो ॥10.40॥मया कैश्चिद् उपाधिभिः संक्षेपतः प्रोक्तः

|यद् यद् विभूतिमत् सत्त्वं श्रीमद् ऊर्जितम् एव वा ’ - ॥41॥तत् तद् एवावगच्छ त्वं मम तेजो ंश संभवम्

- - -यद् यद् विभूतिमद् ईशितव्य संपन्नं भूत जातं श्रीमत् कान्तिमद् धन- धान्य समृद्धं वा ऊद्र्जितं कल्याणारम्भेषूद्युक्तं तत् तन् मम

’ - ||10.41||तेजो ंश संभवम् इत्य् अवगच्छ

- , - - -तेजः पराभिभवन सामर्थ्यम् ममाचिन्त्य शक्तेर् नियमन शक्त्यैक- | देश संभवम् इत्य् अर्थः

|अथ वा बहुनैतेन किं ज्ञातेन तवार्जुन ॥42॥विष्टभ्याहम् इदं कृत्स्नम् एकांशेन स्थितो जगत्

? - - बहुना ऐतेन उच्यमानेन ज्ञानेन किं प्रयोजनम् इदं चिद् अचिद् आत्मकं - -कृत्स्नं जगत् कार्यावस्थं कारणावस्थं स्थूलं सूक्ष्मं च स्वरूप सद्

- - भावे स्थितौ प्रवृत्ति भेदे च यथा मत् संकल्पं नातिवर्तेत तथा मम ’ | महिम्नो युतायुतांशेन विष्टभ्याहम् अवस्थितः यथोक्तं भगवता

—पराशरेण - यस्यायुतायुतांशांशे विश्व शक्तिर् इयं स्थिता [ . .वि पु 1.9.53] ॥iti10.42||

- - - - ’ इति श्री रामानुजाचार्य कृत गीता भाष्ये दशमो ध्यायः॥10॥

Page 120: Bhagavad Gita Ramanuja Bhasya

’अथैकादशो ध्यायः

- - -विश्व रूप दर्शन योगः

( - - - - )श्री रामानुजाचार्य पाद कृत भाष्यम्

- - - - एवं भक्ति योग निष्पत्तये सद् विवृद्धये च सकलेतर विलक्षणेन - - - स्वाभाविकेन भगवद् असाधारणेन कल्याण गुण गणेन सह भगवत । - - - सर्वात्मत्वम् तत एव तद् व्यतिरिक्तस्य कृत्स्नस्य चिद् अचिद् आत्मकस्य

- - - - - - |वस्तु जातस्य तच् छरीरतया तद् आयत्त स्वरूप स्थिति प्रवृत्तित्वं चोक्तम् - - - -तम् एतं भगवद् असाधारणं स्वभावं कृत्स्नस्य तद् आयत्त स्वरूप- - -स्थिति प्रवृत्तितां च भगवत् सकाशाद् उपश्रुत्य एवम् एवेति निश्चित्य तथा

- ’ | -भूतं भगवन्तं साक्षात्कर्तु कामो र्जुन उवाच तथैव भगवत् । प्रसादाद् अनन्तरं द्रक्ष्यति -सर्वाश्चर्यमयं देवम् अनन्तं विश्वतो

मुखम् [ 11.11], गीता तत्रैकस्थं जगत् कृत्स्नं प्रविभक्तम् अनेकधा[ 11.13] |गीता इति हि वक्ष्यते

- - |मद् अनुग्रहाय परमं गुह्यम् अध्यात्म संज्ञितम् ’ ॥1॥यत् त्वयोक्तं वचस् तेन मोहो यं विगतो मम

- - - देहात्माभिमान रूप मोहेन मोहितस्य ममानुग्रहैक प्रयोजनाय - परमं गुह्यं परमं रहस्यम् अध्यात्म संज्ञितम् आत्मनि वक्तव्यं

वचो न त्व् एवाहं जातु नासम् [2.12] - | इत्य् आदि तस्माद् योगी भवार्जुन [6.46] इत्य् , - एतद् अन्तं यत् त्वयोक्तम् तेनायं मम आत्म विषयो मोहः सर्वो विगतः

||11.1||दूरतो निरस्तः

|भवाप्ययौ हि भूतानां श्रुतौ विस्तरशो मया - ॥2॥त्वत्तः कमल पत्राक्ष माहात्म्यम् अपि चाव्ययम्

- - - तथा सप्तम प्रभृति दशम पर्यन्तं त्वद् व्यतिरिक्तानां सर्वेषां - भूतानां त्वत्तः परमात्मानो भवाप्ययाव् उत्पत्ति प्रलयौ विस्तरशो

| - ! - -मया श्रुतौ हे कमल पत्राक्ष तवाव्ययं नित्यं सर्व चेतनाचेतन- - - - - वस्तु शेषित्वं ज्ञान बलादि कल्याण गुण गणैस् तव एव परतरत्वं

- - - , सर्वाधारत्वं चिन्तित निमिषितादि सर्व प्रवृत्तिषु तवैव प्रवर्तयितृत्वम् - -इत्य् आदि अपरिमितं माहात्म्यं च श्रुतम् हि शब्दो वक्ष्यमाण दिदृक्षा

||11.2||द्योतनार्थः

|एवम् एतद् यथात्थ त्वम् आत्मानं परमेश्वर ॥3॥द्रष्टुम् इच्छामि ते रूपम् ऐश्वरं पुरुषोत्तम

Page 121: Bhagavad Gita Ramanuja Bhasya

! |हे परमेश्वर एवम् एतद् इत्य् अवधृतं यथात्थ त्वम् आत्मानं ब्रवीषि - - ! - पुरुषोत्तम आश्रित वात्सल्य जलधे तवैश्वरं त्वद् असाधारणं

-सर्वस्य प्रशासितृत्वे पालयितृत्वे स्रष्टृत्वे संहर्तृत्वे भर्तृत्वे कल्याण - गुणाकरत्वे परतरत्वे सकलेतर विसजातीयत्वे चावस्थितं रूपं

- ||11.3||द्रष्टुम् साक्षात् कर्तुम् इच्छामि

|मन्यसे यदि तच् छक्यं मया द्रष्टुम् इति प्रभो ॥4॥योगेश्वर ततो मे त्वं दर्शयात्मानम् अव्ययम्

- - तत् सर्वस्य स्रष्टृ सर्वस्य प्रशासितृ सर्वस्याधार भूतं त्वद् रूपं । ! -मया द्रष्टुं शक्यम् इति यदि मन्यसे ततो योगेश्वर योगो ज्ञानादि

- - कल्याण गुण योगः पश्य मे योगम् ऐश्वरम् [ 11.8] | गीता इति हि वक्ष्यते- - - - -त्वद् व्यतिरिक्तस्य कस्याप्य् असंभावितानां ज्ञान बलैश्वर्य वीर्य शक्ति

! -तेजसां निधे आत्मानं त्वाम् अव्ययं मे दर्शय त्वम् अव्ययम् इति क्रिया । ॥11.4॥विशेषणम् त्वां सकलं मे दर्शयेत्य् अर्थः

- - एवं कौतूहलान्वितेन हर्ष गद्गद कण्ठेन पार्थेन प्रार्थितो —भगवान् उवाच

’ |पश्य मे पार्थ रूपाणि शतशो थ सहस्रशः- - ॥5॥नाना विधानि दिव्यानि नाना वर्णाकृतीनि च

- पश्य मे सर्वाश्रयाणि रूपाण्य् अथ शतशः सहस्रशश् च नाना विधानि- - - - -नाना प्रकाराणि दिव्यान्य् अप्राकृतानि नाना वर्णाकृतीनि शुक्ल कृष्णादि नाना

||11.5||वर्णानि नानाकाराणि च पश्य

|पश्यादित्यान् वसून् रुद्रान् अश्विनौ मरुतस् तथा - ॥6॥बहून्य् अदृष्ट पूर्वाणि पश्याश्चर्याणि भारत

, , , ममैकस्मिन् रूपे पश्यादित्यान् द्वादश वसून् अष्टौ रुद्रान् एकादश , | | अश्विनौ द्वौ मरुतश् चैकोनपञ्चाशतम् प्रदर्शनार्थम् इदम् इह

- - जगति प्रत्यक्ष दृष्टानि शास्त्र दृष्टानि च यानि वस्तूनि तानि सर्वाण्य् अन्यान्य् - अपि सर्वेषु लोकेषु सर्वेषु च शास्त्रेष्व् अदृष्ट पूर्वाणि बहून्य् आश्चर्याणि

||11.6||पश्य

- |इहैकस्थं जगत् कृत्स्नं पश्याद्य स चराचरम् ॥7॥मम देहे गुडाकेश यच् चान्यद् द्रष्टुम् इच्छसि

Page 122: Bhagavad Gita Ramanuja Bhasya

इह माम एकस्मिन् देहे तत्रापि एकस्थम् एकदेशस्थं सचराचरं कृत्स्नं । जगत् पश्य यत् चान्यद् द्रष्टुम् इच्छसि तद् अपि एकदेहैकदेशे एव पश्य

||11.7||

- |न तु मां शक्यसे द्रष्टुम् अनेनैव स्व चक्षुषा ॥8॥दिव्यं ददामि ते चक्षुः पश्य मे योगम् ऐश्वरम्

- , -अहं मम देहैक देशे सर्वं जगद् दर्शयिष्यामि त्वं त्व् अनेन नियमित- - - - -परिमित वस्तु ग्राहिणा प्राकृतेन स्व चक्षुषा मां तथा भूतं सकलेतर

| -विसजातीयम् अपरिमेयं द्रष्टुं न शक्यसे तव दिव्यम् अप्राकृतं मद्- | -दर्शन साधनं चक्षुर् ददामि पश्य मे योगम् ऐश्वरं मद्

| - - - - असाधारणं योगं पश्य ममानन्त ज्ञानादि योगम् अनन्त विभूति योगं ॥11.8॥च पश्येत्य् अर्थः

संजय उवाच— - |एवम् उक्त्वा ततो राजन् महा योगेश्वरो हरिः ॥9॥दर्शयाम् आस पार्थाय परमं रूपम् ऐश्वरम्

’ - - - एवम् उक्त्वा सारथ्ये वस्थितः पार्थ मातुल जो महा योगेश्वरो हरिर्- - - महाश्चर्य योगानाम् ईश्वरः पर ब्रह्म भूतो नारायणः परमम्

- ऐश्वरं स्वासाधारणं रूपं पार्थाय पितृ ष्वसुः पृथायाः पुत्राय - - - - दर्शयामास तद् विविध विचित्र निखिल जगद् आश्रयं विश्वस्य प्रशासितृ च

||11.9||रूपम्

तच् चेदृशम्—- - - |अनेक वक्त्र नयनम् अनेकाद्भुत दर्शनम्

- ||10||अनेक दिव्याभरणं दिव्यानेकोद्यतायुधम्- - - |दिव्य माल्याम्बर धरं दिव्य गन्धानुलेपनम्

- - ||11||सर्वाश्चर्य मयं देवम् अनन्तं विश्वतो मुखम्

देवं द्योतमानम् अनन्तं काल-त्रय-वर्ति-निखिल-जगद्-आश्रयतया देश-काल-परिच्छेदनार्हं विश्वतो-मुखं विश्व-दिग्-वर्ति-मुखं स्वोचित-दिव्याम्बर-गन्ध-माल्याभरणायुधान्वितम् ॥11.10-11॥

ताम् एव देव-शब्द-निर्दिष्टं द्योतमानतां विशिनष्टि—

- |दिवि सूर्य सहस्रस्य भवेद् युगपद् उत्थिता ॥12॥यदि भाः सदृशी सा स्याद् भासस् तस्य महात्मनः

तेजसोऽपरिमितत्व-दर्शनार्थम् इदम् । अक्षय-तेजः-स्वरूपम् इत्य् अर्थः ॥11.12॥

Page 123: Bhagavad Gita Ramanuja Bhasya

|तत्रैकस्थं जगत् कृत्स्नं प्रविभक्तम् अनेकधा - ॥13॥अपश्यद् देव देवस्य शरीरे पाण्डवस् तदा

तत्रानन्तायाम-विस्तारेऽनन्त-बाहूदर-वक्त्र-नेत्रेऽपरिमित-तेजस्केऽपरिमित-दिव्यायुधोपेते स्वोचितापरिमित-दिव्य-भूषणे दिव्य-माल्याम्बर-धरे दिव्य-गन्धानुलेपनेऽनन्ताश्चर्य-मये देव-देवस्य दिव्ये शरीरेऽनेकाधा प्रविभक्तं ब्रह्मादि-विविध-विचित्र-देव-तिर्यङ्-मनुष्य-स्थावरादि-भोक्तृ-वर्ग-पृथिव्य्-अन्तरिक्ष-स्वर्ग-पातालातल-वितल-सुतलादि-भोग-स्थान-भोग्य-भोगोपकरण-भेद-भिन्नं प्रकृति-पुरुषात्मकं कृत्स्नं जगद् अहं सर्वस्य प्रभवो मत्तः सर्वं प्रवर्तते [गीता 10.8], हन्त ते कथयिष्यामि विभूतीर् आत्मनः शुभाः [गीता 10.19], अहम् आत्मा गुडाकेश सर्व-भूताशय-स्थितः [गीता 10.20], आदित्यानाम् अहं विष्णुः [गीता 10.21] इत्य्-आदिना, न तद् अस्ति विना यत् स्यान् मया भूतं चराचरम् [गीता 10.39], विष्टभ्याहम् इदं कृत्स्नम् एकांशेन स्थितो जगत् [10.42] इत्य् अन्तेन उदितम् । एक-स्थम् एक-देश-स्थं पाण्डावो भगवत्-प्रसाद-लब्ध-तद्-दर्शनानुगुण-दिव्य-चक्षुर् अपश्यत् ॥11.13॥

- |ततः स विस्मयाविष्टो हृष्ट रोमा धनञ्जयः ॥14॥प्रणम्य शिरसा देवं कृताञ्जलिर् अभाषत

ततो धनञ्जयः महाश्चर्यस्य कृत्स्नस्य जगतः स्व-देहैक-देशेन आश्रय-भूतं कृत्स्नस्य प्रवर्तयितारं चाश्चर्यतमानन्त-ज्ञानादि-कल्याण-गुण-गणं देवं दृष्ट्वा विस्मयाविष्टे हृष्ट-रोमा शिरसा दण्डावत् प्रणम्य कृताञ्जलिर् अभाषत ॥11.14॥

अर्जुन उवाच— पश्यामि देवांस् तव देव देहे

- - |सर्वांस् तथा भूत विशेष संघान् -ब्रह्माणम् ईशं कमलासन स्थम्

||15||åñéàç ca सर्वान् उरगांश् च दिव्यान्

देव ! तव देहे सर्वान् देवान् पश्यामि । तथा सर्वान् प्राणि-विशेषाणां संघान्, तथा ब्रह्माणं चतुर्-मुखम् अण्डाधिपतिम्, तथेशं कमलासन-स्थं कमलासने ब्रह्मणि स्थितम् ईशं तन्-मतेऽवस्थितं तथा देवर्षि-प्रमुखान् सर्वान् ऋषीन्, उरगांश् च वासुकि-तक्षकादीन् दीप्तान् ॥11.15॥

- - -अनेक बाहूदर वक्त्र नेत्रं ’ - |पश्यामि त्वा सर्वतो नन्त रूपम्

नान्तं न मध्यं न पुनस् तवादिं - ॥16॥पश्यामि विश्वेश्वर विश्व रूप

Page 124: Bhagavad Gita Ramanuja Bhasya

अनेक-बाहूदर-वक्त्र-नेत्रम् अनन्त-रूपं त्वां सर्वतः पश्यामि । विश्वेश्वर विश्वस्य नियन्तः ! विश्व-रूप विश्व-शरीर यतस् त्वम् अनन्तः । अतस् तव नान्तं न मध्यं न पुनस् तवादिं च पश्यामि ॥11.16॥

किरीटिनं गदिनं चक्रिणं च- |तेजो राशिं सर्वतो दीप्तिमन्तम्

पश्यामि त्वां दुर्निरीक्ष्यं समन्ताद्- ॥17॥दीप्तानलार्क द्युतिम् अप्रमेयम्

तेजो-राशिं सर्व तो दीप्तिमन्तं समन्ताद् दुर्निरीक्ष्यं दीप्तानलार्क-द्युतिम् अप्रमेयं त्वां किरीटिनं गदिनं चक्रिणं च पश्यामि ॥11.17॥

त्वम् अक्षरं परमं वेदितव्यं |त्वम् अस्य विश्वस्य परं निधानम् - -त्वम् अव्ययः शाश्वत धर्म गोप्ता

||18||सनातनस् त्वं पुरुषो मतो मे

उपनिषत्सु द्वे विद्ये वेदितव्ये [mu.u. 1.1.4] इत्य्-आदिषु वेदितव्यतया निर्दिष्टं परमम् अक्षरं त्वम् एव । अस्य विश्वस्य परं निधानं विश्वस्यास्य परमाधार-भूतस् त्वम् एव | त्वम् अव्ययो व्यय-रहितः । यत्-स्वरूपो यद्-गुणो यद्-विभवश् च त्वं तेनैव रूपेण सर्वदावतिष्ठसे । शाश्वत-धर्म-गोप्ता शाश्वतस्य नित्यस्य वैदिकस्य धर्मस्यैवम् आदिभिर् अवतारैस् त्वम् एव गोप्ता । सनातनस् त्वं पुरुषो मतो मे— वेदाहम् एतं पुरुषं महान्तम् [Yajuù 31.18; tai.ä. 3.12.7; çve.u. 3.8] परात् परं पुरुषम् [mu.u. 3.2.8] इत्य्-आदिषूदितः सनातन-पुरुषस् त्वम् एवेति मे मतो ज्ञातः । यदु-कुल-तिलकस् त्वम् एवं-भूत इदानीं साक्षात्-कृतो मयेत्य् अर्थः ॥11.18॥

- -अनादि मध्यान्तम् अनन्त वीर्यम्- - - |अनन्त बाहुं शशि सूर्य नेत्रम् - -पश्यामि त्वां दीप्त हुताश वक्त्रं

- ||19||स्व तेजसा विश्वम् इदं तपन्तम्

अनादि-मध्यान्तम् आदि-मध्यान्त-रहितम् । अनन्त-वीर्यम् अनवधिकातिशय-वीर्यम्, वीर्य-शब्दः प्रदर्शनार्थम् । अनवधिकातिशय-ज्ञान-बलैश्वर्य-शक्ति-तेजसां निधिम् इत्य् अर्थः | अनन्त-बाहुम् असंख्येय-बाहुम् । सोऽपि प्रदर्शनार्थम्, अनन्त-बाहूदर-पाद-वक्त्रादिकम् । शशि-सूर्य-नेत्रं शशिवत् सूर्यवत् च प्रसाद-प्रताप-युक्त-सर्व-नेत्रम् । देवादीन् अनुकूलान् नमस्कारादि कुर्वाणान् प्रति प्रसादः, तद्-विपरीतान् असुर-राक्षसादीन् प्रति प्रतापः । रक्षांसि भीतानि दिशो द्रवन्ति सर्वे नमस्यन्ति च सिद्ध-संघाः [11.36] इति हि वक्ष्यते ।

दीप्त-हुताश-वक्त्रं प्रदीप्त-कालानलवत् संहारानुगुण-वक्त्रम् । स्व-तेजसा विश्वम् इदं तपन्तम्—तेजः पराभिभवन-सामर्थ्यम्,

Page 125: Bhagavad Gita Ramanuja Bhasya

स्वकीयेन तेजसा विश्वम् इदं तपन्तं त्वां पश्यामि । एवं-भूतं सर्वस्य स्रष्टारम्, सर्वस्याधार-भूतं सर्वस्य प्रशासितारम्, सर्वस्य संहर्तारम्, ज्ञानाद्य्-अपरिमित-गुण-सागरम्, आदि-मध्यान्त-रहितम् एवं-भूत-दिव्य-देहं त्वां यथोपदेशं साक्षात्-करोमीत्य् अर्थः ।

एकस्मिन् दिव्य-देहेऽनेकोदरादिकं कथम् ? इत्थम् उपपद्यते—एकस्मात् कटि-प्रदेशाद् अनन्त-परिमाणाद् ऊर्ध्वम् उद्गता यथोदित-दिव्योदरादयः, अधश् च यथोदित-दिव्य-पादाः, तत्रैकस्मिन् मुखे नेत्र-द्वयम् इति च न विरोधः ॥11.19॥

एवं-भूतं त्वां दृष्ट्वा देवादयोऽहं च प्रव्यथिता भवामीत्य् आह—

- द्याव् आपृथिव्योर् इदम् अन्तरं हि |व्याप्तं त्वयैकेन दिशश् च सर्वाः

दृष्ट्वाद्भुतं रूपम् इदं तवोग्रं- ॥20॥लोक त्रयं प्रव्यथितं महात्मन्

द्यु-शब्दः पृथिवी-शब्दश् च उभाव् उपरितनानाम् अधस्तनानां च लोकानां प्रदर्शनार्थम् । द्याव्-आपृथिव्योर् अन्तरम् अवकाशः, यस्मिन् अवकाशे सर्वे लोकास् तिष्ठन्ति, सर्वोऽयम् अवकाशः दिशश् च सर्वास् त्वयैकेन व्याप्ताः ।

दृष्ट्वाद्भूतं रूपम् उग्रं तवेदम् अनन्तायाम-विस्तारम् अत्यद्भुतम् आत्युग्रं तव रूपं दृष्ट्वा लोक-त्रयं प्रव्यथितम्—युद्ध-दिदृक्षयागतेषु ब्रह्मादि-देवासुर-पितृ-गण-सिद्ध-गन्धर्व-यक्ष-राक्षसेषु प्रतिकूलानुकूल-मध्यस्थ-रूपं लोक-त्रयं सर्वं प्रव्यथितम्, अत्यन्त-भीतम् । महात्मन् अपरिच्छेद्य-मनो-वृत्ते !

एतेषाम् अप्य् अर्जुनस्येव विश्वाश्रय-रूप-साक्षात्-कार-साधनं दिव्यं चक्षुर् भगवता दत्तम् । किम्-अर्थम् इति चेत् ? अर्जुनाय स्वैश्वर्यं सर्वं प्रदर्शयितुम् । अत इदम् उच्यते—दृष्ट्वाद्भुतं रूपम् उग्रं तवेदं लोक-त्रयं प्रव्यथितं महात्मन् इति ॥11.20॥

- अमी हि त्वा सुर संघा विशन्ति |केचिद् भीताः प्राञ्जलयो गृणन्ति - -स्वस्तीत्य् उक्त्वा महर्षि सिद्ध संघाः

||21||स्तुवन्ति त्वां स्तुतिभिः पुष्कलाभिः

अमी सुर-संघा उत्कृष्टस् त्वां विश्वाश्रयम् अवलोक्य हृष्ट-मनसस् त्वत्-समीपं विशान्ति । तेष्व् एव केचिद् अत्युग्रम् अत्यद्भुतं च तवाकारम् आलोक्य भीताः प्राञ्जलयः स्व-ज्ञानानुगुणं स्तुति-रूपाणि वाक्यानि गृणन्त्य् उच्चारयन्ति । अपरे महार्षि-संघाः सिद्ध-संघाश् च परावर-तत्त्व-याथात्म्य-विदः स्वस्तीत्य् उक्त्वा पुष्कलाभिर् भगवद्-अनुरूपाभिः स्तुतिभिः स्तुवन्ति ॥11.21॥

Page 126: Bhagavad Gita Ramanuja Bhasya

- -रूपं महत् ते बहु वक्त्र नेत्रं- - - |महा बाहो बहु बाहूरु पादम्

- -बहूदरं बहु दंष्ट्रा करालं ॥23॥दृष्ट्वा लोकाः प्रव्यथितास् तथाहम्

ऊष्मपाः पितर ऊष्म-भागा हि पितरः [तै.ब्रा. 1.3.10] इति श्रुतेः । एते सर्वे विस्मयम् आपन्नास् त्वां वीक्षन्ते ॥11.22॥

- -नभः स्पृशं दीप्तम् अनेक वर्णं - - |व्यात्ताननं दीप्त विशाल नेत्रम्

दृष्ट्वा हि त्वां प्रव्यथितान्तरात्मा ॥24॥धृतिं न विन्दामि शमं च विष्णो

बह्वीभिः दंष्ट्राभिर् अतिभीषणाकारं लोकाः पूर्वोक्ताः प्रतिकूलानुकूल-मध्यस्थास् त्रि-विधाः सर्व एवाहं च तवेदम् ईदृशं रूपं दृष्ट्वातीव व्यथिता भवामः ॥11.23॥

- -नभः स्पृशं दीप्तम् अनेक वर्णं - - |व्यात्ताननं दीप्त विशाल नेत्रम्

दृष्ट्वा हि त्वां प्रव्यथितान्तरात्मा ॥24॥धृतिं न विन्दामि शमं च विष्णो

नभः-शब्दस् तद्-अक्षरे परमे व्योमन् [म.nä.u. 1.2], आदित्य-वर्णं तमसः परस्तात् [çve.u. 3.8, य.वे. 31.18], क्षयं तमस्य रजसः पराके [ऋग्.वे. 2.6.25.5] यो अस्याध्यक्षः परमे व्योमन् [ऋग्.वे. 8.9.17.7] इत्य्-आदि-श्रुति-सिद्ध-त्रिगुण-प्रकृत्य्-अतीत-परम-व्योम-वाची । स-विकारस्य प्रकृति-तत्त्वस्य पुरुषस्य च सर्वावस्थस्य, कृत्स्नस्य आश्रयतया नभः-स्पृशम् इति वचनात् । द्याव्-आपृथिव्योर् इदम् अन्तरं हि व्याप्तम् [11.20] इति पूर्वोक्तत्वाच् च । दीप्तम् अनेक-वर्णं व्यात्ताननं दीप्त-विशाल-नेत्रं त्वां दृष्ट्वा प्रव्यथितान्तरात्मा अत्यन्त-भीत-मना धृतिं न विन्दामि, देहस्य धारणं न लभे । मनसश् च इन्द्रियाणां च शमं न लभे ॥11.24॥

विष्णो व्यापिन् सर्व-व्यापिनम् अतिमात्रम् अत्यद्भुतम् अतिघोरं च त्वां दृष्ट्वा प्रशिथिलवसर्वावयवो व्याकुलेन्द्रियश् च भवामीत्य् अर्थः ।

- दंष्ट्रा करालानि च ते मुखानि - |दृष्ट्वैव कालानल संनिभानि

दिशो न जाने न लभे च शर्म - ॥25॥प्रसीद देवेश जगन् निवास

युगान्त-कालानलवत् सर्व-संहारे प्रवृत्तान्य् अतिघोराणि तव मुखानि दृष्ट्वा दिशो न जाने सुखं च न लभे । जगतां निवास देवेशे

Page 127: Bhagavad Gita Ramanuja Bhasya

ब्रह्मादीनाम् ईश्वराणाम् अपि परम-महेश्वरं मां प्रति प्रसन्नो भव । यथाहं प्रकृतिं गतो भवामि, तथा कुर्व् इत्य् अर्थः ॥11.25॥

एवं सर्वस्य जगतः स्वायत्त-स्थिति-प्रवृत्तित्वं दर्शयन् पार्थ-सारथी राज-वेष-च्छद्मनावस्थितानां धार्तराष्ट्राणां यौधिष्ठिरेष्व् अनुप्रविष्टानां चासुरांशानां संहारेण भू-भारावतरणं स्वम् अनीषितं स्वेनैव करिष्यमाणं पार्थाय दर्शयामास | स च पार्थो भगवतः स्रष्टृत्वादिकं सर्वैश्वर्यं साक्षात्-कृत्य तस्मिन् एव भगवति सर्वात्मनि धार्तराष्ट्रादीनाम् उपसंहारम् अनागतम् अपि तत्-प्रसाद-लब्धेन दिव्येन चक्षुषा पश्यन्न् इदं प्रोवाच—

अमी च त्वां धृतराष्ट्रस्य पुत्राः - |सर्वे सहैवावनिपाल संघैः - भीष्मो द्रोणः सूत पुत्रस् तथासौ

- ||26||सहास्मदीयैर् अपि योध मुख्यैः

वक्त्राणि ते त्वरमाणा विशन्ति- |दंष्ट्रा करालानि भयानकानि

केचिद् विलग्ना दशनान्तरेषु ॥27॥संदृश्यन्ते चूर्णितैर् उत्तमाङ्गैः

अमी धृतराष्ट्रस्य पुत्रा दुर्योधनादयः सर्वे भीष्मो द्रोणः सूत-पुत्रः कर्णश् च तत्-पक्षीयैर् अवनि-पाल-समूहैः सर्वैः अस्मदीयैर् अपि कैश्चिद् योध-मुख्यैः सह त्वरमाणा दंष्ट्रा-करालाणि भयानकानि तव वक्त्राणि विनाशय विशन्ति । तत्र केचित् चूर्णितैर् उत्तमाङ्गैर् दशनान्तरेषु विलग्नाः सन्दृश्यन्ते ॥11.26-27॥

’ -यथा नदीनां बहवो म्बु वेगाः |समुद्रम् एवाभिमुखा द्रवन्ति

- -तथा तवामी नर लोक वीरा ॥28॥विशन्ति वक्त्राण्य् अभिविज्वलन्ति

यथा प्रदीप्तं ज्वलनं पतङ्गा - |विशन्ति नाशाय समृद्ध वेगाः

तथैव नाशाय विशन्ति लोकास् - ॥29॥तवापि वक्त्राणि समृद्ध वेगाः

एते राज-लोका बहवो नदीनाम् अम्बु-प्रवाहाः समुद्रम् इव प्रदीप्त-ज्वलनम् इव च शलभास् तव वक्त्राण्य् अभिविज्वलन्ति स्वयम् एव त्वरमाणा आत्म-नाशाय विशन्ति ॥11.28-29॥

लेलिह्यसे ग्रसमानः समन्ताल् |लोकान् समग्रान् वदनैर् ज्वलद्भिः

Page 128: Bhagavad Gita Ramanuja Bhasya

तेजोभिर् आपूर्य जगत् समग्रं ॥30॥भासस् तवोग्राः प्रतपन्ति विष्णो

राज-लोकान् समग्रान् ज्वलद्भिर् वदनैर् ग्रसमानः कोप-वेगेन तद्-रुधिरावसिक्तम् ओष्ठ-पुटादिकं लेलिह्यसे पुनः पुनर् लेहनं करोषि । तवातिघोरा भासो रश्मयस् तेजोभिः स्वकीयैः प्रकाशैर् जगत् समग्रम् आपूर्य प्रतपन्ति ॥11.30॥

दर्शयात्मानम् अव्ययम् [11.4] इति तवैश्वर्यं निरङ्कुशं साक्षात्-कर्तुं प्रार्थि तेन भवता निरङ्कुशम् ऐश्वर्यं दर्शयता अतिघोर-रूपम् इदम् आविष्कृतम्—

-आख्याहि मे को भवान् उग्र रूपो’ - |नमो स्तु ते देव वर प्रसीद

विज्ञातुम् इच्छामि भवन्तम् आद्यं ॥31॥न हि प्रजानामि तव प्रवृत्तिम्

अतिघोर-रूपः को भवान् ? किं कर्तुं प्रवृत्तः ? इति भवन्तं ज्ञातुम् इच्छामि । तवाभिप्रेतां प्रवृत्तिं न जानामि । एतद् आख्याहि मे । नमोऽस्तु ते देव-वर प्रसीद—नमस् तेऽस्तु सर्वेश्वर एवं कर्तुम् अनेनाभिप्रायेण इदं संहर्तृ-रूपम् आविष्कृतम् इत्य् उक्त्वा प्रसन्न-रूपश् च भव ॥11.31॥

आश्रित-वात्सल्यातिरेकेण विश्वैश्वर्यं दर्शयतो भवतो घोर-रूपाविष्कारे कोऽभिप्रायः ? इति पृष्टे भगवान् पार्थ-सारथिः स्वाभिप्रायम् आह । पार्थोद्योगेन विनापि धार्तराष्ट्र-प्रमुखम् अशेषं राज-लोकं निहन्तुम् अहम् एव प्रवृत्तः, इति ज्ञापनाय मम घोर-रूपाविष्कारः । तज्-ज्ञापनं च पार्थम् उद्योजयितुम् इति श्री-भगवान् उवाच—

’ - - कालो स्मि लोक क्षय कृत् प्रवृद्धो |लोकान् समाहर्तुम् इह प्रवृत्तः

’ ऋते पि त्वा न भविष्यन्ति सर्वे’ ॥32॥ये वस्थिताः प्रत्यनीकेषु योधाः

कलयति गणयतीति कालः । सर्वेषां धार्तराष्ट्र-प्रमुखानां राज-लोकानाम् आयुर्-अवसानं गणयन् अहं तत्-क्षय-कृद् घोर-रूपेण प्रवृद्धो राज-लोकान् समाहर्तुम् आभिमुख्येन संहर्तुम् इह प्रवृत्तोऽस्मि । अतो मत्-संकल्पाद् एव त्वाम् ऋतेऽपि त्वद्-उद्योगम् ऋतेऽप्य् एते धार्तराष्ट्र-प्रमुखतस् तव प्रत्यनीकेषु येऽवस्थिता योधास् ते सर्वे न भविष्यन्ति विनङ्क्ष्यन्ति ॥11.32॥

तस्मात् त्वम् उत्तिष्ठ यशो लभस्व |जित्वा शत्रून् भुङ्क्ष्व राज्यं समृद्धम्

मयैवैते निहताः पूर्वम् एव- ॥33॥निमित्त मात्रं भव सव्यसाचिन्

Page 129: Bhagavad Gita Ramanuja Bhasya

तस्मात् त्वं तान् प्रति युद्धायोत्तिष्ठ । तान् शत्रून् जित्वा यशो लभस्व । धर्म्यं राज्यं च समृद्धं भुङ्क्ष्व । मयैवैते कृतापराधाः पूर्वम् एव निहताः, हनने विनियुक्ताः । त्वं तु तेषां हनने निमित्त-मात्रं भव । मया हन्यमानानां शस्त्रादि-स्थानीयो भव । सव्यसाचिन् ! षच समवाये [धातु 1.1022] सव्येन शर-सचन-शीलः सव्यसाची । सव्येनापि करेण शर-समवाय-करः । कर-द्वयेन योद्धुं समर्थ इत्य् अर्थः ॥11.33॥

द्रोणं च भीष्मं च जयद्रथं च - |कर्णं तथान्यान् अपि योध वीरान्

मया हतांस् त्वं जहि मा व्यथिष्ठा ॥34॥युध्यस्व जेतासि रणे सपत्नान्

द्रोण-भीष्म-कर्णादीन् कृतापराधतया मयैव हनने विनियुक्तान् त्वं जहि, त्वं हन्याः । एतान् गुरून् बन्धून् चान्यान् अपि भोग-सक्तान् कथं हनिष्यामि ? इति मा व्यथिष्ठाः, तान् उद्दिश्य धर्माधर्म-भयेन बन्धु-स्नेहेन कारुण्येन च मा व्यथां कृथाः । यतस् ते कृतापराधाः । मयैव हनने विनियुक्ताः, अतो निर्विशङ्को युध्यस्व । रणे सपत्नान् जेतासि, जेष्यसि । नैतेषां वधे नृशंसता-गन्धः, अपि तु जय एव लभ्यत इत्य् अर्थः ॥11.34॥

संजय उवाच— एतच् छ्रुत्वा वचनं केशवस्य

|कृताञ्जलिर् वेपमानः किरीटी नमस्कृत्वा भूय एवाह कृष्णं

- - ||35||स गद्गदं भीत भीतः प्रणम्य

एतद् आश्रित-वात्सल्य-जलधेः केशवस्य वचनं श्रुत्वार्जुनस् तस्मै नमस्कृत्य भीत-भीतोऽतिभीतो भूयस् तं प्रणम्य कृताञ्जलिर् वेपमानः किरीटी स-गद्गदम् आह ॥11.35॥

अर्जुन उवाच— स्थाने हृषीकेश तव प्रकीर्त्या

|जगत् प्रहृष्यत्य् अनुरज्यते च रक्षांसि भीतानि दिशो द्रवन्ति

- ||36||सर्वे नमस्यन्ति च सिद्ध संघाः

स्थाने युक्तम्, यद् एतद् युद्ध-दिदृक्षया आगतम् अशेषं देव-गन्धर्व-सिद्ध-यक्ष-विद्याधर-किन्नर-किंपुरुषादिकं जगत् त्वत्-प्रसादात् त्वां सर्वेश्वरम् अवलोक्य तव प्रकीर्त्या सर्वं प्रहृष्यत्य् अनुरज्यते च । यत् च त्वाम् अवलोक्य रक्षांसि भीतानि सर्वा दिशः प्रद्रवन्ति । सर्वे सिद्ध-संघाः सिद्धाद्य्-अनुकूल-संघा नमस्यन्ति च । तद् एतत् सर्वं युक्तम् इति पूर्वेण सम्बन्धः ॥11.36॥

Page 130: Bhagavad Gita Ramanuja Bhasya

युक्ततां एवोपपादयति—

कस्माच् च ते न नमेरन् महात्मन् ’ - |गरीयसे ब्रह्मणो प्य् आदि कर्त्रे

-अनन्त देवेश जगन् निवास - ॥37॥त्वम् अक्षरं सद् असत् तत् परं यत्

महात्मन् ! ते तुभ्यं गरीयसे ब्रह्मणो हिरण्यगर्भस्याप्य् आदि-भूताय कर्त्रे, हिरण्यगर्भादयः कस्माद् हेतोर् न नमस्कुर्युः ? अनन्त देवेश जगन्-निवास त्वम् एवाक्षरम् न क्षरतीत्य् अक्षरम् जीवात्म-तत्त्वम् । न जायते म्रियते वा विपश्चित् [ka.u. 1.2.18] इत्य्-आदि-श्रुति-सिद्धो जीवात्मा हि न क्षरति ।

सद् असच् च त्वम् एव, सद्-असच्-छब्द-निर्दिष्टं कार्य-कारण-भावेनावस्थितं प्रकृति-तत्त्वम्, नाम-रूप-विभागवत्तया कार्यावस्थं सच्-छब्द-निर्दिष्टं तद्-अनर्हतया कारणावस्थम् असच्-छब्द-निर्दिष्टं च त्वम् एव । तत्-परं यत् तस्मात् प्रकृतेः प्रकृति-सम्बन्धिनश् च जीवात्मनः परम् अन्यन् मुक्तात्म-तत्त्वं यत् तद् अपि त्वम् एव ॥11.37॥

अतः—

- त्वम् आदि देवः पुरुषः पुराणस् |त्वम् अस्य विश्वस्य परं निधानम्

वेत्तासि वेद्यं च परं च धाम - ॥38॥त्वया ततं विश्वम् अनन्त रूप

त्वम् आदि-देवः पुरुषः पुराणः । त्वम् अस्य विश्वस्य परं निधानम्, निधीयते त्वयि विश्वम् इति त्वम् अस्य विश्वस्य परं निधानम्, विश्वस्य शरीर-भूतस्यात्मतया परमाधार-भूतस् त्वम् एव इत्य् अर्थः । जगति सर्वो वेदिता वेद्यं च सर्वं त्वम् एव, एवं सर्वात्मतयावस्थितस् त्वम् एव परं च धाम स्थानं प्राप्य-स्थानम् इत्य् अर्थः । त्वया ततं विश्वम् अनन्त-रूप त्वयात्मत्वेन विश्वं चिद्-अचिन्-मिश्रं जगत् ततं व्याप्तम् ॥11.38॥

अतस् त्वम् एव वाय्व्-आदि-शब्द-वाच्य इत्य् आह—

’ वायुर् यमो ग्निर् वरुणः शशाङ्कः |प्रजापतिस् त्वं प्रपितामहश् च

’ -नमो नमस् ते स्तु सहस्र कृत्वः ’ ॥39॥पुनश् च भूयो पि नमो नमस् ते

सर्वेषां प्रपितामहस् त्वम् एव, पितामहादयश् च । सर्वासां प्रजानां पितरः प्रजापतयः प्रजापतीनां पिता हिरण्यगर्भः प्रजानां पितामहः,

Page 131: Bhagavad Gita Ramanuja Bhasya

हिरण्यगर्भस्यापि पिता त्वं प्रजानां प्रपितामहः । पितामहादीनाम् आत्मतया तत्-तच्-छब्द-वाच्यस् त्वम् एवेत्य् अर्थः ॥11.39॥

अत्यद्भुताकारं भगवन्तं दृष्ट्वा हर्षोत्फुल्ल-नयनोऽत्यन्त-साध्वसावनतः सर्वतो नमस्करोति—

नमः पुरस्ताद् अथ पृष्ठतस् ते’ |नमो स्तु ते सर्वत एव सर्व- - अनन्त वीर्यामित विक्रमस् त्वं

’ ||40||सर्वं समाप्नोषि ततो सि सर्वः

अनन्त-वीर्यामित-विक्रमस् त्वं सर्वम् आत्मतया समाप्नोषि ततः सर्वोऽसि । यतस् त्वं सर्वं चिद्-अचिद्-वस्तु-जातम् आत्मतया समाप्नोषि । अतः सर्वस्य चिद्-अचिद्-वस्तु-जातस्य त्वच्-छरीरतया त्वत्-प्रकारत्वात् सर्व-प्रकारस् त्वम् एव सर्व-शब्द-वाच्योऽसीत्य् अर्थः । त्वम् अक्षरं सद् असत् [गीता 11.37] वायुर् यमोऽग्निः [गीता 11.39] इत्य्-आदि-सर्व-सामानाधिकरण्य-निर्देशस्यात्मतया व्याप्तिर् एव हेतुर् इति सुव्यक्तम् उक्तम् । त्वया ततं विश्वम् अनन्त-रूप [गीता 11.38] सर्वं समाप्नोषि ततोऽसि सर्वः इति च ॥11.40॥

सखेति मत्वा प्रसभं यद् उक्तं

|हे कृष्ण हे यादव हे सखेति अजानता महिमानं तवेदं

||41||मया प्रमादात् प्रणयेन वापि

’यच् चावहासार्थम् असत्कृतो सि- - |विहार शय्यासन भोजनेषु

’ -एको थ वाप्य् अच्युत तत् समक्षं ॥42॥तत् क्षामये त्वाम् अहम् अप्रमेयम्

तवानन्त-वीर्यत्वामित-विक्रमत्व-सर्वान्तर्-आत्मत्व-स्रष्टृत्वादिको यो महिमा तम् इमम् अजानतया मया प्रमादान् मोहात् प्रणयेन चिर-परिचयेन वा सखेति मम वयस्य इति मत्वा, हे कृष्ण हे यादव हे सखे ! इति त्वयि प्रसभं विनयापेतं यद् उक्तं यच् च परिहासार्थं सर्वदैव सत्-कारार्हस् त्वम् असत्कृतोऽसि, विहार-शय्यासन-भोजनेषु च सह-कृतेष्व् एकान्ते वा समक्षं वा यद् असत्कृतोऽसि, तत् सर्वं त्वाम् अप्रमेयम् अहं क्षामये ॥11.41-42॥

पितासि लोकस्य चराचरस्य |त्वम् अस्य पूज्यश् च गुरुर् गरीयान्

- ’ ’न त्वत् समो स्त्य् अभ्यधिकः कुतो न्यो- ’ - ॥43॥लोक त्रये प्य् अप्रतिम प्रभाव

Page 132: Bhagavad Gita Ramanuja Bhasya

अप्रतिम-प्रभावस् त्वम् अस्य सर्वस्य चराचरस्य लोकस्य पिता अस्य् अस्य लोकस्य गुरुश् चासि । अतस् त्वम् अस्य चराचरस्य लोकस्य गरीयान् पूज्यतमः । न त्वत्-समोऽस्त्य् अभ्यधिकः कुतोऽन्यः । लोक-त्रयेऽपि त्वद्-अन्यः कारुण्यादिना केनापि गुणेन न त्वत्-समोऽस्ति कुतोऽभ्यधिकः ॥11.43॥

यस्मात् त्वं सर्वस्य पिता पूज्यतमो गुरुश् च कारुण्यादि-गुणैश् च सर्वाधिकोऽसि—

तस्मात् प्रणम्य प्रणिधाय कायं |प्रसादये त्वाम् अहम् ईशम् ईड्यम्

पितेव पुत्रस्य सखेव सख्युः ॥44॥प्रियः प्रियायार्हसि देव सोढुम्

तस्मात् त्वाम् ईशम् ईड्यं प्रणम्य प्रणिधाय च कायं प्रसादये । यथा कृतापराधस्यापि पुत्रस्य यथा च सख्युः प्रणाम-पूर्वकम् प्रार्थितः पिता सखा वा प्रसीदति, तथा त्वं परम-कारुणिकः प्रियः प्रियाय मे सर्वं सोढुम् अर्हसि ॥11.44॥

- ’ अदृष्ट पूर्वं हृषितो स्मि दृष्ट्वा |भयेन च प्रव्यथितं मनो मे

तद् एव मे दर्शय देव रूपं - ॥45॥प्रसीद देवेश जगन् निवास

अदृष्ट-पूर्वम् अत्यद्भुतम् अत्युग्रं च तव रूपं दृष्ट्वा हृषितोऽस्मि प्रीतोऽस्मि, भयेन प्रव्यथितं च मे मनः, अतस् तद् एव तव सुप्रसन्नं रूपं मे दर्शय । प्रसीद देवेश जगन्-निवास मयि प्रसादं कुरु देवानां ब्रह्मादीनाम् अपि ईश निखिल-जगद्-आश्रय-भूत ॥11.45॥

-किरीटिनं गदिनं चक्र हस्तम् |इच्छामि त्वां द्रष्टुम् अहं तथैव

-तेनैव रूपेण चतुर् भुजेन- - ॥46॥सहस्र बाहो भव विश्व मूर्ते

तथैव पूर्ववत् किरीटिनं गदिनं चक्र-हस्तं त्वां द्रष्टुम् इच्छामि, अतस् तेनैव पूर्व-सिद्धेन चतुर्-भुजेन रूपेण युक्तो भव सहस्र-बाहो विश्व-मूर्ते इदानीं सहस्र-बाहुत्वेन विश्व-शरीरत्वेन दृश्यमान-रूपस् त्वं तेनैव रूपेण युक्तो भवेत्य् अर्थः ॥11.46॥

श्री-भगवान् उवाच— मया प्रसन्नेन तवार्जुनेदं

- |रूपं परं दर्शितम् आत्म योगात्- तेजो मयं विश्वम् अनन्तम्

Page 133: Bhagavad Gita Ramanuja Bhasya

- - ||47||आद्यं यन् मे त्वद् अन्येन न दृष्ट पूर्वम्

यत् मे तेजो-मयं तेजो-राशिं विश्वं सर्वात्म-भूतम् अनन्तम् अन्त-रहितम् । प्रदर्शनार्थम् इदम्, आदि-मध्यान्त-रहितम् । आद्यं मद्-व्यतिरिक्तस्य कृत्स्नस्य आदि-भूतं त्वद्-अन्येन केनापि न दृष्ट-पूर्वं रूपं तद् इदं प्रसन्नेन मया मद्-भक्ताय ते दर्शितम् आत्म-योगाद् आत्मनः सत्य-संकल्पत्व-योगात् ॥11.47॥

अनन्य-भक्ति-व्यतिरिक्तैः सर्वैर् अप्य् उपायैर् यथावद् अवस्थितोऽहं द्रष्टुं न शक्य इत्य् आह—

न वेद यज्ञाध्ययनैर् न दानैर् |न च क्रियाभिर् न तपोभिर् उग्रैः

- -एवं रूपः शक्य अहं नृ लोके - - ॥48॥द्रष्टुं त्वद् अन्येन कुरु प्रवीर

एवं-रूपो यथावस्थितोऽहं मयि भक्ति-मतस् त्वत्तोऽन्येनैकान्तिकात्यन्तिक-भक्ति-रहितेन केनापि पुरुषेण केवलैर् वेद-यज्ञादिभिर् द्रष्टुं न शक्यः ॥11.48॥

-मा ते व्यथा मा च विमूढ भावो |दृष्ट्वा रूपं घोरम् ईदृङ् ममेदम्

- - व्यपेत भीः प्रीत मनाः पुनस् त्वं ॥49॥तद् एव मे रूपम् इदं प्रपश्य

ईदृश-घोर-रूप-दर्शनेन ते या व्यथा, यश् च विमूढ-भावो वर्तते, तद् उभयं मा भूत्, त्वयाभ्यस्त-पूर्वम् एव सौम्य-रूपं दर्शयामि, तद् एवेदं मम रूपं प्रपश्य ॥11.49॥

संजय उवाच— इत्य् अर्जुनं वासुदेवस् तथोक्त्वा

|स्वकं रूपं दर्शयाम् आस भूयः आश्वासयाम् आस च भीतम् एनं

- ||50||भूत्वा पुनः सौम्य वपुर् महात्मा

एवं पाण्डु-तनयं भगवान् वसुदेव-सूनुर् उक्त्वा भूयः स्वकीयम् एव चतुर्-भुज-रूपं दर्शयामास, अपरिचित-स्वरूप-दर्शनेन भीतम् एवं पुनर् अपि परिचित-सौम्य-वपुर् भूत्वा आश्वासयामास च, महात्मा सत्य-संकल्पः ।

अस्य सर्वेश्वरस्य परम-पुरुषस्य परस्य ब्रह्मणो जगद्-उपकृति-मर्त्यस्य वसुदेव-सूनोश् चतुर्-भुजम् एव स्वकीयं रूपम् कंसाद् भीत-वसुदेव-प्रार्थनेन ä-कंस-वधात् पूर्वं भुज-द्वयम् उपसंहृतं पश्चाद् आविष्कृतं च ।

Page 134: Bhagavad Gita Ramanuja Bhasya

जातोऽसि देव-देवेश शङ्ख-चक्र-गदाधर । दिव्य-रूपम् इदं देव प्रसादेनोपसंहर ॥ [वि.पु. 5.3.10] उपसंहर विश्वात्मन् रूपम् एतच् चतुर्-भुजम् ॥ [वि.पु. 5.3.13] इति हि प्रार्थितम् ।

शिशुपालस्यापि द्विषतोऽनवरत-भावना-विषयं चतुर्-भुजम् एव वसुदेव-सूनो रूपम् उदार-पीवर चतुर्-बाहुं शङ्ख-चक्र-गदाधरम् [वि.पु. 4.15.10] इति । अतः पार्थेनात्र तेनैव रूपेण चतुर्-भुजेन [गीता 11.46] इत्य् उच्यते ॥11.50॥

अर्जुन उवाच—

|दृष्ट्वेदं मानुषं रूपं तव सौम्यं जनार्दन - ॥51॥इदानीम् अस्मि संवृत्तः स चेताः प्रकृतिं गतः

अनवधिकातिशय-सौन्दर्य-सौकुमार्य-लावण्यादि-युक्तं तवैवासाधारणं मनुष्यत्व-संस्थान-संस्थितम् अतिसौम्यम् इदं तव रूपं दृष्ट्वा स-चेताः संवृत्तोऽस्मि, प्रकृतिं गतश् च ॥11.51॥

श्री-भगवान् उवाच— |सुदुर्दर्शम् इदं रूपं दृष्टवान् असि यन् मम

- ||52||देवा अप्य् अस्य रूपस्य नित्यं दर्शन काङ्क्षिणः

ममेदं सर्वस्य प्रशासनेऽवस्थितं सर्वाश्रयं सर्व-कारण-भूतं रूपं यत् दृष्टवान् असि, तत् सुदुर्दर्शो न केनापि द्रष्टुं शक्यम् । अस्य रूपस्य देवा अपि नित्यं दर्शन-काङ्क्षिणः, न तु दृष्टवन्तः ॥11.52॥

कुतः ? इत्य् अत्राह—

|नाहं वेदैर् न तपसा न दानेन न चेज्यया - ॥53॥शक्य एवं विधो द्रष्टुं दृष्टवान् असि मां यथा

- ’ |भक्त्या त्व् अनन्यया शक्य अहम् एवं विधो र्जुन ॥54॥ज्ञातुं द्रष्टुं च तत्त्वेन प्रवेष्टुं च परंतप

- - - - - -वेदैर् अध्यापन प्रवचनाध्ययन श्रवण जप विषयैर् याग दान- - - ’ होम तपोभिश् च मद् भक्ति रहितैः केवलैर् यथावद् अवस्थितो हं

| द्रष्टुं न शक्यः अनन्यया तु भक्त्या तत्त्वतः शास्त्रैर् ज्ञातुं तत्त्वतः- | साक्षात् कर्तुं तत्त्वतः प्रवेष्टुं च शक्यः तथा च श्रुतिः—

नायम् आत्मा प्रवचनेन लभ्यो । न मेधया न बहुना श्रुतेन

यम् एवैष वृणुते तेन लभ्यस्

Page 135: Bhagavad Gita Ramanuja Bhasya

| तस्यैष आत्मा विवृणुते तनूं स्वाम् [ . . 2.23] ॥11.53-54||क उ इति

- - - - - |मत् कर्म कृन् मत् परमो मद् भक्तः सङ्ग वर्जितः - ॥55॥निर्वैरः सर्व भूतेषु यः स माम् एति पाण्डव

- - वेदाध्ययनादीनि सर्वाणि कर्माणि मद् आराधन रूपाणीति यः करोति स- - | - — मत् कर्म कृत् मत् परमः सर्वेषाम् आरम्भाणां अहम् एव

- | - — - -परमोद्देश्यो यस्य स मत् परमः मद् भक्तः अत्यर्थ मत् - - - - - प्रियत्वेन मत् कीर्तन स्तुति ध्यानार्चन प्रणामादिभिर् विनात्म धारणम्

- - - |अलभमानो मद् एक प्रयोजनतया यः सततं तानि करोति स मद् भक्तः

- — - - - -सङ्ग वर्जितः मद् एक प्रियत्वेनेतर सङ्गम् असहमानो निर्वैरः सर्व— - - - - - -भूतेषु मत् संश्लेष वियोगैक सुख दुःख स्वभावत्वात् स्व

- - -दुःखस्य स्वापराध निमित्तत्वानुसन्धानाच् च सर्व भूतानां परम- - - - पुरुष पर तन्त्रत्वानुसन्धानाच् च सर्व भूतेषु वैर निमित्ताभावात्

| - , तेषु निर्वैरः य एवं भूतः स माम् एति मां यथावद् अवस्थितं । - - - - प्राप्नोति निरस्ताविद्याद्य् अशेष दोष गन्धो मद् एकानुभवो भवतीत्य्

अर्थः ॥11.55॥

- - - - - - ’इति श्री रामानुजाचार्य कृत श्रीमद् भगवद् गीता भाष्ये एकादशो ध्यायः ॥11॥

Page 136: Bhagavad Gita Ramanuja Bhasya

(12)

अथ भक्ति-योगो नाम द्वादशोऽध्यायः

( - - - - )श्री रामानुजाचार्य पाद कृत भाष्यम्

- - - भक्ति योग निष्ठानां प्राप्य भूतस्य परस्य ब्रह्मणो भगवतो - - -नारायणस्य निरङ्कुशैश्वर्यं साक्षात् कर्तु कामायार्जुनायानवधिकातिशय

- - - - कारुण्यौदार्य शील्यादि गुण सागरेण सत्य सङ्कल्पेन भगवता । - -स्वैश्वर्यं यथावद् अवस्थितं दर्शितम् उक्तं च तत्त्वतो भगवज् ज्ञान

- - - - - | दर्शन प्राप्तीनाम् ऐकान्तिकात्यन्तिक भगवद् भक्त्य् एक लभ्यत्वम् - - - - अनन्तरम् आत्म प्राप्ति साधन भूताद् आत्मोपासनाद् भक्ति रूपस्य

- - - भगवद् उपासनस्य स्व साध्य निष्पादने शैघ्र्यात् सुखोपादानत्वाच् च - - - -श्रैष्ठ्यं भगवद् उपासनोपायश् च तद् अशक्तस्याक्षर निष्ठता तद्

| - - - | अपेक्षिताश् चोच्यन्ते भगवद् उपासनस्य प्राप्य भूतोपास्य श्रैष्ठ्यात् —श्रैष्ठ्यं तु

- |योगिनाम् अपि सर्वेषां मद् गतेनान्तरात्मना ॥ श्रद्धावान् भजते यो मां स मे युक्ततमो मतः [ 6.47] गीता इत्य्

|अत्रोक्तम्

- |एवं सतत युक्ता ये भक्तास् त्वां पर्युपासते - ॥1॥ये चाप्य् अक्षरम् अव्यक्तं तेषां के योग वित्तमाः

एवं - - मत् कर्म कृत् [11.55] - - इत्य् आदिन्ट्क्तेन प्रकारेण सतत युक्ता -भगवन्तं त्वाम् एव परं प्राप्यं मन्वाना ये भक्तास् त्वां सकल

- - - - - -विभूति युक्तम् अनवधिकातिशय सौन्दर्य सौशील्य सार्वज्ञ्य सत्य- - - , संकल्पत्वाद्य् अनन्त गुण सागरं परिपूर्णम् उपासते ये चाप्य् अक्षरं

- - - - -प्रत्यग् आत्म स्वरूपं तद् एव चाव्यक्तं चक्षुर् आदि करणेनानभिव्यक्त , - - स्वरूपम् उपासते तेषाम् उभयेषां के योग वित्तमाः के स्व साध्यं प्रति

- | शीघ्र गामिनः इत्य् अर्थः - भवामि न चिरात् पार्थ मय्य् आवेशित चेतसाम्[12.7] - - ॥इत्य् उत्तरत्र योगवित्तम त्वं शैघ्र्य विषयम् इति हि vyaïjayiñyate12.1||

- श्री भगवान् उवाच - |मय्य् आवेश्य मनो ये मां नित्य युक्ता उपासते

||2||श्रद्धया परयोपेतास् ते मे युक्ततमा मताः

- - -atyartha mat priyatvena mano mayy आवेय श्रद्धया परयोपेता नित्य - , - युक्ता नित्य योगं काङ्क्षमाणा ये माम् उपासते प्राप्य विषयं mano mayy

Page 137: Bhagavad Gita Ramanuja Bhasya

| | आवेय ये माम् उपासत इत्य् अर्थः ते युक्ततमा मे मताः मां ॥12.2॥सुखेनाचिरात् प्राप्नुवन्तीत्य् अर्थः

|ये त्व् अक्षरम् अनिर्देश्यम् अव्यक्तं पर्युपासते- ॥3॥सर्वत्र गम् अचिन्त्यं च कूटस्थम् अचलं ध्रुवम्

- - |संनियम्येन्द्रिय ग्रामं सर्वत्र सम बुद्धयः - - ॥4॥ते प्राप्नुवन्ति माम् एव सर्व भूत हिते रताः

- - - -ये त्व् अक्षरं प्रत्यग् आत्म स्वरूपम् अनिर्देश्य देहाद् अन्यतया देवादि । - - - शब्दानिर्देश्यम् अतएव चक्षुर् आदि करणानभिव्यक्तं सर्वत्र गम्

- - अचिन्त्यं च सर्वत्र देवादि देहेषु वर्तमानम् अपि तद् विसजातीयतया तेन , - - -तेन रूपेण चिन्तयितुम् अनर्हम् तत एव कूट स्थं सर्व साधारणं तत्

- - | तद् देवाद्य् असाधारणाकारासंबन्धम् इत्य् अर्थः अपरिणामित्वेन , स्वासाधारणाकारान् न चलति न च्यवते इत्य् अचलं तत एव ध्रुवं नित्यम्

- - - - -सन्नियम्य इन्द्रिय ग्रामं चक्षुर् आदिकम् इन्द्रिय ग्रामं सर्व स्व - -व्यापारेभ्यः सम्यक् नियम्य सर्वत्र सम बुद्धयः सर्वत्र देवादि -विषमाकारेषु देहेष्व् अवस्थितेष्व् आत्मसु ज्ञानैकाकारतया सम बुद्धयः

| - - - - , -तत एव सर्व भूत हिते रताः सर्व भूताहित रतित्वात् निवृत्ताः सर्व- - - , भूताहित रतित्वं ह्य् आत्मनो देवादि विषमाकाराभिमान निमित्तम् य एवम्

’ | - अक्षरम् उपासते ते पि मां प्राप्नुवन्त्य् एव मत् समानाकारम् । असंसारिणम् आत्मानं प्राप्नुवन्त्य् एव इत्य् अर्थः मम साधर्म्यम्

आगताः [14.2] | —इति वक्ष्यते श्रूयते च निरजनः परमं साम्यमुपैति[ . . 3.1.3] | मु उ इति

- - तथाक्षर शब्द निर्दिष्टत् कूटस्थाद् अन्यत्वं परस्य ब्रह्मणो वक्ष्यते। ’ कूटस्थो क्षर उच्यते [15.16] उत्तमः पुरुषस् त्व् अन्यः [15.17] | इति अथ

परा यथा - तद् अक्षरम् अधिगम्यते [ . . 1.1.5] - मु उ इत्य् अक्षर विद्यायां त्व्- - , - ॥12.3-4||अक्षर शब्द निर्दिष्टं परम् एव ब्रह्म भूत योनित्वाद् एव

’ - |क्लेशो धिकतरस् तेषाम् अव्यक्तासक्त चेतसाम् ॥5॥अव्यक्ता हि गतिर् दुःखं देहवद्भिर् अवाप्यते

- | -तेषाम् अव्यक्तासक्त चेतसां क्लेशस् त्व् अधिकतरः अव्यक्ता हि गतिर् अव्यक्त - - विषया मनो वृत्तिर् देहवद्भिर् देहात्माभिमान युक्तैर् दुःखेनावाप्यते

| ||12.5||देहवन्तो हि देहम् एव आत्मानं मन्यन्ते

—भगवन्तम् उपसीनानां युक्ततमत्वं सुव्यक्तम् आह

- |ये तु सर्वाणि कर्माणि मयि संन्यस्य मत् पराः ॥6॥अनन्येनैव योगेन मां ध्यायन्त उपासते

- - |तेषाम् अहं समुद्धर्ता मृत्यु संसार सागरात्

Page 138: Bhagavad Gita Ramanuja Bhasya

- ||7||भवामि नचिरात् पार्थ मय्य् आवेशित चेतसाम्

- - - - ये तु लौकिकानि देह यात्रा शेष भूतानि देह धारणार्थानि चाशनादीनि, - - - - - कर्माणि वैदिकानि च याग दान होम तपः प्रभृतीनि सर्वाणि स कारणानि

- , - - - सोद्देश्यान्य् अध्यात्म चेतसा मयि संन्यस्य मत् पराः मद् एक प्राप्या , - - -अनन्येनैव योगेन मां ध्यायन्त उपासते ध्यानार्चन प्रणाम स्तुति

- - कीर्तनादीनि स्वयम् एवात्यर्थ प्रियाणि प्राप्य समानि कुर्वन्तो माम् । - - - उपासते इत्य् अर्थः तेषां मत् प्राप्ति विरोधितया मृत्यु भूतान् संसाराख्यात् ॥12.6-7॥सागराद् अहम् अचिरेण एव कालेन समुद्धर्ता भवामि

|मय्य् एव मन आधत्स्व मयि बुद्धिं निवेशय ॥8॥निवसिष्यसि मय्य् एव अत ऊर्ध्वं न संशयः

’ - - अतो तिशयित पुरुषार्थत्वात् सुलभत्वाद् अचिर लभ्यत्वाच् च मय्य् एव मन— , — आधत्स्व मयि मनः समाधानं कुरु मयि बुद्धिं निवेशय अहम् एव

- | | परम प्राप्य इत्य् अध्यवसायं कुरु अत ऊर्ध्वं मय्य् एव निवसिष्यसि - - - - अहम् एव परम प्राप्य इत्य् अध्यवसाय पूर्वक मनो निवेशनानन्तरम्

||12.8||एव मयि निवसिष्यसीत्य् अर्थः

|अथ चित्तं समाधातुं न शक्नोषि मयि स्थिरम्- ॥9॥अभ्यास योगेन ततो माम् इच्छाप्तुं धनंजय

, ’ - अथ सहसा एव मयि स्थिरं समाधातुं न शक्नोषि ततो भ्यास योगेन । - - -माम् आप्तुम् इच्छ स्वाभाविकानवधिकातिशय सौन्दर्य सौशील्य

- - - - - - -सौहार्द वात्सल्य कारुण्य माधुर्य गाम्भीर्यौदार्य शौर्य वीर्य- - - - - -पराक्रम सर्वज्ञत्व सत्यकामत्व सत्य संकल्पत्व सर्वेश्वरत्व

- - - - - - -सकल कारणत्वाद्य् असंख्येय कल्याण गुण सागरे निखिल हेय - - - - - प्रत्यनीके मयि निरतिशय प्रेम गर्भ स्मृत्य् अभ्यास योगेन स्थिरं

- ||12.9||चित्त समाधानं लब्ध्वा मां प्राप्तुम् इच्छ

’ ’ - - |अभ्यासे प्य् असमर्थो सि मत् कर्म परमो भव- ॥10॥मद् अर्थम् अपि कर्माणि कुर्वन् सिद्धिम् अवाप्स्यसि

- - - ’ ’ - - | अथैवं विध स्मृत्य् अभ्यासे प्य् असमर्थो सि मत् कर्म परमो भव - - - -मदीयानि कर्माण्य् आलय निर्माणोद्यान करण प्रदीपारोपण

- - - -मार्जनाभ्युक्षणोपलेपन पुष्पापहरण पूजनोद्वर्तन नाम- - - - , - सङ्कीर्तन प्रदक्षिण नमस्कार स्तुत्य् आदीनि तान्य् अत्यर्थ प्रियत्वेन

| - - -आचर अत्यर्थ प्रियत्वेन मद् अर्थं कर्माणि कुर्वन्न् अप्य् अचिराद् अभ्यास- - - - योग पूर्विकां मयि स्थिरां चित्त स्थितिं लब्ध्वा मत् प्राप्ति रूपां सिद्धिम्

||12.10||अवाप्स्यसि

Page 139: Bhagavad Gita Ramanuja Bhasya

’ - |अथैतद् अप्य् अशक्तो सि कर्तुं मद् योगम् आश्रितः- - - ॥11॥सर्व कर्म फल त्यागं ततः कुरु यतात्मवान्

- , - -अथ मद् योगम् आश्रित्यैतद् अपि कर्तुं न शक्नोषि मद् गुणानुसन्धान - - - - - कृतं मद् एक प्रियत्वाकारं भक्ति योगम् आश्रित्य भक्ति योगाङ्ग रूपम्

- | ’ - -एतद् मत् कर्मापि कर्तुं न शकनोषि ततो क्षर योगम् आत्म- - - - स्वभावानुसन्धान रूपं पर भक्ति जननं पूर्व षट्कोदितम् आश्रित्य

- - - - | - - -तद् उपायतया सर्व कर्म फल त्यागं कुरु मत् प्रियत्वेन मद् एक- - | -प्राप्यता बुद्धिर् हि प्रक्षीणाशेष पापस्यैव जायते यतात्मवान् यत

| ’ - - - मनस्कः ततो नभिसंहित फलेन मद् आराधन रूपेणानुष्ठितेन - - - -कर्मणा सिद्धेनात्म ज्ञानेन निवृत्ताविद्यादि सर्व तिरोधाने मच्

- - - छेषतैक स्वरूपे प्रत्यग् आत्मनि साक्षात् कृते सति मयि परा भक्तिः । स्वयम् एवोत्पद्यते

—तथा च वक्ष्यते - स्व कर्मणा तम् अभ्यर्चय सिद्धिं विन्दति मानवः[18.46] , इत्य् आरभ्य

- विमुच्य निर्ममः शान्तो ब्रह्म भूयाय कल्पते । - |ब्रह्म भूतः प्रसन्नात्मा न शोचति न काङ्क्षति

- || समः सर्वेषु भूतेषु मद् भक्तिं लभते पराम् [18.53-54] ॥iti12.11||

|श्रेयो हि ज्ञानम् अभ्यासाज् ज्ञानाद् ध्यानं विशिष्यते - - ॥12॥ध्यानात् कर्म फल त्यागस् त्यागाच् छान्तिर् अनन्तरम्

- - - - -अत्यर्थ प्रीति विरहितात् कर्कश रूपात् स्मृत्य् अभ्यासाद् अक्षर- - - - याथात्म्यानुसन्धान पूर्वकं तद् आपरोक्ष्य ज्ञानम् एवात्म हितत्वे

| - - - - -विशिष्यते आत्मापरोक्ष्य ज्ञानाद् अप्य् अनिष्पन्न रूपात् तद् उपाय भूतात्म - | - - -ध्यानम् एवात्म हितत्वे विशिष्यते तद् ध्यानाद् अप्य् अनिष्पन्न रूपात् तद्

- - | उपाय भूतं फल त्यागेनानुष्ठितं कर्मैव विशिष्यते

- ’ - अनभिसंहित फलाद् अनुष्ठितात् कर्मणो नन्तरम् एव निरस्त पापतया । - | मनसः शान्तिर् भविष्यति शान्ते मनस्य् आत्म ध्यानं संपत्स्यते

- - | ध्यानाज् ज्ञानं ज्ञानाच् च तद् आपरोक्ष्यं तद् आपरोक्ष्यात् परा भक्तिः इति- - | - भक्ति योगाभ्यासाशक्तस्य आत्म निष्ठा एव श्रेयसी आत्म निष्ठस्याप्य्- - ’ - - - -अशान्त मनसो निष्ठा प्राप्तये न्तर् गतात्म ज्ञानानभिसंहित फल- ॥12.12॥कर्म निष्ठा एव श्रेयसी इत्य् अर्थः

- - - —अनभिसंहित फल कर्म निष्ठस्योपादेयान् गुणान् आह

- |अद्वेष्टा सर्व भूतानां मैत्रः करुण एव च

Page 140: Bhagavad Gita Ramanuja Bhasya

- - ||13||निर्ममो निरहंकारः सम दुःख सुखः क्षमी - |संतुष्टः सततं योगी यतात्मा दृढ निश्चयः

- - - ||14||मय्य् अर्पित मनो बुद्धिर् यो मद् भक्तः स मे प्रियः

- अद्वेष्टा सर्व भूतानां विद्विषताम् अपकुर्वताम् अपि सर्वेषां भूतानाम् - - अद्वेष्टा मद् अपराधानुगुणम् ईश्वर प्रेरितान्य् एतानि भूतानि द्विषन्त्य्

| -अपकुर्वन्ति चेत्य् अनुसन्दधानः तेषु द्विषत्स्व् अपकुर्वत्सु च सर्व भूतेषु मैत्रीं मतिं कुर्वन् मैत्रः । तेष्व् एव दुःखितेषु करुणां

कुर्वन् करुणः । निर्ममो - देहेन्द्रियेषु तत् सम्बन्धिषु च निर्ममः | निरहंकारो - | देहात्माभिमान रहितः तत एव - - सम दुःख सुखः

- - | सुख दुःखागमयोः सांकल्पिकयोर् हर्षोद्वेग रहितः क्षमी -स्पर्श - | प्रभवयोर् अवर्जनीययोर् अपि तयोर् विकार रहितः सन्तुष्टः

- - | यदृच्छोपनतेन येन केनापि देह धारण द्रव्येन सन्तुष्टः सततं योगी - - | सततं प्रकृति वियुक्तात्मानुसन्धान परः यतात्मा- - | नियमित मनो वृत्तिः - दृढ निश्चयः - अध्यात्म शास्त्रोदितेष्व् अर्थेषु

- | दृढ निश्चयः - - मय्य् अर्पित मनो बुद्धिर् भगवान् वासुदेव- | एवानभिसंहित फलेनानुष्ठितेन कर्मणाराध्यते आराधितश् च

- - | - ममात्मापरोक्ष्यं साधयिष्यतीति मय्य् अर्पित मनो बुद्धिः एवं भूतो- मद् भक्तः - - एवं भूतेन कर्म योगेन मां भजमानो यः स मे

प्रियः ॥12.13-14॥

|यस्मान् नोद्विजते लोको लोकान् नोद्विजते च यः- ॥15॥हर्षामर्ष भयोद्वेगैर् मुक्तो यः स च मे प्रियः

- - , -यस्मात् कर्म निष्ठात् पुरुषान् निमित्त भूताल् लोको नोद्विजते यो लोकोद्वेग । - करं कर्म किंचिद् अपि न करोतीत्य् अर्थः लोकाच् च निमित्त भूताद् यो

, - - , नोद्विजते यम् उद्दिश्य सर्व लोको नोद्वेग करं कर्म करोति- | , सर्वाविरोधित्व निश्चयात् अतएव कंचन प्रति हर्षेण कंचन प्रत्य्

, , | -अमर्षेण कंचन प्रति भयेन कंचन प्रत्य् उद्वेगेन मुक्तः एवं ’ ॥12.15॥भूतः यः सो पि मे प्रियः

- |अनपेक्षः शुचिर् दक्ष उदासीनो गत व्यथः- - ॥16॥सर्वारम्भ परित्यागी यो मद् भक्तः स मे प्रियः

अनपेक्ष - | आत्म व्यतिरिक्ते कृत्स्ने वस्तुन्य् अनपेक्षः शुचिः - -शास्त्र विहित- - | द्रव्य वर्धित कायः दक्षः - - ’ शास्त्रीय क्रियोपादान समर्थो न्यत्र

उदासीनः । - गत व्यथः - - - -शास्त्रीय क्रिया निर्वृत्ताव् अवर्जनीय शीतोष्ण- - - | परुष स्पर्शादि दुःखेषु व्यथा रहितः - सर्वारम्भ परित्यागी

- - - - | - -शास्त्रीय व्यतिरिक्त सर्व कर्मारम्भ परित्यागी य एवं भूतो मद् ॥12.16॥भक्तः स मे प्रियः

Page 141: Bhagavad Gita Ramanuja Bhasya

|यो न हृष्यति न द्वेष्टि न शोचति न काङ्क्षति- ॥17॥शुभाशुभ परित्यागी भक्तिमान् यः स मे प्रियः

- - यो न हृष्यति यन् मनुष्याणां हर्ष निमित्तं प्रिय जातं तत् प्राप्य यः- , , कर्म योगी न हृष्यति यच् चाप्रियं तत् प्राप्य यो न द्वेष्टि यच् च

- - - - , मनुष्याणां शोक निमित्तं भार्या पुत्र वित्त क्षयादिकं तत् प्राप्य न । - -शोचति तथा विधम् अप्राप्तं च न काङ्क्षति यच् च मनुष्याणां हर्ष

- - , | -निमित्त भार्या वित्तादि तद् अप्राप्तं च न काङ्क्षतीत्य् अर्थः शुभाशुभ - - | परित्यागी पापवत् पुण्यस्यापि बन्ध हेतुत्वाविशेषाद् उभय परित्यागी

- ||12.17||यः एवं भूतो भक्तिमान् स मे प्रियः

|समः शत्रौ च मित्रे च तथा मानापमानयोः- - - ॥18॥शीतोष्ण सुख दुःखेषु समः सङ्ग विवर्जितः- - |तुल्य निन्दा स्तुतिर् मौनी संतुष्टो येन केनचित्

- ||19||अनिकेतः स्थिर मतिर् भक्तिमान् मे प्रियो नरः

- अद्वेष्टा सर्व भूतानाम् [12.13] - -इत्य् आदिना शत्रु मित्रादिषु द्वेषादि रहितत्वम् । - , ’ उक्तम् अत्र तेषु सन्निहितेष्व् अपि सम चित्तत्वम् ततो प्य् अतिरिक्तो विशेष । - | उच्यते आत्मनि स्थिर मतित्वेन निकेतनादिष्व् असक्त इत्य् अनिकेतः तत एव

| - ||मानापमानादिष्व् अपि समः य एवं भूतो भक्तिमान् स मे priyaù12.18-19॥

- - - - अस्माद् आत्म निष्ठात् मद् भक्ति योग निष्ठस्य श्रैष्ठ्यं प्रतिपादयन् —यथोपक्रमम् उपसंहरति

|ये तु धर्म्यामृतम् इदं यथोक्तं पर्युपासते - ’ ॥20॥श्रद्दधाना मत् परमा भक्तास् ते तीव मे प्रियाः

| - धर्म्यं चामृतं चेति धर्म्यामृतं ये तु प्राप्य समं प्रापकं- भक्ति योगम् यथोक्तं मय्य् आवेश्य मनो ये माम् [12.2] इत्य् आदिनोक्तेन

, ||12.20||प्रकारेण उपासते ते भक्ता अतितरां मे प्रियाः

- - - - - - इति श्री रामानुजाचार्य कृत श्रीमद् भगवद् गीता भाष्ये’ द्वादशो ध्यायः

||12||

Page 142: Bhagavad Gita Ramanuja Bhasya

अथ क्षेत्र-क्षेत्रज्ञ-योगो नाम

त्रयोदशोऽध्यायः

( - - - - )श्री रामानुजाचार्य पाद कृत भाष्यम्

- पूर्वस्मिन् षट्के परम प्राप्यस्य परस्य ब्रह्मणो भगवतो - - - - - - - वासुदेवस्य प्राप्त्य् उपाय भूत भक्ति रूप भगवद् उपासनाङ्ग भूतं

- - - - - -प्राप्तुः प्रत्यग् आत्मनो याथात्म्य दर्शनं ज्ञान योग कर्म योग- - - | - -लक्षण निष्ठा द्वय साध्यम् उक्तम् मध्यमे च परम प्राप्य

- - - - - - -भूत भगवत् तत्त्व याथात्म्य तन् माहात्म्य ज्ञान- - - | पूर्वकैकान्तिकात्यन्तिक भक्ति योग निष्ठा प्रतिपादिताः

- - - -अतिशयितैश्वर्यापेक्षाणाम् आत्म कैवल्य मात्रापेक्षाणां च भक्ति योगस् तत्- - | तद् अपेक्षित साधनम् इति चोक्तम्

- - - - - - -इदानीम् उपरितन षट्के प्रकृति पुरुष तत् संसर्ग रूप प्रपञ्चेश्वर- - - - - - - -याथात्म्य कर्म ज्ञान भक्ति स्वरूप तद् उपादान प्रकाराश् च षट्क

| -द्वयोदिता विशोध्यन्ते तत्र तावत् त्रयोदशे देहात्मनोः स्वरूपं देह- - - -याथात्म्य शोधनं देह वियुक्तात्म प्राप्त्य् उपायः | - -विविक्तात्म स्वरूप

| - - | संशोधनम् तथाविधस्यात्मनश् चाचित् सम्बन्ध हेतुः ततो- —विवेकानुसन्धान प्रकारश् चोच्यते

|इदं शरीरं कौन्तेय क्षेत्रम् इत्य् अभिधीयते - ॥1॥एतद् यो वेत्ति तं प्राहुः क्षेत्रज्ञ इति तद् विदः

इदं शरीरं ’ , ’ , ’ , ’ , देवो हम् मनुष्यो हम् स्थूलो हम् कृशो हम् इत्य् आत्मना ’ -भोक्त्रा सह सामानाधिकरण्येन प्रतीयमानं भोक्तुर् आत्मनो र्थान्तर

-भूतं तस्य भोग क्षेत्रम् - - इति शरीर याथात्म्य विद्भिर् अभिधीयते । एतद् - अवयवशः संघात रूपेण चेदम् अहं वेद्मि इति यो वेत्ति तं -वेद्य

- भूताद् अस्माद् वेदितृत्वेनार्थान्तर भूतं क्षेत्रज्ञ इति - तद् विदः -आत्म- याथात्म्य विदः प्राहुः ।

- - - - ’ , यद्यपि देह व्यतिरिक्त घटाद्य् अर्थानुसन्धान वेलायाम् देवो हम्’ , - मनुष्यो हम् घटादिकं जानामीति देह सामानाधिकरण्येन ज्ञातारम् । - आत्मानम् अनुसन्धत्ते तथापि देहानुभव वेलायां देहम् अपि

घटादिकम् इव इदम् अहं वेद्मीति वेद्यतया वेदितानुभवतीति वेदितुर् - | आत्मनो वेद्यतया शरीरम् अपि घटादिवद् अर्थान्तर भूतम् तथा

- ’ - | घटदेर् इव वेद्य भूताच् छरीराद् अपि वेदिता क्षेत्रज्ञो र्थान्तर भूतः -सामानाधिकरण्येन प्रतीतिस् तु वस्तुतः शरीरस्य गोत्वादिवद् आत्म

- - - | विशेषणतैक स्वभावतया तद् अपृथक् सिद्धेर् उपपन्ना tatra veditur

Page 143: Bhagavad Gita Ramanuja Bhasya

- - - - -असाधारणाकारस्य चक्षुर् आदि करणाविषयत्वाद् योग संस्कृत मनो , - - विषयत्वाच् च प्रकृति सन्निधानाद् एव मूढाः प्रकृत्य् आकारम् एव

| —वेदितारं पश्यन्ति तथा च वक्ष्यति

| उत्क्रामन्तं स्थितं वापि भुञ्जानं वा गुणान्वितम् - ॥ विमूढा नानुपश्यन्ति पश्यन्ति ज्ञान चक्षुषः [15.10] ॥13.1॥ इति

- |क्षेत्रज्ञं चापि मां विद्धि सर्व क्षेत्रेषु भारत- ॥2॥क्षेत्र क्षेत्रज्ञयोर् ज्ञानं यत् तज् ज्ञानं मतं मम

- -देव मनुष्यादि - सर्व क्षेत्रेषु वेदितृत्वैकाकारं क्षेत्रज्ञं च मां—विद्धि - | - मद् आत्मकं विद्धि क्षेत्रज्ञं चापीत्य् अपि शब्दात् क्षेत्रम् अपि मां

| - -विद्धीत्य् उक्तम् इत्य् अवगम्यते यथा क्षेत्रं क्षेत्रज्ञ विशेषणतैक - - - , स्वभावतया तद् अपृथक् सिद्धेस् तत् सामानाधिकरण्येनैव निर्देश्यं

- - - -तथा क्षेत्रं क्षेत्रज्ञश् च मद् विशेषणतैक स्वभावतया मद् अपृथक् - | सिद्धेर् मत् सामानाधिकरण्येनैव निर्देश्यौ विद्धि

— - -वक्ष्यति हि क्षेत्रात् क्षेत्रज्ञाच् च बद्ध मुक्तोभयावस्थात् क्षराक्षर- —शब्द निर्दिष्टद् अर्थान्तरत्वं परस्य ब्रह्मणो वासुदेवस्य

| द्वाव् इमौ पुरुषौ लोके क्षरश् चाक्षर एव च ’ ॥ क्षरः सर्वाणि भूतानि कूटस्थो क्षर उच्यते

| उत्तमः पुरुषस् त्व् अन्यः परमात्मेत्य् उदाहृतः - ॥ यो लोक त्रयम् आविश्य बिभर्त्य् अव्यय ईश्वरः

’ | यस्मात् क्षरम् अतीतो हम् अक्षराद् अपि चोत्तमः’ ॥अतो स्मि लोके वेदे च प्रथितः पुरुषोत्तमः [15.16-18] | इति

- - - -पृथिव्य् आदि संघात रूपस्य क्षेत्रस्य क्षेत्रज्ञस्य च भगवच्- - - | छरीरतैक स्वभाव स्वरूपतया भगवद् आत्मकत्वं श्रुतयो वदन्ति

यः पृथिव्यां तिष्ठन् पृथिव्या अन्तरो यं पृथिवी न वेद यस्य पृथिवी शरीरं यः पृथिवीम् अन्तरो यमयत्य् एष त आत्मान्तर्याम्य् अमृतः [ . . .बृ आ u

3.7.3] इत्य् आरभ्य ’ य आत्मनि तिष्ठन्न् आत्मनो न्तरो यम् आत्मा वेद यस्यात्मा । शरीरं य आत्मानम् अन्तरो यमयति स त आत्मान्तर्याम्य् अमृतः [?] इत्य्

| - - आद्याः इदम् एवान्तर्यामितया सर्व क्षेत्र ज्ञानाम् आत्मत्वेनावस्थानं- - | भगवत् सामानाधिकरण्येन व्यपदेश हेतुः अहम् आत्मा गुडाकेश

- - सर्व भूताशय स्थितः [ 10.20], गीता न तद् अस्ति विना यत् स्यान् मया भूतं चराचरम् [ 10.39], गीता विष्टभ्याहम् इदं कृत्स्नम् एकांशेन स्थितो जगत्

[ 10.42] | गीता इति पुरुस्ताद् उपरिष्टत् चाभिधाय मध्ये सामानाधिकरण्येन । व्यपदिशति आदित्यानाम् अहं विष्णुः [ 10.21] | -गीता इत्य् आदिना यद् इदं क्षेत्र - - - , क्षेत्रज्ञयोर् विवेक विषयं तयोर् मद् आत्मकत्व विषयं च ज्ञानम् उक्तम्

| तद् एव उपादेयं ज्ञानम् इति मम मतम्

Page 144: Bhagavad Gita Ramanuja Bhasya

— केचिद् आहुः क्षेत्रज्ञं चापि मां विद्धीति सामानाधिकरण्येनैकत्वम्, ’ अवगम्यते ततश् चिश्वरस्यैव सतो ज्ञानात् क्षेत्रज्ञत्वम् इव भवतीत्य्

, - - | अभ्युपगन्तव्यम् तन् निवृत्त्य् अर्थश् चायम् एकत्वोपदेशः अनेन- - “ ” चाप्ततम भगवद् उपदेशेन रज्जुर् इयं न सर्पः इत्य् आप्तोपदेशेन

- - - | सर्पत्व भ्रम निवृत्तिवत् क्षेत्रज्ञत्व भ्रमो निवर्तत इति

-ते प्रष्टव्या अयम् उपदेष्टा भगवान् वासुदेवः परमेश्वरः किम् आत्म- - , ? | , याथात्म्य साक्षात् कारेण निवृत्ताज्ञानः उत न इति निवृत्ताज्ञानश् चेत्

- - - - निर्विशेष चिन् मात्रैक स्वरूप आत्मन्य् अतद् रूपाध्यासासम्भावनया- - - |कौन्तेयादि भेद दर्शनं तान् प्रत्य् उपदेशादि व्यापारश् च न संभवति

- - , अथात्म याथात्म्य साक्षात्काराभावाद् अनिवृत्ताज्ञानः तर्हि तस्याज्ञत्वाद् एव- | आत्म ज्ञानोपदेशारम्भो न संभवति उपदेक्ष्यन्ति ते ज्ञानं ज्ञानिनस्- तत्त्व दर्शिनः [ 4.34] | - -गीता इति ह्य् उक्तम् अत एवम् आदिवादा अनाकलित श्रुति

- - - - - - - स्मृतीतिहास पुराण न्याय सदाचार स्व वाक्य विरोधैः स्व वचः- - , स्थापन दुराग्रहैर् अज्ञानिभिर् जगन् मोहनाय प्रवर्तिताः इत्य्

| अनादरणीयाः

— - - अत्रेदं तत्त्वम् अचिद् वस्तुनश् चिद् वस्तुनः परस्य ब्रह्मणो - भोग्यत्वेन भोक्तृत्वेन ईशितृत्वेन च स्वरूप विवेकम् आहुः काश्चन

—श्रुतयः अस्मान् मायी सृजते विश्वम् एतत् तस्मिंश् चान्यो मायया सन्निरुद्धः [ . . 4.9], श्वे उ मायां तु प्रकृतिं विद्यान् मायिनं तु महेश्वरम्

[ . . 4.10], श्वे उ क्षरं प्रधानम् अमृताक्षरं हरः क्षरात्मानाव् ईशते देव एकः [ . . 1.10] | , श्वे उ अमृताक्षरं हर इति भोक्ता निर्दिश्यते प्रधानं

| भोग्यत्वेन हरतीति हरः स कारणं करणाधिपाधिपो न चास्य कश्चिज् जनिता न चाधिपः [ . . 6.9], श्वे उ - - प्रधान क्षेत्रज्ञ पतिर् गुणेशः [ . . 6.16], श्वे u

पतिं विश्वस्यात्मेश्वरं शाश्वतं शिवम् अच्युतम् [तै.nä.u. 1] ज्ञाज्ञौ द्वाव् अजाव् ईशनीशौ [ . . 1.9], श्वे उ नित्यो नित्यानां चेतनश् चेतनानाम् एको बहूनां यो

विदधाति कामान् [ . . 6.13], श्वे उ भोक्ता भोग्यं प्रेरितारं च मत्वा [ . . श्वे u1.12], पृथग् आत्मानं प्रेरितारं च मत्वा जुष्टस् ततस् तेनामृत्वम् एति [ . . 1.6], श्वे उ ’ तयोर् अन्यः पिप्पलं स्वाद्व् अत्त्य् अनश्नन्न् अन्यो भिचाकशीति[ . . 3.1.1], मु u

- - अजाम् एकां लोहित शुक्ल कृष्णां - | बह्वीः प्रजा सृजमानां स रूपाः

’ अजो ह्य् एको जुषमाणो नुशेते - ’ ॥ जहात्य् एनां भुक्त भोगाम् अजो न्यः [ . . 4.5] श्वे u

- - गौर् अनाद्य् अन्तवती सा जनित्री भूत भाविनी [mä.u. 5],

समाने वृक्षे पुरुषो निमग्नो

Page 145: Bhagavad Gita Ramanuja Bhasya

’ | नीशया शोचति मुह्यमानः जुष्टं यदा पश्यत्य् अन्यम् ईशम्

- || अस्य महिमानम् इति वीत शोकः [ . . 4.7] | श्वे उ इत्य् आद्याः

—अत्रापि

|| अहंकारं इतीयं मे भिन्ना प्रकृतिरष्ट्धा । अपरेयमितस्त्वन्यां प्रकृतिं विद्धि मे पराम्

|| जीवभूतां महाबाहो ययेदं धार्यते जगत् [ 7.4-5] गीता

- | सर्व भूतानि कौन्तेय प्रकृतिं यान्ति मामिकाम्- ॥ कल्प क्षये पुनस् तानि कल्पादौ विसृजाम्य् अहम्

| प्रकृतिं स्वाम् अवष्टभ्य विसृजामि पुनः पुनः- ॥ भूत ग्रामम् इमं कृत्स्नम् अवशं प्रकृतेर् वशात् [ 9.7-8] गीता

- | मयाध्यक्षेण प्रकृतिः सूयते स चराचरम् ॥ हेतुनानेन कौन्तेय जगद् विपरिवर्तते [ 9.10] गीता

| प्रकृतिं पुरुषं चैव विद्ध्य् अनादी उभाव् अपि [ 13.19] गीता

| मम योनिर् महद् ब्रह्म तस्मिन् गर्भं दधाम्य् अहम् - ॥ संभवः सर्व भूतानां ततो भवति भारत [ 14.3] | गीता इति

- - - - -कृत्स्न जगद् योनि भूतं महद् ब्रह्म मदीयं प्रकृत्य् आख्यं भूत - , -सूक्ष्मम् अचिद् वस्तु यत् तस्मिन् चेतनाख्यं गर्भं संयोजयामि ततो मत्

- - - - - संकल्प कृताच् चिद् अचित् संसर्गाद् एव देवादि स्थावरान्तानाम् अचिन् मिश्राणां- | - सर्व भूतानां संभवो भवतीत्य् अर्थः श्रुतव् अपि भूत सूक्ष्मं

ब्रह्म इति निर्दिष्टम् - तस्माद् एतद् ब्रह्म नाम रूपम् अन्नं च जायते [ . . 1.1.9] | मु उ इति

- - - एवं भोक्तृ भोग्य रूपेणावस्थितयोः सर्वावस्थावस्थितयोश् चिद् अचितोः- - - - - -परम पुरुष शरीरतया तन् नियाम्यत्वेन तद् अपृथक् स्थितिं परम

—पुरुषस्य चात्मत्वम् आहुः काश्चन श्रुतयः यः पृथिव्यां तिष्ठन् , पृथिव्या अन्तरो यं पृथिवी न वेद यस्य पृथिवी शरीरं यः

पृथिवीमन्तरो यमयति [ . . . 3.7.3] , बृ आ उ इत्य् आरभ्य य आत्मनि तिष्ठन्न्’ , आत्मनो न्तरो यम् आत्मा न वेद यस्यात्मा शरीरं य आत्मानम् अन्तरो

यमयति स त आत्मान्तर्याम्य् अमृतः [ . . . 3.7.22] | बृ आ उ इति तथा यस्य पृथिवी, शरीरम् यः पृथिवीम् अन्तरे संचरयन् यं पृथिवी न वेद , इत्य् आरभ्य

’ यस्याक्षरं शरीरं यो क्षरम् अन्तरे संचरयन् यम् अक्षरं न वेद । यस्य मृत्युः शरीरं यो मृत्युम् अन्तरे संचरन् यं मृत्युर् न वेद स

- - एष सर्व भूतान्तरात्मापहत पाप्मा दिव्यो देव एको नारायणः [ . . 7] सु u

Page 146: Bhagavad Gita Ramanuja Bhasya

- - - - अत्र मृत्यु शब्देन तमः शब्द वाच्यं सूक्ष्मावस्थम् अचिद् वस्त्व् । —अभिधीयते अस्याम् एवोपनिषदि ’ अव्यक्तम् अक्षरे लीयते क्षरं तमसि

| लीयते तमः परे देव एकीभूय तिष्ठति [ . . 2] सु उ इति वचनाद् -अन्तः प्रविष्टः शास्ता जनानां सर्वात्मा [ . . 3.11] | तै आ इति च

- - - - - -एवं सर्वावस्थावस्थित चिद् अचिद् वस्तु शरीरतया तत् प्रकारः परम - - - पुरुष एव कार्यावस्थ कारणावस्थ जगद् रूपेणावस्थित इतीमं अर्थं

ज्ञापयितुं काश्चन श्रुतयः कार्यावस्थं कारणावस्थं जगत् स एव इत्य्, — आहुः यथा सद् एव सोम्येदम् अग्र आसीद् एकम् एवाद्वितीयम् [ . . 6.2.2], छा u

’तद् ऐक्षत बहु स्यां प्रजायेयेति तत् तेजो सृजत [ . . 6.2.3] , छा उ इत्य् आरभ्य -सन् - - मूलाः सर्वाः प्रजाः सद् आयतनाः सत् प्रतिष्ठाः [ . . 6.8.6], छा उ ऐतदात्म्यम्

इदं सर्वं तत् सत्यं स आत्मा तत्त्वम् असि श्वेतकेतो [ . . 6.8.7] | छा उ इति

, तथा ’ | ’ | सो कामयत बहु स्यां प्रजायेयेति स तपो तप्यत स तपस् तप्त्वेदं सर्वम् असृजत इत्य् आरभ्य सत्यं चानृतं च सत्यम् अभवत्

[ . . 2.6.1] | - - - -तै उ इत्य् आद्याः अत्रापि श्रुत्य् अन्तर सिद्धश् चिद् अचितोः परम - | पुरुषस्य च स्वरूप विवेकः स्मारितः हन्ताहम् इमास् तिस्रो देवता अनेन

- जीवेनात्मनानुप्रविश्य नाम रूपे व्याकरवाणीति [ . . 6.3.2] छा उ तत् सृष्ट्वा । | तद् एवानुप्राविशत् तद् अनुप्रविश्य सच् च त्यच् चाभवत् विज्ञानं

चाविज्ञानं च सत्यं चानृतं च सत्यम् अभवत् [ . . 2.6.1] | तै उ इति च

, अनेन जीवेनात्मनानुप्रविश्येति जीवस्य ब्रह्मात्मकत्वं तद् सच् च त्यच् - - -चाभवद् विज्ञानं चाविज्ञानं च इत्य् अनेनैकार्थ्याद् आत्म शरीर भाव

| - - - - निबन्धनम् इति विज्ञायते एवं भूतम् एव यन् नाम रूप व्याकरणं तद् - - धेदं तर्ह्य् अव्याकृतम् आसीत् तन् नाम रूपाभ्याम् एव व्याक्रियते [ . . . बृ आ u

1.4.7] | - -इत्य् अत्राप्य् उक्तम् अतः कार्यावस्थः कारणावस्थश् च स्थूल सूक्ष्म- - - - , चिद् अचिद् वस्तु शरीरः परम पुरुष एव इति कारणात् कार्यस्यानन्यत्वेन

- - कारणाविज्ञानेन कार्यस्य ज्ञाततयैक विज्ञानेन सर्व विज्ञानं समीहितम् । उपपन्नतरम्

- हन्ताहम् इमास् तिस्रो देवता अनेन जीवेनात्मनानुप्रविश्य नाम रूपे व्याकरवाणि [ . . 6.3.2] छा उ इति तिस्रो देवता इति सर्वम् अचिद् वस्तु निर्दिश्य तत्र

- - - - स्वात्मक जीवानुप्रवेशेन नाम रूप व्याकरण वचनात् सर्वे वाचकाः - - - , -शब्दाः अचिज् जीव विशिष्ट परमात्मन एव वाचकाः इति कारणावस्थ

- - परमात्म वाचिना शब्देन कार्य वाचिनः शब्दस्य सामानाधिकरण्यं- | - - - - मुख्य वृत्तम् अतः स्थूल सूक्ष्म चिद् अचित् प्रकारं ब्रह्मैव कार्यं । - - - - कारणं चेति ब्रह्मोपादानं जगत् सूक्ष्म चिद् अचिद् वस्तु शरीरं

’ ब्रह्मैव कारणम् इति जगतो ब्रह्मोपादानत्वे पि संघातस्य - ’ |उपादानत्वेन चिद् अचितोर् ब्रह्मणश् च स्वभावासंकरो प्य् उपपन्नतरः

Page 147: Bhagavad Gita Ramanuja Bhasya

- - - - ’ - - -यथा शुक्ल कृष्ण रक्त तन्तु संघातोपादानत्वे पि विचित्र पटस्य तत् तत्- - , तन्तु प्रदेश एव शौक्ल्यादि संयोगः इति कार्यावस्थायाम् अपि न सर्वत्र- , | - - -वर्ण संकरः कारणवत् सर्वत्र चासंकरः तथा चिद् अचिद् ईश्वर

’ - -संघातोपादानत्वे पि जगतः कार्यावस्थायाम् अपि भोक्तृत्व भोग्यत्व- - | - - नियन्तृत्व नियम्यत्वाद्य् असंकरः तन्तूनां पृथक् स्थिति योग्यानाम् एव

| -पुरुषेच्छया कदाचित् संहतानां कारणत्वं कार्यत्वं च इह तु चिद् अचितोः - - - सर्वावस्थयोः परम पुरुष शरीरत्वेन तत् प्रकारतयइएव

- - , पदार्थत्वात् तत् प्रकारः परम पुरुष एव कारणं कार्यं च स एव - - - - सर्वदा सर्व शब्द वाच्य इति विशेषः स्वभाव वेदस् तद् असंकरश् च तत्र

| चात्र च तुल्यः

’ -एवं च सति परस्य ब्रह्मणः कार्यानुप्रवेशे पि स्वरूपान्यथा । - -भावाभावाद् अविकृतत्वम् उपपन्नतरम् स्थूलावस्थस्य नाम रूप

- - - विभाग विभक्तस्य चिद् अचिद् वस्तुन आत्मतया अवस्थानात् कार्यत्वम् अप्य् । | - उपपन्नतरम् अवस्थान्तरापत्तिर् एव हि कार्यता निर्गुण वादाश् च

- - | परस्य ब्रह्मणो हेय गुण संबन्धाभावाद् उपपद्यन्ते -अपहत ’पाप्मा विजरो विमृत्युर् विशोको विजिघत्सो पिपासः [ . . 8.7.1] - छा उ इति हेय गुणान्

प्रतिषिध्य - - सत्य कामः सत्य सङ्कल्पः [ . . 8.7.1] - छा उ इति कल्याण गुणान् विदधतीयं श्रुतिर् - - -एवान्यत्र सामान्येनावगतं गुण निषेधं हेय गुण

| विषयं व्यवस्थापयति

- - - -ज्ञान स्वरूपं ब्रह्म इति वादश् च सर्वज्ञस्य सर्व शक्तेर् निखिल हेय- - -प्रत्यनीक कल्याण गुणाकरस्य परस्य ब्रह्मणः स्वरूपं ज्ञानैक

- निरूपणीयं स्वप्रकाशतया ज्ञान स्वरूपं चेत्य् अभ्युपगमाद् । उपपन्नतरः - यः सर्वज्ञः सर्व वित् [ . . 1.1.9], मु उ परास्य शक्तिर्

- - विविधैव श्रूयते स्वाभाविकी ज्ञान बल क्रिया च [ . . 6.8], श्वे उ विज्ञातारम् अरे केन विजानीयात् [ . . . 2.4.14] | बृ आ उ इत्य् आदिका ज्ञातृत्वम् आवेदयन्ति सत्यं ज्ञानम्

अनन्तम् [ . . 2.1.1] - , तै उ इत्य् आदिकाश् च - ज्ञानैक निरूपणीयतया स्वप्रकाशतया - | ’ च ज्ञान स्वरूपत्वम् सो कामयत बहु स्यां प्रजायेय [ . . 2.6.1], तै उ तद्

ऐक्षत बहु स्याम् [ . . 6.2.3], छा उ - - तन् नाम रूपाभ्याम् एव व्याक्रियत [ . . .बृ आ उ 1.4.7], [ ] आत्मनि खल्व् अरे दृष्टे श्रुते मते विज्ञात इदं सर्वं विदितं भवति[ . . . 4.5.6], बृ आ उ ’ सर्वं तं परादाद् यो न्यत्रात्मनः सर्वं वेद [ . . . 4.5.7],बृ आ u

- तस्य ह वा एतस्य महतो भूतस्य निःश्वसितम् एतद् यद् ऋग् वेदः [ . . . बृ आ u4.5.11], - - - - -इति ब्रह्मैव स्व संकल्पाद् विचित्र स्थिर त्रस स्वरूपतया नाना

| - - प्रकारम् अवस्थितम् इति तत् प्रत्यनीकाब्रह्मात्मक वस्तुनानात्वम् । अतत्त्वम् इति प्रतिषिध्यते मृत्योः स मृत्युम् आप्नोति य इह नानेव पश्यति

[ . . . 4.4.19], बृ आ उ नेह नानास्ति किंचन [ . . 2.1.11], क उ यत्र हि द्वैतम् इव भवति ... - ... तद् इतर इतरं पश्यति यत्र त्व् अस्य सर्वम् आत्मैवाभूत् तत् केन किं

जिघ्रेत् तत् केन कं पश्येत् [ . . . 2.4.14] | बृ आ उ इत्य् आदिना

Page 148: Bhagavad Gita Ramanuja Bhasya

न पुनः बहु स्यां प्रजायेय [ . . 2.6] - - - -तै उ इत्य् आदि श्रुति सिद्ध स्व संकल्प - - - - कृतं ब्रह्मणो नाना नाम रूप भाक्त्वेन नाना प्रकारत्वम् अपि

| निषिध्यते यत्र त्व् अस्य सर्वम् आत्मैवाभूत् [ . . . 2.4.14] -बृ आ उ इति निषेध - वाक्यारम्भे च तत् स्थापितं ’ सर्वं तं परादाद् यो न्यत्रात्मनः सर्वं

वेद [ . . . 4.5.7], बृ आ उ तस्य ह वा एतस्य महतो भूतस्य निःश्वसितम् एतद् यद् - ऋग् वेदः [ . . . 4.5.7] | बृ आ उ इत्य् आदिना

- - - - एवं चिद् अचिद् ईश्वराणां स्वरूप भेदं स्वभाव भेदं च वदन्तीनां - - - तासां कार्य कारण भावं कार्य कारणयोर् अनन्यत्वं वदन्तीनां च

, - सर्वासां श्रुतीनाम् अविरोधः चिद् अचितोः परमात्मनश् च सर्वदा- - - - -शरीरात्म भावं शरीर भूतयोः कारण दशायां नाम रूप

- - - - - -विभागानर्ह सूक्ष्म दशापत्तिं कार्य दशायां च तद् अर्ह स्थूल , -दशापत्तिं वदन्तीभिः श्रुतिभिर् एव ज्ञायते इति ब्रह्माज्ञान

- - - - वादस्यौपाधिक ब्रह्म भेद वादस्यान्यस्याप्य् अन्याय मूलकस्य- - | सकल श्रुति विरुद्धस्य न कथंचिद् अप्य् अवकाशो विद्यते इत्य् अलम्

||13.2||अतिविस्तरेण

- |तत् क्षेत्रं यच् च यादृक् च यद् विकारि यतश् च यत् - ॥3॥स च यो यत् प्रभावश् च तत् समासेन मे शृणु

तत् क्षेत्रं यच् च - , यद् द्रव्यम् यादृक् च - , येषाम् आश्रय भूतम् -यद् विकारि , ये चास्य विकाराः यतश् च , यतो हेतोर् इदम् उत्पन्नं यस्मै

| प्रयोजनाय उत्पन्नम् इत्य् अर्थः यत् - | यत् स्वरूपं च इदं स च यः स - च क्षेत्रज्ञो यः यत् स्वरूपो - यत् प्रभावश् च , ये चास्य प्रभावाः तत्

सर्वं समासेन संक्षेपेण मे मत्तः सृणु ॥13.3॥

|ऋषिभिर् बहुधा गीतं छन्दोभिर् विविधैः पृथक्- - ॥4॥ब्रह्म सूत्र पदैश् चैव हेतुमद्भिर् विनिश्चितैः

- - तद् इदं क्षेत्र क्षेत्रज्ञ याथात्म्यम् ऋषिभिः पराशरादिभिर् बहुधा- बहु प्रकारं गीतम्—

| अहं त्वं च तथान्ये च भूतैर् उह्याम पार्थिव- - - ’ ॥ गुण प्रवाह पतितो भूत वर्गो पि यात्य् अयम्

- - | कर्म वश्या गुणा ह्य् एते सत्त्वाद्याः पृथिवी पते- ॥ अविद्या सचितं कर्म तच् चाशेषेषु जन्तुषु

’ | आत्मा शुद्धो क्षरः शान्तो निर्गुणः प्रकृतेः परः- - ॥ प्रवृद्ध्य् अपचयौ नास्य चैकस्याखिल जन्तुषु [ . .वि पु 2.13.69-71]

—तथा - - - | पिण्डाः पृथग् यतः पुंसः शिरः पाण्य् आदि लक्षणः

Page 149: Bhagavad Gita Ramanuja Bhasya

’ || ततो हम् इति कुत्रैतां संज्ञां राजन् करोम्य् अहम् [ . .वि पु 2.13.89]

—तथा च । किं त्वम् एतच् छिरः किं तनु ग्रीवा तव तथोदरम् ॥ किम् उ पादादिकं त्वं वै तवैतत् किं महीपते

| समस्तावयवेम्यस् त्वं पृथक् भूप व्यवस्थितः’ ॥को हम् इत्य् एव निपुणो भूत्वा चिन्तय पार्थिव [ . .वि पु 2.13.102-103] इति

|

—एवं विविक्तयोः द्वयोर् वासुदेवात्मकत्वं चाहुः

| इन्द्रियाणि मनो बुद्धिः सत्त्वं तेजो बलं धृतिः ॥ वासुदेवात्मकान्य् आहुः क्षेत्रं क्षेत्रज्ञम् एव च [ . . म भा

12.149.136] | इति

छन्दोभिर् विविधैः पृथक् - - -पृथग् विधैश् छन्दोभिः ऋग् यजुः —सामाथर्वभिर् देहात्मनोः स्वरूपं पृथग् गीतम् तस्माद् वा एतस्माद्

| , , , आत्मन आकाशः संभूतः आकाशाद् वायुः वायोरग्निः अग्नेरापः अद्भ्यः, , ’ , , पृथिवी पृथिव्या ओषधयः ओषधीभ्यो न्नम् अन्नात् पुरुषः स वा एष’ पुरुषो न्नरसमयः [ . . 2.1] - तै उ इति शरीर स्वरूपम् अभिधाय तस्माद् - - , अन्तरं प्राण मयं तस्माच् चान्तरं मनो मयम् अभिधाय तस्माद् वा - ’ - एतस्मान् मनो मयाद् अन्यो न्तर आत्मा विज्ञान मयः [ . . 2.4] -तै उ इति क्षेत्रज्ञ

स्वरूपम् अभिधाय - ’ तस्माद् वा एतस्माद् विज्ञान मयात् अन्यो न्तर-आत्मानन्द मयः [ . . 2.5] -तै उ इति क्षेत्रज्ञस्याप्य् अन्तरात्मतया आनन्द मयः

| - -परमात्माभिहितः एवम् ऋक् सामार्थवसु च तत्र तत्र क्षेत्र - | क्षेत्रज्ञयोः पृथग् भावस् तयोर् ब्रह्मात्मकत्वं च सुस्पष्टं गीतम्

- ब्रह्म सूत्रपदैश् चैव - - ब्रह्म प्रतिपादन सूत्राख्यैः पदैः- शारीरक सूत्रैः हेतुमद्भिर् - | | हेतु युक्तैः विनिश्चितैर् निर्णयान्तैः न

वियद् अश्रुतेः [ . . 2.3.1] - - | वे सू इत्य् आरभ्य क्षेत्र प्रकार निर्णय उक्तः’ नात्मा श्रुतेर् नित्यत्वाच् च ताभ्यः [ . . 2.3.17] वे सू इत्य् आरभ्य ’ ज्ञो त एव [ . . वे सू

2.3.18] - - - | इत्य् आदिभिः क्षेत्रज्ञ याथात्म्य निर्णय उक्तः परात् तु तच् छ्रुतेः[ . . 2.3.41] - - ||वे सू इति च भगवत् प्रवर्त्यत्वेन भगवद् आत्मकत्वम् uktam13.4॥

- - एवं बहुदा गीतं क्षेत्र क्षेत्रज्ञ याथात्म्यं मया संक्षेपेण । सुस्पष्टम् उच्यमानं सृण्व् इत्य् अर्थः

- |महा भूतान्य् अहंकारो बुद्धिर् अव्यक्तम् एव च - ॥5॥इन्द्रियाणि दशैकं च पञ्च चेन्द्रिय गोचराः

Page 150: Bhagavad Gita Ramanuja Bhasya

- -महा भूतान्य् अहंकारो बुद्धिर् अव्यक्तम् एव च इति क्षेत्रारम्भक । - - - - -द्रव्याणि पृथिव्य् अप् तेजो वाय्व् आकाश -महा भूतानि, अहंकारो , भूतादिः बुद्धिर् , महान् अव्यक्तं । -प्रकृतिः इन्द्रियाणि दशैकं च पञ्च चेन्द्रिय

| गोचरा इति क्षेत्राश्रितानि तत्त्वानि इन्द्रियाणि - - - - श्रोत्र त्वक् चक्षुर् जिह्वा घ्राणानि - - - , पञ्च ज्ञानेन्द्रियाणि वाक् पाणि पाद पायूपस्थानि पञ्च कर्मेन्द्रियाणि तानि दश । एकम् । इति मनः - इन्द्रिय गोचराश् च पञ्च - - - -शब्द स्पर्श रूप रस

||13.5||गन्धाः

|इच्छा द्वेषः सुखं दुःखं संघातश् चेतना धृतिः - ॥6॥एतत् क्षेत्रं समासेन स विकारम् उदाहृतम्

इच्छा द्वेषः सुखं दुःखम् - - | इति क्षेत्र कार्याणि क्षेत्र विकारा उच्यन्ते- - - - , यद्यपीच्छाद्वेष सुख दुःखान्य् आत्म धर्म भूतानि तथाप्य् आत्मनः

- - - - | क्षेत्र संबन्ध प्रयुक्तानीति क्षेत्र कार्यतया क्षेत्र विकारा उच्यन्ते तेषां पुरुष धर्मत्वम् - पुरुषः सुख दुःखानां भोक्तृत्वे हेतुर् उच्यते

[13.20] | इति वक्ष्यते संघातश् चेतनाधृतिः । , -आधृतिर् आधारः सुख दुःखे भुञ्जानस्य भोगापवर्गौ साधयतश् च चेतनस्याधारतया - , - - - - उत्पन्नो भूत संघातः प्रकृत्य् आदि पृथिव्य् अन्त द्रव्यारब्धम्

- , - - - - - - -इन्द्रियाश्रय भूतम् इच्छा द्वेष सुख दुःख विकारि भूत संघात रूपं - - - चेतन सुख दुःखोपभोगाधारत्व प्रयोजनं क्षेत्रम् इत्य् उक्तं भवति

| - एतत् क्षेत्रं समासेन संक्षेपेण स विकारं - स कार्यम् उदाहृतम्॥13.6॥

- - - —अथ क्षेत्र कार्येष्व् आत्म ज्ञान साधनतयोपादेया गुणाः प्रोच्यन्ते

|अमानित्वम् अदम्भित्वम् अहिंसा क्षान्तिर् आर्जवम् - ॥7॥आचार्योपासनं शौचं स्थैर्यम् आत्म विनिग्रहः

अमानित्वम् - - | उत्कृष्ट जनेष्व् अवधीरणा रहितत्वम् अदम्भित्वं- - -धार्मिकत्व यशः प्रयोजनतया धर्मानुष्ठानं दम्भस् तद्

| रहितत्वम् अहिंसा - - - - | वाङ् मनः कायैः पर पीडा रहितत्वम् क्षान्तिः - | परैः पीड्यमानस्यापि तान् प्रत्य् अविकृत चित्तव्यम् आर्जवं परान् प्रति

- - - - | वाङ् मनः काय वृत्तीनाम् एक रूपता आचार्योपासनम् - -आत्म ज्ञान - - - | प्रदायिन्य् आचार्ये प्रणिपात परिप्रश्न सेवादि निरतत्वम् शौचम् -आत्म

- - - - - - - | ज्ञान तत् साधन योग्यता मनो वाक् काय गता शास्त्र सिद्धा स्थैर्यम्- | - - -अध्यात्म शास्त्रोदितेष्व् अर्थेषु निश्चलत्वम् आत्म विनिग्रह आत्म स्वरूप

- ||13.7||व्यतिरिक्त विषयेभ्यो मनसो निवर्तनम्

|इन्द्रियार्थेषु वैराग्यम् अनहंकार एव च- - - - - ॥8॥जन्म मृत्यु जरा व्याधि दुःख दोषानुदर्शनम्

Page 151: Bhagavad Gita Ramanuja Bhasya

इन्द्रियार्थेषु वैराग्यम् - -आत्म व्यतिरिक्तेषु विषयेषु स । दोषतानुसंधानेन उद्वेजनम् अनहंकारो’ नात्मनि देहे

- | , आत्माभिमान रहितत्वम् प्रदर्शनार्थम् इदम् अनात्मीयेष्व्- | आत्मीयाभिमान रहित्वं चापि विवक्षितम् - - - -जन्म मृत्यु जरा व्याधि

- - दुःख दोषानु दर्शनम् । - - - - -स शरीरत्वे जन्म मृत्यु जरा व्याधि- - ॥13.8॥दुःख स्वरूपस्य दोषस्यावर्जनीय त्वानुसन्धानम्

- - |असक्तिर् अनभिष्वङ्गः पुत्र दार गृहादिषु - ॥9॥नित्यं च सम चित्तत्वम् इष्टानिष्टोपपत्तिषु

असक्तिर् - - - | आत्म व्यतिरिक्त विषयेषु सङ्ग रहितत्वम् -अनभिष्वङ्गः पुत्र-दार गृहादिषु - - | तेषु शास्त्रीय कर्मोपकरणत्वातिरेकेणाश्लेष रहितत्वम्

- | नित्यं च सम चित्तत्वम् इष्टनिष्टेपपत्तिषु - संकल्प प्रभवेष्व् इष्टानिष्टोपपत्तिषु - ॥13.9॥हर्षोद्वेग रहितत्वम्

- |मयि चानन्य योगेन भक्तिर् अव्यभिचारिणी- - - ॥10॥विविक्त देश सेवित्वम् अरतिर् जन संसदि

- - - - मयि सर्वेश्वरे चैकान्तिक योगेन स्थिरा भक्तिर् जन वर्जित देश वासित्वं- ॥13.10॥जन संसदि चाप्रीतिः

- - - - |अध्यात्म ज्ञान नित्यत्वं तत्त्व ज्ञानार्थ दर्शनम्

’ ||11||एतज् ज्ञानम् इति प्रोक्तम् अज्ञानं यद् अतो न्यथा

आत्मनि ज्ञानम् - अध्यात्म ज्ञानं - , तन् निष्ठत्वम् - -तत्त्व ज्ञानार्थ दर्शनं - - - | तत्त्व ज्ञान प्रयोजनं यत् तत्त्वं तन् निरतत्वम् इत्य् अर्थः

’ ज्ञायते नेनात्मेति ज्ञानम् - - | -आत्म ज्ञान साधनम् इत्य् अर्थः क्षेत्र - -संबन्धिनः पुरुषस्यामानित्वादिकम् उक्तं गुण वृन्दम् एव आत्म

, - - - - ज्ञानोपयोगि एतद् व्यतिरिक्तं सर्वं क्षेत्र कार्यम् आत्म ज्ञान विरोधीत्यज्ञानम् ॥13.11॥

अथ एतद् यो वेत्ति [13.1] - इति वेदितृत्व लक्षणेनोक्तस्य क्षेत्रज्ञस्य स्वरूपं—विशोध्यते

|ज्ञेयं यत् तत् प्रवक्ष्यामि यज् ज्ञात्वामृतम् अश्नुते - ॥12॥अनादि मत् परं ब्रह्म न सत् तन् नासद् उच्यते

अमानित्वादिभिः साधनैर् ज्ञेयं प्राप्यं यत् - - प्रत्यग् आत्म स्वरूपं तत्प्रवक्ष्यामि, यज् ज्ञात्वा - - - - - जन्म जरा मरणादि प्राकृत धर्म रहितम्

अमृतम् । आत्मानं प्राप्नोति अनाद्य् , आदिर् यस्य न विद्यते तद् अनादि अस्य हि

Page 152: Bhagavad Gita Ramanuja Bhasya

- | प्रत्यग् आत्मन उत्पत्तिर् न विद्यते तत एवान्तो न विद्यते श्रुतिश् —च न जायते म्रियते वा विपश्चित् [ . . 1.2.18] | क उ इति

-मत् परम्— - | अहं परो यस्य तन् मत् परम् इतस् त्व् अन्यां प्रकृतिं विद्धि - मे परां जीव भूताम् [6.5] , - -इति ह्य् उक्तम् भगवच् छरीरतया भगवच्

- - | छेषतैक रसं ह्य् आत्म स्वरूपम् तथा च श्रुतिः— य आत्मनि तिष्ठन्न्’ आत्मनो न्तरो यम् आत्मा न वेद यस्यात्मा शरीरं य आत्मानम् अन्तरो

यमयति [ . . . 3.7.22] | , बृ आ उ इति तथा स कारणं करणादिपाधिपो न चास्य कश्चिज् जनिता न चाधिपः [ . . 6.9] श्वे उ - - प्रधान क्षेत्रज्ञ पतिर् गुणेशः [ . . श्वे u

6.16] | इत्य् आदिका

- - , - , ब्रह्म बृहत्त्व गुण योगि शरीरादेर् अर्थान्तर भूतम् स्वतः - - | शरीरादिभिः परिच्छेद रहितं क्षेत्रज्ञ तत्त्वम् इत्य् अर्थः स चानन्त्याय

कल्पते [ . . 5.9] | - - श्वे उ इति हि श्रूयते शरीर परिच्छिन्नत्वं चास्य कर्म कृतं- | - |कर्म बन्धान् मुक्तस्यानन्त्यम् आत्मन्य् अपि ब्रह्म शब्दः प्रयुज्यते

- स गुणान् समतीत्यैतान् ब्रह्म भूयाय कल्पते [14.26], ब्रह्मणो हि प्रतिष्ठाहम् अमृतस्याव्ययस्य च [14.27],

- | ब्रह्म भूतः प्रसन्नात्मा न शोचति न काङ्क्षति - ॥ समः सर्वेषु भूतेषु मद् भक्तिं लभते पराम् [18.54] इति

| वचनम्

न सत् तत् नासद् उच्यते । - - - - -कार्य कारण रूपावस्था द्वय रहिततया सद्- - | -असच् छब्दाभ्याम् आत्म स्वरूपं नोच्यते कार्यावस्थायां हि देवादि

- - , - नाम रूप भाक्त्वेन सद् इत्य् उच्यते तद् अनर्हतया कारणावस्थायाम् असद् । इत्य् उच्यते तथा च श्रुतिः— | असद् वा इदम् अग्र आसीत् ततो वै सद् अजायत

[ . . 2.7], तै उ - तद् धेदं तर्ह्य् अव्याकृतम् आसीत् तन् नाम रूपाभ्यां व्याक्रियते[ . . . 1.4.7] | - - -बृ आ उ इत्य् आदिका कार्य कारणावस्था द्वयान्वयस् त्व् आत्मनः कर्म

- - , , - - -रूपाविद्या वेष्टन कृतः न स्वरूपतः इति सद् असच् छब्दाभ्याम् आत्म । स्वरूपं नोच्यते

यद्यपि असद् वा इदम् अग्र आसीत् । इति कारणावस्थं परं ब्रह्मोच्यते - - - - - - - तथापि नाम रूप विभागानर्ह सूक्ष्म चिद् अचिद् वस्तु शरीरं परं - - ब्रह्म कारणावस्थम् इति कारणावस्थायां क्षेत्र क्षेत्रज्ञ स्वरूपम् अप्य्

- - , - -असच् छब्द वाच्यम् क्षेत्रज्ञस्य सावस्था कर्म कृता इति परिशुद्ध - - - ॥13.12॥स्वरूपं न सद् असच् छब्द निर्देश्यम्

- ’ - - |सर्वतः पाणि पादं तत् सर्वतो क्षि शिरो मुखम् ॥13॥सर्वतः श्रुतिमल् लोके सर्वम् आवृत्य तिष्ठति

Page 153: Bhagavad Gita Ramanuja Bhasya

- सर्वतः पाणि पादं तत् - - -परिशुद्धात्म स्वरूपं सर्वतः पाणि पाद- | कार्य शक्तम् तथा ’ - - सर्वतो क्षि शिरो मुखम् । सर्वतः श्रुतिमत् ।

- - - | सर्वतश् चक्षुर् आदि कार्य कृत् - अपाणि पादो जवनो ग्रहीता पश्यत्य् अचक्षुः स शृणोत्य् अकर्णः [ . . 3.19] ’ - श्वे उ इति परस्य ब्रह्मणो पाणि पादस्यापि सर्वतः

- - - | - ’ -पाणि पादादि कार्य कर्तृत्वं श्रूयते प्रत्यग् आत्मनो पि परिशुद्धस्य तत् - - - - | साम्यापत्त्या सर्वतः पाणि पादादि कार्य कर्तृत्वं श्रुति सिद्धम् एव तदा

- विद्वान् पुण्य पापे विधूय निरञ्जनः परमं साम्यम् उपैति [ . . 3.1.3] मु उ इति । हि श्रूयते इदं ज्ञानम् उपाश्रित्य मम साधर्म्यम् आगताः [14.2] इति च

| वक्ष्यते लोके सर्वम् आवृत्य तिष्ठती । - ति लोके यद् वस्तु जातं तत् सर्वं । - - -व्याप्य तिष्ठति परिशुद्धस्वरूपं देशादि परिच्छेद रहिततया सर्व

||13.13||गतम् इत्य् अर्थः

- - |सर्वेन्द्रिय गुणाभासं सर्वेन्द्रिय विवर्जितम् - - ॥14॥असक्तं सर्व भृच् चैव निर्गुणं गुण भोक्तृ च

- सर्वेन्द्रिय गुणाभासं - -सर्वेन्द्रिय गुणैर् आभासो यस्य तत् सर्वेन्द्रिय । - - , - गुणाभासम् इन्द्रिय गुणा इन्द्रिय वृत्तयः इन्द्रिय वृत्तिभिर् अपि विषयान्

| ज्ञातुं समर्थम् इत्य् अर्थः स्वभावतः - सर्वेन्द्रिय विवर्जितं विनैव- इन्द्रिय वृत्तिभिः स्वत एव सर्वं जानातीत्य् अर्थः | असक्तं स्वभावाद् एव- - | देवादि देहसङ्ग रहितम् - सर्व भृच् चैव - - - -देवादि सर्व देह भरण

| समर्थं च [ ] स एकधा भवति द्विधा भवति त्रिधा भवति [ . . छा u7.26.2] - - | इत्य् आदि श्रुतेः निर्गुणं - - तथा स्वभावतः सत्त्वादि गुण रहितं

- गुण भोक्तृ - ॥13.14॥च सत्त्वादीनां गुणानां भोग समर्थं च

|बहिर् अन्तश् च भूतानाम् अचरं चरम् एव च - ॥15॥सूक्ष्मत्वात् तद् अविज्ञेयं दूर स्थं चान्तिके च तत्

- पृथिव्य् आदीनि भूतानि परित्यज्याशरीरो बहिर् । वर्तते तेषाम् अन्तश् च । वर्तते जक्षन् क्रीडान् रममाणः स्त्रीभिर् वा यानैर् वा [ . . 8.12.3] -छा उ इत्य्

- - - - | आदि श्रुति सिद्ध स्वच्छन्द वृत्तिषु —अचरं चरम् एव च’ | स्वभावतो चरं चरं च देहित्वे सूक्ष्मत्वात् तद् अविज्ञेयम्, एवं

- - - सर्व शक्ति युक्तं सर्वज्ञं तद् आत्म तत्त्वम् अस्मिन् क्षेत्रे वर्तमानम् अप्य् । अतिसूक्ष्मत्वाद् देहात् पृथक्त्वेन संसारिभिर् अविज्ञेयम् - दूर स्थं

चान्तिके च तत्, - - - - अमानित्वाद्य् उक्त गुण रहितानां विपरीत गुणानां पुंसां- - , - स्व देहे वर्तमानम् अप्य् अतिदूरस् थम् तथा अमानित्वादि गुणोपेतानां तद्

||13.15||एवान्तिके च वर्तते

|अविभक्तं च भूतेषु विभक्तम् इव च स्थितम्- ॥16॥भूत भर्तृ च तज् ज्ञेयं ग्रसिष्णु प्रभविष्णु च

Page 154: Bhagavad Gita Ramanuja Bhasya

- - - देव मनुष्यादि भूतेषु सर्वत्र स्थितम् आत्म वस्तु वेदितृत्वैकाकारतया अविभक्तम् । - अविदुषां देवाद्य् आकारेणायं देवो मनुष्य इति विभक्तम्

इव च स्थितम् । ’ ’ -देवो हम् मनुष्यो हम् इति देह -सामानाधिकरण्येनानुसन्धीयमानम् अपि वेदितृत्वेन देहाद् अर्थान्तर

भूतं ज्ञातुं शक्यम् इत्य् आदाव् उक्तम् एतद् यो वेत्ति [13.1] | इति इदानीं —प्रकारान्तरैश् च देहाद् अर्थान्तरत्वेन ज्ञातुं शक्यम् इत्य् आह -भूत

भर्तृ च । इति

- - भूतानां पृथिव्य् आदीनां देह रूपेण संहृतानां यद् भर्तृ तद् ’ , भर्तव्येभ्यो भूतेभ्यो र्थान्तरं ज्ञेयम् अर्थान्तरम् इति ज्ञातुं शक्यम्

| इत्य् अर्थः तथा ग्रसिष्ण्व् , अन्नादीनां भौतिकानां ग्रसिष्णु - ग्रस्यमानेभ्यो भूतेभ्यो ग्रसितृत्वेनार्थान्तर भूतम् इति ज्ञातुं शक्यम्

| प्रभविष्णु च - | प्रभव हेतुश् च ग्रस्तानाम् अन्नादीनाम् आकारान्तरेण - ’ | परिणतानां प्रभव हेतुस् तेभ्यो र्थान्तरम् इति ज्ञातुं शक्यम् इत्य् अर्थः

- - - - मृत शरीरे ग्रसन प्रभवादीनाम् अदर्शनान् न भूत संघात रूपं - - - ॥13.16॥क्षेत्रं ग्रसन प्रभव भरण हेतुर् इति निश्चीयते

|ज्योतिषाम् अपि तज् ज्योतिस् तमसः परम् उच्यते - ॥17॥ज्ञानं ज्ञेयं ज्ञान गम्यं हृदि सर्वस्य विष्ठितम्

ज्योतिषां - - दीपादित्य मणि प्रभृतीनाम् अपि तद् एव ज्योतिः । प्रकाशकम् - - | दीपादित्यादीनाम् अप्य् आत्म प्रभा रूपं ज्ञानम् एव प्रकाशकम्

- - - - - दीपादयस् तु विषयेन्द्रिय सन्निकर्ष विरोधि सन्तमस निरसन मात्रं, - | कुर्वते तावन् मात्रेणैव तेषां प्रकाशकत्वम् तमसः परम् उच्यते

— - - - , तमः शब्दः सूक्ष्मावस्थ प्रकृति वचनः प्रकृतेः परम् उच्यते इत्य् । अर्थः अतो ज्ञानं ज्ञेयं । - ज्ञानैकाकारम् इति ज्ञेयम् तच् च ज्ञान गम्यम्

- | अमानित्वादिभिर् उक्तैर् ज्ञान साधनैः प्राप्यम् इत्य् अर्थः हृदि सर्वस्य विष्ठितं ॥सर्वस्य मनुष्यादेः हृदि विशेषेणावस्थितं सन्निहितम्

13.17||

|इति क्षेत्रं तथा ज्ञानं ज्ञेयं चोक्तं समासतः- - ॥18॥मद् भक्त एतद् विज्ञाय मद् भावायोपपद्यते

एवं - महा भूतान्य् अहंकारः [13.5] इत्य् आदिना संघातश् चेतना धृतिः [13.6] इत्य् अन्तेन क्षेत्र- | तत्त्वं समासेनोक्तम् अमानित्वम् [13.7] इत्य् आदिना -तत्त्व

- ज्ञानार्थ दर्शनम् [13.11] - इत्य् अन्तेन ज्ञातव्यस्यात्म तत्त्वस्य ज्ञान- | साधनम् उक्तम् - अनादि मत् परम् [13.12] इत्य् आदिना हृदि सर्वस्य विष्ठितम्

[13.17] इत्य् अन्तेन ज्ञेयस्य क्षेत्रज्ञस्य याथात्म्यं च संक्षेपेण उक्तम् । - मद् भक्त एतत् - - - -क्षेत्र याथात्म्यं क्षेत्राद् विविक्तात्म स्वरूप प्राप्त्य्

- - उपाय याथात्म्यं क्षेत्रज्ञ याथात्म्यं च -विज्ञाय mad

Page 155: Bhagavad Gita Ramanuja Bhasya

भावायोपपद्यते | ’ , -मम यो भावः स्वभावो संसारित्वम् असंसारित्व ॥13.18॥प्राप्तय उपपन्नो भवतीत्य् अर्थः

- - - अथात्यन्त विविक्त स्वभावयोः प्रकृत्यात्मनोः संसर्ग स्थानादित्वं - - —संसृष्टयोर् द्वयोः कार्य भेदः संसर्ग हेतुश् चोच्यते

|प्रकृतिं पुरुषं चैव विद्ध्य् अनादी उभाव् अपि - ॥19॥विकारांश् च गुणांश् चैव विद्धि प्रकृति संभवान्

- प्रकृति पुरुषाव् उभाव् - अन्योन्य संसृष्टी अनादी इति विद्धि । - -बन्ध हेतु भूतान् विकारान् - इच्छा द्वेषादीन् अमानित्वादिकांश् च गुणान् - -मोक्ष हेतु भूतान् - प्रकृति संभवान् विद्धि । - -पुरुषेण संसृष्टेयम् अनादि काल

- - - प्रवृत्ता क्षेत्राकार परिणता प्रकृतिः स्व विकारैर् इच्छा द्वेषादिभिः - | - पुरुषस्य बन्ध हेतुर् भवति सा एवामानित्वादिभिः स्व विकारैः

- पुरुषस्यापवर्ग हेतुर् भवतीत्य् अर्थः ॥13.19॥

- - —संसृष्ट्योः प्रकृति पुरुषयोः कार्य भेदम् आह

- - |कार्य करण कर्तृत्वे हेतुः प्रकृतिर् उच्यते - ॥20॥पुरुषः सुख दुःखानां भोक्तृत्वे हेतुर् उच्यते

कार्यं शरीरं करणानि - - , ज्ञान कर्मात्मकानि स मनस्कानीन्द्रियाणि तेषां- क्रिया कारित्वे पुरुषाधिष्ठिता प्रकृतिर् एव हेतुः, -पुरुषाधिष्ठित

- - - - - | क्षेत्राकार परिणत प्रकृत्य् आश्रया भोग साधन भूता क्रिया इत्य् अर्थः - पुरुषस्य त्व् अधिष्ठातृत्वम् एव तद् अपेक्षया अधिकं कर्ता

शास्त्रार्थवत्त्वात् [ . . 2.3.33] - | -वे सू इत्य् आदिकम् उक्तम् शरीराधिष्ठान- | - प्रयत्न हेतुत्वम् एव हि पुरुषस्य कर्तृत्वम् प्रकृति संसृष्टः -पुरुषः सुख दुःखानां भोक्तृत्वे हेतुः, -सुख

||13.20||दुःखानुभवाश्रय इत्य् अर्थः

- - - | एवम् अन्योन्य संसृष्ट्योः प्रकृति पुरुषयोः कार्य भेद उक्तः - - -पुरुषस्य स्वतः स्वानुभवैक सुखस्यापि वैषयिक सुख

- —दुःखोपभोग हेतुत्वम् आह

- - |पुरुषः प्रकृति स्थो हि भुङ्क्ते प्रकृति जान् गुणान् - ’ - - - ॥21॥कारणं गुण सङ्गो स्य सद् असद् योनि जन्मसु

- - , - - गुण शब्दः स्व कार्येष्व् औपचारिकः स्वतः स्वानुभवैक सुखः - पुरुषः प्रकृति स्थः - प्रकृति संसृष्टः - प्रकृति जान् गुणान् -प्रकृति

- - - - संसर्गौपाधिकान् सत्त्वादि गुण कार्य भूतान् सुख दुःखादीन्भुङ्क्ते’ | - - — - - -नुभवति प्रकृति संसर्ग हेतुम् आह पूर्व पूर्व प्रकृति

Page 156: Bhagavad Gita Ramanuja Bhasya

- - - - - ’ - -परिणाम रूप देव मनुष्यादि योनि विशेषेषु स्थितो यं पुरुषस् तत् तद्- - - - - - -योनि प्रयुक्त सत्त्वादि गुण मयेषु सुख दुःखादिषु सक्तस् तत् साधन- - - , - - -हेतु भूतेषु पुण्य पाप कर्मसु प्रवर्तते ततस् तत् पुण्य पाप

फलानुभवाय - -सद् असद् योनिषु - - | साध्व् असाधु योनिषु जायते ततश् च । | - -कर्म आरभते ततश् च जायते यावद् अमानित्वादिकान् आत्म प्राप्ति

- , | —साधन भूतान् गुणान् न सेवते तावद् एव संसरति तद् इदम् उक्तम् - ’ - - - ॥13.21||कारणं गुण सङ्गो स्य सद् असद् योनि जन्मसु इति

|उपद्रष्टानुमन्ता च भर्ता भोक्ता महेश्वरः ’ ॥22॥परमात्मेति चाप्य् उक्तो देहे स्मिन् पुरुषः परः

’ - - - - अस्मिन् देहे वस्थितो अयं पुरुषो देह प्रवृत्त्य् अनुगुण संकल्पादि रूपेण

देहस्य उपद्रष्टानुमन्ता । च भवति तथा देहस्य भर्ता च भवति। - - - - तथा देह प्रवृत्ति जनित सुख दुःखयोर् भोक्ता । -च भवति एवं देह

- - - नियमनेन देह भरणेन देह शेषित्वेन च देहेन्द्रिय मनांसि प्रति महेश्वरो । —भवति तथा च वक्ष्यते

| शरीरं यद् अवाप्नोति यच् चाप्य् उक्रामतीश्वरः ॥ गृहीत्वैतानि संयाति वायुर् गन्धान् इवाशयात् [ 15.8] गीता इति ।

- | अस्मिन् देहे देहेन्द्रिय मनांसि प्रति परमात्मेति चाप्य् उक्तः देहे मनसि - ’ —चात्म शब्दो नन्तरम् एव प्रयुज्यते ध्यानेनात्मनि पश्यन्ति केचिद्

आत्मानम् आत्मना [ 13.24] | - गीता इति अपि शब्दात् महेश्वर इत्य् अप्य् उक्त इति । — गम्यते पुरुषः परः - अनादि मत् परम् [ 13.12] गीता इत्य्’ - - ’ - - - -आदिनोक्तो परिच्छिन्न ज्ञान शक्तिर् अयं पुरुषो नादि प्रकृति संबन्ध कृत

- - - - - - गुण सङ्गाद् एतद् देह मात्र महेश्वरो देह मात्र परमात्मा च भवति॥13.22॥

|य एनं वेत्ति पुरुषं प्रकृतिं च गुणैः सह ’ ’ ॥23॥सर्वथा वर्तमानो पि न स भूयो भिजायते

- एनम् उक्त स्वभावं पुरुषम् - उक्त स्वभावां च प्रकृतिं -वक्ष्यमाण- स्वभाव युक्तैः सत्त्वादिभिर् गुणैः सह यो वेत्ति यथावद् विवेकेन

जानाति स सर्वथा - - - - देव मनुष्यादि देहेष्व् अतिमात्र क्लिष्ट प्रकारेण’ ’ वर्तमानो पि न भूयो भिजायते , न भूयः प्रकृत्या संसर्गम् अर्हति- - , - - -अपरिच्छिन्न ज्ञान लक्षणम् अपहत पाप्मानम् आत्मानं तद् देहावसान

||13.23||समये प्राप्नोतीत्य् अर्थः

|ध्यानेनात्मनि पश्यन्ति केचिद् आत्मानम् आत्मना - ॥24॥अन्ये सांख्येन योगेन कर्म योगेन चापरे

Page 157: Bhagavad Gita Ramanuja Bhasya

केचिन् - निष्पन्न योगा आत्मनि ’ शरीरे वस्थितम् आत्मानम् आत्मना मनसा ध्यानेन - | भक्ति योगेन पश्यन्ति अन्ये - चानिष्पन्न योगाः सांख्येन

योगेन - - | ज्ञान योगेन योग योग्यं मनः कृत्वात्मानं पश्यन्ति अपरे - - , योगादिष्व् आत्मावलोकन साधनेष्व् अनधिकृता ये ज्ञान योगानधिकारिणः

- , - , तद् अधिकारिणश् च सुकरोपाय सक्ताः व्यपदेश्याश् च -कर्मयोगेना - - न्तर्गत ज्ञानेन मनसा योग योग्यताम् आपाद्य आत्मानं पश्यन्ति॥13.24॥

|अन्ये त्व् एवम् अजानन्तः श्रुत्वान्येभ्य उपासते’ - ॥25॥ते पि चातितरन्त्य् एव मृत्युं श्रुति परायणाः

अन्ये तु - - कर्म योगादिष्व् आत्मावलोकन साधनेष्व् अनधिकृताः अन्येभ्यस्- तत्त्व दर्शिभ्यो ज्ञानिभ्यः श्रुत्वा - कर्म योगादिभिर् आत्मानम् उपासते,

’ ते प्य् - आत्म दर्शनेन मृत्युम् अतितरन्ति । ये - श्रुति परायणाः -श्रवण- , - - -मात्र निष्ठाः ते च श्रवण निष्ठाः पूत पापाः क्रमेण कर्म योगादिकम्

| - - ’ ||आरभ्यातितरन्त्य् एव मृत्युम् अपि शब्दाच् च पर्व भेदो vagamyate13.25॥

- - अथ प्रकृति संसृष्टस्य आत्मनो विवेकानुसंधान प्रकारं वक्तुं सर्वं - - - —स्थावरं जङ्गमं च सत्त्वं चिद् अचित् संसर्ग जम् इत्य् आह

- |यावत् संजायते किंचित् सत्त्वं स्थावर जङ्गमम्- - ॥26॥क्षेत्र क्षेत्रज्ञ संयोगात् तद् विद्धि भरतर्षभ

-यावत् स्थावर जङ्गमा त्मना सत्त्वं जायते तावत् -क्षेत्र क्षेत्रज्ञयोर् -इतरेतर संयोगाद् । , -एव जायते संयुक्तम् एव जायते न त्व् इतरेतर ॥13.26॥वियुक्तम् इत्य् अर्थः

|समं सर्वेषु भूतेषु तिष्ठन्तं परमेश्वरम् ॥27॥विनश्यत्स्व् अविनश्यन्तं यः पश्यति स पश्यति

- एवम् इतरेतर युक्तेषु सर्वेषु भूतेषु - देवादि विषमाकाराद् वियुक्तं - - - तत्र तत्र तत् तद् देहेन्द्रिय मनांसि प्रति परमेश्वरत्वेन स्थितम्

आत्मानं ज्ञातृत्वेन समानाकारं तेषु देहादिषु विनश्यत्सु -विनाशानर्ह स्वभावेनाविनश्यन्तं , यः पश्यति स पश्यति । स आत्मानं यथावद्

| - अवस्थितं पश्यति यस् तु देवादि विषयम् आकारेणात्मानम् अपि विषमाकारं- - ॥जन्म विनाशादि युक्तं च पश्यति स नित्यम् एव संसरतीत्य् अभिप्रायः

13.27||

|समं पश्यन् हि सर्वत्र समवस्थितम् ईश्वरम् ॥28॥न हिनस्त्य् आत्मनात्मानं ततो याति परां गतिम्

Page 158: Bhagavad Gita Ramanuja Bhasya

सर्वत्र - - देवादिशरीरेषु तत् तच् छेषित्वेनाधारतया नियन्तृतया च स्थितम् ईश्वरम् - - आत्मानं देवादि विषमाकार वियुक्तं ज्ञानैकाकारतया

समं पश्यन् आत्मना मनसा स्वम् आत्मानं न हिनस्ति , रक्षति । संसारान् मोचयति ततस् - तस्माद् ज्ञातृतया सर्वत्र समानाकार दर्शनात्

परां गतिं याति । | गम्यत इति गतिः परं गन्तव्यं यथावद् अवस्थितम् । - - आत्मानं प्राप्नोति देवाद्य् आकार युक्ततया सर्वत्र विषमम् आत्मानं , - - ॥13.28॥पश्यन्न् आत्मानं हिनस्ति भव जलधि मध्ये प्रक्षिपति

|प्रकृत्यैव च कर्माणि क्रियमाणानि सर्वशः ॥29॥यः पश्यति तथात्मानम् अकर्तारं स पश्यति

सर्वाणि कर्माणि - - कार्य कारण कर्तृत्वे हेतुः प्रकतिर् उच्यते [13.20] इति- पूर्वोक्त रीत्या , प्रकृत्या क्रियमाणानीति यः पश्यति तथात्मानम्

अकर्तारं , - -ज्ञानाकारं च यः पश्यति तस्य प्रकृति संयोगस् तद् - - - - - अधिष्ठानं तज् जन्य सुख दुःखानुभवश् च कर्म रूपाज्ञान कृतानीति

च यः पश्यति स आत्मानं यथावद् अवस्थितं पश्यति ॥13.29॥

- - - |यदा भूत पृथग् भावम् एक स्थम् अनुपश्यति ॥30॥तत एव च विस्तारं ब्रह्म संपद्यते तदा

- - - प्रकृति पुरुष तत्त्व द्वयात्मकेषु देवादिषु सर्वेषु भूतेषु सत्सु तेषां- - - देवत्व मनुष्यत्व ह्रस्वत्व दीर्घत्वादि - - पृथग् भावम् एक स्थम्

- - - एक तत्त्व स्थं प्रकृति स्थं यदा पश्यति, - , नात्म स्थम् तत एव - - - -प्रकृतित एव उत्तरोत्तर पुत्र पौत्रादि भेद विस्तारं , च यदा पश्यति

तद इव ब्रह्म संपद्यते’ - नवच्छिन्न ज्ञानैकाकारम् आत्मानं ॥13.30॥प्राप्नोतीत्य् अर्थः

|अनादित्वान् निर्गुणत्वात् परमात्मायम् अव्ययः- ’ ॥31॥शरीर स्थो पि कौन्तेय न करोति न लिप्यते

| अयं परमात्मा देहात् निष्कृष्य स्वभावेन निरूपितः - ’ शरीर स्थो प्य् अनादित्वाद् अनारभ्यत्वाद् अव्ययो - | व्यय रहितः निर्गुणत्वात् -सत्त्वादि

- गुण रहितत्वात् न करोति न लिप्यते । - , देह स्वभावैः न लिप्यते न ॥13.31॥बध्यते

, - - यद्यपि निर्गुणत्वान् न करोति नित्य संयुक्तो देह स्वभावैः कथं न ? —लिप्यते इत्य् अत्राह

- |यथा सर्व गतं सौक्ष्म्याद् आकाशं नोपलिप्यते ॥32॥सर्वत्रावस्थितो देहे तथात्मा नोपलिप्यते

Page 159: Bhagavad Gita Ramanuja Bhasya

- यथाकाशं सर्व गतम् अपि सर्वैः वस्तुभिः संयुक्तम् अपि सौक्ष्म्यात्- - सर्व वस्तु स्वभावैर् न लिप्यते, तथात्मा अतिसौक्ष्म्यात् सर्वत्र -देव

मनुष्यादौ ’देहे वस्थितो’ - - - ॥13.32॥पि तत् तद् देह स्वभावैर् न लिप्यते

|यथा प्रकाशयत्य् एकः कृत्स्नं लोकम् इमं रविः ॥33॥क्षेत्रं क्षेत्री तथा कृत्स्नं प्रकाशयति भारत

यथा एक आदित्यः स्वया प्रभया कृत्स्नम् इमं लोकं प्रकाशयति, तथा क्षेत्रम् अपि क्षेत्री ममेदं क्षेत्रम् ईदृशम् इति कृत्स्नं बहिर् अन्तश्

- - | चापाद तल मस्तकं स्वकीयेन ज्ञानेन प्रकाशयति अतः प्रकाश्या लोकात् - -प्रकाशकादित्यवद् वेदितृत्वेन वेद्य भूताद् अस्मात् क्षेत्राद् अत्यन्त

’ - ||13.33||विलक्षणो यम् उक्त लक्षण आत्मेत्य् अर्थः

- - |क्षेत्र क्षेत्रज्ञयोर् एवम् अन्तरं ज्ञान चक्षुषा- - ॥34॥भूत प्रकृति मोक्षं च ये विदुर् यान्ति ते परम्

एवम् उक्तेन प्रकारेण - क्षेत्र क्षेत्रज्ञयोर् अन्तरं -विशेषं विवेक-विषय ज्ञाना ख्येन चक्षुषा - - ये विदुर् भूत प्रकृति मोक्षं च ते परं यान्ति - , | ’ निर्मुक्त बन्धनम् आत्मानं प्राप्नुवन्ति मोक्ष्यते नेन इति

| - | -मोक्षः अमानित्वादिकम् उक्तं मोक्ष साधनम् इत्य् अर्थः क्षेत्र - -क्षेत्रज्ञयोर् विवेक विषयेणोक्तेन ज्ञानेन तयोर् विवेकं विदित्वा भूताकार

- - , परिणत प्रकृति मोक्षोपायम् अमानित्वादिकं चावगम्य ये आचरन्ति ते- - - निर्मुक्त बन्धाः स्वेन रूपेणावस्थितम् अनवच्छिन्न ज्ञान लक्षणम् ॥13.34॥आत्मानं प्राप्नुवन्तीत्य् अर्थः

- - - - - इति श्री भगवद् रामानुज विरचिते श्रीमद् गीता भाष्ये’ |त्रयोदशो ध्यायः

Page 160: Bhagavad Gita Ramanuja Bhasya

अथ g - - - उण त्रय विभाग योगो नाम

चतुर्दशोऽध्यायः

( - - - - )श्री रामानुजाचार्य पाद कृत भाष्यम्

त्रयोदशे प्रकृति-पुरुषयोर् अन्योन्य-संसृष्टयोः स्वरूप-याथात्म्यं विज्ञायामानित्वादिभिर् भगवद्-भक्त्य्-अनुगृहीतैर् बन्धान् मुच्यत इत्य् उक्तम् । तत्र बन्ध-हेतुः पूर्व-पूर्व-सत्त्वादि-गुण-मय-सुखादि-सङ्ग इति चाभिहितं कारणं गुण-सङ्गोऽस्य सद्-असद्-योनि-जन्मसु [गीता 13.22] इति । अथेदानीं गुणानां बन्ध-हेतुता-प्रकारो गुण-निवर्तन-प्रकारश् चोच्यते—

|परं भूयः प्रवक्ष्यामि ज्ञानानां ज्ञानम् उत्तमम् ॥1॥यज् ज्ञात्वा मुनयः सर्वे परां सिद्धिम् इतो गताः

परं - - - - पूर्वोक्ताद् अन्यत् प्रकृति पुरुषान्तर् गतम् एव सत्त्वादि गुण विषयं ज्ञानं भूयः प्रवक्ष्यामि । तच् च ज्ञानं - -सर्वेषां प्रकृति पुरुष-विषय ज्ञानानाम् उत्तमम् । यज् ज्ञानं ज्ञात्वा सर्वे मुनयस् - -तन् मनन

शीला इतः - संसार मण्डालात् परां सिद्धिं गताः - -परिशुद्धात्म स्वरूप- ॥14.1॥प्राप्ति रूपां सिद्धिम् अवाप्ताः

पुनर् अपि तज् ज्ञानं फलेन विशिनष्टि—

|इदं ज्ञानम् उपाश्रित्य मम साधर्म्यम् आगताः’ ॥2॥सर्गे पि नोपजायन्ते प्रलये न व्यथन्ति च

इदं वक्ष्यमाणं ज्ञानम् उपाश्रित्य मम साधर्म्यम् आगता मत्- साम्यं प्राप्ताः । ’ सर्गे पि नो पजायन्ते न सृजि- कर्मतां भजन्ते । प्रलये न व्यथन्ति च, न च संहृति- ॥14.2॥कर्मतां भजन्ते

अथ प्राकृतानां गुणानां बन्ध-हेतुता- -प्रकारं वक्तुं सर्वस्य भूत -जातस्य प्रकृति पुरुष- संसर्गजत्वम् यावत् संजायते किंचित् [13.26] इत्य्

—अनेनोक्तं भगवता स्वेनैव कृतम् इत्य् आह

|मम योनिर् महद् ब्रह्म तस्मिन् गर्भं दधाम्य् अहम् - ॥3॥संभवः सर्व भूतानां ततो भवति भारत

मम मदीयं कृत्स्नस्य जगतो योनि- भूतं महद् ब्रह्म यत् तस्मिन् गर्भं दधाम्य् अहम् ।

Page 161: Bhagavad Gita Ramanuja Bhasya

’ | भूमिर् आपो नलो वायुः खं मनो बुद्धिर् एव च ॥ अहंकार इतीयं मे भिन्ना प्रकृतिर् अष्टधा अपेरयम् [7.4-5]

- - - इति निर्दिष्ट चेतना प्रकृतिर् महद् अहंकारादि विकाराणां कारणतया महद् । ब्रह्म इत्य् उच्यते श्रुतव् । अपि क्वचित् प्रकृतिर् अपि ब्रह्म इति निर्दिश्यते यः

- , - , -सर्वज्ञः सर्व वित् यस्य ज्ञान मयं तपः तस्माद् एतद् ब्रह्म नाम रूपम् अन्नं च जायते [ . . 1.1.9] | मु उ इति

| इतस् त्व् अन्यां प्रकृतिं विद्धि मे पराम् जीव- भूताम् [7.5] -इति चेतनपुज रूपा । , - - - |या प्रकृति निर्दिष्ट सा इह सकल प्राणि बीजतया गर्भ शब्देनोच्यते

तस्मिन् अचेतने योनि- भूते महति ब्रह्मणि चेतन-पुञ्ज- रूपं गर्भं । दधामि अचेतन- प्रकृत्या भोग-क्षेत्र- भूतया भोक्तृ-वर्ग-पुञ्ज-

भूतां चेतन- | प्रकृतिं संयोजयामीत्य् अर्थः ततस् तस्मात् प्रकृति-द्वय-संयोगान् -मत् संकल्प- - - -कृतात् सर्व भूतानां ब्रह्मादि स्तम्ब पर्यन्तानां

|सम्भवो भवति |14.3॥

कार्यावस्थोऽपि चिद्-अचित्-प्रकृति-संसर्गो मयैव कृतः इत्य् आह—

- |सर्व योनिषु कौन्तेय मूर्तयः संभवन्ति याः - ॥4॥तासां ब्रह्म महद् योनिर् अहं बीज प्रदः पिता

सर्वासु देव-गन्धर्व-यक्ष-राक्षस-मनुष्य-पशु-मृग-पक्षि-

सरीसृपादिषु योनिषु तत्-तन्-मूर्तयो याः संभवन्ति जायन्ते तासां ब्रह्म महद् योनिः कारणं मया संयोजित-चेतन- वर्गा महद्-आदि-

| विशेषान्तावस्था प्रकृतिः कारणम् इत्य् अर्थः अहं बीज- प्रदः पिता तत्र तत्र च तत्-तत्- कर्मानुगुण्येन चेतन- वर्गस्य संयोजकश् चाहम् इत्य्

||14.4||अर्थः

एवं सर्गादौ प्राचिन-कर्म-वशाद् अचित्-संसर्गेण देवादि-योनिषु जातानां पुनः पुनर् देवादि-भावेन जन्म-हेतुम् आह—

- |सत्त्वं रजस् तम इति गुणाः प्रकृति संभवाः - ॥5॥निबध्नन्ति महा बाहो देहे देहिनम् अव्ययम्

- - सत्त्व रजस् तमांसि त्रयो गुणाः प्रकृतेः स्वरूपानुबन्धिनःस्वभाव- विशेषाः प्रकाशादि-कार्यैक- | निरूपणीयाः प्रकृत्य्- अवस्थायाम्

अनुद्भूतास् तद्- विकारेषु महद्- | आदिषूद्भूताः महद्-आदि-विशेषान्तैर् आरब्ध- -देव मनुष्यादि-देह- संबन्धिनम् एनं देहिनम् अव्ययं

Page 162: Bhagavad Gita Ramanuja Bhasya

स्वतो गुण- सम्बन्धानर्हं देहे वर्तमानं निबध्नन्ति देहे ॥14.5॥वर्तमानत्वोपाधिना निबध्नन्तीत्य् अर्थः

सत्त्व-रजस्-तमसाम् आकारं बन्धन-प्रकारं चाह—

|तत्र सत्त्वं निर्मलत्वात् प्रकाशकम् अनामयम्- - ॥6॥सुख सङ्गेन बध्नाति ज्ञान सङ्गेन चानघ

तत्र - - सत्त्व रजस् तमःसु सत्त्वस्य स्वरूपम् ईदृशं निर्मलत्वात् प्रकाशकम् । प्रकाश-सुखावरण-स्वभाव- | रहितता निर्मलत्वम्

प्रकाश-सुख-जननैकान्त- स्वभावतया प्रकाश-सुख-हेतु- भूतम् इत्य् । अर्थः प्रकाशो वस्तु- | याथात्म्यावबोधः अनामयम् आमयाख्य- , कार्यं न विद्यते इत्य् अनामयम् अरोगता-हेतुर् । इत्य् अर्थः एष सत्त्वाख्य-

गुणो देहिनम् एनं सुख- सङ्गेन ज्ञान- सङ्गेन च बध्नाति, पुरुषस्य सुख- सङ्गं ज्ञान- सङ्गं च जनयतीत्य् अर्थः । ज्ञान-सुखयोः सङ्गे हि जाते तत्-साधनेषु लौकिक-वैदिकेषु प्रवर्तते । ततश् च तत्-फलानुभव-साधन-भूतासु योनिषु जायते । इति सत्त्वं सुख-ज्ञान-सङ्ग-द्वारेण पुरुषं बध्नाति । ज्ञान-सुख-जननं पुनर् अपि तयोः सङ्ग-जननं च सत्त्वम् इत्य् उक्तं भवति ॥14.6॥

- |रजो रागात्मकं विद्धि तृष्णासङ्ग समुद्भवम् - ॥7॥तन् निबध्नाति कौन्तेय कर्म सङ्गेन देहिनम्

रजो रागात्मकं राग-हेतु-भूतम् । रागो योषित्- पुरुषयोर् अन्योन्य- |स्पृहा

तृष्णासङ्ग- समुद्भवं तृष्णासङ्गयोर् उद्भव- स्थानं तृष्णासङ्ग-हेतु- | भूतम् इत्य् अर्थः तृष्णा शब्दादि- -सर्व विषय- | स्पृहा सङ्गः पुत्र-

मित्रादिषु संबन्धिषु संश्लेष- | स्पृहा तथा देहिनं कर्मसु क्रियासुस्पृहा-जनन- द्वारेण निबध्नाति । क्रियासु हि स्पृहया याः क्रिया आरभते

, देही ताश् - - -च पुण्य पाप रूपा इति तत् फलानुभव-साधन- भूतासु योनिषुजन्म- , हेतवो भवन्ति अतः कर्म-सङ्ग- |द्वारेण रजो देहिनं निबध्नाति

तद् एवं रजो राग-तृष्णा-सङ्ग- हेतुः कर्म-सङ्ग- हेतुश् चे त्य् उक्तं भवति ॥14.7॥

- - |तमस् त्व् अज्ञान जं विद्धि मोहनं सर्व देहिनाम्- ॥8॥प्रमादालस्य निद्राभिस् तन् निबध्नाति भारत

ज्ञानाद् अन्यद् इः आज्ञानम् । - , अभिप्रेतम् ज्ञानं वस्तु याथात्म्यावबोधः - - तस्माद् अन्यत् तद् विपर्यय ज्ञानं तमस् तु - - -वस्तु याथात्म्य विपरीत

-विषय ज्ञान- जं - मोहनं सर्व देहिनाम् । - , मोहो विपर्यय ज्ञानम्- - | विपर्यय ज्ञान हेतुर् इत्य् अर्थः तत् तमः -प्रमादालस्य निद्रा- हेतुतया

- तद् द्वारेण देहिनं निबध्नाति । ’ प्रमादः कर्तव्यात् कर्मणो न्यत्र

Page 163: Bhagavad Gita Ramanuja Bhasya

- - | -प्रवृत्ति हेतु भूतम् अनवधानम् आलस्यं कर्मस्व् अनारम्भ, | स्वभावः स्तब्धता इति यावत् पुरुषस्ये - - न्द्रिय प्रवर्तन श्रान्त्या- | - सर्वेन्द्रिय प्रवर्तनोपरतिर् निद्रा तत्र बाह्येन्द्रिय प्रवर्तनोपरमः

| ’ ||14.8||स्वप्नः मनसो प्य् उपरतिः सुषुप्तिः

- - —सत्त्वादीनां बन्ध द्वार भूतेषु प्रधानान्य् आह

|सत्त्वं सुखे संजयति रजः कर्मणि भारत ॥9॥ज्ञानम् आवृत्य तु तमः प्रमादे संजयत्य् उत

सत्त्वं सुख-सङ्ग- , प्रधानम् रजः कर्म-सङ्ग- , प्रधानम् तमस् तुवस्तु- - याथात्म्य ज्ञानम् आवृत्य विपरीत-ज्ञान- हेतुतया कर्तव्य-विपरीत-प्रवृत्ति-सङ्ग-प्रधानम् ॥14.9॥

- | देहाकार परिणतायाः प्रकृतेः स्वरूपानुबन्धिनः सत्त्वादयो गुणाः ते - -च स्वरूपानु संबन्धित्वेन सर्वदा सर्वे वर्तन्ते इति परस्पर विरुद्धं

—कार्यं कथं जनयन्तीत्य् अत्राह

|रजस् तमश् चाभिभूय सत्त्वं भवति भारत ॥10॥रजः सत्त्वं तमश् चैव तमः सत्त्वं रजस् तथा

- - , यद्यपि सत्त्वादयस् त्रयः प्रकृति संसृष्टात्म स्वरूपानुबन्धिनः - - - - तथापि प्राचीन कर्म वशाद् देहाप्यायन भूताहार वैषम्याच् च

- - | -सत्त्वादयः परस्पर समुद्भवाभिभव रूपेण वर्तन्ते रजस् तमसी । - ’ कदाचिद् अभिभूय सत्त्वम् उद्रिक्तं वर्तते तथा तमः सत्त्वे भिभूय

| - ’ ||14.10||रजः कदाचित् कदाचित् च रजः सत्त्वे भिभूय तमः

—तच् च कार्योपलब्ध्यैवावगच्छेद् इत्य् आह

- ’ |सर्व द्वारेषु देहे स्मिन् प्रकाश उपजायते ॥11॥ज्ञानं यदा तदा विद्याद् विवृद्धं सत्त्वम् इत्य् उत

सर्वेषु - -चक्षुर् आदिषु ज्ञान द्वारेषु यदा - -वस्तु याथात्म्य प्रकाशे ज्ञानम् उपजायते, तदा अस्मिन् देहे सत्त्वं प्रवृद्धम् इति विद्यात् ॥

14.11||

|लोभः प्रवृत्तिर् आरम्भः कर्मणाम् अशमः स्पृहा ॥12॥रजस्य् एतानि जायन्ते विवृद्धे भरतर्षभ

लोभः - - | स्वकीय द्रव्यस्यात्याग शीलता प्रवृत्तिः प्रयोजनम् अनुद्दिश्यापि - | चलन स्वभावता आरम्भः कर्मणां - - फल साधन भूतानां

Page 164: Bhagavad Gita Ramanuja Bhasya

| कर्मणाम् आरम्भे उद्योगः अशमः । इन्द्रियानुपरतिः स्पृहा । विषयेच्छा एतानि रजसि प्रवृद्धे जायन्ते । , यदा लोभादयो वर्तन्ते

||14.12||तदा रजः प्रवृद्धम् इति विद्याद् इत्य् अर्थः

’ |अप्रकाशो प्रवृत्तिश् च प्रमादो मोह एव च - ॥13॥तमस्य् एतानि जायन्ते विवृद्धे कुरु नन्दन

अप्रकाशः । ज्ञानानुदयः अप्रवृत्तिश् । च स्तब्धता प्रमादो’ -कार्य- | प्रवृत्ति फलम् अनवधानम् मोहो - | विपरीत ज्ञानम् एतानि तमसि

प्रवृद्धे जायन्ते । ॥14.13॥एतैस् तमः प्रवृद्धम् इति विद्यात्

- |यदा सत्त्वे प्रवृद्धे तु प्रलयं याति देह भृत्- ॥14॥तदोत्तम विदां लोकान् अमलान् प्रतिपद्यते

यदा सत्त्वं प्रवृद्धं - तदा सत्त्वे प्रवृद्धे देह भृत् प्रलयं मरणं याति चेद् - उत्तम विदाम् - - - -उत्तम तत्त्व विदाम् आत्म याथात्म्य

विदां लोकान् समूहान् अमलान् - - मल रहितान् अज्ञान रहितान् प्रतिपद्यते । - -प्राप्नोति सत्त्वे प्रवृद्धे तु मृत आत्म विदां कुलेषु जनित्वात्म

- - - ||याथात्म्य ज्ञान साधनेषु पुण्य कर्मस्व् अधिकरोतीत्य् उक्तं bhavati14.14॥

- |रजसि प्रलयं गत्वा कर्म सङ्गिषु जायते - ॥15॥तथा प्रलीनस् तमसि मूढ योनिषु जायते

रजसि प्रवृद्धे मरणं प्राप्य फलार्थं कर्म कुर्वतां कुलेषु जायते । - - - | तत्र जनित्वा स्वर्गादि फल साधन कर्मस्व् अधिकरोतीत्य् अर्थः

तथा तमसि प्रवृद्धे मृतो - मूढ योनिषु - - | श्व सूकरादि योनिषु जायते- ॥14.15॥सकल पुरुषार्थारम्भानर्हो जायत इत्य् अर्थः

|कर्मणः सुकृतस्याहुः सात्त्विकं निर्मलं फलम् ॥16॥रजसस् तु फलं दुःखम् अज्ञानं तमसः फलम्

- - एवं सत्त्व वृद्धौ मरणम् उपगम्यात्म विदां कुले जातेनानुष्ठितस्य सुकृतस्य - - - फलाभिसन्धि रहितस्य मद् आराधन रूपस्य कर्मणः

फलं ’ -पुनर् अपि ततो धिक सत्त्व- जनितं निर्मलं - -दुःख गन्ध रहितं भवतीत्य् आहुः - - - | - -सत्त्व गुण परिणाम विदः अन्त्य काल

प्रवृद्धस्य रजसस् तु फलं - - - - , फल साधन कर्म सङ्गि कुले जन्म- - - - - - - -फलाभिसन्धि पूर्वक कर्मारम्भ तत् फलानुभव पुनर् जन्म रजो

- - - - - वृद्धि फलाभिसन्धि पूर्वक कर्मारम्भ परम्परा रूपं सांसारिकंदुख- - - - | प्रायम् एव इत्य् आहुस् तद् गुण याथात्म्य विदः अज्ञानं तमसः

Page 165: Bhagavad Gita Ramanuja Bhasya

फलम् । - - - -एवम् अन्त काल प्रवृद्धस्य तमसः फलम् अज्ञान परम्परा ॥14.16॥रूपम्

- - - —तद् अधिक सत्त्वादि जनितं निर्मलादि फलं किम् इत्य् अत्राह

|सत्त्वात् संजायते ज्ञानं रजसो लोभ एव च- ’ ॥17॥प्रमाद मोहौ तमसो भवतो ज्ञानम् एव च

- एवं परम्परया जाताद् अधिकसत्त्वाद् आत्म याथात्म्यापरोक्षरूपं ज्ञानं । | जायते तथा प्रवृद्धाद् रजसः स्वर्गादिफललोभः जायते तथा

’ , प्रवृद्धाच् च तमसः प्रमादो नवधाननिमित्तासत्कर्मणि प्रवृत्तः , , ततश् च मोहो विपरीतज्ञानम् ततश् चाधिकतरं तमः ततश् चाज्ञानं

||14.17||ज्ञानाभावः

- |ऊर्ध्वं गच्छन्ति सत्त्व स्था मध्ये तिष्ठन्ति राजसाः- - - ॥18॥जघन्य गुण वृत्त स्था अधो गच्छन्ति तामसाः

-एवम् उक्तेन प्रकारेण सत्त्वस्था ऊर्ध्वं गच्छन्ति क्रमेण संसार । बन्धात् मोक्षं गच्छन्ति रजसः स्वर्गादिफललोभकरत्वाद् राजसाः

- फलसाधनभूतं कर्मानुष्ठाय तत् फलम् अनुभूय पुनर् अपि जनित्वा- , - तद् अपेक्षितं कर्मानुतिष्ठन्तीति मध्ये तिष्ठन्ति पुनर् आवृत्तिरूपतया

| दुःखप्रायम् एव तत्

- तामसास् तु जघन्यगुणवृत्ति स्था उत्तरोत्तरनिकृष्टतमोगुणवृत्तिषु । , , स्थिता अधो गच्छन्ति अन्त्यजत्वम् ततस् तिर्यक्त्वम् ततः

, ’ , कृमिकीटदिजन्म ततः स्थावरत्वम् ततो पि गुल्मलतात्वम् ततश् च ॥14.18॥शिलाकाष्ठलोष्टतृणादित्वं गच्छन्तीत्य् अर्थः

आहारविशेषैः फलाभिसन्धिरहितसुकृतविशेषैश् च परम्परया प्रवङ्धतसत्त्वानां गुणात्ययद्वारेण ऊर्ध्वगमनप्रकारम् आह—

|नान्यं गुणेभ्यः कर्तारं यदा द्रष्टानुपश्यति - ’ ॥19॥गुणेभ्यश् च परं वेत्ति मद् भावं सो धिगच्छति

- - - - - -एवं सात्त्विकाहार सेवया फलाभिसन्धि रहित भगवद् आराधन रूप - - -कर्मानुष्ठानैश् च रजस् तमसी सर्वात्मनाभिभूय उत्कृष्ट सत्त्व

’ | निष्ठो यदायं द्रष्टा गुणेभ्यो न्यं कर्तारं नानुपश्यति गुणा एव- , , स्वानुगुण प्रवृत्तिषु कर्तार इति पश्यति गुणेभ्यश् च परं वेत्ति कर्तृभ्यो , - गुणेभ्यश् च परम् अन्यम् आत्मानम् अकर्तारं वेत्ति समद् भावम्

, | अधिगच्छति मम यो भावस् तम् अधिगच्छति एतद् उक्तं भवत्य् - - - - - -आत्मनः स्वतः परिशुद्ध स्वभावस्य पूर्व पूर्व कर्म मूल गुण

Page 166: Bhagavad Gita Ramanuja Bhasya

- - , सङ्ग निमित्तं विविध कर्मसु कर्तृत्वम् आत्मा स्वतस् त्व् अकर्ता- , -अपरिच्छिन्न ज्ञानैकाकारः इत्य् एवम् आत्मानं यदा पश्यति तदा मद्

||14.19||भावम् अधिगच्छतीति

कर्तृभ्यो गुणेभ्योऽन्यम् अकर्तारम् आत्मानं पश्यन् भगवद्भावम् अधिगच्छतीत्य् उक्तम्, स भगवद्भावः कीदृशः ? इत्य् अत्राह—

- |गुणान् एतान् अतीत्य त्रीन् देही देह समुद्भवान्- - - ’ ॥20॥जन्म मृत्यु जरा दुःखैर् विमुक्तो मृतम् अश्नुते

अयं देही देहसमुद्भवान् देहाकारपरिणतप्रकृतिसमुद्भवान् एतान्

, सत्त्वादीन् त्रीन् गुणान् अतीत्य तेभ्यश् चान्यम् ज्ञानैकाकारम् आत्मानम् ’ पश्यन् जन्ममृत्युजरादुःखैः विमुक्तो मृतम् आत्मानम् अनुभवति एष

- ||14.20||मद् भाव इत्य् अर्थः

अथ गुणातीतस्य स्वरूपसूचनाचारप्रकारं गुणात्ययहेतुं च पृच्छन् अर्जुन उवाच—

|कैर् लिङ्गैस् त्रीन् गुणान् एतान् अतीतो भवति प्रभो- ॥21॥किम् आचारः कथं चैतांस् त्रीन् गुणान् अतिवर्तते

सत्त्वादीन् त्रीन् गुणान् एतान् अतीतः कैः लिङ्गैः कैः लक्षणैर् उपलक्षितो ’ ? भवति किमाचारः केन आचारेण युक्तो सौ अस्य स्वरूपावगतेः

| लिङ्गभूताचारः कीदृशः इत्य् अर्थः कथं च एतान् केनोपायेन सत्त्वादीन् ? ॥14.21॥त्रीन् गुणान् अतिवर्तते

- श्री भगवान् उवाच

|प्रकाशं च प्रवृत्तिं च मोहम् एव च पाण्डव ॥22॥न द्वेष्टि संप्रवृत्तानि न निवृत्तानि काङ्क्षति

आत्म-व्यतिरिक्तेषु वस्तुष्व् अनिष्टेषु संप्रवृत्तानि सत्त्व-रजस्-तमसां कार्याणि प्रकाश-प्रवृत्ति-मोहाख्यानि यो न द्वेष्टि, तथात्म-व्यतिरिक्तेष्व् इष्टेषु वस्तुषु तान्य् एव निवृत्तानि न काङ्क्षति ॥14.22॥

|उदासीनवद् आसीनो गुणैर् यो न विचाल्यते ’ ॥23॥गुणा वर्तन्त इत्य् एव यो वतिष्ठति नेङ्गते

उदासीनवद् आसीनो गुणव्यतिरिक्तात्मावलोकनतृप्त्या अन्यत्र उदासीनवद् , आसीनः गुणैर् द्वेषाकाङ्क्षाद्वारेण यो न विचाल्यते गुणाः स्वेषु कार्येषु

, प्रकाशादिषु वर्तन्ते इत्य् अनुसंधाय यस् तूष्णीम् अवतिष्ठते न इङ्गते न ॥14.23॥गुणकार्यानुगुणं चेष्टते

Page 167: Bhagavad Gita Ramanuja Bhasya

- - - - |सम दुःख सुखः स्वस्थः सम लोष्टाश्म काञ्चनः- - - ॥24॥तुल्य प्रियाप्रियो धीरस् तुल्य निन्दात्म संस्तुतिः

- |मानापमानयोस् तुल्यस् तुल्यो मित्रारि पक्षयोः- ॥25॥सर्वारम्भ परित्यागी गुणातीतः स उच्यते

- - सम दुःख सुखः - | दुःख सुखयोः समश् चित्तः स्वस्थः स्वस्मिन् - - - - - - -स्थितः स्वात्मैक प्रियत्वेन तद् व्यतिरिक्त पुत्रादि जन्म मरणादि सुख

- | दुःखयोः सम चित्त इत्य् अर्थः तत एव - - सम लोष्टाश्म काञ्चनः । तत एव च - तुल्य प्रियाप्रियस् - - | तुल्य प्रियाप्रिय विषयः धीरः - -प्रकृत्य् आत्म

- | विवेक कुशलः तत एव - - तुल्य निन्दात्म संस्तुतिः । आत्मनि- - - - - - -मनुष्यत्वाद्य् अभिमान कृत गुणागुण निमित्त स्तुति निन्दयोः स्व

- - | - -सम्बन्धानु सन्धानेन तुल्य चित्तः तत् प्रयुक्त मानापमानयोस् -तत्-प्रयुक्त - मित्रारि पक्षयोर् - अपि स्व संबन्धाभावाद् एव तुल्य- | चित्तः

- -तथा देहित्व प्रयुक्त - सर्वारम्भ परित्यागी । - य एवं भूतः स गुणातीत उच्यते ॥14.24-25॥

- - —अथ एवं रूप गुणात्यये प्रधान हेतुम् आह

’ - |मां च यो व्यभिचारेण भक्ति योगेन सेवते - ॥26॥स गुणान् समतीत्यैतान् ब्रह्म भूयाय कल्पते

नान्यं गुणेभ्यः कर्तारम् [14.19] - - -इत्य् आदिनोक्तेन प्रकृत्य् आत्म

- , - -विवेकानुसन्धान मात्रेण न गुणात्ययः संपत्स्यते तस्यानादि काल- - - - | प्रवृत्त विपरीत वासना बाध्यत्व संभवात् मां - सत्य संकल्पं

- - - परम कारुणिकम् आश्रित वात्सल्य जलधिम् अव्यभिचारेण -ऐकान्त्य विशिष्टेन - , भक्ति योगेन च यः सेवते स एतान् सत्त्वादीन् गुणान्

दुरत्ययान् - अतीत्य ब्रह्म भूयाय ब्रह्मत्वाय कल्पते - -ब्रह्म भाव । योग्यो भवति यथावस्थितम् आत्मानम् अमृतम् अव्ययं प्राप्नोतीत्य् ॥14.26॥अर्थः

|ब्रह्मणो हि प्रतिष्ठाहम् अमृतस्याव्ययस्य च ॥27॥शाश्वतस्य च धर्मस्य सुखस्यैकान्तिकस्य च

हि । - - शब्दो हेतौ यस्माद् अहम् अव्यभिचारि भक्ति yogena’sevito मृतस्याव्ययस्य च ब्रह्मणः प्रतिष्ठा, तथा शाश्वतस्य च

धर्मस्य - अतिशयित नित्यैश्वर्यस्यैकान्तिकस्य सुखस्य च वासुदेवः सर्वम् [8.9] | इत्य् आदिना निर्दिष्टस्य ज्ञानिनः प्राप्यस्य सुखस्येत्य् अर्थः - - - , यद्यपि शाश्वत धर्म शब्दः प्रापक वचनः तथापि पूर्वोत्तरयोः

- - - | प्राप्य रूपत्वेन तत् साहचर्याद् अयम् अपि प्राप्य लक्षकः

Page 168: Bhagavad Gita Ramanuja Bhasya

— एतद् उक्तं भवति पूर्वत्र - दैवी ह्य् एषा गुण मयी मम माया । दुरत्यया माम् एव ये प्रपद्यन्ते [7.14] -इत्य् आरभ्य गुणात्ययस्य तत्

- - - -पूर्वकाक्षरैश्वर्य भगवत् प्राप्तीनां च भगवत् प्रपत्त्य् - - - एकोपायतायाः प्रतिपादितत्वाद् एकान्त भगवत् प्रपत्त्य् एकोपायो

- - ||14.27||गुणात्ययस् तत् पूर्वक ब्रह्मानुभवश् चेति

- - - - - -श्री रामानुजाचार्य पाद कृत भगवद् गीता भाष्यम्

Page 169: Bhagavad Gita Ramanuja Bhasya

अथ पुरुषोत्तम-योगो नाम

पञ्चदशोऽध्यायः

( - - - - )श्री रामानुजाचार्य पाद कृत भाष्यम्

- - - क्षेत्राध्याये क्षेत्र क्षेत्रज्ञ भूतयोः प्रकृति पुरुषयोः स्वरूपं - -विशोध्य विशुद्धस्यापरिच्छिन्न ज्ञानैकाकारस्यैव पुरुषस्य प्राकृत

- - - - - - - ’ गुण सङ्ग प्रवाह निमित्तो देवाद्य् आकार परिणत प्रकृति सम्बन्धो नादिर् । - -इत्य् उक्तम् अनन्तरे चाध्याये पुरुषस्य कार्य कारणयोभयावस्थ

- - - - -प्रकृति सम्बन्धो गुण सङ्ग मूलो भगवतैव कृत इत्य् उक्त्वा गुण सङ्ग - - - - -प्रकारं स विस्तरं प्रतिपाद्य गुण सङ्ग निवृत्ति पूर्वकात्म

- - | याथात्म्यावाप्तिश् च भगवद् भक्ति मूलेत्य् उक्तम् इदानीं भजनीयस्य - - - - भगवतः kñaräkñaåätmaka बद्ध मुक्त विभूतिमत्तां विभूति भूतात्

- - - - - क्षराक्षर पुरुष द्वयात् निखिल हेय प्रत्यनीक कल्याणैकतानतया अत्यन्तोत्कर्षेण विसजातीयस्य भगवतः पुरुषोत्तमत्वं च वक्तुम्

| - - - - -आरभते तत्र तावत् असङ्ग रूप शस्त्र च्छिन्न बन्धाम् अक्षराख्य - - - -विभूतिं च वक्तुं छेद्य रूप बन्धाकारेण विततम् अचित् परिणाम - - —विशेषम् अश्वत्थ वृक्षाकारं कल्पयन् श्री भगवान् उवाच

- - |ऊर्ध्व मूलम् अधः शाखम् अश्वत्थं प्राहुर् अव्ययम् ॥1॥छन्दांसि यस्य पर्णानि यस् तं वेद स वेदवित्

यं संसाराख्यम् - - अश्वत्थम् ऊर्ध्व मूलम् अधः शाखम् अव्ययं प्राहुः श्रुतयः— - ’ - ’ ऊर्ध्व मूलो वाक् शाख एषो श्वत्थः सनातनः [ . . क u

2.3.1] - - ऊर्ध्व मूलम् अवाक् शाखं वृक्षं यो वेद संप्रति [ 1.11.5] आरण्यके । - - - -इत्य् आद्याः सप्त लोकोपरि निविष्ट चतुर् मुखादित्वेन तस्य ऊर्ध्व

| - - - - - - - - - -मूलत्वम् पृथिवी निवासि सकल नर पशु मृग पक्षि कृमि कीट पतङ्ग - - - स्थावरान्ततया अधः शाखत्वम् असङ्ग हेतु भूताद् आसम्यग् ज्ञानोदयात्

- | प्रवाह रूपेणाच्छेद्यत्वेनाव्ययत्वम् यस्य चाश्वत्थस्य छन्दांसि पर्णान्य् । | आहुः छन्दांसि श्रुतयः -वायव्यं श्वेतम् आलभेत भूति

कामः [y 2.1.1], अजुः - - ऐन्द्राग्नम् एकादश कपालं निर्वपेत् प्रजा कामः[यजुः 2.1] - - ’ इत्य् आदि श्रुति प्रतिपादितैः काम्य कर्मभिर् विवर्धते यं

- | | | संसार वृक्षः इति छन्दांस्य् एवास्य पर्णानि पत्रैर् हि वृक्षो वर्धते यस् तम् - एवं भूतम् अश्वत्थं -वेद स वेद वित्, -वेदो हि संसार

, - वृक्षस्य छेदोपायं वदति छेद्यस्य वृक्षस्य स्वरूप ज्ञानं- - ॥15.1॥छेदनोपाय ज्ञानोपयोगीति वेद विद् इत्य् उच्यते

- - - - -तस्य मनुष्यादि शाखस्य वृक्षस्य तत् तत् कर्म कृतापराश् चाधः शाखाः - - - | पुनर् अपि मनुष्य पश्व् आदि रूपेण प्रसृता भवन्ति ऊर्ध्वं च

Page 170: Bhagavad Gita Ramanuja Bhasya

- - - | - गन्धर्व यक्ष देवादि रूपेण प्रसृता भवन्ति ताश् च गुण प्रवृद्धा , - - - | गुणैः सत्त्वादिभिः प्रवृद्धाः विषय प्रवालाः शब्दादि विषय पल्लवाः ? —कथम् इत्य् अत्राह

अधश् चोर्ध्वं प्रसृतास् तस्य शाखा- - |गुण प्रवृद्धा विषय प्रवालाः

अधश् च मूलान्य् अनुसंततानि - ॥2॥कर्मानुबन्धीनि मनुष्य लोके

- - ब्रह्म लोक मूलस्यास्य वृक्षस्य मनुष्याग्रस्य् - आधो मनुष्य लोके मूलान्य् अनुसन्ततानि तानि च कर्मानुबन्धीनि । कर्माण्य्

- | एवानुबन्धीनि मूलान्य् अधो मनुष्य लोके च भवतीत्य् अर्थः - - मनुष्यत्वावस्थायां कृतैर् हि कर्मभिर् अधो मनुष्य पश्व् आदय

||15.2||ऊर्ध्वं च देवादयो भवन्ति

न रूपम् अस्येह तथोपलभ्यते |नान्तो न चादिर् न च संप्रतिष्ठा

- -अश्वत्थम् एनं सु विरूढ मूलम्- ॥3॥असङ्ग शस्त्रेण दृढेन छित्त्वा

-ततः पदं तत् परिमार्गितव्यं |यस्मिन् गता न निवर्तन्ति भूयः

तम् एव चाद्यं पुरुषं प्रपद्ये ॥4॥यतः प्रवृत्तिः प्रसृता पुराणी

- - - अस्य वृक्षस्य चतुर्मुखादित्वेनोर्ध्व मूलत्वं तत् संतान परम्परया- -मनुष्याग्रत्वेनाधः शाखत्वं मनुष्यत्वे कृतैः कर्मभिर् मूल

- भूतैः पुनर् अप्य् अधश् चोर्ध्वं च प्रसृत शाखत्वम् इति यथेदं रूपं निर्दिष्टं न तथा संसारिभिर् उपलभ्यते । ’ - मनुष्यो हं देव दत्तस्य

- - - - पुत्रो यज्ञ दत्तस्य पिता तद् अनुरूप परिग्रहश् चेत्य् एतावन् मात्रम् । उपलभ्यते

’ - - - तथास्य वृक्षस्यान्तो विनाशो पि गुण मय भोगेष्व् असङ्ग कृत इति - | नोपलभ्यते तथास्य गुण सङ्ग एवादिर् इति नोपलभ्यते तस्य प्रतिष्ठा

- | चानात्मन्य् आत्माभिमान रूपम् अज्ञानम् इति नोपलभ्यते प्रतितिष्ठत्य् । अस्मिन्न् एवेति ह्य् अज्ञानम् एवास्य प्रतिष्ठा एनम् - उक्त प्रकारं -सुविरूढ मूलं - - - सुष्ठु विविधं रूढ मूलम् अश्वत्थं सम्यग् ज्ञान मूलेन

दृढेन - -गुण मय भोगासङ्गा ख्येन शस्त्रेण छित्त्वा ततो विषयासङ्गाद् हेतोस् तत् पदं परिमार्गितव्यम् अन्वेषणीयाम् यस्मिन्

गता भूयो न निवर्तन्ते ।

Page 171: Bhagavad Gita Ramanuja Bhasya

- - - - - - -कथम् अनादि काल प्रवृत्तो गुण मय भोग सङ्गस् तन् मूलं च विपरीत — - -ज्ञानं निवर्तते इत्य् अत्राह अज्ञानादि निवृत्तये तम् एव चाद्यं कृत्स्नस्यादि

| भूतम् -मयाध्यक्षेण प्रकृतिः सूयते स चराचरम् [ 9.10], गीता अहं सर्वस्य प्रभवो मत्तः सर्वं प्रवर्तते [ 10.8], गीता मत्तः परतरं

नान्यत् किंचिद् अस्ति धनञ्जय [ 7.7] | गीता इत्य् आदिषूक्तम् आद्यं पुरुषम् एव शरणं प्रपद्ये । तम् एव शरणं प्रपद्येत यतो यस्मात् कृत्स्नस्य

- - - -स्रष्टुर् इयं गुण मय भोग सङ्ग प्रवृत्तिः पुराणी पुरातनी प्रसृता । —उक्तं हि मयैव पूर्वम् एतत्

- | दैवी ह्य् एषा गुण मयी मम माया दुरत्यया ॥माम् एव ये प्रपद्यन्ते मायाम् एतां तरन्ति ते [ 7.14] | गीता इति

| प्रपद्ये यतः प्रवृत्तिर् इति वा पाठः तम् एव चाद्यं पुरुषं प्रपद्य शरणम् उपगम्य | ’ - - - यतो ज्ञान निवृत्त्य् आदेः कृत्स्नस्यैतस्य साधन भूता । प्रवृत्तिः पुराणी पुरातनी प्रसृता पुरातनानां मुमुक्षूणां प्रवृत्तिः

| -पुराणी पुरातना हि मुमुक्षवो माम् एव शरणम् उपगम्य निर्मुक्त ॥15.3-4॥बन्धाः संजाता इत्य् अर्थः

- - -निर्मान मोहा जित सङ्ग दोषा- - |अध्यात्म नित्या विनिवृत्त कामाः

- -द्वन्द्वैर् विमुक्ताः सुख दुःख संज्ञैर् ॥5॥गच्छन्त्य् अमूढाः पदम् अव्ययं तत्

एवं मां शरणम् उपगम्य -निर्मान मोहाः । -निर्गतानात्मात्माभिमान- | रूप मोहाः - - जित सङ्ग दोषाः । - - - - - | जित गुण मय भोग सङ्गाख्य दोषाः

- अध्यात्म नित्या - - | आत्मनि यज् ज्ञानं तद् अध्यात्मम् आत्म ध्यान निरताःविनिवृत्त- - -तद् इतर कामाः । - - सुख दुःख संज्ञैर् द्वन्द्वैश् च

विमुक्ता अमूढाः - - आत्मानात्म स्वभाव ज्ञास् तद् अव्ययं पदं गच्छन्त्य् - | अनवच्छिन्न ज्ञानाकारम् आत्मानं यथावस्थितं प्राप्नुवन्ति

- मां शरणम् उपागतानां मत् प्रसादाद् एव ताः सर्वाः प्रवृत्तयः - ॥15.5॥सुशक्याः सिद्धि पर्यन्ता भवन्तीत्य् अर्थः

|न तद् भासयते सूर्यो न शशाङ्को न पावकः ॥6॥यद् गत्वा न निवर्तन्ते तद् धाम परमं मम

तद् - आत्म ज्योतिर् न सूर्यो भासयते न शशाङ्को न पावकश् च । ज्ञानम् । - -एव हि सर्वस्य प्रकाशकम् बाह्यानि तु ज्योतींषि विषयेन्द्रिय संबन्ध

- - - | -विरोधि तमो निरसन द्वारेण उपकारकाणि अस्य च प्रकाशको योगस् तद् - , - - - विरोधि चानादि कर्म तन् निवर्तनं चोक्तं भगवत् प्रपत्ति मूलम्

असङ्गादि यद् गत्वा पुनर् न निवर्तन्ते तत् परमं धाम परमं ज्योतिर् मम - - | मदीयं मद् विभूति भूतो ममांश इत्य् अर्थः आदित्यादीनाम्

Page 172: Bhagavad Gita Ramanuja Bhasya

| -अपि प्रकाशकत्वेन तस्य परमत्वम् आदित्यादीनि हि ज्योतींषि न ज्ञान , ॥15.6॥ज्योतिषः प्रकाशकानि ज्ञानम् एव हि सर्वस्य प्रकाशकम्

- - |ममैवांशो जीव लोके जीव भूतः सनातनः- - ॥7॥मनः षष्ठानीन्द्रियाणि प्रकृति स्थानि कर्षति

- इत्थम् उक्त स्वरूपः सनातनो ममांश एव - -सन् कश्चिद् अनादि कर्म- - रूपाविद्यावेष्टन तिरोहित स्वरूपो - - जीव भूतो जीव लोके -वर्तमानो देव

-मनुष्यादि प्रकृति- - - -परिणाम विशेष शरीर -स्थानि मनः षष्ठानीन्द्रियाणि कर्षति । - कश्चित् च पूर्वोक्त मार्गेणास्या अविद्याया

| - - मुक्तः स्वेन रूपेणावतिष्ठते जीव भूतस् त्व् अतिसंकुचित ज्ञानैश्वर्यः- - - - - - - कर्म लब्ध प्रकृति परिणाम विशेष रूप शरीर स्थानाम् इन्द्रियाणां- ॥15.7॥मनः षष्ठानाम् ईश्वरस् तानि कर्मानुगुणम् इतस् ततः कर्षति

|शरीरं यद् अवाप्नोति यच् चाप्य् उत्क्रामतीश्वरः ॥8॥गृहीत्वैतानि संयाति वायुर् गन्धान् इवाशयात्

यत् शरीरम् अवाप्नोति, यस्मात् शरीराद् उत्क्रामति, तत्रायम् इन्द्रियाणाम् ईश्वरः एतानि - इन्द्रियाणि भूत सूक्ष्मैः सह गृहीत्वा संयाति । वायुः गन्धान् इव आशयात् । - - - -यथा वायुः स्रक् चन्दन कस्तूरिकाद्य् आशयात् तत्

स्थानात् सूक्ष्मावयवैः सह गन्धान् गृहीत्वा अन्यत्र संयाति तद्वद् इत्य् ॥15.8॥अर्थः

? —कानि पुनस् तानीन्द्रियाणि इत्य् आह

|श्रोत्रं चक्षुः स्पर्शनं च रसनं घ्राणम् एव च ॥9॥अधिष्ठाय मनश् चायं विषयान् उपसेवते

- एतानि मनः षष्ठानीन्द्रियाण्य् अधिष्ठाय - - - -स्व स्व विषय वृत्त्य् अनुगुणानि कृत्वा तान् शब्दादीन् विषयान् उपसेवते ॥15.9॥उपभुंक्ते

|उत्क्रामन्तं स्थितं वापि भुञ्जानं वा गुणान्वितम् - ॥10॥विमूढा नानुपश्यन्ति पश्यन्ति ज्ञान चक्षुषः

एवं गुणान्वितं - - - - - -सत्त्वादि गुण मय प्रकृति परिणाम विशेष - - - मनुष्यत्वादि संस्थान पिण्ड संसृष्टं पिण्ड विशेषाद् उत्क्रामन्तं

- ’पिण्ड विशेषे व स्थितं वा - गुण मयान् विषयान् भुञ्जानं वा कदाचिद् अपि- - - - प्रकृति परिणाम विशेष मनुष्यत्वादि पिण्डाद् विलक्षणं ज्ञानैकाकारं

विमूढा नानुपश्यन्ति । - | विमूढा मनुष्यत्वादि पिण्डात्माभिमानिनः-ज्ञान चक्षुषस् - - - तु पिण्डात्म विवेक विषय ज्ञानवन्तः सर्वावस्थम् अप्य्

एनं विविक्ताकारम् एव पश्यन्ति ॥15.10॥

Page 173: Bhagavad Gita Ramanuja Bhasya

|यतन्तो योगिनश् चैनं पश्यन्त्य् आत्मन्य् अवस्थितम्’ ॥11॥यतन्तो प्य् अकृतात्मानो नैनं पश्यन्त्य् अचेतसः

- - - मत् प्रपत्ति पूर्वकं कर्म योगादिषु यतमानास् - तैर् निर्मलान्तः करणा योगिनो ’ योगाख्येन चक्षुषात्मनि शरीरे वस्थितम् अपि शरीराद् विविक्तं

स्वेन रूपेणावस्थितम् एनं पश्यन्ति । यतमाना अप्य् अकृतात्मानो -मत्- - -प्रपत्ति विरहिणस् तत एवासंस्कृत मनसस् तत एवाचेतस आत्मावलोकन

- समर्थश् चेतो रहिता नैनं पश्यन्ति ॥15.11॥

- - - - - -एवं रवि चन्द्राग्नीनाम् इन्द्रिय सन्निकर्ष विरोधि सन्तमस निरसन मुखेन इन्द्रियानुग्राहकतया प्रकाशकानां ज्योतिष्मताम् अपि प्रकाशकं

- - ज्ञान ज्योतिर् आत्मा मुक्तावस्थो जीवावस्थश् च भगवद् विभूतिर् इत्य् उक्तम् तद् धाम परमं मम [ 15.6], गीता - - ममैवांशो जीव लोके जीव भूतः

सनातनः [ 15.7] | - - - गीता इति इदानीम् अचित् परिणाम विशेष भूतम् आदित्यादीनां - —ज्योतिष्मतां ज्योतिर् अपि भगवद् विभूतिर् इत्य् आह

- ’ |यद् आदित्य गतं तेजो जगद् भासयते खिलम् ॥12॥यच् चन्द्रमसि यच् चाग्नौ तत् तेजो विद्धि मामकम्

अखिलस्य जगतो भासकम् एतेषाम् आदित्यादीनां यत् तेजस् तन् मदीयं तेजस् तैस् तैर् आराधितेन मया तेभ्यो दत्तम् इति विद्धि ॥15.12॥

- - —पृथिव्याश् च भूत धारिण्या धारकत्व शक्तिर् मदीया इत्य् आह

|गाम् आविश्य च भूतानि धारयाम्य् अहम् ओजसा ॥13॥पुष्णामि चौषधीः सर्वाः सोमो भूत्वा रसात्मकः

अहं पृथिवीम् आविश्य सर्वाणि भूतानि ओजसा - ममाप्रतिहत सामर्थ्येन धारयामि । - - तथाहम् अमृत रस मयः सोमो भूत्वा सर्वोषधीः

पुष्णामि ॥15.13॥

|अहं वैश्वानरो भूत्वा प्राणिनां देहम् आश्रितः- - ॥14॥प्राणापान समायुक्तः पचाम्य् अन्नं चतुर् विधम्

अहं वैश्वानरो जाठरानलो भूत्वा सर्वेषां प्राणिनां देहम् आश्रितस् - - - तैर् भुक्तं खाद्य चोष्य लेह्य पेयात्मकं चतुर्विधम् अन्नं

प्राणापान- - -वृत्ति भेद समायुक्तः पचामि ॥15.14॥

Page 174: Bhagavad Gita Ramanuja Bhasya

- - - - अत्र परम पुरुष विभूति भूतौ सोम वैश्वानरौ अहं सोमो भूत्वा - | वैश्वानरो भूत्वा इति तत् सामानाधिकरण्येन निर्दिष्टौ तयोश् च सर्वस्य

- - - - —भूत जातस्य च परम पुरुष सामानाधिकरण्य निर्देशे हेतुम् आह

सर्वस्य चाहं हृदि संनिविष्टो |मत्तः स्मृतिर् ज्ञानम् अपोहनं च वेदैश् च सर्वैर् अहम् एव वेद्यो

- - ||15||वेदान्त कृद् वेद विद् एव चाहम्

- तयोः सोम वैश्वानरयोः सर्वस्य - भूत जातस्य च - -सकल प्रवृत्ति- - - निवृत्ति मूल ज्ञानोदय देशे हृदि - सर्वं मत् संकल्पेन नियच्छन् अहम्

आत्मतया सन्निविष्टः । तथा आहुः श्रुतयः— - अन्तः प्रविष्टः शास्ता जनानां सर्वात्मा [ . . 3.11], तै आ यः पृथिव्यां तिष्ठन् [ . . . 3.7.3], बृ आ उ य आत्मनि ’ तिष्ठन्न् आत्मनो न्तरो यमयति [ . . . 3.7.22], बृ आ उ - - पद्म कोश प्रतीकाशं - हृदयं चाप्य् अधो मुखम् [तै. 11], ना - अथ यद् इदम् अस्मिन् ब्रह्म पुरे दहरं पुण्डारीकं वेश्म [ . . 8.1.1] | छा उ इत्य् आद्याः स्मृतयश् —च शास्ता

- विष्णुर् अशेषस्य जगतो यो जगन् मयः [ . .वि पु 1.17.20], प्रशासितारं सर्वेषाम् अणीयांसम् अणीयसाम् [ 12.122], मनु यमो वैवस्वतो राजा यस्

तवैष हृदि स्थितः [ 8.92] | मनु इत्य् आद्याः

अतो मत्त एव सर्वेषां स्मृतिर् , - जायते स्मृतिः पूर्वानुभूत विषयम्- - - | अनुभव संस्कार मात्र जं ज्ञानम् ज्ञानम् - इन्द्रिय लिङ्गागम् अयोगजो

- , ’ | वस्तु निश्चयः सो पि मत्तः अपोहनं च । - | अपोहनं ज्ञान निवृत्तिः । अपोहनम् ऊहनं वा ऊहनम् ऊहः ऊहो नाम इदं प्रमाणम् इत्थं

- - - - -प्रवर्तितुम् अर्हतीति प्रमाण प्रवृत्त्य् अर्हता विषयं सामग्र्यादि निरूपण । , | जन्यं प्रमाणानुग्राहकं ज्ञानम् ऊहो नाम वितर्कः स च मत्त एव

वेदैश् च सर्वैः अहम् एव वेद्यः । ’ - - - अतो ग्नि वायु सूर्य सोमेन्द्रादीनां- - - - मद् अन्तर्यामिकत्वेन मद् आत्मकत्वात् तत् प्रतिपादन परैर् अपि सर्वैर्

, - - | वेदैर् अहम् एव वेद्यः देव मनुष्यादि शब्दैर् जीवात्मा इव -वेदान्त कृद् वेदानाम् इन्द्रं यजेत् [ 5.1.6], शत्ब्र् वरुणं यजेत [ 2.3.37] शत्ब्र् इत्य् एवम्

, - -आदीनाम् अन्तः फलं फले हि ते सर्वे वेदाः पर्यवस्यन्ति अन्त कृत् फल, - | —कृत् वेदोदित फलस्य प्रदाता चाहम् एवेत्य् अर्थः तद् उक्तं पूर्वम् एव

यो यो यां यां तनुं भक्तः श्रद्धयार्चितुम् इच्छति [ 7.21] गीता इत्य् आरभ्य लभते च ततः कामान् मयैव विहितान् हि तान् [ 7.22] | गीता इति -अहं हि सर्व यज्ञानां भोक्ता च प्रभुर् एव च [ 9.24] | गीता इति च

- वेद विद् एव चाहम् । - , - वेद विच् चाहम् एव एवं मद् अभिधायिनं वेदम् । ’ , - अहम् एव वेद इतो न्यथा यो वेदार्थं ब्रूते न स वेद विद् इत्य् अभिप्रायः

||15.15||

Page 175: Bhagavad Gita Ramanuja Bhasya

- - —अतो मत्त एव सर्व वेदानां सार भूतम् अर्थं सृणु

|द्वाव् इमौ पुरुषौ लोके क्षरश् चाक्षर एव च ’ ॥16॥क्षरः सर्वाणि भूतानि कूटस्थो क्षर उच्यते

क्षरश् चाक्षर एव च इति द्वव् इमौ पुरुषौ लोके । -प्रथितौ तत्र क्षर- - - - - -शब्द निर्दिष्टः पुरुषो जीव शब्दाभिलपनीय ब्रह्मादि स्तम्ब पर्यन्त

- - - - | - - क्षरण स्वभावाचित् संसृष्ट सर्व भूतानि अत्राचित् सङ्ग रूपैकोपधिना - | - - , -पुरुष इत्य् एकत्व निर्देशः अक्षर शब्द निर्दिष्टः कूटस्थः अचित्

- , | -संसर्ग वियुक्तः स्वेन रूपेणावस्थितो मुक्तात्मा स त्व् अचित् - - - - - संसर्गाभावाद् अचित् परिणाम विशेष ब्रह्मादि देह साधारणो न

| - ’ - -भवतीति कूटस्थ इत्य् उच्यते अत्रापि एकत्व निर्देशो चिद् वियोग । | रूपैकोपाधिनाभिहितः न हीतः पूर्वम् अनादौ काले मुक्त एक एव

—यथोक्तम् - - बहवो ज्ञान तपसा पूता मद् भावम् आगताः [ 4.10] गीता मम । ’ साधर्म्यम् आगताः सर्गे पि नोपजायन्ते प्रलये न व्यथन्ति च [ गीता

14.2] इति ॥15.16॥

|उत्तमः पुरुषस् त्व् अन्यः परमात्मेत्य् उदाहृतः - ॥17॥यो लोक त्रयम् आविश्य बिभर्त्य् अव्यय ईश्वरः

उत्तमः पुरुषस् तु - - -ताभ्यां क्षराक्षर शब्द निर्दिष्टाभ्यां बद्ध- मुक्त पुरुषाभ्याम् अन्यो’ - र्थान्तर भूतः परमात्मेत्य् उदाहृतः ।

- -सर्वासु श्रुतिषु परमात्मेति निर्देशाद् एव ह्य् उत्तमः पुरुषो बद्ध मुक्त - | ? पुरुषाभ्याम् अर्थान्तर भूत इत्य् अवगम्यते कथम् - यो लोक त्रयम्

आविश्य बिभर्ति । - -लोक्यत इति लोकस् तत् त्रयं लोक त्रयम् अचेतनं तत् संसृष्टश् चेतनो मुक्तश् चेति प्रमाणावगम्यम् एतत् त्रयं य

आत्मतयाविश्य बिभर्ति, - | स तस्माद् व्याप्याद् भर्तव्याच् चार्थान्तर भूतः

- - | ’इतश् चोक्ताल् लोक त्रयाद् अर्थान्तर भूतः यतः सो व्यय ईश्वरश् । च- - - -अव्यय स्वभावो हि व्यय स्वभावाद् अचेतनात् तत् संबन्धेन तद्

- - - अनुसारिणश् च चेतनाद् अचित् संबन्ध योग्यता पूर्व संबन्धिनो मुक्ताच्- , - चार्थान्तर भूत एव तथैतस्य लोक त्रयस्येश्वर ईशितव्यात् तस्माद्

- ||15.17||अर्थान्तर भूतः

’ |यस्मात् क्षरम् अतीतो हम् अक्षराद् अपि चोत्तमः’ ॥18॥अतो स्मि लोके वेदे च प्रथितः पुरुषोत्तमः

यस्माद् एवम् उक्तैः स्वभावैः क्षरं पुरुषम् ’अतीतो हम्, अक्षरान् मुक्ताद् अप्य् , उक्तैर् हेतुभिर् उत्कृष्टतमः अतो’ हं लोके वेदे च

पुरुषोत्तम इति प्रथितो’ | | स्मि वेदार्थावलोकनाल् लोक इति स्मृतिर् इहोच्यते । श्रुतौ स्मृतौ चेत्य् अर्थः श्रुतौ —तावत् - परं ज्योति रूपं संपद्य स्वेन

Page 176: Bhagavad Gita Ramanuja Bhasya

रूपेणाभिनिष्पद्यते स उत्तमः पुरुषः [ . . 8.12.3] | छा उ इत्य् आदौ स्मृतव् - अप्य् अंशावतारं पुरुषोत्तमस्य ह्य् अनादि मध्यान्तम् अजस्य विष्णोः [ . .वि पु

5.17.33] इत्य् आदौ ॥15.18॥

|यो माम् एवम् असंमूढो जानाति पुरुषोत्तमम् - - ॥19॥स सर्व विद् भजति मां सर्व भावेन भारत

य एवम् उक्तेन प्रकारेण पुरुषोत्तमं माम् असंमूढो जानाति, - - - -क्षराक्षर पुरुषाभ्याम् अव्यय स्वभावतया व्यापन भरणैश्वर्यादि

, योगेन च विसजातीयं जानाति -स सर्व विन् - - मत् प्राप्त्य् उपायतया यद् । वेदितव्यं तत् सर्वं वेद - भजति मां सर्व भावेन - -ये च मत् प्राप्त्य् - - - उपायतया मद् भजन प्रकारा निर्दिष्टस् तैश् च सर्वैर् भजन प्रकारैर्

| - मां भजते सर्वैर् मद् विषयैर् वेदनैर् मम या प्रीतिर् या च मम - - सर्वैर् मद् विषयैर् भजनैर् उभय विधा सा प्रीतिर् अनेन वेदनेन मम

||15.19|| जायते

- | इत्य् एतत् पुरुषोत्तमत्व वेदनं पूजयति

|इति गुह्यतमं शास्त्रम् इदम् उक्तं मयानघ - ॥20॥एतद् बुद्ध्वा बुद्धिमान् स्यात् कृत कृत्यश् च भारत

- इत्थं मम पुरुषोत्तमत्व प्रतिपादनं सर्वेषां गुह्यानां

गुह्यतमम् इदं शास्त्रं त्वम् अनघ तया योग्यतम इति कृत्वा मया तव उक्तम् । - एतद् बुद्ध्वा बुद्धिमान् स्यात् कृत कृत्यश् च मां

| , प्रेप्सुनोपादेया या बुद्धिः सा सर्वा उपात्ता स्यात् यच् च तेन कर्तव्यम् तच् । -च सर्वं कृतं स्याद् इत्य् अर्थः अनेन श्लोकेनानन्तरोक्तं पुरुषोत्तम

- | - - विषयं ज्ञानं शास्त्र जन्यम् एवैतत् सर्वं करोति न तु साक्षात् कार रूपम् ॥15.20॥इत्य् उच्यते

- - - - - -श्री रामानुजाचार्य पाद कृत भगवद् गीता भाष्यम्

Page 177: Bhagavad Gita Ramanuja Bhasya

- - - अथ दैवासुर सम्पद् विभाग योगो नाम

’षोडशो ध्यायः

( - - - - )श्री रामानुजाचार्य पाद कृत भाष्यम्

- - अतीतेनाध्याय त्रयेण प्रकृति पुरुषयोर् विविक्तयोः संसृष्टयोश् च - - - - - - , याथात्म्यं तत् संसर्ग वियोगयोश् च गुण सङ्ग तद् विपर्यय हेतुकत्वं

- - - | सर्व प्रकारेणावस्थितयोः प्रकृति पुरुषयोर् भगवद् विभूतित्वम् - - - -विभूतिमतो भगवतो विभूति भूताद् अचिद् वस्तुनश् चिद् वस्तुनश् च बद्ध- - - - मुक्तोभय रूपाद् अव्ययत्व व्यापन भरण स्वाम्यैर् अर्थान्तरतया

| पुरुषोत्तमत्वेन याथात्म्यं च वर्णितम् अनन्तरम् उक्तस्य - - - -कृत्स्नस्यार्थस्य स्थेम्ने शास्त्र वश्यतां वक्तुं शास्त्र वश्य तद्

- विपरीतयोर् दैवासुर सर्गयोर् विभागं - —श्री भगवान् उवाच

- - - |अभयं सत्त्व संशुद्धिर् ज्ञान योग व्यवस्थितिः ॥1॥दानं दमश् च यज्ञश् च स्वाध्यायस् तप आर्जवम्

- - - - - इष्टानिष्ट वियोग संयोग रूपस्य दुःखस्य हेतु दर्शन जं दुःखं, - भयम् तन् निवृत्तिर् अभयम् । - सत्त्व संशुद्धिः -सत्त्वस्यान्तः

- | करणस्य रजस् तमोभ्याम् असंस्पृष्टत्वम् - - ज्ञान योग व्यवस्थितिः- - - - | प्रकृति वियुक्तात्म स्वरूप विवेक निष्ठा दानं - न्यायार्जित धनस्य

| पात्रे प्रतिपादनम् दमो - - | मनसो विषयोन्मुख निवृत्ति संशीलनम् यज्ञः - - - - - -फलाभिसन्धि रहित भगवद् आराधन रूप महायज्ञाद्य्

| अनुष्ठानम् स्वाध्यायः - - -स विभूतेर् भगवतस् तद् आराधन -प्रकारस्य च प्रतिपादकः कृत्स्नो वेद इत्य् अनुसंधाय वेदाभ्यास निष्ठा

| तपः - - - - - -कृच्छ्र चान्द्रायण द्वादश्य् उपवासादेर् भगवत् प्रीणन कर्म । ॥16.1॥योग्यतापादनस्य करणम्

| आर्जवम् मनोवाक्कायकर्मवृत्तीनाम् एकनिष्ठा परेषु

|अहिंसा सत्यम् अक्रोधस् त्यागः शान्तिर् अपैशुनम् ॥2॥दया भूतेष्व् अलोलुप्त्वं मार्दवं ह्रीर् अचापलम्

अहिंसा - - | पर पीडा वर्जनम् सत्यं - - - - -यथा दृष्टार्थ गोचर भूत हित । वाक्यम् अक्रोधः - - - - - | पर पीडा फल चित्त विकार रहितत्वम् त्याग -आत्म

- - - | हित प्रत्यनीक परिग्रह विमोचनम् शान्तिः - -इन्द्रियाणां विषय प्रावण्य- | निरोध संशीलनम् अपैशुनं - - - |परानर्थ कर वाक्य निवेदनाकरणम्

दया भूतेषु । सर्वेषु दुःखासहिष्णुत्वम् अलोलुप्त्वम् , अलोलुपत्वम् । | अलोलुत्वम् इति वा पाठः विषयेषु निःस्पृहत्वम् इत्य् अर्थः मार्दवम्

Page 178: Bhagavad Gita Ramanuja Bhasya

| - - | अकाठिन्यम् साधु जन संश्लेषार्हता इत्य् अर्थः ह्रीर् - अकार्य करणे । व्रीडा अचापलं - - ॥16.2॥स्पृहणीय विषय सन्निधव् अचपलत्वम्

|तेजः क्षमा धृतिः शौचम् अद्रोहो नातिमानिता ॥3॥भवन्ति संपदं दैवीम् अभिजातस्य भारत

तेजः । दुर्जनैर् अनभिभवनीयत्वम् क्षमा - -पर निमित्त’ - - | पीडानुभवे पि परेषु तं प्रति चित्त विकारर हितता धृतिर् महत्याम् अप्य्

- | आपदि कृत्य कर्तव्यतावधारणम् शौचं - -बाह्यान्तः करणानां कृत्य । | - -योग्यता शास्त्रीया अद्रोहः परेष्व् अनुपरोधः परेषु स्वच्छन्द वृत्ति- | ’ , -निरोध रहितत्वम् इत्य् अर्थः नातिमानिता अस्थाने गर्वो तिमानित्वम् तद् । रहितता एते गुणा दैवीं संपदम् अभिजातस्य भवन्ति । -देव

| - - , | सम्बन्धिनी संपत् दैवी देवा भगवद् आज्ञानुवृत्ति शीलाः तेषां संपत् - , - सा च भगवद् आज्ञानुवृत्तिर् एव ताम् आभिजातस्य ताम् अभिमुखी कृतस्य

||16.3||जातस्य तां निर्वर्तयितुं जातस्य भवन्तीत्य् अर्थः

’ |दम्भो दर्पो तिमानश् च क्रोधः पारुष्यम् एव च ॥4॥अज्ञानं चाभिजातस्य पार्थ संपदम् आसुरीम्

दम्भो - | धार्मिकत्व ख्यापनाय धर्मानुष्ठानम् दर्पः- - | कृत्याकृत्याविवेक करो विषयानुभव निमित्तो हर्षः अतिमानश् च -स्व

’ | विद्याभिजनाननुगुणो भिमानः क्रोधः - - - - | पर पीडा फल चित्त विकारः पारुष्यं - | साधूनाम् उद्वेग करः स्वभावः अज्ञानं - -परावर तत्त्व

| कृत्याकृत्याविवेकः एते स्वभावाः आसुरीं संपदम् अभिजातस्य । - - ॥16.4॥ भवन्ति असुरा भगवद् आज्ञातिवृत्ति शीलाः

|दैवी संपद् विमोक्षाय निबन्धायासुरी मता ’ ॥5॥मा शुचः संपदं दैवीम् अभिजातो सि पाण्डव

दैवी मदाज्ञानुवृत्तिरूपा संपद् विमोक्षाय बन्धात् मुक्तये भवति - | क्रमेण मत् प्राप्तये भवतीत्य् अर्थः आसुरी मदाज्ञातिवृत्तिरूपा संपद्

, | निबन्धाय भवति अधोगतिप्राप्तये भवतीत्य् अर्थः एतत् श्रुत्वा — | स्वप्रकृत्यनिर्धारणाद् अतिभीतायार्जुनाय एवम् आह शोकं मा कृथाः

’ | त्वं तु दैवीं संपदम् अभिजातो सि हे पाण्डाव धार्मिकाग्रेसरस्य हि ॥16.5॥पाण्डाएस् तनयस् त्वम् इत्य् अभिप्रायः

- ’ |द्वौ भूत सर्गौ लोके स्मिन् दैव आसुर एव च ॥6॥दैवो विस्तरशः प्रोक्त आसुरं पार्थ मे शृणु

अस्मिन् -कर्म लोके - कर्म कराणां भूतानां सर्गौ - , द्वौ द्वि विधौ दैवश् चासुरश् च । | - - - - -इति सर्ग उत्पत्तिः प्राचीन पुण्य पाप रूप कर्म

Page 179: Bhagavad Gita Ramanuja Bhasya

- - - - - वशाद् भगवद् आज्ञानुवृत्ति तद् विपरीत करणाय उत्पत्ति काले एव विभागेन । भूतान्य् उत्पद्यन्ते इत्य् अर्थः तत्र दैवः सर्गो विस्तरशः प्रोक्तः । - - - - | देवानां मद् आज्ञानुवर्ति शीलानाम् उत्पत्तिर् यद् आचार करणार्था स आचारः

- - - - - - | कर्म योग ज्ञान योग भक्ति योग रूपो विस्तरशः प्रोक्तः असुराणां - - सर्गश् च यद् आचार करणार्थस् तम् आचारं मे सृणु, मम सकाशाच् छृणु

||16.6||

|प्रवृत्तिं च निवृत्तिं च जना न विदुर् आसुराः ॥7॥न शौचं नापि चाचारो न सत्यं तेषु विद्यते

प्रवृत्तिं च निवृत्तिं चा - - भ्युदय साधनं मोक्ष साधनं च वैदिकं धर्मम् आसुरा न विदुर् । न जानन्ति न च शौचं - -वैदिक कर्म - | | योग्यत्वं शास्त्र सिद्धम् तद् बाह्यम् आभ्यन्तरं चासुरेषु न विद्यते

नापि चाचारः, - -तद् बाह्याभ्यन्तर शौचं येन सन्ध्या , | —वन्दनादिनाचारेण जायते साप्य् आचारस् तेषु न विद्यते तथोक्तम्

- ’ - - सत्ध्या हीनो शुचि नित्यम् अनर्हः सर्व कर्मसु [ - 2.23] ॥दक्ष स्मृति iti16.7॥

—किं च

|असत्यम् अप्रतिष्ठं ते जगद् आहुर् अनीश्वरम्- - ॥8॥अपरस्पर संभूतं किम् अन्यत् काम हैतुकम्

असत्यं - - - - जगद् एतत् सत्य शब्द निर्दिष्ट ब्रह्म कार्यतया ब्रह्मात्मकम् । इति नाहुः अप्रतिष्ठं । तथा ब्रह्मणि प्रतिष्ठितम् इति न वदन्ति

, | —ब्रह्मणानन्तेन धृता हि पृथिवी सर्वान् लोकान् बिभर्ति यथोक्तम्

- | तेनेयं नाग वर्येण शिरसा विधृता मही - - ॥ बिभर्ति मालां लोकानां स देवासुर मानुषाम् [ . .वि पु 2.5.27] | इति

अनीश्वरं - - सत्य संकल्पेन पर ब्रह्मणा सर्वेश्वरेण मयैतन् । नियमितम् इति च वदन्ति अहं सर्वस्य प्रभवो मत्तः सर्वं प्रवर्तते

[ 10.8] | | गीता इति ह्य् उक्तम् वदन्ति चैवम् - अपरस्पर सम्भूतं किम् अन्यत् ? - - - -योषित् पुरुषयोः परस्पर सम्बन्धेन जातम् इदं मनुष्य पश्व् । - ? आदिकम् उपलभ्यते अनेवं भूतं किम् अन्यद् उपलभ्यते किंचिद् अपि

| नोपलभ्यते इत्य् अर्थः अतः सर्वम् इदं जगत् - काम हेतुकम् ॥16.8॥इति

’ - |एतां दृष्टिम् अवष्टभ्य नष्टात्मानो ल्प बुद्धयः - ’ ॥9॥प्रभवन्त्य् उग्र कर्माणः क्षयाय जगतो हिताः

Page 180: Bhagavad Gita Ramanuja Bhasya

एतां दृष्टिम् अवष्टभ्य अवलम्ब्य नष्टात्मानः -अदृष्ट देहातिरिक्तात्मानः - अल्प बुद्धयः - घटादिवज् ज्ञेय भूते देहे ज्ञातृत्वेन

- | देह व्यतिरिक्त आत्मा नोपलभ्यत इति विवेकाकुशलाः - उग्र कर्माणः सर्वेषां हिंसका जगतः क्षयाय प्रभवन्ति ॥16.9॥

- - |कामम् आश्रित्य दुष्पूरं दम्भ मान मदान्विताः - ’ ॥10॥मोहाद् गृहीत्वासद् ग्राहान् प्रवर्तन्ते शुचिव्रताः

दुष्पूरं - दुष्प्राप विषयं कामम् आश्रित्य - तत् सिषाधयिषया मोहाद् अज्ञानाद् - असद् ग्राहान् - - अन्याय गृहीतान् असत् परिग्रहान् -गृहीत्वा अशुचि व्रताः - - - , अशास्त्र विहित व्रत युक्ताः - - दम्भ मान मदान्विताः

प्रवर्तन्ते ॥16.10॥

|चिन्ताम् अपरिमेयां च प्रलयान्ताम् उपाश्रिताः- ॥11॥कामोपभोग परमा एतावद् इति निश्चिताः

अद्य श्वो वा मुमूर्षवश् चिन्ताम् अपरिमेयां च अपरिच्छेद्यां - - - - | प्रलयान्तां प्राकृत प्रलयावधि काल साध्य विषयाम् उपाश्रिताः तथा

- कामोपभोग परमाः - कामोपभोग एव परम पुरुषार्थ इति । मन्वानाः एतावद् इति निश्चिताः, ’ -इतो धिकः पुरुषार्थो न विद्यत इति संजात

||16.11||निश्चयाः

- - - - |आशा पाश शतैर् बद्धाः काम क्रोध परायणाः - - ॥12॥ईहन्ते काम भोगार्थम् अन्यायेनार्थ संचयान्

- - आशा पाश शतैः - - आशाख्य पाश शतैर् - - बद्धाः काम क्रोध परायणाः- - | काम क्रोधैक निष्ठाः - - काम भोगार्थम् अन्यायेनार्थ सञ्चयान् प्रति ईहन्ते ॥16.12॥

|इदम् अद्य मया लब्धम् इदं प्राप्स्ये मनोरथम् ॥13॥इदम् अस्तीदम् अपि मे भविष्यति पुनर् धनम्

इदं - क्षेत्र पुत्रादिकं सर्वं मया - मत् सामर्थ्येनैव लब्धम्, , नादृष्टादिना इमं च मनोरथम् अहम् एव प्राप्स्ये, - नादृष्टादि सहितः

| इदं धनं - ’ , मत् सामर्थ्येन लब्धं मे स्ति इदम् अपि पुनर् मे -मत् सामर्थ्येनैव भविष्यति ॥16.13॥

|असौ मया हतः शत्रुर् हनिष्ये चापरान् अपि’ ’ ॥14॥ईश्वरो हम् अहं भोगी सिद्धो हं बलवान् सुखी

Page 181: Bhagavad Gita Ramanuja Bhasya

| असौ मया बलवता हतः शत्रुः अपरान् अपि शत्रून् अहं शूरो धीरश् च । ? हनिष्ये किमत्र मन्दधीभिः दुर्बलैः परिकल्पितेनादृष्टदिपरिकरेण

’ ’ | तथा च ईश्वरो हं स्वाधीनो हम् अन्येषां चाहम् एव नियन्ता अहं भोगी , | ’ — ’ स्वत एवाहं भोगी नादृष्टदिभिः सिद्धो हम् स्वतः सिद्धो हम् न

- | ||16.14||कस्माच् चिद् अदृष्टदेः तथा स्वत एव बलवान् स्वत एव सुखी

’ ’ ’ |आढ्यो भिजनवान् अस्मि को न्यो स्ति सदृशो मया - ॥15॥यक्ष्ये दास्यामि मोदिष्य इत्य् अज्ञान विमोहिताः

, | अहं स्वतश् च äòha¬ù अस्मि अभिजनवान् अस्मि स्वत एव उत्तम- कुले’ | ’ प्रसूतो स्मि अस्मिन् लोके मया सदृशको न्यः स्व-सामर्थ्य-लब्ध- -सर्व ? , , विभवो विद्यते अहं स्वयम् एवयक्ष्ये दास्यामि मोदिष्यते इत्य् अज्ञान-

विमोहिताः ईश्वरानुग्रह- निरपेक्षेण स्वेनैव याग- दानादिकं कर्तुं शक्यम् इत्य् अज्ञान- ॥16.15॥विमोहिता मन्यन्ते

- - - - |अनेक चित्त विभ्रान्ता मोह जाल समावृताः - ’ ॥16॥प्रसक्ताः काम भोगेषु पतन्ति नरके शुचौ

अदृष्टेश्वरादि- सहकारम् ऋते स्वेनैव सर्वं कर्तुं शक्यम् इति कृत्वा एवं -कुर्याम् एतच् च कुर्याम् अन्यत् च कुर्याम् इत्य् अनेक चित्त- — -विभ्रान्ताः अनेक

| चित्ततया विभ्रान्ताः एवं- रूपेण मोह- | जालेन समावृताः काम- भोगेषु । ॥16.16॥प्रकर्षेण सक्ताः मध्ये मृताः अशुचौ नरके पतन्ति

- - - |आत्म संभाविताः स्तब्धा धन मान मदान्विताः - - ॥17॥यजन्ते नाम यज्ञैस् ते दम्भेनाविधि पूर्वकम्

आत्म- सम्भाविताः आत्मना एव सम्भाविताः आत्मना एव आत्मानं । सम्भावयन्तीत्य् अर्थः स्तब्धाः परिपूर्णं मन्यमाना न किंचित्

, ? कुर्वाणाः कथम् धन-मान- — मदान्विताः धनेन विद्याभिजनाभिमानेन च जनित- | मदान्विताः नाम- यज्ञैः नाम-

प्रयोजनैर् यष्ट इति नाम-मात्र- , प्रयोजनैर् यज्ञैर् यजन्ते तद् अपि दम्भेन हेतुना यष्टृत्व- , ख्यापनाय अविधि- पूर्वकम् अयथा- चोदनं

||16.17||यजन्ते

ते च ईदृग्-भूता यजन्ते इत्य् आह—

|अहंकारं बलं दर्पं कामं क्रोधं च संश्रिताः - - ’ ॥18॥माम् आत्म पर देहेषु प्रद्विषन्तो भ्यसूयकाः

’ अनन्यापेक्षो हम् एव सर्वं करोमीत्य् एवं- , रूपम् अहङ्कारम् आश्रिताः तथा सर्वस्य करणे मद्-b , अलम् एव पर्याप्तम् इति च बलम् अतो मत्- सदृशो न

Page 182: Bhagavad Gita Ramanuja Bhasya

, - कश्चिद् अस्तीति च दर्पम् एवं भूतस्य मम काम- मात्रेण सर्वं , ’संपत्स्यते इति कामम् मम ये निष्ट- कारिणस् तान् सर्वान् हनिष्यामीति च

, क्रोधम् एवम् एतान् संश्रिताः स्व- देहेषु पर- देहेषु चावस्थितं सर्वस्य -कारयितारं पुरुषोत्तमं माम् अभ्यसूयकाः प्रद्विषन्तः कुयुक्तिभिर् मत्

, , स्थितौ दोषम् आविष्कुर्वन्तो माम् असहमानाः अहङ्कारादिकान् संश्रिताः यागादिकं सर्वं क्रिया- ॥16.18॥जातं कुर्वते इत्य् अर्थः

|तान् अहं द्विषतः क्रूरान् संसारेषु नराधमान् ॥19॥क्षिपाम्य् अजस्रम् अशुभान् आसुरीष्व् एव योनिषु

य एवं मां द्विषन्ति तान् क्रूरान् नराधमान् अशुभान् अहम् अजस्रं संसारेषु जन्म- -जरा मरणादि- रूपेण परिवर्तमानेषु सन् , तानेषु तत्राप्य्

| आसुरीषु एव योनिषु क्षिपामि मद्-आनुकूल्य- प्रत्यनीकेषु एव जन्मसु । क्षिपामि तत्-तज्-जन्म-प्राप्त्य्-अनुगुण-प्रवृत्ति-हेतु-भूत- बुद्धिषु ॥16.19॥क्रूरास्व् अहम् एव संयोजयामीत्य् अर्थः

|आसुरीं योनिम् आपन्ना मूढा जन्मनि जन्मनि ॥20॥माम् अप्राप्यैव कौन्तेय ततो यान्त्य् अधमां गतिम्

मद्-आनुकूल्य-प्रत्यनीक- जन्मापन्नाः पुनर् अपि जन्मनि जन्मनि मूढा मद्-विपरीत- ज्ञानाः माम् अप्राप्य एवं “ अस्ति भगवान् वासुदेवःसर्वेश्वरः” इति ज्ञानम् अप्राप्य, ततस् ’ततो जन्मनो धमाम् एव गतिंयान्ति ॥16.20॥

अस्य आसुर- स्वभावस्य आत्म- नाशस्य मूल- —हेतुम् आह

- |त्रि विधं नरकस्येदं द्वारं नाशनम् आत्मनः ॥21॥कामः क्रोधस् तथा लोभस् तस्माद् एतत् त्रयं त्यजेत्

अस्यासुर-स्वभाव- रूपस्य नरकस्य एतत् त्रिविधं द्वारम् तत् चात्मनो । नाशनम् कामः । क्रोधः लोभ इति त्रयाणां स्वरूपं पूर्वम् एव

| | | व्याख्यातम् द्वारं मार्गो हेतुः इत्य् अर्थः तस्मात् एतत् त्रयं त्यजेत् तस्माद् अतिघोर-नरक- -हेतुत्वात् काम क्रोध- लोभानाम् एतत् त्रितयं ॥16.21॥ दूरतः परित्यजेत्

- |एतैर् विमुक्तः कौन्तेय तमो द्वारैस् त्रिभिर् नरः ॥22॥आचरत्य् आत्मनः श्रेयस् ततो याति परां गतिम्

Page 183: Bhagavad Gita Ramanuja Bhasya

-एतैः काम क्रोध- लोभैस् तमो- द्वारैर् मद्-विपरीत-ज्ञान- हेतुभिः । विमुक्तः नर आत्मनः श्रेय आचरति लब्ध- -मद् विषय- ज्ञानो मद्- | ॥16.22॥आनुकूल्ये प्रवर्तते ततो माम् एव परां गतिं याति

’ शास्त्रानादरो स्य नरकस्य प्रधान- —हेतुः इत्य् आह

- - |यः शास्त्र विधिम् उत्सृज्य वर्तते काम कारतः ॥23॥न स सिद्धिम् अवाप्नोति न सुखं न परां गतिम्

- शास्त्रं वेदाः विधिर् अनुशासनम् वेदाख्यं मद् अनुशासनम् उत्सृज्य यःकाम- कारतो वर्तते स्वच्छन्दानुगुण- , मार्गेण वर्तते न स सिद्धिम्

, अवाप्नोति न काम् अप्य् आमुष्मि । कीं सिद्धिम् अवाप्नोति न सुखं ऐहिकम् अपि । | ॥किंचिद् अवाप्नोति न परां गतिम् कुतः परां गतिं प्राप्नोतीत्य् अर्थः

16.23||

- |तस्माच् छास्त्रं प्रमाणं ते कार्याकार्य व्यवस्थितौ - ॥24॥ज्ञात्वा शास्त्र विधानोक्तं कर्म कर्तुम् इहार्हसि

तस्मात् कार्याकार्य- व्यवस्थिताव् उपादेयानुपादेय- व्यवस्थायां शास्त्रम् । एव तव प्रमाणम् धर्म-शास्त्रेतिहास-पुराणाद्य्- उपबृंहिता वेदा यद् एव पुरुषोत्तमाख्यं परं तत्त्वं तत्-प्रीणन- रूपं तत्- -प्राप्त्य् उपाय-

| भूतं च कर्मावबोधयन्ति तत् शास्त्र- विधानोक्तं तत्त्वं कर्म च ज्ञात्वा यथावद् अन्यूनातिरिक्तं विज्ञाय कर्तुं त्वं अर्हसि तद् एव उपादातुम् ॥16.24॥अर्हसि

- - - - - -श्री रामानुजाचार्य पाद कृत भगवद् गीता भाष्यम् ॥

Page 184: Bhagavad Gita Ramanuja Bhasya

अथ श्रद्धा-त्रय-विभाग-योगः

सप्तदशोऽध्यायः

(रामानुज-भाष्यः)

देवासुर-विभागोक्ति-मुखेन प्राप्य-तत्त्व-ज्ञानं तत्-प्राप्त्य्-उपाय-ज्ञानं च वेदैक-मूलम् इत्य् उक्तम् । इदानीम् अशास्त्र-विहितस्यासुरत्वेनाफलत्वं, शास्त्र-विहितस्य च गुणतस् त्रैविध्यं शास्त्र-सिद्धस्य लक्षणं चोच्यते । तत्राशास्त्र-विहितस्य निष्फलत्वम् अजानन् अशास्त्र-विहिते श्रद्धा-संयुक्ते यागादौ सत्त्वादि-निमित्त-फल-भेद-बुभुत्सया अर्जुनः पृच्छति --

ये शास्त्र- |विधिम् उत्सृज्य यजन्ते श्रद्धयान्विताः ॥1॥तेषां निष्ठा तु का कृष्ण सत्त्वम् आहो रजस् तमः

- शास्त्र विधिम् उत्सृज्य श्रद्धयान्विता ये यजन्ते तेषां निष्ठा का ? किंस् अत्त्वम् ? आहो स्वित् रजः ? अथ तमः ? | ’ निष्ठा स्थितिः स्थीयते स्मिन् इति

| , ? स्थितिः सत्त्वादिर् एव निष्ठेत्य् उच्यते तेषां किं सत्त्वे स्थितिः किं वा रजसि ? किं वा तमसि ? इत्य् अर्थः ॥17.1॥

- - - एवं पृष्टो भगवान् अशास्त्र विहित श्रद्धायास् तत् पूर्वकस्य च यागादेर् निष्फलत्वं हृदि निधाय शास्त्रीयस्य एव यागादेर् गुणतस् त्रैविध्यं

- —प्रतिपादयितुं शास्त्रीय श्रद्धायास् त्रैविध्यं तावद् आह

|त्रिविधा भवति श्रद्धा देहिनां सा स्वभावजा ॥2॥सात्त्विकी राजसी चैव तामसी चेति तां शृणु

सर्वेषां देहिनां श्रद्धा त्रिविधा भवति । सा च स्वभावजा - - - - -स्वभावः स्वासाधारणो भावः प्राचीन वासना निमित्तस् तत् तद् रुचि

, विशेषः यत्र रुचिस् तत्र श्रद्धा जायते । श्रद्धा हि स्वाभिमतं साधयत्य् एतद् इति विश्वास-पूर्विका साधने त्वरा । वासना रुचिश् च श्रद्धा चात्म-धर्मा गुण-संसर्ग-जाः । तेषाम् आत्म-धर्माणां वासनादीना जनका देहेन्द्रियान्तः-करण-विषय-गता धर्माः कार्यैक-निरूपणीयाः सत्त्वादयो गुणाः, सत्त्वादि-गुण-युक्त-देहाद्य्-अनुभव-जा इत्य् अर्थः । ततश् चेयं श्रद्धा सात्त्विकी राजसी तामसी । चेति त्रिविधा ताम् इमां

श्रद्धां सृणु । - ॥सा श्रद्धा यत् स्वभावा तं स्वभावं सृण्व् इत्य् arthaù17.2॥

|सत्त्वानुरूपा सर्वस्य श्रद्धा भवति भारत

Page 185: Bhagavad Gita Ramanuja Bhasya

’ ||3||श्रद्धामयो यं पुरुषो यो यच्छ्रद्धः स एव सः

- , सत्त्वम् अन्तः करणम् सर्वस्य - पुरुषस्यान्तः करणानुरूपा श्रद्धा भवति । - - - , - अन्तः करणं यादृश गुण युक्तम् तद् विषया श्रद्धा जायते इत्य्

| - अर्थः सत्त्व शब्दः पूर्वोक्तानां देहेन्द्रियादीनां प्रदर्शनार्थः । श्रद्धा-मयोऽयं पुरुषः, श्रद्धा-मयः श्रद्धा-परिणामः । -यो यच्छ्रद्धः । | यः पुरुषो यादृश्या श्रद्धया युक्तः स एव सः । स

- - | - - - -तादृश श्रद्धा परिणामः पुण्य कर्म विषये श्रद्धा युक्तश् चेत् पुण्य- - कर्म फल संयुक्तो भवतीति श्रद्धा-प्रधानः फल-संयोग इत्य् उक्तं

भवतीति ॥17.3॥

तद् एव विवृणोति—

- |यजन्ते सात्त्विका देवान् यक्ष रक्षांसि राजसाः - ॥4॥प्रेतान् भूत गणांश् चान्ये यजन्ते तामसा जनाः

- - सत्त्व गुण प्रचुराः सात्त्विक्या श्रद्धया युक्ता देवान् यजन्ते । - - - - - - दुःखासंभिन्नोत्कृष्ट सुख हेतु भूत देव याग विषया श्रद्धा

| सात्त्विकी इत्य् उक्तं भवति राजसा जना - यक्ष रक्षांसि । यजन्ति अन्ये तामसा जनाः - प्रेतान् भूत गणान् यजन्ते । - - -दुःख संभिन्नाल्प सुख

, - -जननी राजसी श्रद्धा दुःख प्रायात्यल्प सुख-जननी तामसीत्य् अर्थः ॥17.4॥

- - | एवं शास्त्रीयेष्व् एव यागादिषु श्रद्धा युक्तेषु गुणतः फल विशेषः - - - - - अशास्त्रीयेषु दान तपो याग प्रभृतिषु मद् अनुशासन विपरीतत्वेन न

- | कश्चिद् अपि सुख लवः अपि त्व् अनर्थ एव इति हृदि निहितं व्यञ्जयन्न् आह—

- |अशास्त्र विहितं घोरं तप्यन्ते ये तपो जनाः- - - ॥5॥दम्भाहंकार संयुक्ताः काम राग बलान्विताः

- - |कर्शयन्तः शरीर स्थं भूत ग्रामम् अचेतसः - - - ॥6॥मां चैवान्तः शरीर स्थं तान् विद्ध्य् आसुर निश्चयान्

- अशास्त्र विहितम् अति घोरम् अपि तपो ये जनास् तप्यन्ते प्रदर्शनार्थम् - - इदम् अशास्त्र विहितं बह्व् आयासं यागादिकं ये कुर्वते ते -दम्भाहङ्कार

- - - संयुक्ताः काम राग बलान्विताः शरीर स्थं - - -पृथिव्य् आदि भूत समूहं कर्शयन्तो - - - - मद् अंश भूतं जीवं चान्तः शरीर स्थं

कर्शयन्तो ये तप्यन्ते यागादिकं च कुर्वते, - तान् आसुर निश्चयान् विद्धि । , - - - | -असुराणां निश्चयः आसुरो निश्चयः असुरा हि मद् आज्ञा विपरीत कारिणः मद्

- - - - | आज्ञा विपरीत कारित्वात् तेषां सुख लव सम्बन्धो न विद्यते अपि त्व्- | अनर्थ व्राते पतन्तीति पूर्वम् एवोक्तम् ’ पतन्ति नरके शुचौ [गीता 16.16]

iti ||17.5-6||

Page 186: Bhagavad Gita Ramanuja Bhasya

| अथ प्रकृतम् एव शास्त्रीयेषु यज्ञादिषु गुणतो विशेषं प्रपञ्चयति - - , - तत्राप्य् आहार मूलत्वात् सत्त्वादि वृद्धेः आहार त्रैविध्यं प्रथमम् । उच्यते - अन्न मयं हि सोम्य मनः [ . . 6.5.4] छा उ - -आहार शुद्धौ सत्त्व

शुद्धिः [chä.u. 7.26.2] इति हि श्रूयते ।

|आहारस् त्व् अपि सर्वस्य त्रिविधो भवति प्रियः ॥7॥यज्ञस् तपस् तथा दानं तेषां भेदम् इमं शृणु

’ आहारो पि सर्वस्य - - - प्राणि जातस्य सत्त्वादि गुण त्रयान्वयेन त्रिविधः प्रियो भवति । तथा एव ’ यज्ञो पि , त्रिविधः तथा तपो दानं । च तेषां

भेदम् इमं सृणु । - - - - -तेषाम् आहार यज्ञ तपो दानानां सत्त्वादि गुण ॥17.7॥भेदेन इमम् उच्यमानं भेदं सृणु

- - - - - |आयुः सत्त्व बलारोग्य सुख प्रीति विवर्धनाः - ॥8॥रस्याः स्निग्धाः स्थिरा हृद्या आहाराः सात्त्विक प्रियाः

सत्त्व-गुणोपेतस्य सत्त्व-मया आहाराः प्रिया भवन्ति । सत्त्व-मयाश् चाहारा - आयुर् विवर्धनाः । पुनर् अपि सत्त्वस्य विवर्धनाः सत्त्वम्

- , - - - | अन्तः करणम् अन्तः करण कार्यं ज्ञानम् इह सत्त्व शब्देन उच्यते सत्त्वात् सञ्जायते ज्ञानम् [ 14.17] गीता इति सत्त्वस्य ज्ञान-विवृद्धि-हेतु-वचनात्

| आहारोऽपि सत्त्व-मयो ज्ञान-विवृद्धि-हेतुः । तथा बलारोग्ययोर् अपि, विवर्धनाः - सुख प्रीत्योर् । - अपि विवर्धनाः परिणाम काले स्वयम् एव

, - - - - -सुखस्य विवर्धनाः तथा प्रीति हेतु भूत कर्मारम्भ द्वारेण प्रीति । वर्धनाः रस्या मधुर-रसोपेताः, स्निग्धाः - , स्नेह युक्ताः स्थिराः

- , स्थिर परिणामाः हृद्या - , - - रमणीय वेषाः एवं विधाः सत्त्व मया आहाराः, सात्त्विकस्य पुरुषस्य प्रियाः ॥17.8॥

- - - - - |कट्व् अम्ल लवणात्युष्ण तीक्ष्ण रूक्ष विदाहिनः - - ॥9॥आहारा राजसस्येष्टा दुःख शोकामय प्रदाः

- - ’ कटु रसाः अम्ल रसाः लवणोत्कटो त्युष्णाः अतितीक्ष्णाः रूक्षाः विदाहिनश् च

इति - - - - - कट्व् अम्बल लवणात्युष्ण तीक्ष्ण रूक्ष विदाहिनः । , - , - अतिशैत्यातितैक्ष्ण्यादिना दुरुपयोगास् तीक्ष्णाः शोष कराः रूक्षाः ताप करा

, - विदाहिनः एवं विधा आहारा राजसस्येष्टः । ते च रजो-मयत्वाद् दुःख-शोकामयत्वाद् -दुःख शोकामय- - ॥17.9॥वर्धना रजो वर्धनाश् च

- - |यात यामं गत रसं पूति पर्युषितं च यत् - ॥10॥उच्छिष्टम् अपि चामेध्यं भोजनं तामस प्रियम्

- यात यामं - , चिर कालावस्थितम् - गत रसं -त्यक्त स्वाभाविक-रसम्, पूति, दुर्गन्धोपेतम् पर्युषितं , कालातिपत्त्या रसान्तरापन्नम् उच्छिष्टं

Page 187: Bhagavad Gita Ramanuja Bhasya

- ’ - , गुर्व् आदिभ्यो न्येषां भुक्त शिष्टम् अमेध्यम् , - अयज्ञार्हम् अयज्ञ शिष्टम् । - - इत्य् अर्थः एवं विधं तमो मयं - भोजनं तामस प्रियं । भवति

भुज्यते इत्य् आहार एव भोजनम्, पुनश् च तमसो वर्धनम् । अतो हितैषिभिः सत्त्व-वृद्धये सात्त्विकाहार एव सेव्यः ॥17.10॥

- |अफलाकाङ्क्षिभिर् यज्ञो विधि दृष्टो य इज्यते ॥11॥यष्टव्यम् एवेति मनः समाधाय स सात्त्विकः

फलाकाङ्क्षा- रहितैः पुरुषैः - विधि दृष्टः शास्त्र-दृष्टो मन्त्र-द्रव्य-क्रियादिभिर् युक्तः । यष्टव्यम् एवेति - -भगवद् आराधनत्वेन स्वयं

प्रयोजनतया यष्टव्यम् इति मनः समाधाय यो यज्ञ इज्यते स सात्त्विकः ॥17.11॥

|अभिसंधाय तु फलं दम्भार्थम् अपि चैव यत् - ॥12॥इज्यते भरत श्रेष्ठ तं यज्ञं विद्धि राजसम्

- - - फलाभिसन्धि युक्तैर् दम्भ गर्भो यशः फलश् च यो यज्ञ इज्यते, तं यज्ञं राजसं विद्धि ॥17.12॥

- - |विधि हीनम् असृष्टान्नं मन्त्र हीनम् अदक्षिणम्- ॥13॥श्रद्धा विरहितं यज्ञं तामसं परिचक्षते

- विधि हीनं - - - - ब्राह्मणोक्त विधि हीनं सदाचार युक्तैर् विधि विद्भिर् - | ब्राह्मणैर् यज्ञस्य इत्य् उक्ति हीनम् इत्य् अर्थः असृष्टान्नम् -अचोदित

| द्रव्यम् - - मन्त्र हीनम् अदक्षिणं श्रद्धा विरहितं च यज्ञं तामसं परिचक्षते ॥17.13॥

अथ तपसो गुणतस् त्रैविध्यं वक्तुं तस्य शरीर-वाङ्-मनोभिः निष्पाद्यतया तत्-स्वरूप-भेदं तावद् आह—

- - - - |देव द्विज गुरु प्राज्ञ पूजनं शौचम् आर्जवम् ॥14॥ब्रह्मचर्यम् अहिंसा च शारीरं तप उच्यते

- - - देव द्विज गुरु प्राज्ञानां पूजनम् । शौचं - | तीर्थ स्नानादिकम् आर्जवं - - - | यथा वाङ् मनः शारीर वृत्तम् ब्रह्मचर्यं -योषित्सु भोग्यता

- - | बुद्धि युक्तेक्षणादि रहितत्वम् अहिंसा - | अप्राणि पीडा एतत् शारीरं तप उच्यते ॥17.14॥

- - |अनुद्वेग करं वाक्यं सत्यं प्रिय हितं च यत् - ॥15॥स्वाध्यायाभ्यसनं चैव वाङ् मयं तप उच्यते

Page 188: Bhagavad Gita Ramanuja Bhasya

- - परेषाम् अनुद्वेग करं सत्यं प्रिय हितं च यद् वाक्यं - ॥17.15॥स्वाध्यायाभ्यसनं चेत्य् एतद् वाङ् मयं तप उच्यते

- - |मनः प्रसादः सौम्यत्वं मौनम् आत्म विनिग्रहः- ॥16॥भाव संशुद्धिर् इत्य् एतत् तपो मानसम् उच्यते

-मनः प्रसादः - | मनसः क्रोधादि रहितत्वम् सौम्यत्वं मनसः - | परेषाम् अभ्युदय प्रावण्यम् मौनं - - मनसा वाक् प्रवृत्ति नियमनम्

| -आत्म विनिग्रहः - - ’ | मनो वृत्तेः ध्येय विषये वस्थापनम् -भाव संशुद्धिर् - - - - | आत्म व्यतिरिक्त विषय चिन्ता रहितत्वम् एतत् मानसं तपः

||17.16||

|श्रद्धया परया तप्तं तपस् तत् त्रिविधं नरैः ॥17॥अफलाकाङ्क्षिभिर् युक्तैः सात्त्विकं परिचक्षते

अफलाकङ्क्षिभिः - | फलाकाङ्क्षा रहितैः युक्तैः - -परम पुरुषाराधन - रूपम् इदम् इति चिन्ता युक्तैर् नरैः परया श्रद्धया यत् त्रिविधं तपः

काय-वाङ्-मनोभिस् तप्तं तत् सात्त्विकं परिचक्षते ॥17.17॥

- - |सत्कार मान पूजार्थं तपो दम्भेन चैव यत् ॥18॥क्रियते तद् इह प्रोक्तं राजसं चलम् अध्रुवम्

मनसादरः सत्कारः । वाचा प्रशंसा मानम् । शारीरो नमस्कारादिः पूजा । - - फलाभिसन्धि पूर्वकं सत्काराद्य् अर्थं च दम्भेन हेतुना यत्

तपः क्रियते तद् इह राजसं प्रोक्तम् | -स्वर्गादि फलासाधनत्वेनास्थिरत्वाच् चलम् अध्रुवम् । - चलत्वं पात भयेन

- | ||17.18||चलन हेतुत्वम् अध्रुवत्वं क्षयिष्णुत्वम्

- |मूढ ग्राहेणात्मनो यत् पीडया क्रियते तपः ॥19॥परस्योत्सादनार्थं वा तत् तामसम् उदाहृतम्

| मूढाः अविवेकिनः - मूढ ग्राहेण । मूढैः कृतेनाभिनिविशेन आत्मनः - -शक्त्य् आदिकम् अपरीक्ष्य आत्म पीडाया यत् तपः क्रियते

परस्योत्सादनार्थं च यत् तपः क्रियते, तत् तामसम् उदाहृतम् ॥17.19॥

’ |दातव्यम् इति यद् दानं दीयते नुपकारिणे ॥20॥देशे काले च पात्रे च तद् दानं सात्त्विकं स्मृतम्

- फलाभिसन्धि रहितं दातव्यम् इति देशे काले पात्रे चानुपकारिणे यद् दानं दीयते तद् दानं सात्त्विकं स्मृतम् ॥17.20॥

Page 189: Bhagavad Gita Ramanuja Bhasya

|यत् तु प्रत्युपकारार्थं फलम् उद्दिश्य वा पुनः ॥21॥दीयते च परिक्लिष्टं तद् दानं राजसं स्मृतम्

प्रत्युपकार- - कटक्ष गर्भं फलम् उद्दिश्य च परिक्लिष्टम्- अकल्याण द्रव्यकं यद् दानं दीयते तद् राजसम् उदाहृतम् ॥17.21॥

- |अदेश काले यद् दानम् अपात्रेभ्यश् च दीयते ॥22॥असत्कृतम् अवज्ञातं तत् तामसम् उदाहृतम्

- ’ , - -अदेश काले पात्रेभ्यश् च यद् दानं दीयते असत्कृतं पाद प्रक्षालनादि- , , - गौरव रहितम् अवज्ञातं सावज्ञम् अनुपचार युक्तं यद् दीयते तत्

तामसं उदाहृतम् ॥17.22॥

- - - - | एवं वैदिकानां यज्ञ तपो दानानां सत्त्वादि गुण भेदेन भेद उक्तः - - - -इदानीं तस्यैव वैदिकस्य यज्ञादेः प्रणव संयोगेन तत् सच् छब्द

—व्यपदेश्यतया च लक्षणम् उच्यते

|ओं तत् सद् इति निर्देशो ब्रह्मणस् त्रिविधः स्मृतः ॥23॥ब्राह्मणास् तेन वेदाश् च यज्ञाश् च विहिताः पुरा

ओं तत् सत् इति त्रिविधो’ यं निर्देशः शब्दो ब्रह्मणः स्मृतः, ’ | | - ब्रह्मणो न्वयी भवति ब्रह्म च वेदः वेद शब्देन वैदिकं

| | कर्मोच्यते वैदिकं यज्ञादिकम् यज्ञादिकं कर्म ओं तत् सद् इति शब्दान्वितं भवति । ओम् इति शब्दस्यान्वयो वैदिक-कर्माङ्गत्वेन प्रयोगादौ प्रयुज्यमानतया । तत् सद् इति शब्दयोर् अन्वयः पूज्यत्वाय वाचकतया । तेन त्रिविधेन शब्देनान्विता ब्राह्मणा वेदान्वयिनस् त्रैवर्णिका वेदाश् च यज्ञाश् च पुरा विहिताः । पुरा मयैव निर्मिता इत्य् अर्थः ॥17.23॥

- | त्रयाणाम् ओं तत् सत् इति शब्दानाम् अन्वय प्रकारो वर्ण्यते प्रथमम् ओम् - — इति शब्दस्यान्वय प्रकारम् आह

- - - |तस्माद् ओम् इत्य् उदाहृत्य यज्ञ दान तपः क्रियाः - ॥24॥प्रवर्तन्ते विधानोक्ताः सततं ब्रह्म वादिनाम्

- - - - - तस्माद् ब्रह्म वादिनां वेद वादिनां त्रैवर्णिकानां यज्ञ दान तपः क्रिया - विधानोक्ताः वेद विधानोक्ताः आदौ ओम् इत्य् उदाहृत्य सततं सर्वदा

| | प्रवर्तन्ते वेदार्थश् च ओम् इत्य् उदाहृयारभ्यन्ते एवं वेदानां वैदिकानां च यज्ञादीनां कर्मणाम् ओम् इति शब्दान्वयो वर्णितः । ओम् इति

शब्दान्वित-वेद-धारणात् तद्-अन्वित-यज्ञादि-कर्म-करणाच् च ब्राह्मण-शब्द-निर्दिष्टानां त्रैवर्णिकानाम् अप्य् ओम् इति शब्दान्वयो वर्णितः ॥17.24॥

Page 190: Bhagavad Gita Ramanuja Bhasya

- —अथैतेषां तद् इति शब्दान्वय प्रकारम् आह

- - |तद् इत्य् अनभिसंधाय फलं यज्ञ तपः क्रियाः- - ॥25॥दान क्रियाश् च विविधाः क्रियन्ते मोक्ष काङ्क्षिभिः

-फलम् अनभिसंधाय वेदाध्ययन - - - -यज्ञ तपो दान क्रिया मोक्ष काङ्क्षिभिस् त्रैवर्णिकैर् याः क्रियन्ते, - - ता ब्रह्म प्राप्ति साधनतया

- - | ब्रह्म वाचिना तद् इति शब्द निर्देश्याः सवः कः किं यत् तत् पदम् अनुत्तमम् [ . . 13.149.91; - - 93] - म भा विष्णु सहस्र नाम इति तच् छब्दो हि

- | - - -ब्रह्म वाची प्रसिद्धः एवं वेदाध्ययन यज्ञादीनां मोक्ष साधन - - | भूतानां तच् छब्द निर्देश्यतया तद् इति शब्दान्वय उक्तः त्रैवर्णिकानाम्

- -अपि तथा विध वेदाध्ययनाद्य्-अनुष्ठानाद् एव तच्-छब्दान्वय उपपन्नः ॥17.25॥

- - - -अथैषां सच् छब्दान्वय प्रकारं वक्तुं लोके सच् छब्दस्य व्युत्पत्ति —प्रकारम् आह

- - |सद् भावे साधु भावे च सद् इत्य् एतत् प्रयुज्यते - ॥26॥प्रशस्ते कर्मणि तथा सच् छब्दः पार्थ युज्यते

- सद् भावे विद्यमानतायां - साधु भावे - कल्याण भावे च - सर्व वस्तुषु सद् इत्य् एतत् पदं प्रयुज्यते - | लोक वेदयोः तथा केनचित्

- पुरुषेणानुष्ठिते लौकिके प्रशस्ते कल्याणे कर्मणि सत् कर्मेदम् इति -सच् छब्दो युज्यते ॥17.26॥प्रयुज्यते इत्य् अर्थः

|यज्ञे तपसि दाने च स्थितिः सद् इति चोच्यते - ॥27॥कर्म चैव तद् अर्थीयं सद् इत्य् एवाभिधीयते

अतो वैदिकानां त्रैवर्णिकानां यज्ञे तपसि दाने च स्थितिः कल्याणतया सद् इत्य् उच्यते । - कर्म च तद् अर्थीयं - त्रैवर्णिकार्थीयं यज्ञ दानादिकं सद् इत्य् एवाभिधीयते । - -तस्माद् वेदा वैदिकानि कर्माणि ब्राह्मण शब्द

- - निर्दिष्टास् त्रैवर्णिकाश् च ओं तत् सद् इति शब्दान्वय रूप लक्षणेनावेदेभ्यश् ॥17.27॥चावैदिकेभ्यश् च व्यावृत्ता वेदितव्याः

|अश्रद्धया हुतं दत्तं तपस् तप्तं कृतं च यत् ॥28॥असद् इत्य् उच्यते पार्थ न च तत् प्रेत्य नो इह

अश्रद्धया कृतं शास्त्रीयम् अपि होमादिकम् असद् इत्य् उच्यते । कुतः ? न च तत् प्रेत्य नो इह, न मोक्षाय न सांसारिकाय च फलायेति ॥17.28॥

इति श्री-भगवद्-रामानुज-विरचिते श्रीमद्-गीता-भाष्ये सप्तदशोऽध्यायः ।

Page 191: Bhagavad Gita Ramanuja Bhasya

||17||

- - अथ मोक्ष सन्न्यास योगो नाम

’अष्टदशमो ध्यायः

( - - - - )श्री रामानुजाचार्य पाद कृत भाष्यम्

- - - - अतीतेनाध्याय द्वयेन अभ्युदय निःश्रेयस साधन भूतं वैदिकम् - - | -एव यज्ञ तपो दानादिकं कर्म नान्यत् वैदिकस्य च कर्मणः सामान्य

| - - -लक्षणं प्रणवान्वयः तत्र मोक्षाभ्युदय साधनयोर् भेदः तत् सच्- - -छब्द निर्देश्यानिर्देश्यत्वेन मोक्ष साधनं च कर्म फलाभिसन्धि । - , - रहितं यज्ञादिकम् तद् आरम्भश् च सत्त्वोद्रेकाद् भवति सत्त्व वृद्धिश् च

- | सात्त्विकाहार सेवया इत्य् उक्तम् अनन्तरं मोक्ष-साधनतया निर्दिष्टयोः त्याग-सन्न्यासयोर् ऐक्यं त्यागस्य सन्न्यासस्य च स्वरूपम् । भगवति सर्वेश्वरे च सर्व-कर्मणां कर्तृत्वानुसन्धानं, - - सत्त्व रजस् तमसां

- - , - कार्य वर्णनेन सत्त्व गुणस्यावश्योपादेयत्वं स्व वर्णोचितानां -कर्मणां परम पुरुषाराधन-भूतानां परम-पुरुष-प्राप्ति-

निर्वर्तन-प्रकारः, कृत्स्नस्य गीता-शास्त्रस्य सारार्थो भक्ति-योग इत्य् एते प्रतिपाद्यन्ते । तत्र तावत् त्याग-सन्न्यासयोः पृथक्त्वैकत्व-निर्णयाय स्वरूप-निर्णयाय चा —र्जुनः पृच्छति

- |संन्यासस्य महा बाहो तत्त्वम् इच्छामि वेदितुम् - ॥1॥त्यागस्य च हृषीकेश पृथक् केशि निषूदन

- - - त्याग संन्यासौ हि मोक्ष साधनतया विहितौ न कर्मणा न प्रजया ’ धनेन त्यागेनैके मृतत्वमानशुः [ 8.14] महानाउ

- - वेदान्त विज्ञान सुनिश्चितार्थाः- - | संन्यास योगाद् यतयः शुद्ध सत्त्वाः

ते ब्रह्मलोकेषु परान्तकाले ॥ परामृताः परिमुच्यन्ति सर्वे [ . . 3.2.6] - | मु उ इत्य् आदिषु

अस्य संन्यासस्य त्यागस्य च तत्त्वं याथात्म्यं पृथग् वेदितुम् इच्छामि । - - अयम् अभिप्रायः किम् एतौ संन्यास त्याग शब्दौ पृथग्- ,अर्थौ

? -उतैकार्थाव् एव यदा पृथग् अर्थौ, तदानयोः पृथक्त्वेन स्वरूपं वेदितुम् इच्छामि । एकत्वेऽपि तस्य स्वरूपं वक्तव्यम् इति ।

Page 192: Bhagavad Gita Ramanuja Bhasya

, - अथानयोर् एकम् एव स्वरूपम् तच् चेदृशम् इति निर्णीतुं वादि विप्रतिपत्तिं - —दर्शयन् श्री भगवान् उवाच

|काम्यानां कर्मणां न्यासं संन्यासं कवयो विदुः- - - ॥2॥सर्व कर्म फल त्यागं प्राहुस् त्यागं विचक्षणाः

- केचन विद्वांसः काम्यानां कर्मणां न्यासं स्वरूप त्यागं संन्यासं । विदुः केचिच् च विचक्षणा नित्यानां नैमित्तिकानां काम्यानां च सर्वेषां

- - -कर्मणां फल त्याग एव मोक्ष शास्त्रेषु त्याग शब्दार्थ इति प्राहुः ।

- - - , - - -तत्र शास्त्रीयस् त्यागः काम्य कर्म स्वरूप विषयः सर्व कर्म फल, - -विषयः इति विवादं प्रदर्शयन् एकत्र संन्यास शब्दम् इतरत्र त्याग

| - - शब्दं प्रयुक्तवान् अतस् त्याग संन्यास शब्दयोर् एकार्थत्वम् अङ्गीकृतम् । इति ज्ञायते

तथा - निश्चयं सृणु मे तत्र त्यागे भरत सत्तम [ 18.4] -गीता इति त्याग - | शब्देनैव निर्णय वचनात्

| नियतस्य तु संन्यासः कर्मणो नोपपद्यते ॥ मोहात् तस्य परित्यागस् तामसः परिकीर्तितः [ 18.7] गीता

| अनिष्टम् इष्टं मिश्रं च त्रिविधं कर्मणः फलम् ॥ भवत्य् अत्यागिनां प्रेत्य न तु संन्यासिनां क्वचित् [ 18.12] गीता

- - इति परस्पर पर्यायता दर्शनाच् च तयोः एकार्थत्वं प्रतीयत इति निश्चीयते ॥18.2॥

|त्याज्यं दोषवद् इत्य् एके कर्म प्राहुर् मनीषिणः- - - ॥3॥यज्ञ दान तपः कर्म न त्याज्यम् इति चापरे

एके मनीषिणः - -कापिला वैदिकाश् च तन् मतानुसारिणो रागादि दोषवद् । बन्धकत्वात् सर्वं यज्ञादिकं कर्म मुमुक्षुणा त्याज्यम् इत्य् आहुः अपरे

पण्डिता यज्ञादिकं कर्म न त्याज्यम् इति ॥18.3॥प्राहुः

- |निश्चयं शृणु मे तत्र त्यागे भरत सत्तम - - ॥4॥त्यागो हि पुरुष व्याघ्र त्रि विधः संप्रकीर्तितः

- - तत्रैवं वादि विप्रतिपन्ने त्यागे त्याग विषयं निश्चयं मे मत्तः सृणु । त्यागः - , -क्रियमाणेषु एव वैदिकेषु कर्मसु फल विषयतया कर्म

, - विषयतया कर्तृत्व विषयतया च पूर्वम् एव हि मया त्रिविधः—संप्रकीर्तितः

Page 193: Bhagavad Gita Ramanuja Bhasya

- | मयि सर्वाणि कर्माणि संन्यस्याध्यात्म चेतसा - ॥ निराशीर् निर्ममो भूत्वा युध्यस्व विगत ज्वरः [ 3.30] | गीता इति

- - | -कर्म जन्यं स्वर्गादिकं फलं मम न स्याद् इति फल त्यागः मदीय- फल साधनतया मदीयम् इदं कर्म इति कर्मणि ममतायाः परित्यागः

कर्म-विषयस् त्यागः । सर्वेश्वरे कर्तृत्वानुसन्धानेन आत्मनः कर्तृता-त्यागः कर्तृत्व-विषयस् त्यागः ॥18.4॥

- - - |यज्ञ दान तपः कर्म न त्याज्यं कार्यम् एव तत् ॥5॥यज्ञो दानं तपश् चैव पावनानि मनीषिणाम्

- -यज्ञ दान तपः- प्रभृति वैदिकं कर्म मुमुक्षुणा न कदाचिद् अपि त्याज्यम् । अपि त्व् आप्रयाणाद् अहरहः कार्यम् एव । ? - -कुतः यज्ञ दान

- - तपः प्रभृतीनि वर्णाश्रम सम्बन्धीनि कर्माणि मनीषिणां -मनन शीलानां पावनानि । | मननम् उपासनम् मुमुक्षूणां यावज्-जीवम्

उपासनं कुर्वताम् उपासन-निष्पत्ति-विरोधि-प्राचीन-कर्म-विनाशनानीत्य् अर्थः ॥18.5॥

|एतान्य् अपि तु कर्माणि सङ्गं त्यक्त्वा फलानि च ॥6॥कर्तव्यानीति मे पार्थ निश्चितं मतम् उत्तमम्

- - यस्मात् मनीषिणां यज्ञ दान तपःप्रभृतीनि पावनानि, तस्माद् उपासनवद् एतान्य् अपि यज्ञादीनि कर्माणि मद्-आराधनरूपाणि सङ्गं कर्मणि ममतां फलानि च त्यक्त्वा अहरह आप्रयाणाद् उपासननिर्वृत्तये मुमुक्षुणा कर्तव्यानीति मम निश्चितम् उत्तमं मतम् ॥18.6॥

|नियतस्य तु संन्यासः कर्मणो नोपपद्यते ॥7॥मोहात् तस्य परित्यागस् तामसः परिकीर्तितः

नियतस्य - - नित्य नैमित्तिकस्य महा यज्ञादेः कर्मणः संन्यासस् त्यागो नोपपद्यते । - शरीर यात्रापि च ते न प्रसिद्ध्येद् अकर्मणः [ 3.8] गीता इति

- | - -शरीर यात्राया एवासिराः शरीर यात्रा हि यज्ञ शिष्टाशनेन निर्वर्त्यमाना सम्यग् ज्ञानाय प्रभवति । अन्यथा भुञ्जते ते त्व् अघं पापाः [ 3.13] गीता

- - - | इत्य् अयज्ञ शिष्टाघ रूपाशनाप्यायनं मनसो विपरीत ज्ञानाय भवति- अन्न मयं हि सोम्य मनः [ . . 6.5.4] | छा उ इत्य् अन्नेन हि मन आप्यायते- - - | - आहार शुद्धौ सत्त्व शुद्धिः सत्त्व शुद्धौ ध्रुवा स्मृतिः स्मृति लम्भे- सर्व ग्रन्थीनां विप्रमोक्षः [ . . 7.26.2] - - छा उ इति ब्रह्म साक्षात्कार रूपं

- ज्ञानम् आहार शुद्ध्यायत्तम् इति श्रूयते । - - -तस्मान् महा यज्ञादि नित्य - नैमित्तिकं कर्म आप्रयाणात् ब्रह्म ज्ञानाय एव उपादेयम् इति तस्य त्यागो

nopapadyate |

Page 194: Bhagavad Gita Ramanuja Bhasya

-एवं ज्ञानोत्पादिनः कर्मणो बन्धकत्व मोहात् परित्यागस् तामसः परिकीर्तितः । - , - - तमो मूलस् त्यागस् तामसः तमः कार्याज्ञान मूलत्वेन

- - | त्यागस्थ तमो मूलत्वम् तमो ह्य् अज्ञानस्य मूलम् - प्रमाद मोहौ ’ तमसो भवतो ज्ञानम् एव च [गीता 14.17] इत्य् अत्रोक्तम् | अज्ञानं तु ज्ञान-

विरोधि-विपरीत-ज्ञानम् । तथा च वक्ष्यते—

| अधर्मं धर्मम् इति या मन्यते तमसावृता ॥ सर्वार्थान् विपरीतांश् च बुद्धिः सा पार्थ तामसी [ 18.32] | गीता इति

- अतो नित्य नैमित्तिकादेः कर्मणस् त्यागो विपरीत-ज्ञान-मूल एव इत्य् अर्थः ॥18.7॥

- - |दुःखम् इत्य् एव यत् कर्म काय क्लेश भयात् त्यजेत् - ॥8॥स कृत्वा राजसं त्यागं नैव त्याग फलं लभेत्

- - यद्यपि परम्परया मोक्ष साधन भूतं कर्म तथापि दुःखा -त्मक

- -द्रव्यार्जन साध्यत्वात् बह्व् आयास-रूपतया -काय क्लेश- करत्वाच् च’ - -मनसो वसाद करम् इति तद् भीत्या - योग निष्पत्तये ज्ञानाभ्यास एव

- - - यतनीय इति यो महा यज्ञाद्य् आश्रम कर्म परित्यजेत् । स राजसं -रजो मूलं त्यागं कृत्वा - - -तद् अयथावस्थित शास्त्रार्थ रूपम् इति ज्ञानोत्पत्ति रूपं - त्याग फलं न लभेत् । अयथावत् प्रजानाति बुद्धिः सा पार्थ राजसी [ 18.31] | - -गीता इति हि वक्ष्यते न हि कर्म दृष्ट द्वारेण मनः

- | - - ||18.8||प्रसाद हेतुः अपि तु भगवत् प्रसाद द्वारेण

’ |कार्यम् इत्य् एव यत् कर्म नियतं क्रियते र्जुन ॥9॥सङ्गं त्यक्त्वा फलं चैव स त्यागः सात्त्विको मतः

- - - - नित्य नैमित्तिक महायज्ञादि वर्णाश्रम विहितं कर्म - -मद् आराधन रूपतया कार्यं - स्वयं प्रयोजनम् इति मत्वा सङ्गं कर्मणि ममतां

फलं च त्यक्त्वा यत् क्रियते, स त्यागः सात्त्विको मतः -स सत्त्वमूलः । यथावस्थित-शास्त्रार्थ-ज्ञान-मूल इत्य् अर्थः । सत्त्वं हि यथावस्थित-वस्तु-ज्ञानम् उत्पादयतीत्य् उक्तम्— सत्त्वात् सजायते ज्ञानम्[ 14.17] | —गीता इति वक्ष्यते च

| प्रवृत्तिं च निवृत्तिं च कार्याकार्ये भयाभये ॥ बन्धं मोक्षं च या वेत्ति बुद्धिः सा पार्थ सात्त्विकी [ 18.30] गीता

||18.9||इति

|न द्वेष्ट्य् अकुशलं कर्म कुशले नानुषज्जते - - ॥10॥त्यागी सत्त्व समाविष्टो मेधावी छिन्न संशयः

Page 195: Bhagavad Gita Ramanuja Bhasya

- - - -एवं सत्त्व समाविष्टे मेधावी यथावस्थित तत्त्व ज्ञानस् तत एव छिन्न संशयः कर्मणि सङ्ग-फल-कर्तृत्व-त्यागी न द्वेष्ट्य् अकुशलं कर्म

| कुशले च कर्मणि नानुषज्जते अकुशलं - , कर्मानिष्ट फलम् कुशलं च कर्म - - - - - -इष्ट रूप स्वर्ग पुत्र पश्व् अन्नादि फलम् | सर्वस्मिन् कर्मणि

- | - - - - , ममता रहितत्वात् त्यक्त ब्रह्म व्यतिरिक्त सर्व फलत्वात् त्यक्त-कर्तृत्वाच् च तयोः क्रियमाणयोः प्रीति-द्वेषौ न करोति । अनिष्ट-फलं पापं कर्मात्र प्रामादिकम् अभिप्रेतम्, नाविरतो दुश्चरितान् नाशान्तो नासमाहितः । - ॥ नाशान्त मानसो वापि प्रज्ञानेनैनम् आप्नुयात् [ . . 1.2.24] क u

-इति दुश्चरिताविरतेः ज्ञानोत्पत्ति विरोधित्व-श्रवणात् ॥18.10॥

- - -अतः कर्मणि कर्तृत्व सङ्ग फलानां त्यागः शास्त्रीयस् त्यागः न कर्म- | —स्वरूप त्यागः तद् आह

- |न हि देह भृता शक्यं त्यक्तुं कर्माण्य् अशेषतः - - ॥11॥यस् तु कर्म फल त्यागी स त्यागीत्य् अभिधीयते

- न हि देह भृता ध्रियमाण-शरीरेण कर्माण्य् अशेषतस् त्यक्तुं शक्यम् देह-धारणार्थानाम् अशन-पानादीनां तद्-अनुबन्धिनां च कर्मणाम् अवर्जनीयत्वात् । तद्-अर्थं च महा-यज्ञाद्य्-अनुष्ठानम् अवर्जनीयम् । यस्

- - - ’ तु तेषु महा यज्ञादि कर्मसु फल त्यागी स एव त्यागेनैके मृतत्वम् आनशुः [ 8.14] - - महानाउ इत्य् आदि शास्त्रेषु त्यागीत्य् अभिधीयते | - फल त्यागीति

, - - - | प्रदर्शनार्थः फल कर्तृत्व कर्म सङ्गानां त्यागीति त्रिविधः ॥18.11॥संप्रकीर्तित इति प्रक्रमात्

- - -ननु कर्माण्य् अग्निहोत्र दर्शपूर्णमास ज्योतिष्टोमादीनि महा यज्ञादीनि च स्वर्गादि-फल-सम्बन्धितया शास्त्रैर् विधीयन्ते । - नित्य नैमित्तिकानाम् अपि

प्राजापत्यं गृहस्थानाम् [ . .वि पु 1.6.37] - - - इत्य् आदि फल सम्बन्धितयैव हि । - - - चोदना अतस् तत् फल साधन स्वभावतया अवगतानां कर्मणाम्

अनुष्ठाने बीजावापादीनाम् इवानभिसंहित-फलस्यापीष्टानिष्ट-रूप-फल-सम्बन्धोऽवर्जनीयः । अतो मोक्ष-विरोधि-फलत्वेन मुमुक्षुणा न कर्मानुष्ठेयम् इति, अत उत्तरम् आह—

- |अनिष्टम् इष्टं मिश्रं च त्रि विधं कर्मणः फलम् ॥12॥भवत्य् अत्यागिनां प्रेत्य न तु संन्यासिनां क्वचित्

अनिष्टं नरकादि-फलम्, इष्टं स्वर्गादि, मिश्रम् अनिष्ट-संभिन्नं पुत्र-पश्व्-अन्नादि । एतत् त्रिविधं कर्मणः फलम् अत्यागिनां कर्तृत्व-ममता-फल-त्याग-रहितानां प्रेत्य भवति । प्रेत्य कर्मानुष्ठानोत्तर-कालम् इत्य् अर्थः । न तु संन्यासिनां क्वचित् न तु कर्तृत्वादि-परित्यागिनां क्वचिद् इदं अपि मोक्ष-विरोधि फलं भवति ।

Page 196: Bhagavad Gita Ramanuja Bhasya

— एतद् उक्तं भवति यद्यप्य् अग्निहोत्र- , महायज्ञादीनि नित्यान्य् एव तथापिजीवनाधिकार- कामाधिकारयोर् इव मोक्षाधिकारे च विनियोग- पृथक्त्वेन

, परिहियते मोक्ष- —विनियोगश् च तम् एतं वेदानुवचनेनब्राह्मणाविविदिषन्ति यज्ञेन दानेन तपसानाशकेन [bå.ä.u. 4.4.22] इत्य्-आदिभिः इति । तद् एवं क्रियमाणेषु एव कर्मसु कर्तृत्वादि-परित्यागः शास्त्रस्-इद्धः संन्यासः । स एव च त्याग इत्य् उक्तः ॥18.12॥

’ इदानीं भगवति पुरुषोत्तमे न्तर्यामिणि कर्तृत्वानुसन्धानेन आत्मन्य् अकर्तृत्वानुसन्धान-प्रकारम् आह । तत एव फल-कर्मणोर् अपि ममता-परित्यागो भवतीति | परम-पुरुषो हि स्वकीयेन जीवात्मना स्वकीयैश् च करण-कलेवर-प्राणैः स्व-लीला-प्रयोजनाय कर्माण्य् आरभते । अतो जीवात्म-गतं क्षुन्-निवृत्त्य्-आदिकम् अपि फलं तत्-साधन-भूतं च कर्म परम-पुरुषस्य एव—

- |पञ्चैतानि महा बाहो कारणानि निबोध मे - ॥13॥सांख्ये कृतान्ते प्रोक्तानि सिद्धये सर्व कर्मणाम्

, संख्या बुद्धिः सांख्ये कृतान्ते यथावस्थित-तत्त्व- विषयया वैदिक्या बुद्ध्या अनुसंहिते निर्णये सर्व-कर्मणां सिद्धये—उत्पत्तये प्रोक्तानि

पञ्च एतानि कारणानि निबोध मे । मम सकाशात् अनुसन्धत्स्व । वैदिकी हि बुद्धिः शरीरेन्द्रिय-प्राण-जीवात्मोपकरणं परमात्मानम् एव कर्तारम् अवधारयति । ’ ,य आत्मनि तिष्ठन्न् आत्मनो न्तरो यम् आत्मा न वेद

, , यस्यात्मा शरीरम् य आत्मानम् अन्तरो यमयति स त आत्मान्तर्याम्यमृतः [श.प.ब्रा. 14.5.30] अन्तःप्रविष्टः शास्ता जनानां सर्वात्मा [ . . तै ä3.11.3] इत्य्- ॥18.13॥आदिषु

तद् इदम् आह—

- |अधिष्ठानं तथा कर्ता करणं च पृथग् विधम् - ॥14॥विविधाश् च पृथक् चेष्टा दैवं चैवात्र पञ्चमम्

- - |शरीर वाङ् मनोभिर् यत् कर्म प्रारभते नरः ॥15॥न्याय्यं वा विपरीतं वा पञ्चैते तस्य हेतवः

न्याय्ये शास्त्र-सिद्धे विपरीते प्रतिषिरा वा सर्वस्मिन् कर्मणि शारीरे वाचिके मानसे च पञ्च एते हेतवः । अधिष्ठानं शरीरम्, अधिष्ठीयते जीवात्मना इति महा-भूत-संघात-रूपं शरीरम् अधिष्ठानम् । तथा कर्ता जीवात्मा । अस्य जीवात्मनः ज्ञातृत्वं कर्तृत्वं च—ज्ञोऽत एव [वे.सू. 2.3.18] कर्ता शास्त्रार्थवत्त्वात् [वे.सू. 2.3.33] इति च सूत्रोपपादितम् । करणं च पृथग्-विधम् वाक्-पाणि-पादादि-पञ्चकं स-मनस्कं कर्मेन्द्रियम्, पृथग्-विधं कर्म-निष्पत्तौ पृथग्-व्यापारम् । विविधाश् च पृथक्-चेष्टाः—चेष्टा-शब्देन पञ्चात्मा वायुर् अभिधीयते, तद्-वृत्ति-वाचिना, शरीरेन्द्रिय-धारकस्य प्राणापानादि-भेद-भिन्नस्य वायोः पञ्चात्मनो विविधा च चेष्ट विविधा वृत्तिः । दैवं चैवात्र पञ्चमम्,

Page 197: Bhagavad Gita Ramanuja Bhasya

अत्र कर्म हेतु-कलापे दैवं पञ्चमम् । परमात्मान्तर्यामी कर्म-निष्पत्तौ प्रधान-हेतुः इत्य् अर्थः । उक्तं हि सर्वस्य चाहं हृदि सन्निविष्टे मत्तः स्मृतिर् विज्ञानम् अपोहनं च [गीता 15.15] इति । वक्ष्यति च—ईश्वरः सर्व-भूतानां हृद्-देशेऽर्जुन तिष्ठति । भ्रामयन् सर्व-भूतानि यन्त्रारूढानि मायया ॥ [18.61] इति । परमात्मायत्तं च जीवात्मनः कर्तृत्वम्—परात् तु तच् छ्रुतेः [वे.सू. 2.3.41] इत्य् उपपादितम् ।

नन्व् एवं परमात्मायत्ते जीवात्मनः कर्तृत्वे जीवात्मा कर्मण्य् अनियोज्यो भवतीति विधि-निषेध-शास्त्राण्य् अनर्थकानि स्युः । इदम् अपि चोद्यं सूत्र-कारेणैव परिहृतम्— - -कृत प्रयत्नापेक्षस् तु विहित

प्रतिषिद्धावैयर्थ्यादिभ्यः [वे.सू. 2.3.42] इति ।

एतद् उक्तं भवति—परमात्मना दत्तैस् तद्-आधारैश् च करण-कलेवरादिभिस् तद्-आहित-शक्तिभिः स्वयं च जीवात्मा तद्-आधारस् तद्-आहित-शक्तिः सन् कर्म-निष्पत्तये स्वेच्छया करणाद्य्-अधिष्ठानाकारं प्रयत्नं चारभते । तद्-अन्तर्-अवस्थितः परमात्मा स्वानुमति-दानेन तं प्रवर्तयतीति जीवस्यापि स्व-बुद्ध्यैव प्रवृत्ति-हेतुत्वम् अस्ति । यथा गुरुतर-शिला-महीरुहादि-चलनादि-फल-प्रवृत्तिषु बहु-पुरुष-साध्यासु बहूनां हेतुत्वं विधि-निषेध-भाक्त्वं च इति ॥18.14-15॥

|तत्रैवं सति कर्तारम् आत्मानं केवलं तु यः - ॥16॥पश्यत्य् अकृत बुद्धित्वान् न स पश्यति दुर्मतिः

एवं वस्तुतः परमात्मानुमति-पूर्वके जीवात्मनः कर्तृत्वे सति तत्र कर्मणि केवलम् आत्मानम् एव कर्तारं यः पश्यति, स दुर्मतिः विपरीत-मतिः, अकृत-बुद्धित्वात्—अनिष्पन्न-यथावस्थित-वस्तु-बुद्धित्वात् न पश्यति न यथावस्थितं कर्तारं पश्यति ॥18.16॥

|यस्य नाहंकृतो भावो बुद्धिर् यस्य न लिप्यते ॥17॥हत्वापि स इमान् लोकान् न हन्ति न निबध्यते

परम-पुरुष-कर्तृत्वानुसन्धानेन यस्य भावः कर्तृत्व-विशेष-विषयो मनो-वृत्ति-विशेषो नाहंकृतो नाहम्-अभिमान-कृतोऽहं करोमीति ज्ञानं यस्य न विद्यते इत्य् अर्थः । बुद्धिर् यस्य न लिप्यते, अस्मिन् कर्मणि मम कर्तृत्वाभावाद् एतत् फलं न मया संबध्यते, न च मदीयम् इदं कर्म इति यस्य बुद्धिर् जायते इत्य् अर्थः । स इमान् लोकान् युद्धे हत्वा अपि तान् न निहन्ति न केवलं भीष्मादीन् इत्य् अर्थः । ततस् तेन युद्धाख्येन कर्मणा न निबध्यते, तत्-फलं नानुभवतीत्य् अर्थः ॥18.17॥

सर्वम् इदम् अकर्तृत्वाद्य्-अनुसन्धानं सत्त्व-गुण-वृद्ध्या एव भवतीति सत्त्वस्य उपादेयता-ज्ञापनाय कर्मणि सत्त्वादि-गुणकृतं वैषम्यं प्रपञ्चयिष्यन् कर्म-चोदना-प्रकारं तावद् आह—

- - |ज्ञानं ज्ञेयं परिज्ञाता त्रि विधा कर्म चोदना

Page 198: Bhagavad Gita Ramanuja Bhasya

- - ||18||करणं कर्म कर्तेति त्रि विधः कर्म संग्रहः ज्ञानं कर्तव्य-कर्म-विषयं ज्ञानम् । ज्ञेयं च कर्तव्यं कर्म । परिज्ञाता तस्य बोद्धा इति त्रिविधा कर्म-चोदना । बोध-बोद्धव्य-बोद्धृ-युक्तो ज्योतिष्टोमादि-कर्म-विधिः इत्य् अर्थः । तत्र बोद्धव्य-रूपं कर्म त्रिविधं संगृह्यते—करणं कर्म कर्ता इति । करणं साधन-भूतं द्रव्यादिकम्, कर्म यागादिकम्, कर्ता अनुष्ठाता इति ॥18.18॥

- |ज्ञानं कर्म च कर्ता च त्रिधैव गुण भेदतः - ॥19॥प्रोच्यते गुण संख्याने यथावच् छृणु तान्य् अपि

कर्तव्य-कर्म-विषयं ज्ञानम्, अनुष्ठीयमानं च कर्म तस्यानुष्ठाता च सत्त्वादि-गुण-भेदतस् त्रिधा एव प्रोच्यते । गुण-संख्याने गुण-कार्य-गणने यथावत् सृणु तान्य् अपि—तानि गुणतो भिन्नानि ज्ञानादीनि यथावत् सृणु ॥18.19॥

- |सर्व भूतेषु येनैकं भावम् अव्ययम् ईक्षते ॥20॥अविभक्तं विभक्तेषु तज् ज्ञानं विद्धि सात्त्विकम्

ब्राह्मण-क्षत्रिय-ब्रह्मचारि-गृहस्थादि-रूपेण विभक्तेषु सर्वेषु भूतेषु कर्माधिकारिषु येन ज्ञानेन एकाकारम् आत्माख्यं भावं तत्राप्य् अविभक्तं ब्राह्मणत्वाद्य्-अनेकाकारेष्व् अपि भूतेषु सित-दीर्घादि-विभागवत्सु ज्ञानैकाकारं आत्मानं विभाग-रहितम् । अव्ययं व्यय स्वभावेष्व् अपि ब्राह्मणादि-शरीरेष्व् अव्ययम् अविकृतं फलादि-सङ्गानर्हं च कर्माधिकार-खेलायाम् ईक्षते, तत् ज्ञानं सात्त्विकं विद्धि ॥18.20॥

- |पृथक्त्वेन तु यज् ज्ञानं नानाभावान् पृथग् विधान् ॥21॥वेत्ति सर्वेषु भूतेषु तज् ज्ञानं विद्धि राजसम्

सर्वेषु भूतेषु ब्राह्मणादिषु ब्राह्मणाद्याकारपृथक्त्वेन आत्माख्यान् अपि भावान् नानाभूतान् सितदीग्र्हादिपृथक्त्वेन च पृथग्-विधान् फलादि-संयोग-योग्यान् कर्माधिकारवेलायां यज् ज्ञानं वेत्ति तत् ज्ञानं राजसं विद्धि ॥18.21॥

|यत् तु कृत्स्नवद् एकस्मिन् कार्ये सक्तम् अहइतुकम् ॥22॥अतत्त्वार्थवद् अल्पं च तत् तामसम् उदाहृतम्

यत् तु ज्ञानम् एकस्मिन् कार्ये एकस्मिन् कर्तव्ये कर्मणि प्रेत-भूत-गणाद्य्-आराधन-रूपेऽत्यल्प-फले कृत्स्न-फलवत् सक्तम् अहेतुकं वस्तुतस् त्व् अकृत्स्न-फलवत्तया तथा-विध-सङ्ग-हेतु-रहितम् । अतत्त्वार्थवत् पूर्ववद् एव आत्मनि पृथक्त्वादि-युक्ततया मिथ्या-भूतार्थ विषयम्, अत्यल्प-फलं च प्रेत-भूताद्य्-आराधन-रूप-विषयत्वाद् अल्पं च, तद् ज्ञानं तामसम् उदाहृतम् ॥18.22॥

Page 199: Bhagavad Gita Ramanuja Bhasya

एवं कर्तव्य-कर्म-विषय-ज्ञानस्याधिकार-वेलायाम् अधिकार्य्-अंशेन गुणतस् त्रैविध्यम् उक्त्वा, अनुष्ठेयस्य कर्मणो गुणतस् त्रैविध्यम् आह—

- - |नियतं सङ्ग रहितम् अराग द्वेषतः कृतम्- ॥23॥अफल प्रेप्सुना कर्म यत् तत् सात्त्विकम् उच्यते

नियतं स्व-वर्णाश्रमोचितं सङ्ग-रहितं कर्तृत्वादि-सङ्ग-रहितम्, अराग-द्वेषतः कृतं कीर्ति-रागाद् अकीर्ति-द्वेषाच् च न कृतम्, अदम्भेन कृतम् इत्य् अर्थः । अफल-प्रेप्सुना अफलाभिसन्धिना कार्यम् इत्य् एव कृतं यत् कर्म तत् सात्त्विकम् उच्यते ॥18.23॥

|यत् तु कामेप्सुना कर्म साहंकारेण वा पुनः ॥24॥क्रियते बहुलायासं तद् राजसम् उदाहृतम्

यत् तु पुनः कामेप्सुना फल-प्रेप्सुना साहंकारेण वा, वाशब्दश् चार्थो, कर्तृत्वाभिमान-युक्तेन च, बहुलायासं यत् कर्म क्रियते, तत् राजसम्—बहुलायासम् इदं कर्म मयैव क्रियते इत्य् एवं-रूपाभिमान-युक्तेन यत् कर्म क्रियते तद् राजसम् इत्य् अर्थः ॥18.24॥

|अनुबन्धं क्षयं हिंसाम् अनपेक्ष्य च पौरुषम् ॥25॥मोहाद् आरभ्यते कर्म यत् तत् तामसम् उच्यते

कृते कर्मण्य् अनुबद्ध्यमानं दुःखम् अनुबन्धः, क्षयः कर्मणि क्रियमाणेऽर्थ-विनाशः, हिंसा तत्र प्राणि-पीडा, पौरुषम् आत्मनः कर्म-समापन-सामर्थ्यम्, एतान्य् अनवेक्ष्याविमृश्य मोहात् परम-पुरुष-कर्तृत्वाज्ञानाद् यत् कर्म आरभ्यते क्रियते, तत् तामसम् उच्यते ॥18.25॥

- ’ - - - |मुक्त सङ्गो नहं वादी धृत्य् उत्साह समन्वितः- ॥26॥सिद्ध्य् असिद्ध्योर् निर्विकारः कर्ता सात्त्विक उच्यते

मुक्त-सङ्गः फल-सङ्ग-रहितः, अनहं-वादी कर्तृत्वाभिमान-रहितः । धृत्य्-उत्साह-समन्वितः, आरब्धे कर्मणि यावत्-कर्म-समाप्त्य्-अवर्जनीय-दुःख-धारणं धृतिः, उत्साह उद्युक्त-चेतस्त्वम्, ताभ्यां समन्वितः । सिद्ध्य्-असिद्ध्योः निर्विकारो युद्धादौ कर्मणि तद्-उपकरण-भूत-द्रव्यार्जनादिषु च सिद्ध्य्-असिद्ध्योर् अविकृत-चित्तः कर्ता सात्त्विक उच्यते ॥18.26॥

- - ’ |रागी कर्म फल प्रेप्सुर् लुब्धो हिंसात्मको शुचिः- ॥27॥हर्ष शोकान्वितः कर्ता राजसः परिकीर्तितः

रागी यशोऽर्थी, कर्म-फल-प्रेप्सुः कर्म-फलाथीं, लुब्धः कर्मापेक्षित-द्रव्य-व्यय-स्वभाव-रहितः । हिंसात्मकः परान्

Page 200: Bhagavad Gita Ramanuja Bhasya

पीडयित्वा तैः कर्म कुर्वाणः, अशुचिः कर्मापेक्षित-शुद्धि-रहितः, हर्ष-शोकान्वितो युद्धादौ कर्मणि जयादि-सिद्ध्य्-असिद्ध्योः हर्ष-शोकान्वितः कर्ता राजसः परिकीर्तितः ॥18.27॥

’ |अयुक्तः प्राकृतः स्तब्धः शठो नैकृतिको लसः - ॥28॥विषादी दीर्घ सूत्री च कर्ता तामस उच्यते

अयुक्तः शास्त्रीय-कर्मा योग्यो विकर्म-स्थः, प्राकृतोऽनधिगत-विद्यः, स्तब्धोऽनारम्भ-शीलः, शठोऽभिचारादि-कर्म-रुचिः, नैष्कृतिको वचन-परः, अलसः आरब्धेष्व् अपि कर्मसु मन्द-प्रवृत्तिः । विषादी अतिमात्रावसाद-शीलः, दीर्घ-सूत्री अभिचारादि-कर्म कुर्वन् परेषु दीर्घ-काल-वर्त्य्-अनर्थ-पर्यालोचन-शीलः, एवं-भूतो यः कर्ता स तामसः ॥18.28॥

एवं कर्तव्य-कर्म-विषय-ज्ञाने कर्तव्ये च कर्मण्य् अनुष्ठातरि च गुणतस् त्रैविध्यम् उक्तम्, इदानीं सर्व-तत्त्व-सर्व-पुरुषार्थ-निश्चय-रूपाया बुद्धेः धृतेश् च गुणतस् त्रैविध्यम् आह—

- |बुद्धेर् भेदं धृतेश् चैव गुणतस् त्रि विधं शृणु ॥29॥प्रोच्यमानम् अशेषेण पृथक्त्वेन धनंजय

बुद्धिः विवेक-पूर्वकं निश्चय-रूपं ज्ञानम्, धृतिः आरब्धायाः क्रियायाः विघ्नोपनिपतिं अपि विधारण-सामर्थ्यम्, तयोः सत्त्वादि-गुणतस् त्रिविधं भेद पृथक्त्वेन प्रोच्यमानं यथावत् सृणु ॥18.29॥

|प्रवृत्तिं च निवृत्तिं च कार्याकार्ये भयाभये ॥30॥बन्धं मोक्षं च या वेत्ति बुद्धिः सा पार्थ सात्त्विकी

प्रवृत्तिर् अभ्युदय-साधन-भूतो धर्मः, निवृत्तिर् मोक्ष-साधन-भूतो धर्मः, ताव् उभौ यथावस्थितौ या बुद्धिः वेत्ति । कार्याकार्ये सर्व-वर्णानां प्रवृत्ति-निवृत्ति-धर्मयोः, अन्यतर-निष्ठानां देश-कालावस्था-विशेषेष्व् इदं कार्यम् इदम् अकार्यम् इति च या वेत्ति । भयाभये शास्त्रात् निवृत्तिर् भय-स्थानं तद्-नुवृत्तिर् अभयस्थानं बन्धं मोक्षं च संसार-याथात्म्यं तद्-विगम-याथात्म्यं च या वेत्ति, सा सात्त्विकी बुद्धिः ॥18.30॥

|यया धर्मम् अधर्मं च कार्यं चाकार्यम् एव च ॥31॥अयथावत् प्रजानाति बुद्धिः सा पार्थ राजसी

यया पूर्वोक्तं द्विविधं धर्मं तद्-विपरीतं च तन्-निष्ठानां देशकालावस्थादिषु कार्यं चाकार्यं च यथावत् न जानाति सा राजसी बुद्धिः ॥18.31॥

|अधर्मं धर्मम् इति या मन्यते तमसावृता

Page 201: Bhagavad Gita Ramanuja Bhasya

||32||सर्वार्थान् विपरीतांश् च बुद्धिः सा पार्थ तामसी

तामसी तु बुद्धिस् तमसा आवृता सती सर्वार्थान् विपरीतान् मन्यते । अधर्मं धर्मं चाधर्मम्, सन्तं चार्थम् असन्तम्, असन्तं चार्थं सन्तम्, परं च तत्त्वम् अपरम्, अपरं च तत्त्वं परम्, एवं सर्वं विपरीतं मन्यते इत्य् अर्थः ॥18.32॥

- - |धृत्या यया धारयते मनः प्राणेन्द्रिय क्रियाः ॥33॥योगेनाव्यभिचारिण्या धृतिः सा पार्थ सात्त्विकी

यया धृत्या योगेनाव्यभिचारिण्या मनः-प्राणेन्द्रियाणां क्रियाः पुरुषो धारयते । योगो मोक्ष-साधन-भूतं भगवद्-उपासनम् । योगेन प्रयोजन-भूतेनाव्यभिचारिण्या योगोद्देशेन प्रवृत्तास् तत्-साधन-भूता मनः-प्रभृतीनां क्रियाः यया धृत्या धारयते, सा सात्त्विकी इत्य् अर्थः ॥18.33॥

- ’ |यया तु धर्म कामार्थान् धृत्या धारयते र्जुन ॥34॥प्रसङ्गेन फलाकाङ्क्षी धृतिः सा पार्थ राजसी

फलाकाङ्क्षी पुरुषः प्रकृष्ट-सङ्गेन धर्म-कामार्थान् यया धृत्या धारयते, सा राजसी । धर्म-कामार्थ-शब्देन तत्-साधन-भूता मनः-प्राणेन्द्रिय-क्रिया लक्ष्यन्ते । फलाकाङ्क्षी इत्य् अत्रापि फल-शब्देन राजसत्वाद् धर्म-कामार्था एव विवक्षिताः । अतो धर्म-कामार्थापेक्षया मनः-प्रभृतीनां क्रियाः यया धृत्या धारयते, सा राजसी इत्य् उक्तं भवति ॥18.34॥

|यया स्वप्नं भयं शोकं विषादं मदम् एव च ॥35॥न विमुञ्चति दुर्मेधा धृतिः सा पार्थ तामसी

यया धृत्या स्वप्नं निद्रां मदं विषयानुभव-जनितं मदं स्वप्न-मदाव् उद्दिश्य प्रवृत्ता मनः-प्राणादीनां क्रियाः दुर्मेधाः न विमुचति धारयति । भयशोकविषादशब्दाश् च भयशोकादिदायिविषयपराः । तत्-साधनभूताश् च भनःप्राणादिक्रियाः यया धारयते, सा धृतिस् तामसी ॥18.35॥

- |सुखं त्व् इदानीं त्रि विधं शृणु मे भरतर्षभ ॥36॥अभ्यासाद् रमते यत्र दुःखान्तं च निगच्छति

पूर्वोक्ताः सर्वे ज्ञानकर्मकर्त्रादयो यच्छेषभूताः, तच् च सुख गुणतस् त्रिविधम् इदानीं सृणु । यस्मिन् सुखे चिरकालाभ्यासात् क्रमेण निरतिशयां रतिं प्राप्नोति । दुःखान्तं च निगच्छति, निखिलस्य सांसारिकस्य दुःखस्यान्तं निगच्छति ॥18.36॥

तद् एव विशिनष्टि—

Page 202: Bhagavad Gita Ramanuja Bhasya

’ |यत् तदग्रे विषम् इव परिणामे मृतोपमम् - - - ॥37॥तत् सुखं सात्त्विकं प्रोक्तम् आत्म बुद्धि प्रसाद जम्

- - -यत् तत् सुखम् अग्रे योगोपक्रम वेलायां बह्वायास साध्यत्वाद् विविक्त , स्वरूपस्याननुभूतत्वाच् च विषम् इव दुःखम् इव भवति

’ ’ - परिणामे मृतोपमं परिणामे विपाके भ्यास बलेन विविक्तात्म-स्वरूपाविर्भावेऽमृतोपमं भवति, तच् चात्म-बुद्धि-प्रसादजम्, आत्म-विषया बुद्धिर् आत्म-बुद्धिः, तस्याः निवृत्त-सकलेतर-विषयत्वं प्रसादः, निवृत्त-सकलेतर-विषय-बुद्ध्या विविक्त-स्वभावात्मानुभव-जनितं सुखम् अमृतोपमं भवति । तत् सुखं सात्त्विकं प्रोक्तम् ॥18.37॥

- ’ |विषयेन्द्रिय संयोगाद् यत् तदग्रे मृतोपमम् ॥38॥परिणामे विषम् इव तत् सुखं राजसं स्मृतम्

’ , अग्रे नुभववेलायां विषयेन्द्रियसंयोगाद् यत् तद् अमृतम् इव भवति परिणामे विपाके विषयाणां सुखतानिमित्तक्षुधादौ निवृत्ते तस्य च

सुखस्य निरयादिनिमित्तत्वाद् विषयम् इव पीतं भवति, तत् सुखं राजसं स्मृतम् ॥18.38॥

|यद् अग्रे चानुबन्धे च सुखं मोहनम् आत्मनः- ॥39॥निद्रालस्य प्रमादोत्थं तत् तामसम् उदाहृतम्

यत् सुखम् अग्रे चानुबन्धे चानुभव-वेलायां विपाके चात्मनो मोहनं मोह-हेतुर् भवति मोहोऽत्र यथावस्थित-वस्त्व्-अप्रकाशोऽभिप्रेतः । निद्रालस्य-प्रमादोत्थं निद्रालस्य-प्रमाद-जनितम् । निद्रादयो ह्य् अनुभव-वेलायाम् अपि मोहहेतवः ।

निद्राया मोह- | हेतुत्वं स्पष्टम् आलस्यम् इन्द्रिय-व्यापार-मान्द्यम् । इन्द्रिय-व्यापार-मान्द्ये च ज्ञानमान्द्यं भवत्य् एव । प्रमादः कृत्यानवधान-रूप इति तत्तापि ज्ञान-मान्द्यं भवति । ततश् च तयोर् अपि मोहहेतुत्वम् । तत् सुखं तामसम् उदाहृतम् । अतो मुमुक्षुणा रजस्तमसी अभिभूय सत्त्वम् एव उपादेयम् इत्य् उक्तं भवति ॥18.39॥

|न तद् अस्ति पृथिव्यां वा दिवि देवेषु वा पुनः - ॥40॥सत्त्वं प्रकृति जैर् मुक्तं यद् एभिः स्यात् त्रिभिर् गुणैः

पृथिव्यां मनुष्यादिषु दिवि देवेषु वा प्रकृतिसंसृष्टोषु ब्रह्मादिस्थावरान्तेषु प्रकृतिजैर् एभिस् त्रिभिः गुणैर् मुक्तं यत् सत्त्वं

प्राणिजातं न तद् अस्ति ॥18.40॥

’ त्यागेनैके मृतत्वमानशुः [ 8.14] - महानाउ इत्य् आदिषु मोक्षसाधनतया , निर्दिष्टस् त्यागः संन्यासशब्दार्थाद् अनन्यः स च क्रियमाणेषु एव

Page 203: Bhagavad Gita Ramanuja Bhasya

| - कर्मसु कर्तृत्वत्यागमूलः फल कर्मणोस् त्यागः कर्तृत्वत्यागश् च परम-पुरुषे कर्तृत्वानुसन्धानेन इत्य् उक्तम् । एतत् सर्वं सत्त्वगुणवृद्धिकार्यम् इति सत्त्वोपादेयताज्ञापनाय सत्त्व-रजस्-तमसां कार्य-भेदाः प्रपञ्चिताः । इदानीम् एवं-भूतस्य मोक्षसाधनतया क्रियमाणस्य कर्मणः परम-पुरुषाराधनवेषताम्, तथा अनुष्ठितस्य च कर्मणस् तत्प्राप्तिलक्षणं फलं प्रतिपादयितुं ब्राह्मणाद्यधिकारिणां स्वभावानुबन्धिसत्त्वादि-गुणभेदभिन्नं वृत्त्या सह कर्तव्य-कर्मस्वरूपम् आह—

- - |ब्राह्मण क्षत्रिय विशां शूद्राणां च परन्तप - ॥41॥कर्माणि प्रविभक्तानि स्वभाव प्रभवैर् गुणैः

- - | - -ब्राह्मण क्षत्रिय विशां स्वकीयो भावः स्वभावः ब्रह्मणादि जन्म- | - | हेतु भूतं प्राचीनं कर्म इत्य् अर्थः तत् प्रभवाः सत्त्वादयो गुणाः

- - ’ -ब्राह्मणस्य स्वभाव प्रभवो रजस् तमो भिभवेन उद्भूतः सत्त्व, गुणः क्षत्रियस्य स्वभाव-प्रभवः सत्त्व-तमसोर् अभिभवेन

उद्भूतो रजो-गुणः, वैश्यस्य स्वभाव-प्रभवः सत्त्व-रजोऽभिभवेनाल्पोद्रिक्तस् तमो-गुणः, शूद्रस्य स्वभाव-प्रभवस् तु रजः-सत्त्वाभिभवेनात्युद्रिक्तस् तमो-गुणः । एभिः स्वभाव-प्रभवैर् गुणैः सह प्रविभक्तानि कर्माणि शास्त्रैः प्रतिपादितानि । ब्राह्मणादय एवं-गुणकास् तेषां च तानि कर्माणि वृत्तयश् चैता इति हि विभज्य प्रतिपादयन्ति शास्त्राणि ॥18.41॥

|शमो दमस् तपः शौचं क्षान्तिर् आर्जवम् एव च - ॥42॥ज्ञानं विज्ञानम् आस्तिक्यं ब्रह्म कर्म स्वभावजम्

शमो - | बाह्येन्द्रिय नियमनम् दमो’ - - | न्तः करण नियमनम् तपो- - - - | भोग नियमन रूपः शास्त्र सिद्धः काय क्लेशः शौचं -शास्त्रीय- | कर्म योग्यता क्षान्तिः - | परैः péòä¬mänasyäpy अविकृत चित्तता आर्जवं ’ परेषु मनो नुरूपं बाह्य-चेष्टा-प्रकाशनम् । ज्ञानं - -परावर तत्त्व

- | याथात्म्य ज्ञानम् विज्ञानं - - - - पर तत्त्व गतासाधारण विशेष विषयं । ज्ञानम् आस्तिक्यं - , वैदिकार्थस्य कृत्स्नस्य सत्यता निश्चयः प्रकृष्टः । केनापि हेतुना चालयितुम् अशक्य इत्य् अर्थः

भगवान् पुरुषोत्तमो वासुदेवः पर-ब्रह्मशब्दाभिधेयो निरस्तनिखिलदोषगन्धः स्वाभाविकानवधिकातिशयज्ञान-शक्त्याद्यसंख्येयकल्याण-गुण-गणो निखिलवेदवेदान्तवेद्यः स एव निखिल-जगद्-एक-कारणं निखिलजगदाधारभूतो निखिलस्य स एव प्रवर्तयिता तदाराधनभूतं च कृत्स्नं वैदिकं कर्म, तैस् तैः आराधितो धर्मार्थ-काममोक्षाख्यं फलं प्रयच्छति, इत्य् अस्यार्थस्य सत्यतानिश्चयः आस्तिक्यम् । वेदैश् च सर्वैर् अहम् एव वेद्यः [ 15.15], गीता

अहं सर्वस्य प्रभवो मत्तः सर्वं प्रवर्तते [ 10 .8], गीता मयि सर्वम्

Page 204: Bhagavad Gita Ramanuja Bhasya

इदं प्रोतम् [ 7.7], गीता ... भोक्तारं यज्ञ तपसां ज्ञात्वा मां शान्तिम् ऋच्छति[ 5.29], गीता मत्तः परतरं नान्यत् किंचिद् अस्ति धनञ्जय [ 7.7], गीता

यतः प्रवृत्तिर् भूतानां येन सर्वम् इदं ततम् । स्व-कर्मणा तम् अभ्यच्र्य सिद्धिं विन्दति मानवः ॥ [गीता 18.46]

यो माम् अजम् अनादिं च वेत्ति लोक-महेश्वरम् [गीता 10.3] इति ह्य् उच्यते । तद् एतद् ब्राह्मणस्य स्वभावजं कर्म ॥18.42॥

|शौर्यं तेजो धृतिर् दाक्ष्यं युद्धे चाप्य् अपलायनम् - - ॥43॥दानम् ईश्वर भावश् च क्षात्रं कर्म स्वभाव जम्

शौर्यं - - | युद्धे निर्भय प्रवेश सामर्थ्यम् तेजः -परैर् अनभिभव । नीयता धृतिर् ’ - -आरब्धे कर्मणि विघ्नोपनिपाते पि तत् समापन

| सामर्थ्यम् दाक्ष्यं - - - | सर्व क्रिया निवृत्ति सामर्थ्यम् युद्धे चाप्य् अपलायनं - - ’ युद्धे चात्म मरण निश्चये प्य् अनिवर्तनम् दानम्

आत्मीयस्य द्रव्यस्य परस्वत्वापादान-पर्यन्तस् त्यागः । -ईश्वर भावः - - - - - , स्व व्यतिरिक्त सकल जन नियमन सामर्थ्यम् एतत् क्षत्रियस्य

स्वभावजं कर्म ।

- - - - - |कृषि गो रक्ष्य वाणिज्यं वैश्य कर्म स्वभाव जम् - ॥44॥परिचर्यात्मकं कर्म शूद्रस्यापि स्वभाव जम्

| | कृषिः सस्योत्पादनकर्वाणम् गोरक्ष्यं पशुपालनम् इत्य् अर्थः वाणिज्यं । धनसंचयहेतुभूतं क्रयविक्रयात्मकं कर्म एतद् वैश्यस्य

| स्वभावजं कर्म पूर्ववर्णत्रयपरिचर्यारूपं शूद्रस्य स्वभावजं । कर्म

तद् एतच् चतुर्णां वर्णानां वृत्तिभिः सह कर्तव्यानां शास्त्रविहितानां यज्ञादि-कर्मणां प्रदर्शनार्थम् उक्तम् । यज्ञादयो हि त्रयाणां वर्णानां साधारणाः, शम-दमादयोऽपि त्रयाणां वर्णानां मुमुक्षूणां साधारणाः । ब्राह्मणस्य तु सत्त्वोपाकस्य स्वाभाविकत्वेन शमदमादयः सुखोपादानाः इति कृत्वा तस्य शम-दमादयः स्वभावजं कर्म इत्य् उक्तम् । क्षत्रियवैश्ययोस् तु स्वतो रजस्तमःप्रधानत्वेन शमदमादयो दुःखोपादानाः इति कृत्वा न तत्कर्म इत्य् उक्तम् । ब्राह्मणस्य तु वृत्तिर् याजनाध्यापनप्रतिग्रहाः । क्षत्रियस्य जनपदपरिपालनम् । वैश्यस्य कृष्यादयो यथोक्ताः । शूद्रस्य तु कर्तव्यं वृत्तिश् च पूर्ववर्णत्रयपरिचर्या एव ॥18.44॥

|स्वे स्वे कर्मण्य् अभिरतः संसिद्धिं लभते नरः- - ॥45॥स्व कर्म निरतः सिद्धिं यथा विन्दति तच् छृणु

Page 205: Bhagavad Gita Ramanuja Bhasya

स्वे स्वे यथोदिते कर्मण्य् अभिरतो नरः संसिद्धिं - -परम पद प्राप्तिं लभते । - - स्व कर्म निरतो यथा सिद्धिं विन्दति परमं पदं

प्राप्नोति तथा सृणु ॥18.45॥

|यतः प्रवृत्तिर् भूतानां येन सर्वम् इदं ततम्- ॥46॥स्व कर्मणा तम् अभ्यर्च्य सिद्धिं विन्दति मानवः

यतो भूतानाम् उत्पत्त्य्- , आदिका प्रवृत्तिः येन च सर्वम् इदं ततं स्व- कर्मणां तं माम् इन्द्राद्य्- -अन्तरात्मतयावस्थितम् अभ्यच्र्य मत्

-प्रसादात् मत् प्राप्ति- ॥18.46॥रूपां सिद्धिं विन्दति मानवः

| मत्त एव सर्वम् उत्पद्यते मया च सर्वम् इदम् ततम् इति पूर्वम् एव उक्तम्—

| अहं कृत्स्नस्य जगतः प्रभवः प्रलयस्तथा । मत्तः परतर नान्यत्किंअचिदस्ति धनञ्जय [ 7.6-7], गीता

- मया ततम् इदं सर्वं जगद् अव्यक्त मूर्तिना [ 9.4] गीता मयाध्यक्षेण -प्रकृतिः सूयते स चराचरम् [9.10], अहं सर्वस्य प्रभवो मत्तः सर्वं

प्रवर्तते [ 10.8] - | गीता इत्य् आदिषु

- - |श्रेयान् स्व धर्मो विगुणः पर धर्मात् स्वनुष्ठितात्- ॥47॥स्वभाव नियतं कर्म कुर्वन् नाप्नोति किल्बिषम्

- - - एवं त्यक्त कर्तृत्वादिको मद् आराधन रूपः - स्व धर्मःस्वेनैवोपादातुं योग्यो धर्मः | प्रकृति-संसृष्टेन हि पुरुषेणेन्द्रिय-व्यापार-रूपः कर्म-योगात्मको धर्मः सुकरो भवति । अतः कर्म-योगाख्यः स्व-धर्मो ’ - विगुणो पि पर धर्माद् - - -इन्द्रिय जय निपुण

- - - - - पुरुष धर्माज् ज्ञान योगात् सकलेन्द्रिय नियमन रूपतया स प्रमादात्कदाचित् स्वनुष्ठितात् श्रेयान् । - तद् एवोपपादयति प्रकृति संसृष्टस्य

- - पुरुषस्य इन्द्रिय व्यापार रूपतया स्वभावत एव नियतत्वात् कर्मणः कर्म कुर्वन् किल्बिषं संसारं नाप्नोत्य् । -अप्रमादत्वात् कर्मणः ज्ञान

- - -योगस्य सकलेन्द्रिय नियमन साध्यतया स प्रमादत्वात् । तन्-निष्ठस् तु प्रमादात् किल्बिषं प्रतिपद्येतापि । अतः कर्म-निष्ठा एव ज्यायसी इति तृतीयाध्यायोक्तं स्मारयति ॥18.47॥

- |सहजं कर्म कौन्तेय स दोषम् अपि न त्यजेत् ॥48॥सर्वारम्भा हि दोषेण धूमेनाग्निर् इवावृताः

अतः सहजत्वेन सुकरम् अप्रमादं च - कर्म स दोषं - स दुःखम् अपि न त्यजेत् । - - ’ - | ज्ञान योग योग्यो पि कर्म योगम् एव कुर्वीत इत्य् अर्थः

Page 206: Bhagavad Gita Ramanuja Bhasya

सर्वारम्भाः कर्मारम्भा ज्ञानारम्भाश् च हि दोषेण दुःखेन धूमेनाग्निर् इवावृताः । - ’ ,इयान् तु विशेषः कर्म योगः सुकरो प्रमादश् च

ज्ञान-योगस् तद्-विपरीत इति ॥18.48॥

- - |असक्त बुद्धिः सर्वत्र जितात्मा विगत स्पृहः- ॥49॥नैष्कर्म्य सिद्धिं परमां संन्यासेनाधिगच्छति

सर्वत्र फलादिष्व् असक्त- - -बुद्धिर् जितात्मा जितमनाः परम पुरुष कर्तृत्वानुसन्धानेन आत्म- कर्तृत्वे विगत-स्पृहः एवं त्यागाद्

अनन्यत्वेन निर्णीतेन संन्यासेन युक्तः कर्म कुर्वन् परमां नैष्कर्म्य-सिद्धिम् अधिगच्छति । परमां ध्यान-निष्ठां ज्ञान-योगस्यापि फल-भूताम् अधिगच्छतीत्य् अर्थः । वक्ष्यमाण-ध्यान-योगावाप्तिं सर्वेन्द्रिय-कर्मोपरति-रूपाम् अधिगच्छति ॥18.49॥

|सिद्धिं प्राप्तो यथा ब्रह्म तथाप्नोति निबोध मे ॥50॥समासेनैव कौन्तेय निष्ठा ज्ञानस्य या परा

सिद्धिं प्राप्तः आप्रयाणाद् अहरहर् अनुष्ठीयमानकर्म योगनिष्पाद्यध्यानसिद्धिं प्राप्तो यथा येन प्रकारेण वर्तमानो ब्रह्म

प्राप्नोति तथा समासेन मे निबोध । तद् एव ब्रह्म विशिष्यते निष्ठा ज्ञानस्य या परा इति । ज्ञानस्य ध्यानात्मकस्य या परा निष्ठा परं प्राप्यम् इत्य् अर्थः ॥18.50॥

|बुद्ध्या विशुद्धया युक्तो धृत्यात्मानं नियम्य च - ॥51॥शब्दादीन् विषयांस् त्यक्त्वा राग द्वेषौ व्युदस्य च

- - - - - |विविक्त सेवी लघ्व् आशी यत वाक् काय मानसः- - ॥52॥ध्यान योग परो नित्यं वैराग्यं समुपाश्रितः

|अहंकारं बलं दर्पं कामं क्रोधं परिग्रहम् - ॥53॥विमुच्य निर्ममः शान्तो ब्रह्म भूयाय कल्पते

बुद्ध्या विशुद्धया यथावस्थितात्म-तत्त्व-विषयया युक्तः, धृत्या आत्मानं नियम्य च विषय-विमुखी-करणेन योग-योग्यं मनः कृत्वा, शब्दादीन् विषयान् त्यक्त्वा असन्निहितान् कृत्वा, तन्-निमित्तौ च राग-द्वेषौ व्युदस्य, विविक्त-सेवी सर्वैर् ध्यान-विरोधिभिर् विविक्ते देशे वर्तमानः । लघ्व्-आशी अत्यशनानशन-रहितः, यत-वाक्-काय-मानसो ध्यानाभिमुखी-कृत-काय-वाङ्-मनो-वृत्तिः, ध्यान-योग-परो नित्यम् एवं भूतः सन् आप्रयाणाद् अहरहः ध्यान-योग-परः, वैराग्यं समुपाश्रितः ध्येय-तत्त्व-व्यतिरिक्त-विषय-दोषावमर्शेन तत्र विरागतां वर्धयन् अहंकारम्, अनात्मनी आत्माभिमानं बलं तद्-विवृद्धि-हेतु-भूतं वासना-बलं तन्-निमित्तं दर्पं कामं क्रोधं परिग्रहं विमुच्य, निर्ममः सर्वेष्व् अनात्मीयेष्व् आत्मीय-बुद्धि-रहितः शान्तः आत्मानुभवैक-सुखः, एवं-भूतो ध्यान-योगं कुर्वन् ब्रह्म-भूयाय

Page 207: Bhagavad Gita Ramanuja Bhasya

कल्पते ब्रह्म-भावाय कल्पते सर्व-बन्ध-विनिर्मुक्तो यथावस्थितम् आत्मानम् अनुभवतीत्य् अर्थः ॥18.51-53॥

- |ब्रह्म भूतः प्रसन्नात्मा न शोचति न काङ्क्षति - ॥54॥समः सर्वेषु भूतेषु मद् भक्तिं लभते पराम्

-ब्रह्म भूत - - - -आविर्भूतापरिच्छिन्न ज्ञानैकाकार मच् छेषतैक- | स्वभावात्म स्वरूपः इतस् त्व् अन्यां प्रकृतिं विद्धि मे पराम् [ 7.5] गीता इति

- | हि स्व शेषतोक्ता प्रसन्नात्मा - - -क्लेश कर्मादिभिर् अकलुष स्वरूपो मद् व्यतिरिक्तं न - कंचन भूत विशेषं प्रति शोचति न कंचन काङ्क्षति । अपि

- तु मद् व्यतिरिक्तेषु सर्वेषु भूतेष्व् अनादरणीयतायां समो निखिलं- वस्तु जातं तृणवत् मन्यमानो - मद् भक्तिं लभते पराम् । मयि

- - - - - - - -सर्वेश्वरे निखिल जगद् उद्भव स्थिति प्रलय लीले निरस्त समस्त हेय ’गन्धे नवधिकातिशयासंख्येय-कल्याण-गुण-गणैक-ताने

लावण्यामृत-सागरे श्रीमति पुण्डारीक-नयने स्व-स्वामिन्य् अत्यर्थ-प्रियानुभव-रूपां परां भक्तिं लभते ॥18.54॥

तत्-फलम् आह—

|भक्त्या माम् अभिजानाति यावान् यश् चास्मि तत्त्वतः - ॥55॥ततो मां तत्त्वतो ज्ञात्वा विशते तद् अनन्तरम्

स्वरूपतः स्वभावतश् च योऽहं गुणतो विभूतितो यावान् चाहं तं माम् एवं-रूपया भक्त्या तत्त्वतो विजानाति । मां तत्त्वतो ज्ञात्वा तद्-अनन्तरं तत्त्व-ज्ञानानन्तरं ततो भक्तितो मां विशते प्रविशति । तत्त्वतः स्वरूप-स्वभाव-गुण-विभूति-दर्शनोत्तर-काल-भाविन्या अनवधिकातिशय-भक्त्या मां प्राप्नोतीत्य् अर्थः । अत्र तत इति प्राप्ति-हेतुतया निर्दिष्टा भक्तिर् एवाभिधीयते । भक्त्या त्व् अनन्यया शक्यः [गीता 11.54] इति तस्या एव तत्त्वतः प्रवेश-हेतुताभिधानात् ॥18.55॥

एवं वर्णाश्रमोचित-नित्य-नैमित्तिक-कर्मणां परित्यक्त-फलादिकानां परम-पुरुषाराधन-रूपेणानुष्ठितानां विपाक उक्तः । इदानीं काम्यानाम् अपि कर्मणाम् उक्तेनैव प्रकारेणानुष्ठीयमानानां स एव विपाक इत्य् आह—

- - |सर्व कर्माण्य् अपि सदा कुर्वाणो मद् व्यपाश्रयः- ॥56॥मत् प्रसादाद् अवाप्नोति शाश्वतं पदम् अव्ययम्

न केवलं नित्य-नैमित्तिक-कर्माण्य् अपि तु काम्यान्य् अपि सर्वाणि कर्माणि मद्-व्यपाश्रयः मयि संन्यस्त-कर्तृत्वादिकः कुर्वाणो मत्-प्रसादात् शाश्वतं पदम् अव्ययम् अविकलं प्राप्नोति । पद्यते गम्यते इति पदम् मां प्राप्नोतीत्य् अर्थः ॥18.56॥

यस्माद् एवं तस्मात्—

Page 208: Bhagavad Gita Ramanuja Bhasya

- - |चेतसा सर्व कर्माणि मयि संन्यस्य मत् परः- - ॥57॥बुद्धि योगम् उपाश्रित्य मच् चित्तः सततं भव

चेतसात्मनो मदीयत्व-मन्-नियाम्यत्व- बुद्ध्योक्तं हि मयि सर्वाणि - कर्माणि संन्यस्याध्यात्म चेतसा [3.30] - इति सर्व कर्माणि सकर्तृकाणि

- ’ साराध्यानि मयि संन्यस्य मत् परो हम् एव फलतया प्राप्यः इत्यनुसन् - दधानः कर्मामि कुर्वन् इमम् एव बुद्धि योगम् उपाश्रित्य सततं

- ||18.57||mac citto bhava

evam—

- - - |मच् चित्तः सर्व दुर्गाणि मत् प्रसादात् तरिष्यसि ॥58॥अथ चेत् त्वम् अहंकारान् न श्रोष्यसि विनङ्क्ष्यसि

- - - मच् चित्तः सर्व कर्माणि कुर्वन् सर्वाणि सांसारिकाणि दुर्गाणि मत् प्रसादाद् । - एव तरिष्यसि अथ त्वम् अहंकाराद् अहम् एव कृत्याकृत्य विषयं सर्वं

जानामीति भावान् मद्-उक्तं न श्रोष्यसि चेद् विनङ्क्ष्यसि नष्टे भविष्यसि । न हि कश्चिन् मद्-व्यतिरिक्तः कृत्स्नस्य प्राणि-जातस्य कृत्याकृत्ययोः ज्ञाता शासिता वा अस्ति ॥18.58॥

|यद् अहंकारम् आश्रित्य न योत्स्य इति मन्यसे ॥59॥मिथ्यैष व्यवसायस् ते प्रकृतिस् त्वां नियोक्ष्यति

यद् अहंकारम् आत्मनि हिताहितज्ञाने स्वातन्त्र्याभिमानम् आश्रित्य मन्- नियोगम् अनादृत्य न योत्स्ये इति मन्यसे एष ते स्वातन्त्र्य- व्यवसायो मिथ्या

| | भविष्यति यतः प्रकृतिस् त्वां युद्धे नियोक्ष्यति मत्-स्वातन्त्र्योद्विग्न- मनसं त्वाम् अज्ञं प्रकृतिः नियोक्ष्यति ॥18.59॥

तद् उपपादयति—

- |स्वभाव जेन कौन्तेय निबद्धः स्वेन कर्मणा ’ ॥60॥कर्तुं नेच्छसि यन् मोहात् करिष्यस्य् अवशो पि तत्

स्वभावजं हि क्षत्रियस्य कर्म शौर्यं स्वभावजेन शौर्याख्येन स्वेन कर्मणा निबद्धस् तत एवावशः परैः धर्षणम् असहमानस्

त्वम् एव तद् युद्धं करिष्यसि । यद् इदानीं मोहाद् अज्ञानात् कर्तुं न इच्छसि ॥18.60॥

सर्वं हि भूत-जातं सर्वेश्वरेण मया पूर्व-कर्मानुगुण्येन प्रकृत्य्-अनुवर्तने नियमितम्, तत् सृणु—

Page 209: Bhagavad Gita Ramanuja Bhasya

- - ’ |ईश्वरः सर्व भूतानां हृद् देशे र्जुन तिष्ठति - ॥61॥भ्रामयन् सर्व भूतानि यन्त्रारूढानि मायया

- - - - -ईश्वरः सर्व नियमन शीलो वासुदेवः सर्व भूतानां हृद् देशे सकल- - - | ? प्रवृत्ति निवृत्ति मूल ज्ञानोदये देशे तिष्ठति कथं किं कुर्वन् तिष्ठति

-यन्त्रारूढानि सर्व भूतानि मायया भ्रामयन् स्वेनैव निर्मितं देहेन्द्रियावस्थ-प्रकृत्य्-आख्यं यन्त्रम् आरूढानि सर्व-भूतानि स्वकीयया सत्त्वादि-गुण-मय्या मायया गुणानुगुणं प्रवर्तयन् तिष्ठतीत्य् अर्थः । पूर्वम् अपि एतद् उक्तम् सर्वस्य चाहं हृदि सन्निविष्टो

मत्तः स्मृतिर् ज्ञानम् अपोहनं च [ 15.15] गीता इति मत्तः सर्वं प्रवर्तते[ 10.8] | गीता इति च श्रुतिश् —च य आत्मनि तिष्ठन् [ 1.13.1] | शत्ब्र् इत्य् आदिका

एतन् माया-निवृत्ति-हेतुम् आह—

- |तम् एव शरणं गच्छ सर्व भावेन भारत- ॥62॥तत् प्रसादात् परां शान्तिं स्थानं प्राप्स्यसि शाश्वतम्

- -यस्माद् एवं तस्मात् तम् एव सर्वस्य प्रशासितारम् आश्रित वात्सल्येन त्वत्’ - सारथ्ये वस्थितम् इत्थं कुर्व् इति च प्रशासितारं मां सर्व भावेन

| - - सर्वात्मना शरणं गच्छानुवर्तस्व अन्यथा तन् माया प्रेरितेनाज्ञेन -त्वया युद्धादि करणम् अवर्जनीयम् । तथा सति नष्टे भविष्यसि । अतो

मद्-उक्त-प्रकारेण युद्धादिकं कुर्व् इत्य् अर्थः । एवं कुर्वाणस् तत्-प्रसादात् परां शान्तिं सर्व-कर्म-बन्धोपशमनं शाश्वतं च स्थानं प्राप्स्यसि । यद् अभिधीयते श्रुति- —शतैः तद् विष्णोः परमं पदं सदा

पश्यन्ति सूरयः [ऋग्.वे. 1.2.6.5] ते ह नाकं महिमानः सचन्त यत्र पूर्वे साध्याः सन्ति देवाः [y 31.16] अजुः । यत्र ऋषयः प्रथमजा ये पुराणाः

परेण नाकं विहितं गुहायाम् [म.nä.u. 8.14] यो अस्याध्यक्षः परमे व्योमन् [ऋग्.वे. 8.7.17.7], अथ यद् अतः परो दिवो ज्योतिर् दीप्यते [ . . 3.13.7], छा u

’ सो ध्वनः पारम् आप्नोति तद् विष्णोः परमं पदम् [ . . 3.9] क उ इत्य्- ॥ädibhiù18.62||

|इति ते ज्ञानम् आख्यातं गुह्याद् गुह्यतरं मया ॥63॥विमृश्यैतद् अशेषेण यथेच्छसि तथा कुरु

इत्य् एवं ते मुमुक्षुभिर् अधिगन्तव्यं ज्ञानं सर्वस्माद् गुह्याद् गुह्यतरं कर्म-योगविषयं ज्ञान-योगविषयं भक्ति-योगविषयं च सर्वम् आख्यातम् । एतद् अशेषेण विमृश्य स्वाधिकारानुरूपं यथा इच्छसि तथा कुरु, कर्म-योगं ज्ञानं भक्ति-योगं वा यथेष्टम् आतिष्ठ इत्य् अर्थः ॥18.63॥

- |सर्व गुह्यतमं भूयः शृणु मे परमं वचः’ ॥64॥इष्टो सि मे दृढम् इति ततो वक्ष्यामि ते हितम्

Page 210: Bhagavad Gita Ramanuja Bhasya

- सर्वेष्व् एतेषु गुह्येषु भक्ति योगस्य श्रेष्ठत्वाद् गुह्यतमम् इति पूर्वम् एव उक्तम् इदं तु ते गुह्यतमं प्रवक्ष्याम्यनसूयवे [ 9.गीता 1] इत्य् आदौ

| भूयोऽपि तद्-विषयं परमं मे वचः सृण्व् इष्टोऽसि मे दृढम् इति ततस् ते हितं वक्ष्यामि ॥18.64॥

- - - |मन् मना भव मद् भक्तो मद् याजी मां नमस्कुरु ’ ॥65॥माम् एवैष्यसि सत्यं ते प्रतिजाने प्रियो सि मे

—वेदान्तेषु वेदाहम् एतं पुरुषं महान्तम् आदित्य-वर्णं तमसः परस्तात् [çve.u. 3.8] तम् एवं विद्वान् अमृत इह भवति । नान्यः पन्था विद्यतेऽयनाय [çve.u. 3.8] इत्य्-आदिषु विहितं वेदन-ध्यानोपासनादि-शब्द-वाच्यं दर्शन-समानाकारं स्मृति-संसन्तानम् अत्यर्थ-प्रियम् इह मन्-मना भव इति विधीयते ।

- ’ - ’मद् भक्तो त्यर्थं मत् प्रियो त्यर्थ- - मत् प्रियत्वेन च निरतिशय- प्रियांस्मृति-सन् । ततिं कुरुष्व इत्य् अर्थः मद्- - याजी तत्रापि मद् भक्त इत्य्

| , अनुषज्यते यजनं पूजनम् अत्यर्थ-प्रिय- -मद् आराधन- | परो भव आराधनं हि परिपूर्ण-शेष- |वृत्तिः

मां नमस्कुरु नमो नमनं मय्य् अतिमात्र- प्रह्वीभावम् अत्यर्थ- | प्रियं कुर्व् इत्य् अर्थः एवं वर्तमानो माम् एव एष्यसीत्य् एतत् सत्यं ते

, प्रतिजाने तव प्रतिज्ञां करोमि न उपच्छन्द- ’ मात्रं यतस् त्वं प्रियो सि मे ऽप्रियो हि ज्ञानिनो त्यर्थम् अहं स च मम प्रियः [7.17] इति पूर्वम् एव

उक्तम् । यस्य मय्य् अतिमात्र-प्रीतिः वर्तते ममापि तस्मिन् अतिमात्र-प्रीतिर् भवतीति तद्-वियोगम् असहमानोऽहं तं मां प्रापयामि, अतः सत्यम् एव प्रतिज्ञातं माम् एव एष्यसीति ॥18.65॥

- |सर्व धर्मान् परित्यज्य माम् एकं शरणं व्रज - ॥66॥अहं त्वा सर्व पापेभ्यो मोक्षयिष्यामि मा शुचः

-कर्म योग- -ज्ञान योग- -भक्ति योग- रूपान् सर्वान् धर्मान् परम-निःश्रेयस-साधन- -भूतान् मद् आराधनत्वेनातिमात्र- प्रीत्या

यथाधिकारं कुर्वाण एव उक्त- -रीत्या फल कर्म-कर्तृत्वादि- परित्यागेनपरित्यज्य माम् एकम् एव कर्तारम् आराध्यं प्राप्यम् उपायं चानुसन् । धत्स्व

एष एव सर्व- धर्माणां शास्त्रीय- परित्यागः इति निश्चयं सृणु मे । तत्र त्यागे भरत- | सत्तम त्यागो हि पुरुषव्याघ्र त्रिविधः संप्रकीर्तितः

[गीता 18.4] इत्य् आरभ्य, सङ्गं त्यक्त्वा फलं चैव स त्यागः सात्त्विको मतः [गीता 18.9],

Page 211: Bhagavad Gita Ramanuja Bhasya

न हि देह- भृता शक्यं त्यक्तुं कर्माण्य् । अशेषतः - - यस्तु कर्म फल त्यागी स त्यागीत्य् अभिधीयते ॥ [ गीता 18.11]

इत्य् अध्यायादौ सुदृढम् उपपादितम् ।

अहं त्वा सर्व- -पापेभ्यो मोक्षयिष्याम्य् एवं वर्तमानं त्वां मत् प्राप्ति-विरोधिभ्योऽनादि-काल-संचितानन्ताकृत्य-करण-कृत्याकरण-रूपेभ्यः सर्वेभ्यः पापेभ्यो मोक्षयिष्यामि । मा शुचः, शोकं मा कृथाः ।

अथवा, सर्व-पाप-विनिर्मुक्तात्यर्थ- -भगवत् प्रिय-पुरुष- निर्वत्र्यत्वाद्- भक्ति योगस्य तद्-आरम्भ-विरोधि- पापानाम् आनन्त्याच् च तत्-प्रायश्चित्त-

रूपैः धर्मैः अपरिमित-काल-कृतैः, तेषां दुस्तरतया आत्मनो भक्ति-योगारम्भानर्हताम् आलोच्य, शोचतोऽर्जुनस्य शोकम् अपनुदन् श्री-भगवान् उवाच—सर्व-धर्मान् परित्यज्य माम् एकं शरणं व्रज इति ।

-भक्ति योगारम्भ-विरोध्य्-अनादि-काल-संचित-नाना-विधानन्त-पापानुगुणान् तत्-प्रायाश्चित्त-रूपान् कृच्छ्र-चान्द्रायण-कूष्माण्डा-वैश्वानर-प्राजापत्य-व्रातपति-पवित्रेष्टि-त्रिवृद्-अग्निष्टोमादिकान् नाना-विधानन्तान् त्वया परिमित-काल-वर्तिना दुरुनुष्ठान् सर्व-धर्मान् परित्यज्य भक्ति-योगारम्भ-सिद्धये माम् एकं परम-कारुणिकम् अनालोचित-विशेष-शेष-लोक-शरण्यम् आश्रित-वात्सल्य-जलधिं शरणं प्रपद्यस्व । अहं त्वा सर्व-पापेभ्यो यथोदित-स्वरूप-भक्त्य्-आरम्भ-विरोधिभ्यः सर्वेभ्यः पापेभ्यो मोक्षयिष्यामि । मा सुचः ॥18.66॥

|इदं ते नातपस्काय नाभक्ताय कदाचन ’ ॥67॥न चाशुश्रूषवे वाच्यं न च मां यो भ्यसूयति

इदं ते परमं गुह्यं शास्त्रं मया आख्यातम् अतपस्कायातप्त- तपसे त्वया न वाच्यं त्वयि वक्तरि मयि चाभक्ताय कदाचन न वाच्यं तप्त-

| तपसे चाभक्ताय न वाच्यम् इत्य् अर्थः न चाशुश्रूषवे भक्तायाप्य् अशुश्रूषवे न वाच्यं न च मां योऽभ्यसूयति मत्-स्वरूपे मद्-ऐश्वर्ये

मद्-गुणेषु च कथितेषु यो दोषम् आविष्करोति न तस्मै वाच्यम्, असमान-विभक्ति-निर्देशस् तस्यात्यन्त-परिहरणीयता-ज्ञापनाय ॥18.67॥

- |य इदं परमं गुह्यं मद् भक्तेष्व् अभिधास्यति ॥68॥भक्तिं मयि परां कृत्वा माम् एवैष्यत्य् असंशयः

- ’ , इदं परमं गुह्यं मद् भक्तेषु यो भिधास्यति व्याख्यास्यति सः मयि ॥18.68॥परमां भक्तिं कृत्वा माम् एव एष्यति न तत्र संशयः

- |न च तस्मान् मनुष्येषु कश्चिन् मे प्रिय कृत्तमः ॥69॥भविता न च मे तस्माद् अन्यः प्रियतरो भुवि

Page 212: Bhagavad Gita Ramanuja Bhasya

सर्वेषु मनुष्येष्व् इतः पूर्वं तस्माद् अन्यो मनुष्यो मे न कश्चित्’ , , प्रियकृत्तमो भूत् इतः उत्तरं च न भविता अयोग्यानां प्रथमम्

उपादानं योग्यानाम् अकथनाद् अपि तत्- ॥18.69॥कथनस्यानिष्टतमत्वात्

|अध्येष्यते च य इमं धर्म्यं संवादम् आवयोः- ॥70॥ज्ञान यज्ञेन तेनाहम् इष्टः स्याम् इति मे मतिः

, य इमम् आवयोः धर्म्यं संवादम् अध्येष्यते तेन ज्ञान- यज्ञेनाहम् । | इष्टः स्याम् इति मे मतिः अस्मिन् यो ज्ञान- ’ , यज्ञो भिधीयते तेनाहम् एतद्

अध्ययन-मात्रेण इष्टः स्याम् इत्य् अर्थः ॥18.70॥

|श्रद्धावान् अनसूयश् च शृणुयाद् अपि यो नरः’ - ॥71॥सो पि मुक्तः शुभान् लोकान् प्राप्नुयात् पुण्य कर्मणाम्

श्रद्धावान् अनसूयश् च यो नरः सृणुयाद् अपि - तेन श्रवण मात्रेण’ सो पि - - भक्ति विरोधि पापेभ्यो - मुक्तः पुण्य कर्मणां - मद् भक्तानां

लोकान् समूहान् प्राप्नुयात् ॥18.71॥

|कच्चिद् एतच् छ्रुतं पार्थ त्वयैकाग्रेण चेतसा - ॥72॥कच्चिद् अज्ञान संमोहः प्रनष्टस् ते धनंजय

? -मया कथितम् एतत् पार्थ त्वयावहितेन चेतसा कच्चित् श्रुतम् तवाज्ञानसंमोहः कच्चित् प्रनष्टः ? येनाज्ञानेन मूढो न योत्स्यामि, इत्य् उक्तवान् ॥18.72॥

अर्जुन उवाच— - |नष्टो मोहः स्मृतिर् लब्धा त्वत् प्रसादान् मयाच्युत’ - ॥73॥स्थितो स्मि गत सन्देहः करिष्ये वचनं तव

मोहो विपरीत- ज्ञान त्वत्- प्रसादात् मम तद् विनष्टम् । स्मृतिर् यथावस्थित-तत्त्व-ज्ञानं त्वत्-प्रसादाद् एव तच् च लब्धम् ।

अनात्मनि प्रकृतव् आत्माभिमान- , -रूपो मोहः परम पुरुष- शरीरतया- - - ’तद् आत्मकस्य कृत्स्नस्य चिद् अचिद् वस्तुनो तद्-आत्माभिमान- , -रूपश् च नित्य

- नैमित्तिक रूपस्य कर्मणः परम-पुरुषाराधनतया तत्- -प्राप्त्य् उपाय- भूतस्य बन्धत्व-बुद्धि- , | -रूपश् च सर्वो विनष्टः आत्मनः प्रकृति

विलक्षणत्व-तत्- -स्वभाव रहितता- -ज्ञातृत्वैक स्वभावता- -परम पुरुष-शेषता-तन्-नियाम्यत्वैक-स्वरूपता- , ज्ञानम् भगवतो निखिल-जगद्- -उत्पत्तिस्थिति-प्रलय-लीला-शेष-दोष-प्रत्यनीक-कल्याणैक-स्वरूप-स्वाभाविकानवधिकातिशय- -ज्ञान बलैश्वर्य-वीर्य-शक्ति-तेजः-प्रभृति-

Page 213: Bhagavad Gita Ramanuja Bhasya

समस्त- - -कल्याण गुण गण-महार्णव- -पर ब्रह्म-शब्दाभिधेय--परम पुरुष-याथात्म्य- , विज्ञानं च एवं- रूपं परावर-तत्त्व-

याथात्म्य-विज्ञान-तद्-अभ्यास-पूर्वकाहरह-रुप-चीयमान- -परमपुरुष-प्रीत्यैक- - - -फल नित्य नैमित्तिक कर्म-निषिद्ध-परिहार-शम-दमाद्य्-आत्म-गुण-निर्वत्र्य- -भक्ति रूपतापन्न- -परम पुरुषोपासनैक-

लभ्यो वेदान्त- - वेद्यः परम पुरुषो वासुदेवस् त्वम् इति ज्ञानं च लब्धम् ।

ततश् च बन्धु-स्नेह-कारुण्य-प्रवृद्ध-विपरीत-ज्ञान- मूलात् सर्वस्माद् अवसादाद् विमुक्तो गत-सन् ’ | देहः स्वस्थः स्थितो स्मि इदानीम् एव

युद्धादि-कर्तव्यता- विषयं तव वचनं करिष्ये यथोक्तं युद्धादिकं ॥18.73॥करिष्ये इत्य् अर्थः

धृतराष्ट्रा य स्वस्य पुत्राः पाण्डावाश् च युद्धे किम् अकुर्वत इति पृच्छते—

—संजय उवाच |इत्य् अहं वासुदेवस्य पार्थस्य च महात्मनः

||74||संवादम् इमम् अश्रौषम् अद्भुतं रोमहर्षणम्

इत्य् एवं वासुदेवस्य वसुदेव- सूनोः पार्थस्य च तत्-पितृ- ष्वसुः पुत्रस्य च महात्मनो महा- बुद्धेस् तत्-पद- द्वन्द्वम् आश्रितस्य इमं

रोमहर्षणम् अद्भुतं संवादम् अहं यथोक्तम् अश्रौषं श्रुतवान् अहम् ॥18.74॥

- |व्यास प्रसादाच् छ्रुतवान् एतद् गुह्यम् अहं परम् ॥75॥योगं योगेश्वरात् कृष्णात् साक्षात् कथयतः स्वयम्

- व्यास प्रसादाद् व्यासानुग्रहेण दिव्य-चक्षुः-श्रोत्र- लाभाद् एतत् परं -योगाख्यं गुह्यं योगेश्वराद् ज्ञान बलैश्वर्य- -वीर्य शक्ति- तेजसां निधेर् ॥18.75॥भगवतः कृष्णात् स्वयम् एव कथयतः साक्षात् श्रुतवान् अहम्

|राजन् संस्मृत्य संस्मृत्य संवादम् इमम् अद्भुतम् ॥76॥केशवार्जुनयोः पुण्यं हृष्यामि च मुहुर् मुहुः

केशवार्जुनयोर् इमं पुण्यम् अद्भुतं संवादं साक्षाच् छ्रु तं स्मृत्वा ॥18.76॥मुहुः मुहुः हृष्यामि

|तच् च संस्मृत्य संस्मृत्य रूपम् अत्यद्भुतं हरेः ॥77॥विस्मयो मे महान् राजन् हृष्यामि च पुनः पुनः

Page 214: Bhagavad Gita Ramanuja Bhasya

तत् चार्जुनाय प्रकाशितम् ऐश्वरं हरेः अत्यद्भुतं रूपं मया साक्षात्-कृतं संस्मृत्य संस्मृत्य हृष्यतो मे महान् विस्मयो जायते पुनः पुनश् च हृष्यामि ॥18.77॥

किम् अत्र बहुनोक्तेन—

|यत्र योगेश्वरः कृष्णो यत्र पार्थो धनुर्धरः ॥78॥तत्र श्रीर् विजयो भूतिर् ध्रुवा नीतिर् मतिर् मम

यत्र योगेश्वरः - कृत्स्नस्योच्चावच रूपेणावस्थितस्य - चेतनस्याचेतनस्य च वस्तुनो ये ये स्वभाव योगास् तेषां सर्वेषां

- - - - - - -योगानाम् ईश्वरः स्व संकल्पायत्त स्वेतर समस्त वस्तु स्वरूप स्थिति- प्रवृत्ति भेदः कृष्णो - वसुदेव सूनुर् यत्र च पार्थो -धनुर्धरस् तत्

- - पितृष्वसुः पुत्रस् तत् पद द्वन्द्वैकाश्रयस् तत्र श्रीर् विजयो भूतिः नीतिश् च ध्रुवा निश्चला इति मतिर् मम ॥18.78॥इति

- - - - - ’ इति श्री भगवद् रामानुज विरचिते श्रीमद् गीता भाष्ये अष्टादशो ध्यायः॥18॥