devikrita shiva stavaraja

Upload: srikanthmic

Post on 07-Mar-2016

21 views

Category:

Documents


0 download

DESCRIPTION

Devikrita Shiva Stavaraja

TRANSCRIPT

  • || bhairavo.aha ivo.aham ||

    ArchivesSeptember 2015 (2)August 2015 (2)July 2015 (1)June 2015 (3)May 2015 (2)April 2015 (2)March 2015 (5)February 2015 (9)January 2015 (2)November 2014 (2)October 2014 (9)September 2014 (8)More...

    CategoriesAllArtsBhaktiDarshanaOriental/New AgeSocietySrividyaYoga

    XML FeedsRSS 2.0: PostsAtom: Posts

    What is RSS?

    Devikrita Shiva StavarajaBy admin on May 15, 2012 | In Bhakti

    | || || % | ') || || . ' | |2 345 || ||7 89:;

  • 8[? g'L |o ?- X n || || p A=8o _ | o n || ||g )8 A)g Z r |: 98 )o n || ||)L ?g A) |) A) A || ||) H : | %Q || ||45Q A s t |45Qe
  • . 8 |?%? ) || ||9 9 8% 8 | A) || ||.) 8 |7 o) W)8%: || ||% 8 | 8 || || v K8 | % ?H || || o |G 8 )E || ||

    || p ` 9

  • p ca vyurdhanadaca l |kurvanti nitya nijaktyajtayatpreritsta araa vrajmi || 27 ||viurjagatpti sjatyajacarudro haratyeva layvasne |yadjnay te nijakryadak-sta akara tv araa vrajmi || 28 ||dadti lakm riyamambik.apijnna ca divya paramtmaniham |v ca vca janasahatnyadjnay ta araa vrajmi || 29 ||paca bhtnyapi jvayantivyuca vti jvalatha vahni |dhatte ca dhtrmapi pannageoyadjnay ta araa vrajmi || 30 ||indrdaya sarvasurca nityatvacchsanena prabhavanti bhya |ante ca ynti svapada puratvmeva tasmccharaa gat.asmi || 31 ||tvanmyay mohitameva jtatvatprerita cittamida hi nityam |karoti ktya niyata tvaduktatasmccharaya satata bhaje tvm || 32 ||brahmasaghstvayi sasthit hiyath mahbdhau jalabudbudaugh |brahmakoyritadivyarpatasmdaha tv praat bhavmi || 33 ||gha mana bhasita tvadagebhtyca te ghorapicasagh |bh tavsthni karoimlcitra tathpvara te ivatvam || 34 ||vastra ca te vyghrakahoracarmahrca sarp viapravaktr |karasthalgnikaplaptathpi citra ivarpametat || 35 ||tyaktv sat vartma pituca pdauchitv bhavanta araa gatya |viprya nityatvaphalapradyatasmai namaste natavatsalya || 36 ||yenvte kha ca mah ca bhnuyattejas nistapati prabhvn |vivdhika rudrami mahntavadanti tasmai puruya te nama || 37 ||vedca ya stotumaaknuvanta-sta eva bhyo manas nivtt |aprpya cnandanidhi maheata naumyavmnasagocara tvm || 38 ||utpadyate vilyante yath.abdhau vcayastath |tvayi sarvamida dya jagadetaccarcaram || 39 ||svatantraaktimn deva tvameva puruottama |tvadadhnamida viva vivanthya te nama || 40 ||samastasdhanopya sarvasiddhipradyaka |sarvdhra virpka bhaktavatsala te nama || 41 ||aivasiddhntamrgasthabhaktakyastha akara |namaste dnasujanaparitraparyaa || 42 ||namacpatpratkrakaraya mahtmane |sarvntartmane tubhya namaste paramtmane || 43 ||akhilmnyasastutya bhaktigrhya stvapriya |sarvavypaka devea namaste bhadradyaka || 44 ||upamtta sarvea samastmarapjita |samastaaktisaka parabrahman namo.astu te || 45 ||anantakoimrtacaatejasvarpie |saccidnandarpya nirguya namo.astu te || 46 ||jnnajntjneyarpa kartktyakriytmaka |bhtabhavyabhavanntha namaste trigutmane || 47 ||nitya nirmala nirdvandva nirmaya niranjana |devcrya namastubhya bhyo bhyo namo nama || 48 ||mahimna mahdeva jntu stotu tava prabho |rutayo.apyasamarth hi mdn kuto mati || 49 ||sarvpardhn me svmin kamasva jagat prabho |yato.aha devadevea tvadjnvaavartin || 50 ||may cpalyabhvena yadyadukta tavgrata |tatsarva kamyat deva kpdy.avalokya mm || 51 ||

    iva uvcastotrenena tuo.asmi tava bhakty ca prvati |vara varaya dsymi yatte manasi rocate || 52 ||

  • devyuvcavaramanya na yce.aha tava bhakti vin prabho |tmeva sudh dehi saiva me param gati || 53 ||

    iva uvcatathaiva satata bhyt kimalabhya tava priye |punarbhaktahitrthaya varamanya dadmi te || 54 ||

    stotramahimtvay ktamida stotra bhaktibhvena bhvita |ya pahennityato bhtv sa yti param gatim || 55 ||abhyasedanvaha devi savdamimamvayo |a sthalajnnasapanna prpnuynmuktimuttamm || 56 ||evamukta may devi mokamrgaikasdhanam |vedgamapurn srabhta tava priye || 57 ||gopanyamida stra vramhevarapriyam |temeva hi vaktavya vramrgnusrim || 58 ||iti rutv mahjnna pvana ivasanam |dhyyamn iva devi tasthau santuamnas || 60 ||

    || iti rskmgame kriypde ivastotranirpaa nma daama paala||

    The memoirs of AchArya AmritavAgbhava rAgasudhArasa

    2015 by Sri Kamakoti Mandali - Home

    Nirva SundarDevikrita Shiva StavarajaBlog SearchArchivesRecent PostsCategoriesXML Feeds