Transcript

॥ िवर नीित ॥.. vidura nIti ..

sanskritdocuments.org

September 11, 2017

.. vidura nIti ..

॥ िवर नीित ॥

Sanskrit Document Information

Text title : vidura niiti

File name : viduraniti.itx

Category : major_works, vyAsa

Location : doc_z_misc_major_works

Author : Maharshi Vyasa

Transliterated by : Sunder Hattangadi sunderh at hotmail.com

Proofread by : Sunder Hattangadi sunderh at hotmail.com

Description-comments : Adhyaya 33 prajaagaraparva (udyogaparva) of Mahaabhaarata

Latest update : December 18, 1999

Send corrections to : [email protected]

This text is prepared by volunteers and is to be used for personal study andresearch. The file is not to be copied or reposted without permission, forpromotion of any website or individuals or for commercial purpose.

Please help to maintain respect for volunteer spirit.

September 11, 2017

sanskritdocuments.org

अायः ३३

Vidura Niti has been extracted from ूजागरपव (उोगपव ) of महाभारत.

अायः ३३वशैायन उवाच ।ाःं ूाह महाूाो धतृराो महीपितः ।िवरं ििुमािम तिमहानय मािचरम ॥् १॥ूिहतो धतृराणे तः ारमॄवीत ।्ईरां महाराजो महाूा िदित ॥ २॥एवमुु िवरः ूा राजिनवशेनम ।्अॄवीृतरााय ाः मां ूितवदेय ॥ ३॥ाः उवाच ।िवरोऽयमन ुू ाो राजे तव शासनात ।्ििुमित ते पादौ िकं करोत ु ूशािध माम ॥् ४॥धतृरा उवाच ।ूवशेय महाूां िवरं दीघ दिश नम ।्अहं िह िवरा नाकाो जात ु दश न े ॥ ५॥ाः उवाच ।ूिवशाः परंु महाराज धीमतः ।न िह त े दश नऽेकाो जात ु राजा ॄवीित माम ॥् ६॥वशैायन उवाच ।ततः ूिवँय िवरो धतृरा िनवशेनम ।्अॄवीािलवा ं िचयानं नरािधपम ॥् ७॥िवरोऽहं महाूा साव शासनात ।्यिद िकं चन कत मयमि ूशािध माम ॥् ८॥धतृरंऽ उवाच ।

viduraniti.pdf 1

॥ िवर नीित ॥

सयो िवर ूाो गहिया च मां गतः ।अजातशऽोः ो वां सभामे स वित ॥ ९॥ता कुवीर न िवातं वचो मया ।ते दहित गाऽािण तदकाषजागरम ॥् १०॥जामतो दमान ौयेो यिदह पँयिस ।तिूह ं िह नात धमा थ कुशलो िस ॥ ११॥यतः ूाः सयः पाडवेोन मे यथावनसः ूशािः ।सविेयायूकृितं गतािनिकं वतीवे िह मऽे िचा ॥ १२॥ते ॄिूह िवर ं यथावन ्मनीिषतं सव मजातशऽोः ।यथा च नात िहतं भवेूजा सवा ः सिुखता भवयेःु ॥- ॥िवर उवाच ।अिभयंु बलवता ब लं हीनसाधनम ।्तं कािमनं चोरमािवशि ूजागराः ॥ १३॥किदतेमै हादोषनै ृोऽिस नरािधप ।कि परिवषे ु गृिपिरतसे॥ १४॥धतृरा उवाच ।ौोतिुमािम ते ध परं नःैौयेसं वचः ।अिुाजिष वशं े िह मकेः ूासतः ॥ १५॥िवर उवाच ।रजा लणसलैोािधपो भवते ।्ूेे ूिेषतवै धतृरा यिुधिरः ॥- ॥िवपरीततर ं भागधये े न सतः ।

2 sanskritdocuments.org

अायः ३३

अिच षां ूयावै धमा ा धम कोिवदः ॥- ॥आनशृंादनबुोशामा ाराबमात ।्गुािय से बेषािंितते ॥- ॥यधन े सौबले च कण ःशासन े तथा ।एतेैय माधाय कथं ं भिूतिमिस ॥- ॥एकाृापऽािण राजन ्ॐु िौणी पठेनीपीडन े च ।एतािाजवुतो मे िनबोधएकाै जायतऽेस स ॥- ॥आानं समारििता धम िनता ।यमथा ापकष ि स व ै पिदत उते ॥- ॥िनषवेत े ूशािन िनितािन न सवेत े ।अनािकः ौधान एतिडत लणम ॥् १६॥बोधो हष दप ॑ीो मामािनता ।यमथा ापकष ि स व ै पिडत उते ॥ १७॥य कृं न जानि मं वा मितं परे ।कृतमवेा जानि स व ै पिडत उते ॥ १८॥य कृं न िवि शीतमुं भयं रितः ।समिृरसमिृवा स व ै पिडत उते ॥ १९॥य ससंािरणी ूा धमा था वनवुत त े ।कामादथ वणृीत े यः स व ै पिडत उते ॥ २०॥यथाशि िचकीष ि यथाशि च कुव त े ।न िकं िचदवमे पिडता भरतष भ ॥ २१॥िूं िवजानाित िचरं णोितिवाय चाथ भजते न कामात ।्नासृो ौपयेु पराथतान ं ूथमं पिडत ॥ २२॥

viduraniti.pdf 3

॥ िवर नीित ॥

नाूामिभवाि नं नेि शोिचतमु ।्आपु च न मुि नराः पिडत बुयः ॥ २३॥िनि यः ूबमते नावसित कमणः ।अव कालो वँयाा स व ै पिडत उते ॥ २४॥आय कम िण राे भिूतकमा िण कुव त े ।िहतं च नासयूि पिडता भरतष भ ॥ २५॥न ासान े नावमानने तते ।गाो ॑द इवाोो यः स पिडत उते ॥ २६॥तः सवभतूानां योगः सवकम णाम ।्उपायो मनुाणां नरः पिडत उते ॥ २७॥ूवृ वािऽकथ ऊहवाितभानवान ।्आशु म वा च स व ै पिडत उते ॥ २८॥ौतुं ूानगुं य ूा चवै ौतुानगुा ।असिाय मया दः पिडताां लभते सः ॥ २९॥अथ महामास िवामैय मवे च ।िवचरसमुो य पिडत उते ॥- ॥अौतु समुो दिरि महामनाः ।अथााकम णा ूेमुू ढ इुते बधुःै ॥ ३०॥मथ यः पिर पराथ मनिुतित ।िमा चरित िमऽाथ य मढूः स उते ॥ ३१॥अकामां कामयित यः कामयानां पिरजते ।्बलवं च यो िे तमामू ढचतेसम ॥्- ॥अकामाामयित यः कामयानािरिषन ।्बलवं च यो िे तमामू ढचतेसम ॥् ३२॥अिमऽं कुत े िमऽं िमऽं िे िहनि च ।कम चारभते ं तमामू ढचतेसम ॥् ३३॥ससंारयित कृािन सवऽ िविचिकते ।

4 sanskritdocuments.org

अायः ३३

िचरं करोित िूाथ स मढूो भरतष भ ॥ ३४॥ौां िपतृो न ददाित दवैतािन नाच ित ।सुिऽं न लभते तमामू ढचतेसम ॥्- ॥अनातः ूिवशित अपृो ब भाषत े ।िवसूमषे ु मढू चतेा नराधमः ॥ ३५॥परं िपित दोषणे वत मानः यं तथा ।य बुनीशः स च मढूतमो नरः ॥ ३६॥आनो बलमााय धमा थ पिरविज तम ।्अलिमैा ढू बिुिरहोते ॥ ३७॥अिशं शाि यो राज शूमपुासते ।कदय भजते य तमामू ढचतेसम ॥् ३८॥अथ महामासा िवामैय मवे वा ।िवचरसमुो यः स पिडत उते ॥ ३९॥एकः समाित वे वास शोभनम ।्योऽसिंवभ भृेः को नशृसंतरतः ॥ ४०॥एकः पापािन कुत े फलं भेु महाजनः ।भोारो िवूमुे कता दोषणे िलते ॥ ४१॥एकं हा वाहािदषमु ुो धनुता ।बिुब ुिमतोृा हािां सराजकम ॥् ४२॥एकया े िविनि ऽतिुभ व श े कु ।प िजा िविदा ष िहा सखुी भव ॥ ४३॥एकं िवषरसो हि शणेकै वते ।सरां स ूजं हि राजान ं मिवॐवः ॥ ४४॥एकः ा न भुीत एकाथा िचयते ।्एको न गदेानं नकैः सुषे ु जागयृात ॥् ४५॥एकमवेाितीयं तिाजावबुस े ।सं ग सोपान ं पारावार नौिरव ॥ ४६॥

viduraniti.pdf 5

॥ िवर नीित ॥

एकः मावतां दोषो ितीयो नोपलते ।यदने ं मया युमशं मते जनः ॥ ४७॥सोऽ दोषो न मः मा िह परमं बलम ।्मा गणुो शानां शानां भषूणं तथा ॥- ॥मा वशीकृितलके मया िकं न साते ।शािशः करे य िकं किरित ज नः ॥- ॥अतणृ े पिततो विः यमवेोपशाित ।अमावारं दोषरैाान ्ं चवै योजयते ॥्- ॥एको धम ः परं ौयेः मकैा शािमा ।िवकैा परमा िरिहंसकैा सखुावहा ॥ ४८॥ािवमौ मसते भिूमः सप िबलशयािनव ।राजान ं चािवरोारं ॄाणं चाूवािसनम ॥् ४९॥े कम णी नरः कुव िँोके िवरोचते ।अॄवुषं िकं िचदसतो नाथ यंथा ॥ ५०॥ािवमौ पुषाय परूय कािरणौ ।ियः कािमत कािमो लोकः पिूजत पजूकः ॥ ५१॥ािवमौ कटकौ तीौ शरीरपिरशोषणौ ।याधनः कामयते य कुनीरः ॥ ५२॥ाववे न िवराजते े िवपरीतने कम णा ।गहृ िनरारः काय वांवै िभकुः ॥- ॥ािवमौ पुषौ राजग पिर िततः ।ूभु मया युो दिरि ूदानवान ॥् ५३॥ायागत ि बोौ ावितबमौ ।अपाऽ े ूितपि पाऽ े चाूितपादनम ॥् ५४॥ाविस िनवेौ गले बा ढं िशलाम ।्धनवमदातारं दिरिं चातपिनम ॥्- ॥

6 sanskritdocuments.org

अायः ३३

ािवमौ पुषाय सयु मडलभिेदनौ ।पिरोाोगयु रणे चािभमखुो हतः ॥- ॥ऽयो ाया मनुाणां ौयूे भरतष भ ।कनीयामः ौे इित वदेिवदो िवः ॥ ५५॥िऽिवधाः पुषा राजुमाधमममाः ।िनयोजयेथावािंिवधेवे कम स ु॥ ५६॥ऽय एवाधना राजाया दासथा सतुः ।ये समिधगि य ते त तनम ॥् ५७॥हरणं च परानां परदारािभमशनम ।्सुद पिरागयो दोषा यावहः ॥- ॥िऽिवधं नरकदें ारं नाशनमानः ।कामः बोधथा लोभादतेयं जते ॥्- ॥वरूदान ं राां च पऽुज च भारत ।शऽो मोणं कृाीिण चकंै च तमम ॥्- ॥भं च बजमान ं च तवाीित वािदनम ।्ऽीनतेान श्रणं ूाािषमऽेिप न सजते ॥्- ॥चािर राा त ु महाबलेनवा ाः पिडतािन िवात ।्अूःै सह मं न कुया न ्न दीघ सऽूरैलसैारणै ॥ ५८॥चािर त े तात गहृे वस ुिौयािभजु गहृ धम ।वृो ाितरवसः कुलीनःसखा दिरिो भिगनी चानपा ॥ ५९॥चाया ह महाराज सािन बहृितः ।पृते िऽदशेाय तानीमािन िनबोध मे ॥ ६०॥दवेतानां च समनभुावं च धीमताम ।्

viduraniti.pdf 7

॥ िवर नीित ॥

िवनयं कृतिवानां िवनाशं पापकम णाम ॥् ६१॥चािर कमा यभयरािणभयं ूययथाकृतािन ।मानािहोऽं उत मानमौन ंमाननेाधीतमतु मानयः ॥- ॥पायो मनुणे पिरचया ः ूयतः ।िपता मातािराा च गु भरतष भ ॥ ६२॥पवै पजूयँोके यशः ूाोित केवलम ।्दवेाितॄनुां िभनूितिथपमान ॥् ६३॥प ानगुिमि यऽ यऽ गिमिस ।िमऽायिमऽा मा उपजीोपजीिवनः ॥ ६४॥पिेय म िछिं चदेकेिमियम ।्ततोऽ ॐवित ूा तःे पादािदवोदकम ॥् ६५॥षोषाः पुषणेहे हाता भिूतिमता ।िनिा ती भयं बोध आलं दीघ सऽूता ॥ ६६॥षिडमाुषो जािां नाविमवाण व े ।अूवारमाचाय मनधीयानमिृजम ॥् ६७॥अरितारं राजान ं भाया चािूय वािदनीम ।्मामकारं च गोपालं वनकामं च नािपतम ॥् ६८॥षडवे त ु गणुाः प ुसंा न हाताः कदाचन ।सं दानमनालमनसयूा मा धिृतः ॥ ६९॥अथा गमो िनमरोिगता चिूया च भाया िूयवािदनी च ।वँय पऽुोऽथ करी च िवाषट ्जीवलोक सखुािन राजन ॥्- ॥षणामािन िनानामैय योऽिधगित ।न स पापःै कुतोऽनथय ुते िविजतिेयः ॥ ७०॥

8 sanskritdocuments.org

अायः ३३

षिडमे ष जीवि समो नोपलते ।चोराः ूमे जीवि ािधतषे ु िचिककाः ॥ ७१॥ूमदाः कामयानषे ु यजमानषे ु याजकाः ।राजा िववदमानषे ु िनं मखूष ु पिडताः ॥ ७२॥षिडमािन िवनँयि मुत मनवेणात ।्गावः सवेा कृिषभा या िवा वषृलसगंितः ॥- ॥षडते े वमे िनं पवूपकािरणम ।्आचाय िशिता िशाः कृतदार मातरम ॥्- ॥नािरं िवगतकामु कृताथा ूयोजकम ।्नावं िनीण काारा नातरुा िचिककम ॥्- ॥आरोयमानृयमिवूवासःसिमनुःै सह सयोगः ।ूया विृरभीतवासःषट ्जीवलोक सखुािन राजन ॥्- ॥ईष ुघृ णी नसुः बोधनो िनशितः ।परभायोपजीवी च षडते े िनःिखताः ॥- ॥स दोषाः सदा राा हाता सनोदयाः ।ूायशो यिैव नँयि कृतमलूा पािथ वाः ॥ ७३॥ियोऽा मगृया पान ं वाां च पमम ।्मह दडपामथ षणमवे च ॥ ७४॥अौ पवू िनिमािन नर िवनिशतः ।ॄाणाथमं िे ॄाणै िवते ॥ ७५॥ॄाण ािन चादे ॄाणां िजघासंित ।रमते िनया चषैां ूशसंां नािभनित ॥ ७६॥नतैारित कृषे ु यािचतासयूित ।एताोषारः ूाो बुा बुा िववज यते ॥् ७७॥अािवमािन हष नव नीतािन भारत ।

viduraniti.pdf 9

॥ िवर नीित ॥

वत मानािन ँये तावे ससुखुािप ॥ ७८॥समागम सिखिभम हांवै धनागमः ।पऽुणे च पिरः सिपात मथैनु े ॥ ७९॥समये च िूयालापः यथूषे ु च सितः ।अिभूते लाभ पजूा च जनससंिद ॥ ८०॥अौ गणुाः पुषं दीपयिूा च कौं च दमः ौतुं च ।पराबमाबभािषता चदान ं यथाशि कृतता च ॥- ॥नवारिमदं व ेँ म िऽणूं प सािकम ।्ऽेािधितं िवाो वदे स परः किवः ॥ ८१॥दश धम न जानि धतृरा िनबोध तान ।्मः ूम उः ौाः बुो बभुिुतः ॥ ८२॥रमाण भी ः कामी च ते दश ।तादतेषे ु भावषे ु न ूसते पिडतः ॥ ८३॥अऽवैोदाहरीमिमितहासं परुातनम ।्पऽुाथ मसरुेणे गीतं चवै सधुना ॥ ८४॥यः काममू ूजहाित राजापाऽ े ूितापयते धनं च ।िवशषेिवतुवािूकारीतं सव लोकः कुत े ूमाणम ॥् ८५॥जानाित िवासियत ुं मनुान ्िवात दोषषे ु दधाित दडम ।्जानाित माऽां च तथा मां चतं ताशं ौीज ुषत े सममा ॥ ८६॥सुब लं नावजानाित कंिचद-्युो िरप ुं सवेत े बिुपवू म ।्न िवमहं रोचयते बलःै

10 sanskritdocuments.org

अायः ३३

काले च यो िवबमते स धीरः ॥ ८७॥ूाापदं न थते कदा िचद ्उोगमिित चाूमः ।ःखं च काले सहते िजतााधरुर िजताः सपाः ॥ ८८॥अनथ कं िवू वासं गहृेःपापःै सिं परदारािभमशम ।्दं ैं पशैनु ं म पान ंन सवेत े यः स सखुी सदवै ॥ ८९॥न सरंणेारभतऽेथ वग म ्आकािरतः शसंित तमवे ।न माऽाथ रोचयते िववादंनापिूजतः कुित चामढूः ॥ ९०॥न योऽसयूनकुते चन ब लः ूाितभां करोित ।नााह िकं िचमते िववादंसव ऽ तालभते ूशसंाम ॥् ९१॥यो नोतं कुत े जात ु वषे ंन पौषणेािप िवकतऽेान ।्न मिूतः कटुकााह िकं िचत ्िूयं सदा तं कुत े जनोऽिप ॥ ९२॥न वरैमुीपयित ूशांन दम मारोहित नामिेत ।न ग तोऽीित करोित मुंतमाय शीलं परमारम ॥् ९३॥न े सखु े व ै कुत े ूहषना ःखे भवित ूतीतः ।दा न पाुतऽेनतुाप ंन कते सुषाय शीलः ॥ ९४॥

viduraniti.pdf 11

॥ िवर नीित ॥

दशेाचारामयााितधमा न ्बभुषूत े य ु परावरः ।स तऽ तऽािधगतः सदवैमहाजनािधपं करोित ॥ ९५॥दं मोहं मरं पापकृंराजिं पशैनु ं पगूवरैम ।्मोैज नैािप वादंयः ूावाज ये ूधानः ॥ ९६॥दमं शौचं दवैतं मलािनूायिं िविवधाँोकवादान ।्एतािन यः कुत े नैकािनतोानं दवेता राधयि ॥ ९७॥समिैव वाहं कुत े न हीनःैसमःै सं वहारं कथा ।गणुिैव िशां परुो दधाितिवपित नयाः सनुीताः ॥ ९८॥िमतं भेु सिंवभािौतेोिमतं िपिमतं कम कृा ।ददािमऽेिप यािचतः स-ंमावं ूजहानथा ः ॥ ९९॥िचकीिष तं िवूकृतं च यनाे जनाः कम जानि िकं िचत ।्मे गु े सगनिुत े चो ना थते किदथ ः ॥ १००॥यः सवभतूूशमे िनिवःसो मृदा नकृ भावः ।अतीव सायते ाितमेमहामिणजा इव ूसः ॥ १०१॥

12 sanskritdocuments.org

अायः ३४

य आनापऽपते भशृं नरःस सवलोक गुभ वतु ।अन तजेाः समुनाः समािहतःतजेसा सयू इवावभासते ॥ १०२॥वन े जाताः शापदध राःपाडोः पऽुाः प पे काः ।यवै बाला विध ताः िशितातवादशें पालयािकेय ॥ १०३॥ूदायषैामिुचतं तात रांसखुी पऽुःै सिहतो मोदमानः ।न दवेानां नािप च मानषुाणांभिविस ं तकणीयो नरे ॥ १०४॥॥ इित ौीमहाभारत े उोगपव िण ूजागरपव िणिवरनीितवाे ऽयशंोऽायः ॥ ३३॥

अायः ३४धतृरा उवाच ।जामतो दमान याय मनपुँयिस ।तिूह ं िह नात धमा थ कुशलः शिुचः ॥ १॥ं मां यथाविर ूशािधूा पवू सव मजातशऽोः ।यसे पमदीनसौयेः करं ॄिूह तै कुणाम ॥् २॥पापाशी पापमवे नौपँयन ्पृािम ां ाकुलेनानाहम ।्कवे ते ॄिूह सव यथावन ्मनीिषतं सव मजातशऽोः ॥ ३॥िवर उवाच ।

viduraniti.pdf 13

॥ िवर नीित ॥

शभुं वा यिद वा पापं ें वा यिद वा िूयम ।्अपृ तयूा नेेराभवम ॥् ४॥ताािम त े राजविमुित ।वचः ौयेः करं ध ॄवुतिबोध मे ॥ ५॥िमोपतेािन कमा िण िसयेयुा िन भारत ।अनपुाय ूयुािन मा तषे ु मनः कृथाः ॥ ६॥तथवै योगिविहतं न िसेम यपृ ।उपाययंु मधेावी न तऽ लपयेनः ॥ ७॥अनबुानवेते सानबुषे ुकम स ु ।सधाय च कुवत न वगेने समाचरते ॥् ८॥अनबुं च से िवपाकांवै कम णाम ।्उानमानवै धीरः कुवत वा न वा ॥ ९॥यः ूमाणं न जानाित ान े वृौ तथा ये ।कोशे जनपदे दडे न स राावितते ॥ १०॥यतेािन ूमाणािन यथोानपुँयित ।युो धमा थ योा न े स रामिधगित ॥ ११॥न रां ूािमवे वित तमसातम ।्िौयं िवनयो हि जरा पिमवोमम ॥् १२॥भोम ूितं मो बिडशमायसम ।्पािभपाती मसते नानबुमवेत े ॥ १३॥यं मिसत ुं मं मं पिरणमे यत ।्िहतं च पिरणामे यदं भिूतिमता ॥ १४॥वनतरेपािन फलािन ूिचनोित यः ।स नाोित रसं तेो बीजं चा िवनँयित ॥ १५॥यु पमपुाद े काले पिरणतं फलम ।्फलािसं स लभते बीजावै फलं पनुः ॥ १६॥

14 sanskritdocuments.org

अायः ३४

यथा मध ु समादे रुािण षदः ।तदथा नुे आदादिविहंसया ॥ १७॥पुं पुं िविचीत मलूदें न कारयते ।्मालाकार इवाराम े न यथाारकारकः ॥ १८॥िकं न ु म े ािददं कृा िकं न ु म े ादकुव तः ।इित कमा िण सि कुया ा पुषो न वा ॥ १९॥अनारा भवथा ः के िचिं तथागताः ।कृतः पुषकारोऽिप भवेषे ु िनरथ कः ॥ २०॥कािंदथा रः ूाो लभ ु मलूाहाफलान ।्िूमारभते कत ु न िवयित ताशान ॥् २१॥ऋज ु पँयित यः सव चषुानिुपबिव ।आसीनमिप तूीकमनरुि तं ूजाः ॥ २२॥चषुा मनसा वाचा कम णा च चतिुव धम ।्ूसादयित लोकं यं लोकोऽन ुू सीदित ॥ २३॥याि भतूािन मगृाधागृा इव ।सागराामिप मह ला स पिरहीयत े ॥ २४॥िपतपृतैामहं रां ूावाने तजेसा ।वायरुॅिमवासा ॅशंयनये ितः ॥ २५॥धममाचरतो राः सििरतमािदतः ।वसधुा वससुणूा वध त े भिूतवध नी ॥ २६॥अथ सजतो धम मधम चानिुततः ।ूितसवंेत े भिूमरौ चमा िहतं यथा ॥ २७॥य एव यः िबयते ूर राावमदन े ।स एव यः कत ः रा पिरपालन े॥ २८॥धमण रां िवते धमण पिरपालयते ।्धम मलूां िौयं ूा न जहाित न हीयत े ॥ २९॥अुालपतो बाला पिरसप तः ।

viduraniti.pdf 15

॥ िवर नीित ॥

सवतः सारमादादँम इव कानम ॥् ३०॥सुातािन सिुधयां सकृुतािन तततः ।सिीर आसीत िशला हारी िशलं यथा ॥ ३१॥गने गावः पँयि वदेःै पँयि ॄाणाः ।चारःै पँयि राजानुा िमतरे जनाः ॥ ३२॥भयूासं ं लभते ेशं या गौभ वित हा ।अथ या सुहा राजवै तां िवनयिप ॥ ३३॥यदतं ूणमित न तापयिप ।य यं नतं दा न तामयिप ॥ ३४॥एतयोपमया धीरः समते बलीयस े ।इाय स ूणमते नमते यो बलीयस े ॥ ३५॥पज नाथाः पशवो राजानो िमऽ बावाः ।पतयो बावाः ीणां ॄाणा वदे बावाः ॥ ३६॥सने रते धम िवा योगने रते ।मजृया रते पं कुलं वृने रते ॥ ३७॥मानने रते धामाुनबुमः ।अभीदशनाावः ियो राः कुचलेतः ॥ ३८॥न कुलं विृ हीन ूमाणिमित मे मितः ।अेिप िह जातानां वृमवे िविशते ॥ ३९॥य ईुः परिवषे ुप े वीय कुलाये ।सखु े सौभायसारे त ािधरनकः ॥ ४०॥अकाय करणाीतः काया णां च िववज नात ।्अकाले मभदेा यने माे तिबते ॥् ४१॥िवामदो धनमदतृीयोऽिभजनो मदः ।एत े मदाविलानामते एव सतां दमाः ॥ ४२॥असोऽिथ ताः सिः िकं िचाय कदा चन ।मे समाानमसमिप िवौतुम ॥् ४३॥

16 sanskritdocuments.org

अायः ३४

गितरावतां सः स एव सतां गितः ।असतां च गितः सो न सः सतां गितः ॥ ४४॥िजता सभा ववता समाशा गोमता िजता ।अा िजतो यानवता सव शीलवता िजतम ॥् ४५॥शीलं ूधान ं पुष े तहे ूणँयित ।न त जीिवतनेाथ न धनने न बिुभः ॥ ४६॥आानां मासंपरमं मानां गोरसोरम ।्लवणोरं दिरिाणां भोजनं भरतष भ ॥ ४७॥सतरमवेां दिरिा भुत े सदा ।ुातां जनयित सा चाषे ु सुलभा ॥ ४८॥ूायणे ौीमतां लोके भोंु शिन िवते ।दिरिाणां त ु राजे अिप कां िह जीय त े ॥ ४९॥अविृभ यमानां मानां मरणायम ।्उमानां त ु मा नामवमानारं भयम ॥् ५०॥ऐय मदपािपा मदाः पानमदादयः ।ऐय मदमो िह नापिता िवबुत े ॥ ५१॥इियौिरियाथष ु वत मानरैिनमहःै ।तरैयं ताते लोको नऽािण महिैरव ॥ ५२॥यो िजतः पवगण सहजनेा किशना ।आपद वध े शुप इवोडुराड ्॥ ५३॥अिविज य आानममााििजगीषत े ।अिमऽाािजतामाः सोऽवशः पिरहीयत े ॥ ५४॥आानमवे ूथमं दशेपणे यो जयते ।्ततोऽमाानिमऽां न मोघं िविजगीषत े ॥ ५५॥वँयिेयं िजतामां धतृदडं िवकािरष ु ।परी कािरणं धीरमं ौीिन षवेत े ॥ ५६॥

viduraniti.pdf 17

॥ िवर नीित ॥

रथः शरीरं पुष राजन ्नाा िनयिेयाय चााः ।तरैूमः कुशलः सदरै ्दाःै सखुं याित रथीव धीरः ॥ ५७॥एतािनगहृीतािन ापादियतमुलम ।्अिवधयेा इवादाा हयाः पिथ कुसारिथम ॥् ५८॥अनथ मथ तः पँयत चवैानथ तः ।इियःै ूसतृो बालः सुःखं मते सखुम ॥् ५९॥धमा थ यः पिरािदियवशानगुः ।ौीूाणधनदारे िूं स पिरहीयत े ॥ ६०॥अथा नामीरो यः ािदियाणामनीरः ।इियाणामनैया दैया ँयते िह सः ॥ ६१॥आनाानमिेनो बुीिययै तःै ।आवै ानो बरुावै िरपरुानः ॥ ६२॥िुाणेवे जालेन झषाविपिहतावभुौ ।काम राजोध तौ ूाान ं िवतः ॥ ६३॥समवेहे धमा थ साराोऽिधगित ।स व ै सतृ सारः सततं सखुमधेत े ॥ ६४॥यः पाराऽनूिविज मितयान ।्िजगीषित िरपनूािुपवोऽिभभवि तम ॥् ६५॥ँये िह राानो वमानाः कम िभः ।इियाणामनीशािाजानो रािवॅमःै ॥ ६६॥असागाापकृतामपापासं ्तुो दडः शृते िमौभावात ।्शेुणाि दते िमौभावात ्ताापःै सह सिं न कुया त ॥् ६७॥िनजानुततः शऽू प ूयोजनान ।्

18 sanskritdocuments.org

अायः ३४

यो मोहा िनघृाित तमापसते नरम ॥् ६८॥अनसयूाज वं शौचं सोषः िूयवािदता ।दमः समनायासो न भवि रानाम ॥् ६९॥आानमनायासििता धम िनता ।वाैव गुा दान ं च नतैाषे ुभारत ॥ ७०॥आबोश पिरवादाां िविहंसबधुा बधुान ।्वा पापमपुाद े ममाणो िवमुते ॥ ७१॥िहंसा बलमसाधनूां राां दडिविधब लम ।्शौुषूा त ु बलं ीणां मागणुवतां बलम ॥् ७२॥वायंमो िह नपृत े सुरतमो मतः ।अथ व िविचऽं च न शं बभािषतमु ॥् ७३॥अावहित काणं िविवधा वाभुािषता ।सवै भा िषता राजनथा योपपते ॥ ७४॥सरंोहित शरिैव ं वन ं परशनुा हतम ।्वाचा ं बीभं न सरंोहित वातम ॥् ७५॥किण नालीकनाराचा िनहरि शरीरतः ।वाु न िनहत ु शो िद शयो िह सः ॥ ७६॥वाायका वदनाितियरैाहतः शोचित रहािन ।पर नामम स ु त े पतितािडतो नावसजृेरषे ु॥ ७७॥यै दवेाः ूयि पुषाय पराभवम ।्बिुं तापकष ि सोऽपाचीनािन पँयित ॥ ७८॥बुौ कष भतूायां िवनाशे ूपुिते ।अनयो नयसाशो दयाापसप ित ॥ ७९॥सयें बिुः परीता त े पऽुाणां तव भारत ।पाडवानां िवरोधने न चनैाम अ्वबुस े ॥ ८०॥

viduraniti.pdf 19

॥ िवर नीित ॥

राजा लणसलैोािप यो भवते ।्िशे शािसता सोऽु धतृरा यिुधिरः ॥ ८१॥अतीव सवा ऽुां े भागधये परुृतः ।तजेसा ूया चवै युो धमा थ तिवत ॥् ८२॥आनशृंादनबुोशाोऽसौ धम भतृां वरः ।गौरवाव राजे बेशािंितित ॥ ८३॥॥ इित ौीमहाभारत े उोगपव िण ूजागरपव िणिवरनीितवाे चतिुशंोऽायः ॥ ३४॥

अायः ३५धतृरा उवाच ।ॄिूह भयूो महाबुे धमा थ सिहतं वचः ।वतो नाि मे तिृिव िचऽाणीह भाषस े ॥ १॥िवर उवाच ।सवतीथष ु वा ान ं सव भतूषे ु चाज वम ।्उभ े एत े समेातामाज वं वा िविशते ॥ २॥आजवं ूितप पऽुषे ु सततं िवभो ।इह कीित परां ूा ूे ग मवािस ॥ ३॥यावीित म नु पुया लोकेष ु गीयत े ।ताव पुषाय ग लोके महीयत े ॥ ४॥अऽादुाहरीमिमितहासं परुातनम ।्िवरोचन सवंादं केिशथ सधुना ॥ ५॥केिशवुाच ।िकं ॄाणाः िेयासंो िदितजाः ििरोचन ।अथ केन पय ं सधुा नािधरोहित ॥ ६॥िवरोचन उवाच ।

20 sanskritdocuments.org

अायः ३५

ूाजापा िह व ै ौेा वयं केिशिन समाः ।अाकं खिमे लोकाः के दवेाः के िजातयः ॥ ७॥केिशवुाच ।इहवैा ूतीाव उपान े िवरोचन ।सधुा ूातरागा पँययें वां समागतौ ॥ ८॥िवरोचन उवाच ।तथा भिे किरािम यथा ं भी भाषस े ।सधुानं च मां चवै ूातिािस सतौ ॥ ९॥िवर उवाच ।अालभे िहरमयं ूा॑ादऽेहं तवासनम ।्एकमपुसो न ासयें या सह ॥ १०॥िवरोचन उवाच ।अाहर ुफलकं कूच वाथ वा बसृीम ।्सधु महऽिस मया सह समासनम ॥् ११॥सधुोवाच ।िपतािप त े समासीनमपुासीतवै मामधः ।बालः सखुिैधतो गहेे न ं िकं चन बुस े ॥ १२॥िवरोचन उवाच ।िहरयं च गवां च यिमसरुषे ु नः ।सधुिपणे तने ूं पृाव य े िवः ॥ १३॥सधुोवाच ।िहरयं च गवां च तववैा ु िवरोचन ।ूाणयोु पणं कृा ूं पृाव य े िवः ॥ १४॥िवरोचन उवाच ।आवां कुऽ गिमावः ूाणयोिव पण े कृत े ।न िह दवेेहं ाता न मनुषे ु किह िचत ॥् १५॥

viduraniti.pdf 21

॥ िवर नीित ॥

सधुोवाच ।िपतरं त े गिमावः ूाणयोिव पण े कृत े ।पऽुािप स हतेोिह ू॑ादो नानतृं वदते ॥् १६॥ूाद उवाच ।इमौ तौ सँयते े याां न चिरतं सह ।आशीिवषािवव बुावकेमाग िमहागतौ ॥ १७॥िकं व ै सहवै चरतो न परुा चरतः सह ।िवरोचनतैृािम िकं त े सं सधुना ॥ १८॥िवरोचन उवाच ।न मे सधुना सं ूाणयोिव पणावहे ।ू॑ाद तामृािम मा ूमनतृं वदीः ॥ १९॥ूाद उवाच ।उदकं मधपुक चाानयु सधुन े ।ॄचनीयोऽिस तेा गौः पीवरी कृता ॥ २०॥सधुोवाच ।उदकं मधपुक च पथ एवािप तं मम ।ू॑ाद ं त ु नौ ूं तं ूॄिूह पृतोः ॥ २१॥ूाद उवाच ।पतु वाो भवााे चवै भविेतः ।तयोिव वदतोः ूं कथमिभो वदते ॥् २२॥अथ यो नवै ूॄयूां वा यिद वानतृम ।्एतधुृािम िव वा िकं वसते ॥् २३॥सधुोवाच ।यां रािऽमिधिवा ी यां चवैा परािजतः ।यां च भारािभताो िव वा तां वसते ॥् २४॥नगरे ूितः सिहा रे बभुिुतः ।अिमऽायूसः पँयिव वा तां वसते ॥् २५॥

22 sanskritdocuments.org

अायः ३५

प पनतृ े हि दश हि गवानतृ े ।शतमानतृ े हि सहॐं पुषानतृ े ॥ २६॥हि जातानजातां िहरयाथऽनतृं वदन ।्सव भूनतृ े हि मा भूनतृं वदीः ॥ २७॥ूाद उवाच ।मः ौयेानिरा व ै सधुा िरोचन ।माता ौयेसी मातुां तने व ै िजतः ॥ २८॥िवरोचन सधुायं ूाणानामीरव ।सधुनुिरािम या दं िवरोचनम ॥् २९॥सधुोवाच ।यममवणृीथां न कामादनतृं वदीः ।पनुद दािम त े ताऽुं ू॑ाद लभम ॥् ३०॥एष ू॑ाद पऽुे मया दो िवरोचनः ।पादूालनं कुया ुमाया ः सिधौ मम ॥ ३१॥िवर उवाच ।तािाजे भूथ नानतृं वुमहिस ।मा गमः स सतुामाोऽयं पऽुानन ुॅ मन ॥् ३२॥न दवेा यिमादाय रि पशपुालवत ।्यं त ु रितिुमि बुा सिंवभजि तम ॥् ३३॥यथा यथा िह पुषः काणे कुत े मनः ।तथा तथा सवा था ः िसे नाऽ सशंयः ॥ ३४॥न छािंस विृजनाारयिआयािवनं मायया वत मानम ।्नीडं शकुा इव जातपाश ्छांने ं ूजहकाले ॥ ३५॥मापान ं कलहं पगूवरंै

viduraniti.pdf 23

॥ िवर नीित ॥

भाया पोररं ाितभदेम ।्राजिं ीपमुासंोिव वादंवा ाय पाः ूः ॥ ३६॥सामिुिकं विणजं चोरपवूशलाक धतू च िचिककं च ।अिरं च िमऽं च कुशीलवं चनतैााेिधकुवत स ॥ ३७॥मानािहोऽमतु मानमौन ंमाननेाधीतमतु मानयः ।एतािन चाय भयरािणभयं ूययथा कृतािन ॥ ३८॥अगार दाही गरदः कुडाशी सोमिवबयी ।पव कार सचूी च िमऽ ीुारदािरकः ॥ ३९॥ॅणूहा गु ती च य ाानपो िजः ।अितती काक नािको वदे िनकः ॥ ४०॥ॐवु ूमहणो ोाः कीनाशाथ वानिप ।रेु यो िहंाव ॄहणःै समाः ॥ ४१॥तणृोया ायत े जातपंयगु े भिो वहारणे साधःु ।शरूो भयेथ कृेष ु धीरःकृाापु सुदारयश च् ॥ ४२॥जरा पं हरित िह धयै माशामृःु ूाणामचया मसयूा ।बोधः िौयं शीलमनाय सवेाि॑यं कामः सव मवेािभमानः ॥ ४३॥ौीम लाभवित ूागावध त े ।दाा ु कुत े मलंू सयंमाितितित ॥ ४४॥अौ गणुाः पुषं दीपयि

24 sanskritdocuments.org

अायः ३५

ूा च कौं च दमः ौतुं च ।पराबमाब भािषता चदान ं यथाशि कृतता च ॥ ४५॥एताणुांात महानभुावान ्एको गणुः सौंयते ूस ।राजा यदा सुते मनुंसवा णुानषे गणुोऽितभाित ॥ ४६॥अौ नपृमेािन मनुलोकेग लोक िनदशनािन ।चायषामवतेािन सिश ्चायषामवयि सः ॥ ४७॥यो दानमयनं तपश च्चायतावतेािन सिः ।दमः समाज वमानशृंंचायतावयि सः ॥ ४८॥न सा सभा यऽ न सि वृान त े वृा य े न वदि धमम ।्नासौ हम यतन समिन तं यलेनानिुवम ॥् ४९॥सं पं ौतुं िवा कौं शीलं बलं धनम ।्शौय च िचरभां च दशः ससंग योनयः ॥ ५०॥पापं कुव ापकीित ः पापमवेातु े फलम ।्पुयं कुव ुयकीित ः पुयमवेातु े फलम ॥् ५१॥पापं ूां नाशयित िबयमाणं पनुः पनुः ।नूः पापमवे िनमारभते नरः ॥ ५२॥पुयं ूां वध यित िबयमाणं पनुः पनुः ।वृूः पुयमवे िनमारभते नरः ॥ ५३॥असयूको द शकूो िनुरो वरैकृरः ।

viduraniti.pdf 25

॥ िवर नीित ॥

स कृं महदाोतो निचराापमाचरन ॥् ५४॥अनसयूः कृतूः शोभनााचरदा ।अकृाखुमाोित सवऽ च िवराजते ॥ ५५॥ूामवेागमयित यः ूाेः स पिडतः ।ूाो वा धमा थ शोित सखुमिेधतमु ॥् ५६॥िदवसनेवै तुया ने रातौ सखुं वसते ।्अ मासने तुया ने वषा ः सखुं वसते ॥् ५७॥पवू वयिस तुया ने वृसखुं वसते ।्यावीवने तुया ने ूे सखुं वसते ॥् ५८॥जीण मं ूशसंि भाय च गतयौवनाम ।्शरंू िवगतसामं गतपारं तपिनम ॥् ५९॥धननेाधम लने यििमिपधीयते ।असवंतृं तवित ततोऽदवदीय त े ॥ ६०॥गुरावतां शाा शासा राजा रानाम ।्अथ ूपापानां शाा ववैतो यमः ॥ ६१॥ऋषीणां च नदीनां च कुलानां च महामनाम ।्ूभवो नािधगः ीणां िरत च ॥ ६२॥िजाितपजूािभरतो दाता ाितष ुचाज वी ।िऽयः ग भामाजिंरं पालयते महीम ॥् ६३॥सवुण पुां पिृथव िचि पुषायः ।शरू कृतिव य जानाित सिेवतमु ॥् ६४॥बिुौेािन कमा िण बामािन भारत ।तािन जा जघािन भारूवरािण च ॥ ६५॥यधन े च शकुनौ मढूे ःशासन े तथा ।कण चैय माधाय कथं ं भिूतिमिस ॥ ६६॥सवग ुणैपतेा पाडवा भरतष भ ।िपतवृिय वत े तषे ु वत पऽुवत ॥् ६७॥

26 sanskritdocuments.org

अायः ३६

॥ इित ौीमहाभारत े उोगपव िण ूजागरपव िणिवरिहतवाे पिऽशंोऽायः ॥ ३५॥

अायः ३६िवर उवाच ।अऽवैोदाहरीमिमितहासं परुातनम ।्आऽये च सवंादं साानां चिेत नः ौतुम ॥् १॥चरं हंसपणे महिष सिंशतोतम ।्साा दवेा महाूां पय पृ वै परुा ॥ २॥साा ऊचःु ।साा दवेा वमो महषा भवं न शुमोऽनमुातमु ।्ौतुने धीरो बिुमांं मतो नःकाां वाचं वुमहदुाराम ॥् ३॥हंस उवाच ।एताय ममराः सौंतुं म ेधिृतः शमः सधमा नवुिृः ।मिं िवनीय दय सविूयािूय े चावशं नयीत ॥ ४॥आबुँयमानो नाबोशेरुवे ितितितः ।आबोारं िनद हित सकृुतं चा िवित ॥ ५॥नाबोशी ाावमानी परिमऽिोही नोत नीचोपसवेी ।न चाितमानी न च हीनवृोां वाचं शत वज यीत ॥ ६॥ममा यीिन दयं तथासनू ्

viduraniti.pdf 27

॥ िवर नीित ॥

घोरा वाचो िनद हीह प ुसंाम ।्तााचं शत पांधमा रामो िनशो वज यीत ॥ ७॥अं तरंु पषं वाचंवाटकैिव तदुं मनुान ।्िवादलीकतमं जनानांमखु े िनबां िनितं वहम ॥् ८॥परदेनेमिधिवते बाणरै ्भशृं सतुीरैनलाक दीःै ।िविरमानोऽितिरमानोिवािवः सकृुतं म े दधाित ॥ ९॥यिद सं सवेत े यसंतपिनं यिद वा नेमवे ।वासो यथा र वशं ूयािततथा स तषेां वशमपुिैत ॥ १०॥वादं त ु यो न ूवदे वादयदे ्यो नाहतः ूितहा घातयते ।्यो हकुाम न पापिमते ्तै दवेाः हृयागताय ॥ ११॥अातं ाताेय आःसं वदेातं तितीयम ।्िूयवंदेातं ततृीयंध वदेातं ततथु म ॥् १२॥याशःै सिंववदते याशाशं च्ोपसवेत े ।यािगे भिवत ुं तावित पूषः ॥ १३॥यतो यतो िनवत त े तततो िवमुते ।िनवत नाि सवतो न विे ःखमविप ॥ १४॥न जीयते नोत िजगीषतऽेान ्

28 sanskritdocuments.org

अायः ३६

न वरैृाूितघातकश च् ।िना ूशसंास ु समभावोन शोचते ित नवै चायम ॥् १५॥भाविमित सव नाभावे कुत े मितम ।्सवादी मृदा ो यः स उमपूषः ॥ १६॥नानथ कं सायित ूिताय ददाित च ।राापराे जानाित यः स ममपूषः ॥ १७॥ःशासनपूहा न शाानावत त े मवुशाृतः ।न क िचिऽमथो रााकलातैा अधमहे प ुसंः ॥ १८॥न ौधाित काणं परेोऽाशितः ।िनराकरोित िमऽािण यो व ै सोऽधम पूषः ॥ १९॥उमानवे सवेते ूा े काले त ु ममान ।्अधमां ु न सवेते य इेेय आनः ॥ २०॥ूाोित व ै िवमसलेनिनोानाया पौषणे ।न वे सलभते ूशसंांन वृमाोित महाकुलानाम ॥् २१॥धतृरा उवाच ।महाकुलानां हृयि दवेाधमा थ वृा बौतुाश च् ।पृािम ां िवर ूमतेंभवि व ै कािन महाकुलािन ॥ २२॥िवर उवाच ।तमो दमो ॄिवं िवतानाःपुया िववाहाः सतता दानम ।्येवेतै े सगणुा भवि

viduraniti.pdf 29

॥ िवर नीित ॥

सवृाािन महाकुलािन ॥ २३॥यषेां न वृं थते न योिनर ्वृूसादने चरि धमम ।्य े कीित िमि कुले िविशांानतृाािन महाकुलािन ॥ २४॥अिनयािववाहै वदेोादनने च ।कुलाकुलतां याि धमाितबमणे च ॥ २५॥दवे ििवनाशने ॄ हरणने च ।कुलाकुलतां याि ॄाणाितबमणे च ॥ २६॥ॄाणानां पिरभवािरवादा भारत ।कुलाकुलतां याि ासापहरणने च ॥ २७॥कुलािन समपुतेािन गोिभः पुषतोऽतः ।कुलसां न गि यािन हीनािन वृतः ॥ २८॥वृतिवहीनािन कुलाधनािप ।कुलसां त ु गि कष ि च मयशः ॥ २९॥मा नः कुले वरैकृश ि्चदुराजामाो मा परापहारी ।िमऽिोही नकृैितकोऽनतृी वापवूा शी वा िपतदृवेाितिथः ॥ ३०॥य नो ॄाणं हा नो ॄाणािषते ।्न नः स सिमितं गे नो िनव पृेिषम ॥् ३१॥तणृािन भिूमदकं वातथु च सनूतृा ।सतामतेािन गहेषे ु नोिे कदा चन ॥ ३२॥ौया परया राजपुनीतािन सृितम ।्ूवृािन महाूा धिम णां पुयकम णाम ॥् ३३॥सूोऽिप भारं नपृत ेनो व ैशो वोढुं न तथाे महीजाः ।

30 sanskritdocuments.org

अायः ३६

एवं युा भारसहा भविमहाकुलीना न तथाे मनुाः ॥ ३४॥न तिऽं य कोपािभिेतया िमऽं शितनेोपचय म ।्यििऽे िपतरीवासीततै िमऽं सतानीतरािण ॥ ३५॥यिद चदेसो िमऽभावने वत त े ।स एव बुिऽं सा गितरायणम ॥् ३६॥चलिच वै प ुसंो वृाननपुसवेतः ।पािरवमतिेन मीवुो िमऽ सहः ॥ ३७॥चलिचमनाानिमियाणां वशानगुम ।्अथा ः समितवत े हंसाः शंु सरो यथा ॥ ३८॥अकादवे कुि ूसीदिनिमतः ।शीलमतेदसाधनूामॅं पािरवं यथा ॥ ३९॥सृता कृताथा िमऽाणां न भवि ये ।तातृानिप बादाः कृताोपभुत े ॥ ४०॥अथ यदेवे िमऽािण सित वासित वा धन े ।नानथ यिजानाित िमऽाणां सारफतुाम ॥् ४१॥सापाँयते पं सापाँयते बलम ।्सापाँयते ान ं सापाािधमृित ॥ ४२॥अनवां च शोकेन शरीरं चोपतते ।अिमऽा ूि मा शोके मनः कृथाः ॥ ४३॥पनुन रो िॆयते जायत े चपनुन रो हीयत े वध त े पनुः ।पनुन रो याचित याते चपनुन रः शोचित शोते पनुः ॥ ४४॥सखुं च ःखं च भवाभवौ च

viduraniti.pdf 31

॥ िवर नीित ॥

लाभालाभौ मरणं जीिवतं च ।पया यशः सविमह शृिताीरो नवै े शोचते ॥् ४५॥चलािन हीमािन षिडियािणतषेां यत त े यऽ यऽ ।तततः ॐवते बिुरिछिोद कुािदव िनमः ॥ ४६॥धतृरा उवाच ।तनुः िशखी राजा िमोपचिरतो मया ।मानां मम पऽुाणां युनेां किरित ॥ ४७॥िनोििमदं सव िनोििमदं मनः ।यदमनिुं ते वद महामत े ॥ ४८॥िवर उवाच ।नाऽ िवा तपसोना ऽिेय िनमहात ।्नाऽ लोभसागाािं पँयाम तऽेनघ ॥ ४९॥बुा भयं ूणदुित तपसा िवते महत ।्गुशौुषूया ान ं शािं ागने िवित ॥ ५०॥अनािौता दानपुयं वदे पुयमनािौताः ।रागषेिविनम ुा िवचरीह मोिणः ॥ ५१॥धीत सयुु सकृुत च कमणः ।तपस सतु ताे सखुमधेत े ॥ ५२॥ाीणा िन शयनािन ूपान व ै िभा जात ु िनिां लभे ।न ीष ु राजुितमावुिन मागधःै यूमाना न सतूःै ॥ ५३॥न व ै िभा जात ु चरि धमन व ै सखुं ूावुीह िभाः ।

32 sanskritdocuments.org

अायः ३६

न व ै िभा गौरवं मानयिन व ै िभाः ूशमं रोचयि ॥ ५४॥न व ै तषेां दते पमंुयोगमें कते नोत तषेाम ।्िभानां व ै मनजुे परायणंन िवते िकं िचदिनाशात ॥् ५५॥सां गोष ु सं सां ॄाणे तपः ।सां ीष ु चापं सां ािततो भयम ॥् ५६॥तवोऽायता िनं तवो बलाः समाः ।बादायासाहीपुमा सताम ॥् ५७॥धमूाये पतेािन लि सिहतािन च ।धतृराोकुानीव ातयो भरतष भ ॥ ५८॥ॄाणषे ु च य े शरूाः ीष ु ाितष ु गोष ु च ।वृािदव फलं पं धतृरा पति ते ॥ ५९॥महानकेजो वृो बलवा ुू ितितः ।ूस एव वातने शाखा ं िवमिदतमु ॥् ६०॥अथ ये सिहता वृाः सशः स ुू ितिताः ।त े िह शीयतमााताहऽेोसौंयात ॥् ६१॥एवं मनुमकंे गणुरैिप समितम ।्शं िषो मे वायिुुमिमवौकजम ॥् ६२॥अोसमपुादोापाौयणे च ।ातयः सवध े सरसीवोलातु ॥ ६३॥अवा ॄाणा गावो ियो बाला ातयः ।यषेां चाािन भुीत य े च ःु शरणागताः ॥ ६४॥न मनुे गणुः किदो धनवताम अ्िप ।अनातरुािं त े मतृका िह रोिगणः ॥ ६५॥अािधजं कटुकं शीष रोगं

viduraniti.pdf 33

॥ िवर नीित ॥

पापानबुं पषं तीममुम ।्सतां पये ं य िपबसोमुं महाराज िपब ूशा ॥ ६६॥रोगािदता न फलाािियेन व ै लभे िवषयषे ु तम ।्ःखोपतेा रोिगणो िनमवेन बुे धनभोगा सौम ॥् ६७॥परुा ुो नाकरों वचो मेतू े िजतां िौपद ूे राजन ।्यधनं वारयेवांिकतवं पिडता वज यि ॥ ६८॥न तलं यृना िवतेिमौो धम रसा सिेवतः ।ूिंसनी बूरसमािहता ौीर ्मृूौढा गित पऽुपौऽान ॥् ६९॥धात रााः पाडवाालयुपाडोः सतुाव पऽुां पा ु ।एकािरिमऽाः कुरवो केमाजीव ु राजिुखनः समृाः ॥ ७०॥मढेीभतूः कौरवाणां माधीन ं कु कुलमाजमीढ ।पाथा ालानवास ूतान ्गोपाय ं यशात रन ॥् ७१॥सं कौरवााडुपऽुरै ्मा तऽेरं िरपवः ूाथ य ु ।से िताे नरदवे सवयधनंापय ं नरे ॥ ७२॥॥ इित ौीमहाभारत े उोगपव िण ूजागरपव िणिवरिहतवाे षिंशोऽायः ॥ ३६॥

34 sanskritdocuments.org

अायः ३७

अायः ३७िवर उवाच ।सदशमेाुाजे मनःु ायवुोऽॄवीत ।्विैचऽवीय पुषानाकाशं मिुिभ तः ॥ १॥तानिेव िह धनरुनां नमतोऽॄवीत ।्अथो मरीिचनः पादाननाामतथा ॥ २॥यािशं शासित यश च् कुतेयाितवलंे भजते िषम ।्िय योऽरित भिमु त ेयायां याचित यश च् कते ॥ ३॥यािभजातः ूकरोकाययाबलो बिलना िनवरैी ।अौधानाय च यो ॄवीितयाकां कामयते नरे ॥ ४॥वा हासं शरुो यश च् मतेवा वसतु यो मानकामः ।परऽे े िनव पित य बीजंियं च यः पिरवदतऽेितवलेम ॥् ५॥यवै ला न रामीवुाचदा च यः कित यामानः ।यासतः सामपुासतीहएतऽेनयुािनलं पाशहाः ॥ ६॥यिथा वत त े यो मनुस ्तिंथा वित तं स धम ः ।मायाचारो मायया वित तःसााचारः साधनुा ूदुयेः ॥ ७॥

viduraniti.pdf 35

॥ िवर नीित ॥

धतृरा उवाच ।शतायुः पुषः सव वदेषे ु व ै यदा ।नाोथ च तवमायःु केनहे हतेनुा ॥ ८॥िवर उवाच ।अितवादोऽितमान तथाागो नरािधपः ।बोधाितिविवा च िमऽिोह तािन षट ्॥ ९॥एत एवासयीाः कृायूिंष दिेहनाम ।्एतािन मानवाि न मृभु िमु त े ॥ १०॥िविैत यो दाराािप गु तगः ।वषृली पितिजो य पानपवै भारत ॥ ११॥शरणागतहा चवै सव ॄहणःै समाः ।एतःै समे कत ं ूायििमित ौिुतः ॥ १२॥गहृी वदाोऽनपिव वाःशषेा भोकािविहंसकश च् ।नानथ कृकिलः कृतःसो मृः ग मपुिैत िवान ॥् १३॥सलुभाः पुषा राजततं िूयवािदनः ।अिूय त ु प वा ौोता च लभः ॥ १४॥यो िह धम पािौ िहा भत ुः िूयािूय े ।अिूयायाह पािन तने राजा सहायवान ॥् १५॥जुेलाथ पुषं मामाथ कुलं जते ।्मामं जनपदाथ आाथ पिृथव जते ॥् १६॥आपदथ धनं रेाराुेनरैिप ।आानं सततं रेाररैिप धनरैिप ॥ १७॥उं मया तूकालेऽिप राजन ्नवैं यंु वचनं ूाितपीय ।तदौषधं पिमवातरु

36 sanskritdocuments.org

अायः ३७

न रोचते तव विैचऽ वीय ॥ १८॥काकैिरमािंऽबहा यरूान ्पराजैाः पाडवाात राःै ।िहा िसहंाोु काहूमानःूा े काले शोिचता ं नरे ॥ १९॥यात न बुित सवकालंभृ भ िहते रत ।तिृा भत िर िवसिन चनैमापु पिरजि ॥ २०॥न भृानां विृ सरंोधननेबां जनं सिघृदेपवू म ।्जि नेमिुचतावाःिधा मााः पिरहीनभोगाः ॥ २१॥कृािन पवू पिरसाय सवा य ्आययावनुपां च विृम ।्सृीयादनुपाहायान ्सहायसाािन िह रािण ॥ २२॥अिभूायं यो िविदा त ु भत ुःसवा िण काया िण करोतीः ।वा िहतानामनरु आयःशि आवे िह सोऽनकुः ॥ २३॥वां त ु यो नािियतऽेनिुशःूाह यािप िनयुमानः ।ूािभमानी ूितकूलवादीाः स तारयवै भृः ॥ २४॥अमीबमदीघ सऽूंसानबुोशं महाय मःै ।अरोग जातीयमदुारवांतं वद गणुोपपम ॥् २५॥

viduraniti.pdf 37

॥ िवर नीित ॥

न िवासाात ु पर गहंेगेरतेयानो िवकाले ।न चरे िनिश ितिेगढूोन राजां योिषतं ूाथ यीत ॥ २६॥न िनवं सऽ गत गते ्ससंृ म कुसत ।न च ॄयूाासािम यीितस कारणं पदशें त ु कुया त ॥् २७॥घणृी राजा प ुंली राजभृःपऽुो ॅाता िवधवा बाल पऽुा ।सनेा जीवी चोृत भ एववहारे व ै वज नीयाः रुते े ॥ २८॥गणुा दश ानशीलं भजेबलं पं रवण ू शिुः ।श ग िवशुता चौीः सौकुमाय ूवरा नाय ः ॥ २९॥गणुा षिमतभंु भजेआरोयमायु सखुं बलं च ।अनािवलं चा भवदेपंन चनैमानू इित िपि ॥ ३०॥अकम शीलं च महाशनं चलोकिं ब मायं नशृसंम ।्अदशेकालमिन वषेम ्एताहृे न ूितवासयीत ॥ ३१॥कदय माबोशकमौतुं चवराक सतूममा मािननम ।्िनूिरणं कृतवरंै कृतम ्एतातृातऽिप न जात ु याचते ॥् ३२॥

38 sanskritdocuments.org

अायः ३७

सिकमा णमितूवादंिनानतृं चाढ भिकं च ।िवकृरागं बमािननं चा ्एता सवेते नराधमाट ्॥ ३३॥सहायबना था ः सहायााथ बनाः ।अोबनावतेौ िवनाों न िसतः ॥ ३४॥उा पऽुाननणृां कृाविृं च तेोऽनिुवधाय कां िचत ।्ान े कुमारीः ूितपा सवा अरयसंो मिुनवभुषूते ॥् ३५॥िहतं यवभतूानामान सखुावहम ।्तुया दीरो तेलंू धमा थ िसये ॥ ३६॥बिुः ूभावजे समुानमवे च ।वसाय यााविृ भयं कुतः ॥ ३७॥पँय दोषााडविैव महे ंयऽ थरेिप दवेाः स शबाः ।पऽुवैरं िनमिुवासोयशः ूणाशो िषतां च हष ः ॥ ३८॥भी कोपव चे किोण रा यिुधिर ।उादयेोकिममं ूवृःतेो महिय िगवापते॥ ३९॥तव पऽुशतं चवै कण ः प च पाडवाः ।पिृथवीमनशुासयेरुिखलां सागराराम ॥् ४०॥धात राा वनं राजायाः पाडुसतुा मताः ।मा वनं िछि स ायं मा ायाीनशो वनात ॥् ४१॥न ानमतृ े ायााया न ुते वनम ।्वनं िह रते ायैा याुित काननम ॥् ४२॥

viduraniti.pdf 39

॥ िवर नीित ॥

न तथेकाणाः परषेां विेदत ुं गणुान ।्यथषैां ातिुमि नगै ुयं पापचतेसः ॥ ४३॥अथ िसिं परािमममवेािदतश च्रते ।्न िह धमा दपैथ ः ग लोकािदवामतृम ॥् ४४॥याा िवरतः पापााणे च िनविेशतः ।तने सव िमदं बुं ूकृितिव कृित या ॥ ४५॥यो धम मथ कामं च यथाकालं िनषवेत े ।धमा थ कामसयंोगं योऽमऽुहे च िवित ॥ ४६॥सियित यो वगेमिुतं बोधहष योः ।स िौयो भाजनं राजापु न मुित ॥ ४७॥बलं प िवधं िनं पुषाणां िनबोध मे ।य ु बाबलं नाम किनं बलमुते ॥ ४८॥अमालाभो भिं त े ितीयं बलमुते ।धनलाभतृीयं त ु बलमािज गीषवः ॥ ४९॥य सहजं राजितपृतैामहं बलम ।्अिभजात बलं नाम ततथु बलं तृम ॥् ५०॥यने तेािन सवा िण सहृीतािन भारत ।यलानां बलं ौें ता बलमुते ॥ ५१॥महते योऽपकाराय नर ूभवेरः ।तने वरंै समास रोऽीित नासते ॥् ५२॥ीष ु राजस ु सपष ुााय े शऽसुिेवष ु ।भोग े चायिुष िवासं कः ूाः कत ुमहित ॥ ५३॥ूा शरणेािभहत जोश ्िचिककाः सि न चौषधािन ।न होममा न च मलािननाथव णा नागदाः सिुसाः ॥ ५४॥सप ाि िसहं कुलपऽु भारत ।

40 sanskritdocuments.org

अायः ३८

नावयेा मनुणे सव त े िततजेसः ॥ ५५॥अिजेो महोके गढूिित दाष ु ।न चोपयेु ता यावो दीते परःै ॥ ५६॥स एव ख दाो यदा िनम दीते ।तदा त वनं चािदहाश ु तजेसा ॥ ५७॥एवमवे कुले जाताः पावकोपम तजेसः ।मावो िनराकाराः काऽेििरव शरेत े ॥ ५८॥लता धमा ं सपऽुः शालाः पाडुसतुा मताः ।न लता वध त े जात ु महािुममनािौता ॥ ५९॥वनं राजंं सपऽुोऽिकेयिसहंान े पाडवांात िवि ।िसहंिैव हीन ं िह वनं िवनँयते ्िसहंा िवनँययेुत े वनने ॥ ६०॥॥ इित ौीमहाभारत े उोगपव िण ूजागरपव िण

िवरवाे सिऽशंोऽायः ॥ ३७॥

अायः ३८िवर उवाच ।ऊ ूाणा ुामि यनूः िवर आयित ।ूुानािभवादाां पनुाितपते ॥ १॥पीठं दा साधवऽेागतायआनीयापः पिरिनिण पादौ ।सखुं पृा ूितवेा संंततो दादमवे धीरः ॥ २॥योदकं मधपुक च गां चन मिवितगृाित गहेे ।लोभायादथ काप यतो वा

viduraniti.pdf 41

॥ िवर नीित ॥

तानथ जीिवतमाराया ः ॥ ३॥िचिककः श कता वकीणनेः बूरो मपो ॅणूहा च ।सनेाजीवी ौिुतिवबायकश च्भशृं िूयोऽितिथनदकाहः ॥ ४॥अिवबेयं लवणं पमं दिधीरं मध ु तलंै घतृं च ।ितला मासं ं मलूफलािन शाकंरं वासः सवगा गडुश च् ॥ ५॥अरोषणो यः समलो कानःूहीण शोको गतसि िवमहः ।िना ूशसंोपरतः िूयािूय ेचरदुासीनवदषे िभकुः ॥ ६॥नीवार मलेूदु शाकविृःससुयंताािकायचोः ।वन े वसितिथूमोधरुरः पुयकृदषे तापसः ॥ ७॥अपकृा बिुमतो रोऽीित नासते ।्दीघ बिुमतो बा याां िहंसित िहंिसतः ॥ ८॥न िवसदेिवे िवे नाितिवसते ।्िवासायमुं मलूािप िनकृित ॥ ९॥अनी ुग ुदारः ािंवभागी िूयवंदः ।ो मधरुवाीणां न चासां वशगो भवते ॥् १०॥पजूनीया महाभागाः पुया गहृदीयः ।ियः िौयो गहृोाािा िवशषेतः ॥ ११॥िपतरुःपरंु दाातदु ाहानसम ।्गोष ु चासमं दायमवे कृिषं ोजते ।्भृवै िणाचारं च पऽुःै सवेते ॄाणान ॥् १२॥

42 sanskritdocuments.org

अायः ३८

अोऽिॄ तः ऽमँमनो लोहमिुतम ।्तषेां सव ऽगं तजेः ास ु योिनष ुशाित ॥ १३॥िनं सः कुले जाताः पावकोपम तजेसः ।मावो िनराकाराः काऽेििरव शरेत े ॥ १४॥य मं न जानि बाााराश च् य े ।स राजा सव तिुरमैय मतु े ॥ १५॥किर ूभाषते कृतावे च दशयते ।्धम कामाथ काया िण तथा मो न िभते ॥ १६॥िगिरपृमपुा ूासादं वा रहोगतः ।अरये िनःशलाके वा तऽ मो िवधीयते ॥ १७॥नासुरमं मं भारताहित विेदतमु ।्अपिडतो वािप सुिडतो वानावान ।्अमाे थ िला च मरणमवे च ॥ १८॥कृतािन सवकाया िण य वा पाष दा िवः ।गढूम नपृते िसिरसशंयम ॥् १९॥अूशािन कमा िण यो मोहादनिुतित ।स तषेां िवपिरॅशं े ॅँयते जीिवतादिप ॥ २०॥कमणां त ु ूशानामनुान ं सखुावहम ।्तषेामवेाननुान ं पाापकरं महत ॥् २१॥ानवृ य षाुय िविदतानः ।अनवात शीलाधीना पिृथवी नपृ ॥ २२॥अमोघबोधहष यं कृाविेणः ।आूय कोश वसधुयें वसुरा ॥ २३॥नाममाऽणे तुते छऽणे च महीपितः ।भृेो िवसजृदेथा कैः सव हरो भवते ॥् २४॥ॄाणो ॄाणं वदे भता वदे ियं तथा ।अमां नपृितवद राजा राजानमवे च ॥ २५॥

viduraniti.pdf 43

॥ िवर नीित ॥

न शऽरुमापो मोो वतां गतः ।अहताि भयं ताायते निचरािदव ॥ २६॥दवैतषे ु च यने राजस ु ॄाणषे ु च ।िनयः सदा बोधो वृबालातरुषे ु च ॥ २७॥िनरथ कलहं ूाो वज येढू सिेवतम ।्कीित च लभते लोके न चानथन युते ॥ २८॥ूसादो िनलो य बोधािप िनरथ कः ।न तं भता रिमि षढं पितिमव ियः ॥ २९॥न बिुध नलाभाय न जामसमृये ।लोकपया य वृां ूाो जानाित नतेरः ॥ ३०॥िवा शीलवयोवृािुवृां भारत ।धनािभजन वृां िनं मढूोऽवमते ॥ ३१॥अनाय वृमूामसयूकमधािम कम ।्अनथा ः िूमायाि वां बोधनं तथा ॥ ३२॥अिवसवंादन ं दान ं समयाितबमः ।आवत यि भतूािन सिणिहता च वाक ् ॥ ३३॥अिवसवंादको दः कृतो मितमानजृःु ।अिप सीण कोशोऽिप लभते पिरवारणम ॥् ३४॥धिृतः शमो दमः शौचं कायं वागिनुरा ।िमऽाणां चानिभिोहः सततैाः सिमधः िौयः ॥ ३५॥असिंवभागी ाा कृतो िनरपऽपः ।ताराधमो लोके वज नीयो नरािधप ॥ ३६॥न स राऽौ सखुं शते े स सप इव वेँ मिन ।यः कोपयित िनदषं स दोषोऽरं जनम ॥् ३७॥यषे ु षे ु दोषः ाोगमे भारत ।सदा ूसादनं तषेां दवेतानािमवाचरते ॥् ३८॥यऽेथा ः ीष ु समासाः ूथमोिततषे ु च ।

44 sanskritdocuments.org

अायः ३९

ये चानाय समासाः सव त े सशंयं गताः ॥ ३९॥यऽ ी यऽ िकतवो यऽ बालोऽनशुाि च ।मि तऽेवशा दशेा नामँमवा इव ॥ ४०॥ूयोजनषे ु य े सा न िवशषेषे ु भारत ।तानहं पिडताे िवशषेा िह ूसिनः ॥ ४१॥यं ूशसंि िकतवा यं ूशसंि चारणाः ।यं ूशसंि बो न स जीवित मानवः ॥ ४२॥िहा तारमेासााडवानिमतौजसः ।आिहतं भारतैय या यधन े महत ॥् ४३॥तं ििस पिरॅं तां निचरािदव ।ऐय मदसढंू बिलं लोकऽयािदव ॥ ४४॥॥ इित ौीमहाभारत े उोगपव िण ूजागरपव िणिवरवाे अिऽशंोऽायः ॥ ३८॥

अायः ३९धतृरा उवाच ।अनीरोऽयं पुषो भवाभवेसऽूूोता दामयीव योषा ।धाऽा िह िद वशे िकलायंताद ं ौवणे घतृोऽहम ॥् १॥िवर उवाच ।अूाकालं वचनं बहृितरिप ॄवुन ।्लभते बुवानमवमान ं च भारत ॥ २॥िूयो भवित दानने िूयवादने चापरः ।मं मलूबलेनाो यः िूयः िूय एव सः ॥ ३॥ेो न साधभु वित न मधेावी न पिडतः ।

viduraniti.pdf 45

॥ िवर नीित ॥

िूये शभुािन कमा िण े े पापािन भारत ॥ ४॥न स यो महाराज यः यो विृमावहते ।्यः स िह मो यं ला ब नाशयते ॥् ५॥समृा गणुतः के िचवि धनतोऽपरे ।धनवृाणुहैनातृरा िववज यते ॥् ६॥धतृरा उवाच ।सव मायती यंु भाषस े ूासतम ।्न चोहे सतुं ंु यतो धम तो जयः ॥ ७॥िवर उवाच ।भावगणुसो न जात ु िवनयाितः ।ससुूमिप भतूानामपुमद ूयोते ॥ ८॥परापवाद िनरताः परःखोदयषे ु च ।पररिवरोध े च यते सततोिथताः ॥ ९॥स दोषं दश न ं यषेां सवंास े समुहयम ।्अथा दान े महाोषः ूदान े च महयम ॥् १०॥ये पापा इित िवाताः सवंास े पिरगिहताः ।युाामै हादोषयै नराािवज यते ॥् ११॥िनवत मान े सौहाद ूीितनच े ूणँयित ।या चवै फलिनवृ िः सौदे चवै यखुम ॥् १२॥यतते चापवादाय यमारभते य े ।अऽेपकृत े मोहा शािमपुगित ॥ १३॥ताशःै सतं नीचनैृ शसंरैकृतािभः ।िनशा िनपणुं बुा िवारािवज यते ॥् १४॥यो ाितमनगुृाित दिरिं दीनमातरुम ।्सपऽुपशिुभवृ िं यशायमतु े ॥ १५॥ातयो वध नीयायै इानः शभुम ।्

46 sanskritdocuments.org

अायः ३९

कुलविृं च राजे तााध ु समाचर ॥ १६॥ौयेसा योसे राजुवा णो ाितसियाम ।्िवगणुा िप सरंा ातयो भरतष भ ॥ १७॥िकं पनुग ुणवेसादािभकािणः ।ूसादं कु दीनानां पाडवानां िवशां पत े ॥ १८॥दीयां मामकाः के िचषेां वृथ मीर ।एवं लोके यशःूाो भिवि नरािधप ॥ १९॥वृने िह या काय पऽुाणां तात रणम ।्मया चािप िहतं वां िवि मां ितिैषणम ॥् २०॥ाितिभिव महात न कत ो भवािथ ना ।सखुािन सह भोािन ाितिभभ रतष भ ॥ २१॥सोजनं सथनं सीितश च् पररम ।्ाितिभः सह काया िण न िवरोधः कथं चन ॥ २२॥ातयारयीह ातयो मयि च ।सवुृाारयीह वृ ा मयि च ॥ २३॥सवुृो भव राजे पाडवाित मानद ।अधष णीयः शऽणूां तवैृ तं भिविस ॥ २४॥ौीमं ाितमासा यो ाितरवसीदित ।िदधहं मगृ इव स एन िवित ॥ २५॥पादिप नरौे तव तापो भिवित ।ताा हतातुाािप ौुा तदनिुचय ॥ २६॥यने खां समाढः पिरतते कमणा ।आदाववे न तुया दीवु े जीिवत े सित ॥ २७॥न किापनयते पमुानऽ भाग वात ।्शषेसितपिु बिुमवे ितित ॥ २८॥यधनने यतेापं तषे ु परुा कृतम ।्या तुलवृने ूानयें नरेर ॥ २९॥

viduraniti.pdf 47

॥ िवर नीित ॥

तांं पदे ूिता लोके िवगतकषः ।भिविस नरौे पजूनीयो मनीिषणाम ॥् ३०॥सुातािन धीराणां फलतः ूिविच यः ।अवित कायष ु िचरं यशिस ितित ॥ ३१॥अविृं िवनयो हि हनथ पराबमः ।हि िनं मा बोधमाचारो हलणम ॥् ३२॥पिरदने ऽणे वेँ मना पिरचय या ।परीते कुलं राजोजनाादनने च ॥ ३३॥ययोिने वा िचं नभैतृ ं नभैतृने वा ।समिेत ूया ूा तयोमऽी न जीय त े ॥ ३४॥ब ुिमकृतूं छं कूप ं तणृिैरव ।िववज यीत मधेावी तिऽैी ूणँयित ॥ ३५॥अविलषे ु मखूष ु रौिसाहिसकेष ु च ।तथवैापते धमष ु न मऽैीमाचरेधुः ॥ ३६॥कृतं धािम कं समिंु ढभिकम ।्िजतिेयं ितं िां िमऽमािग चेते ॥ ३७॥इियाणामनुग मृनुा न िविशते ।अथ पनुग ः सादयेवैतािप ॥ ३८॥माद वं सव भतूानामनसयूा मा धिृतः ।आयुािण बधुाः ूािम ऽाणां चािवमानना ॥ ३९॥अपनीतं सनुीतने योऽथ ूािननीषत े ।मितमााय सुढां तदकापुष ोतम ॥् ४०॥आयां ूितकारदाे ढिनयः ।अतीत े काय शषेो नरोऽथन ूहीयत े ॥ ४१॥कमणा मनसा वाचा यदभीं िनषवेत े ।तदवेापहरने ं तााणमाचरते ॥् ४२॥

48 sanskritdocuments.org

अायः ३९

मलालनं योगः ौतुमुानमाज वम ।्भिूतमतेािन कुव ि सतां चाभी दशनम ॥् ४३॥अिनवदः िौयो मलंू ःखनाशे सखु च ।महाविनिव णः सखुं चामतु े ॥ ४४॥नातः ौीमरं िकं िचदतमं तथा ।ूभ िवोय था तात मा सव ऽ सव दा ॥ ४५॥मदेशः सव शिमामकारणात ।्अथा नथ समौ य त िनं मा िहता ॥ ४६॥यखुं सवेमानोऽिप धमा था ां न हीयत े ।कामं तपसवेते न मढू ोतमाचरते ॥् ४७॥ःखातष ु ूमषे ु नािकेलसषे ु च ।न ौीव सदाषे ु य े चोाह िवविज ताः ॥ ४८॥आजवने नरं युमाज वापऽपम ।्अशिमं मो धष यि कुबुयः ॥ ४९॥अाय मितदातारमितशरूमितोतम ।्ूािभमािननं चवै ौीभ याोपसप ित ॥ ५०॥अिहोऽफला वदेाः शीलवृफलं ौतुम ।्रितपऽु फला दारा दभु फलं धनम ॥् ५१॥अधमपािज तरैथ य ः करोौ दिेहकम ।्न स त फलं ूे भेुऽथ रागमात ॥् ५२॥कानार वनगष ु कृाापु समे ।उतषे ु च शषे ु नाि शषेवतां भयम ॥् ५३॥उानं सयंमो दामूमादो धिृतः िृतः ।समी च समारो िवि मलंू भव तत ॥् ५४॥तपोबलं तापसानां ॄ ॄिवदां बलम ।्िहंसा बलमसाधनूां मागणुवतां बलम ॥् ५५॥अौ ताोतािन आपो मलंू फलं पयः ।

viduraniti.pdf 49

॥ िवर नीित ॥

हिवॄा ण काा च गरुोव चनमौषधम ॥् ५६॥न तर साितकूलं यदानः ।सहणेषै धम ः ाामादः ूवत त े ॥ ५७॥अबोधने जयेोधमसाध ुं साधनुा जयते ।्जयेदय दानने जयेने चानतृम ॥् ५८॥ी धतू केऽलस े भीरौ चडे पुषमािनिन ।चौरे कृते िवासो न काय न च नािके ॥ ५९॥अिभवादनशील िनं वृोपसिेवनः ।चािर सवध े कीित राययु शोबलम ॥् ६०॥अितेशने यऽेथा ः धु म ाितबमणे च ।अरवेा ूिणपातने मा तषे ु मनः कृथाः ॥ ६१॥अिवः पुषः शोः शों िमथनुमूजम ।्िनराहाराः ूजाः शोाः शों रामराजकम ॥् ६२॥अा जरा दहेवतां पव तानां जलं जरा ।असोगो जरा ीणां वां मनसो जरा ॥ ६३॥अनााय मला वदेा ॄाणाोतं मलम ।्कौतहूलमला साी िवूवास मलाः ियः ॥ ६४॥सवुण मलं ं ािप मलं ऽप ु ।यें ऽप ु मलं सीसं सीसािप मलं मलम ॥् ६५॥न ने जयिेिां न कामने ियं जयते ।्नेनने जयदेिं न पानने सरुां जयते ॥् ६६॥य दानिजतं िमऽमिमऽा यिुध िनिज ताः ।अपानिजता दाराः सफलं त जीिवतम ॥् ६७॥सहिॐणोऽिप जीवि जीवि शितनथा ।धतृरां िवमुेां न कथं िच जीते ॥ ६८॥यिृथां ोीिह यवं िहरयं पशवः ियः ।नालमके तविमित पँय मुित ॥ ६९॥

50 sanskritdocuments.org

अायः ४०

राजयूो ॄवीिम ां पऽुषे ु सममाचर ।समता यिद त े राजषे ु पाडुसतुषे ु च ॥ ७०॥॥ इित ौीमहाभारत े उोगपव िण ूजागरपव िणिवरवाे एकोनचािरंशोऽायः ॥ ३९॥

अायः ४०िवर उवाच ।योऽिथ तः सिरसमानःकरोथ शिमहापिया ।िूं यशं समपुिैत समलंूसा िह सखुाय सः ॥ १॥महामथ मधम यंुयः सजनपुाबु एव ।सखुं स ःखावमु शते ेजीणा चं सप इवावमु ॥ २॥अनतृं च समुष राजगािम च पशैनुम ।्गरुोालीक िनब ः समािन ॄहया ॥ ३॥असयूकै पदं मृरुितवादः िौयो वधः ।अशौुषूा रा ाघा िवायाः शऽवयः ॥ ४॥सखुािथ नः कुतो िवा नाि िवािथ नः सखुम ।्सखुाथ वा जिेां िवाथ वा सखुं जते ॥् ५॥नािृित काानां नापगानां महोदिधः ।नाकः सवभतूानां न प ुसंां वामलोचना ॥ ६॥आशा धिृतं हि समिृमकःबोधः िौयं हि यशः कदय ता ।अपालनं हि पशूं राज ्

viduraniti.pdf 51

॥ िवर नीित ॥

एकः बुो ॄाणो हि राम ॥् ७॥अज कांं च रथ िनंमाकष ः शकुिनः ौोिऽयश च् ।वृो ाितरवसो वयएतािन त े स ु गहृे सदवै ॥ ८॥अजोा चनं वीणा आदश मधसुिप षी ।िवषमौरं शः ण नािभ रोचना ॥ ९॥गहृे ापियतािन धािन मनरुॄवीत ।्दवे ॄाण पजूाथ मितथीनां च भारत ॥ १०॥इदं च ां सव परं ॄवीिमपुयं पदं तात महािविशम ।्न जात ु कामा भया लोभाद ्धम जेीिवतािप हतेोः ॥ ११॥िनो धम ः सखुःखे िनेिनो जीवो धातरु िनः ।ािनं ूितित िनेसु ं तोष परो िह लाभः ॥ १२॥महाबलाँय मनानभुावान ्ूशा भिूमं धनधा पणूा म ।्राािन िहा िवपलुां भोगान ्गतारेाशमक ॥ १३॥मतृं पऽुं ःखपुं मनुाउि राजगहृािहरि ।तं मुकेशाः कणं दश ्िचतामे कािमव िपि ॥ १४॥अो धनं ूतेगत भेुवयािंस चाि शरीरधातनू ।्ाामयं सह गमऽु

52 sanskritdocuments.org

अायः ४०

पुयने पापने च वेमानः ॥ १५॥उृ िविनवत े ातयः सुदः सतुाः ।अौ ूां त ु पुषं कमा िेत यं कृतम ॥् १६॥अाोकाममु चाधोमहमिित कारम ।्तै महामोहनिमियाणांबु मा ां ूलभते राजन ॥् १७॥इदं वचः शिस चेथावन ्िनश सव ूितपमुवेम ।्यशः परं ूािस जीवलोकेभयं न चामऽु न चहे तऽेि ॥ १८॥आा नदी भारत पुयतीथा सोदका धिृतकूला दमोिम ः ।तां ातः पयूत े पुयकमा पुयो ाा िनमोऽ एव ॥ १९॥कामबोधमाहवत पिेय जलां नदीम ।्कृा धिृतमय नावं ज गा िण सर ॥ २०॥ूा वृं धम वृं बुंिवा वृं वयसा चािप वृम ।्काया काय पजूिया ूसायः सृे स मुेदा िचत ॥् २१॥धृा िशोदरं रेािणपादं च चषुा ।चःु ौोऽ े च मनसा मनो वाचं च कमणा ॥ २२॥िनोदकी िनयोपवीतीिनाायी पितता वज ।ऋतं ॄवुरुवे कम कुव न ्न ॄाणवते ॄलोकात ॥् २३॥अधी वदेािरसंीय चाीन ्

viduraniti.pdf 53

॥ िवर नीित ॥

इा यःै पालिया ूजाश च् ।गोॄाणाथ शपतूारााहतः सामे िऽयः ग मिेत ॥ २४॥व ैँ योऽधी ॄाणािऽयाशं च्धनःै काले सिंवभािौताशं च् ।ऽतेा पतूं धमूमायाय पुयंूे ग दवे सखुािन भेु ॥ २५॥ॄऽं व ैँ य वण च शिूःबमणेतैाायतः पजूयानः ।तुेतेेथो दधपापस ्ा दहंे ग सखुािन भेु ॥ २६॥चातवु य षै धम वोोहते ुं चाऽ ॄवुतो मे िनबोध ।ाऽामा ीयत े पाडुपऽुस ्तं ं राजुाजधम िनयु ॥ २७॥धतृरा उवाच ।एवमतेथा मां मनशुासित िनदा ।ममािप च मितः सौ भववें यथा माम ॥् २८॥सा त ु बिुः कृतावें पाडवाुि मे सदा ।यधनं समासा पनुिव पिरवत त े ॥ २९॥न िदमितबा ुं शं मन केन िचत ।्िदमवे कृतं मे पौषं त ु िनरथ कम ॥् ३०॥॥ इित ौीमाहाभारत े उोगपव िण ूजागरपव िणिवरवाे चािरंशोऽायः ॥ ४०॥इित िवर नीित समाा ॥

54 sanskritdocuments.org

.. vidura nIti ..Searchable pdf was typeset using generateactualtext feature of XƎLATEX 0.99996

on September 11, 2017

Please send corrections to [email protected]

viduraniti.pdf 55


Top Related