gopala sahasranam

19
ीगोपालसहनामतोम् पावय वाच- कैलासशखरे रये गौर प छत शकरम्। माडाखलनाथवं स िटसंहारकारकः॥१॥ वमेव प यसे लोकैमवण शवादभः नयं पठस देवेश कय तों महेवर ॥२॥ आचयमदमयतं जायते मम शकर। ताणेश महाा संशयं छिध शर॥३॥ ीमहादेव उवाच धयास क तप यास पावत ाणवलभे। रहयातरहयं च यप छस वरानने॥४॥ ीवभावामहादेव प नवं पारप छस। गोपनीयं गोपनीयं गोपनीयं यनतः ॥५॥ दते च सहान यातमायनेन गोपयेत्। इदं रहयं परमं प षाथदायकम् ॥६॥ धनरनौघमाणयत रगमगजादकम्। ददात मरणादेव महामोदायकम्॥७॥ ततेऽहं संवयाम श वावहता ये । योऽसौ नरजनो देविचवपी जनादनः॥८॥ संसारसागरोतारकारणाय सदा न णाम्। ीरंगादकपेण ैलोयं याय तठत ॥९॥

Upload: vasuramesh-dhayalan

Post on 15-Dec-2015

51 views

Category:

Documents


0 download

DESCRIPTION

1000 Names of Gopal

TRANSCRIPT

Page 1: Gopala Sahasranam

�ीगोपालसहनाम तो�म ्

पाव��यवुाच-

कैलास�शखरे र�ये गौर! प#ृछ%त श&करम।्

()मा*डा,खलनाथ �व ंसिृ0टसंहारकारकः॥१॥

�वमेव प6ूयसे लोकै(�)म7व0ण�ुशवा9द�भः

%न�यं पठ�स देवेश क य तो� ंमहे=वर ॥२॥

आ=चय��मदम�य@तं जायत ेमम श&कर।

त�Bाणेश महाBाC संशयं %छि@ध श&Eर॥३॥

�ीमहादेव उवाच –

ध@या�स कृतप*ुया�स पाव�%त BाणवHलभे।

रह या%तरह यं च य�प#ृछ�स वरानने॥४॥

�ी वभावा@महादे7व पनु �व ंपाJरप#ृछ�स।

गोपनीयं गोपनीयं गोपनीयं Bय�नतः ॥५॥

द�त ेच �स7Lहा%न या�त माMय�नेन गोपयेत।्

इदं रह यं परमं पOुषाथ�Bदायकम ्॥६॥

धनर�नौघमा,णSयतरु&गमगजा9दकम।्

ददा%त मरणादेव महामोTBदायकम॥्७॥

त�तेऽहं संBवWया�म शणृ0ुवाव9हता 7Bये ।

योऽसौ %नरXजनो देवि=च� वYपी जनाद�नः॥८॥

संसारसागरो�तारकारणाय सदा नणृाम।्

�ीरंगा9दकYपणे �लैोSयं [या\य %त0ठ%त ॥९॥

Page 2: Gopala Sahasranam

ततो लोका महामढूा 7व0णभुिSत7वविज�ताः

%न=चयं ना_धग#छि@त पनुना�रायणो हJरः ॥१०॥

%नरXजनो %नराकारो भSताना ंBी%तकामदः।

व@ृदावन7वहाराय गोपालं YपमMुवहन॥्११॥

मरुल!वादनाधार! राधाय ैBी%तमावहन ्।

अंशांशbेयः सम@ुमीHय पणू�Yपकलायतुः॥१२॥

�ीकृ0णच@cो भगवान ्न@दगोपवरोMयतः।

धरणीY7पणी माता यशोदान@ददा%यनी ॥१३॥

Mवाbया ंBया_चतो नाथो देवSया ंवसदेुवतः।

()मणाbय_थ�तो देवो देवरै7प सरेु=वJर॥१४॥

जातोऽव@या ंमकुु@दोऽ7प मरुल!वेदरे_चका।

तया साधd वचः कृ�वा ततो जातो मह!तले ॥१५॥

संसारसारसव� व ं=यामलं महद6ु6वलम।्

एत66यो%तरहं वेMयं _च@तया�म सनातनम॥्१६॥

गौरतजेो 7वना य त ु=यामतजेः समच�येत।्

जपेMवा fययत ेवा7प स भवे�पातकg �शव े॥१७॥

स ()महा सरुापी च वण� तेयी च पXचमः।

एतैदhष7ैव��ल\येत तेजोभेदा@महे=वJर॥१८॥

त मा66यो%तरभiूवेधा रधामाधवYपकम।्

त मा9ददं महादे7व गोपालेनवै भा7षतम ्॥१९॥

दवुा�ससो मनेुमhहे का%त�Sया ंरासम*डले।

Page 3: Gopala Sahasranam

ततः प0ृटवती राधा स@देहं भेदमा�मनः ॥२०॥

%नरXजना�सम�ुप@नं मयाधीतं जग@म%य।

�ीकृ0णेन ततः BोSतं राधाय ैनारदाय च ॥२१॥

ततो नारदतः सवd 7वरला व0ैणवा तथा।

कलौ जानि@त देवे�श गोपनीयं Bय�नतः ॥२२॥

शठाय कृपणायाथ दाि�भकाय सरेु=वJर।

()मह�यामवा\नो%त त माMय�नेन गोपयेत ्॥२३॥

fयानम ्

क तरू!%तलकं ललाटपटले वTः थले कौ तभंु

नासाjे नवमौिSतकं करतले वेणःु करे क&कणम।्

सवा�&गे हJरच@दनं सलु�लतं क*ठे च मSुतावल!

गोप �ीपJरवेि0टतो 7वजयत ेगोपालचडूाम,णः ॥१॥

फुHले@द!वरकाि@त�म@दवुदनं बहा�वतंस7Bयं

�ीव�सा&कमदुारकौ तभुधरं पीता�बरं स@ुदरम।्

गोपीना ंनयनो�पला_च�ततनु ंगोगोपस&घावतंृ

गो7व@दं कलवणेवुादनपरं 9द[या&गभषू ंभजे ॥२॥

�ीगोपालसहनाम तो�म ्

ऊं Sल! ंदेवः कामदेवः कामबीज�शरोम,णः।

�ीगोपालो मह!पालः सव�वेदा&गपारगः ॥१॥

धरणीपालको ध@यः प*ुडर!कः सनातनः।

गोप%तभू�प%तः शा ता Bहता� 7वतो=वमखुः॥२॥

Page 4: Gopala Sahasranam

आ9दकता� महाकता� महाकालः Bतापवान।्

जग6जीवो जगLाता जगnता� जगMवसःु॥३॥

म� यो भीमः कुहूभता� हता� वाराहम%ूत�मान।्

नारायणो oषीकेशो गो7व@दो गOडfवजः ॥४॥

गोकुले@cो महाच@cः शव�र!7Bयकारकः।

कमलामखुलोलाTः प*ुडर!कशभुावहः ॥५॥

दवुा�साः क7पलो भौमः �स@धसुागरस&गमः।

गो7व@दो गोप%तगh�ः का�ल@द!Bेमपरूकः॥६॥

गोप वामी गोकुले@cो गोवध�नवरBदः।

न@दा9दगोकुल�ाता दाता दाJरpयभXजनः ॥७॥

सव�म&गलदाता च सव�कामBदायकः।

आ9दकता� मह!भता� सव�सागर�स@धजुः ॥८॥

गजगामी गजोLार! कामी कामकला%न_धः।

कल&कर9हत=च@cो qब�बा यो qब�बस�तमः ॥९॥

मालाकारः कृपाकारः कोrकला वरभषूणः ।

रामो नीला�बरो देवो हल! ददु�ममद�नः ॥१०॥

सहाTपरु!भे�ता महामार!7वनाशनः।

�शवः �शवतमो भे�ता बलारा%तBपजूकः ॥११॥

कुमार!वरदायी च वरे*यो मीनकेतनः ।

नरो नारायणो धीरो राधाप%तOदारधीः॥१२॥

�ीप%तः �ी%न_धः �ीमान ्माप%तः B%तराजहा।

Page 5: Gopala Sahasranam

व@ृदाप%तः कुलjामी धामी ()म सनातनः॥१३॥

रेवतीरमणो राम=चXचल=चाOलोचनः।

रामायणशर!रोऽयं रामी रामः _�यःप%तः ॥१४॥

शव�रः शव�र! शव�ः सव�� शभुदायकः।

राधाराध%यतो राधी राधा_च�तBमोदकः ॥१५॥

राधार%तसखुोपेतो राधामोहनत�परः।

राधावशीकरो राधाoदया�भोजषsपदः॥१६॥

राधा�ल&गनस�मोहो राधानत�नकौतकुः।

राधासXजातसंBीती राधाकामफलBदः ॥१७॥

व@ृदाप%तः कोश%न_धः कोकशोक7वनाशकः।

च@cाप%त=च@cप%त=च*डकोद*डभXजनः ॥१८॥

रामो दाशरथी रामो भगृवुंशसमnुवः।

आ�मारामो िजतEोधो मोहो मोहा@धभXजनः॥१९॥

वषृभानभु�वो भावः का=य7पः कOणा%न_धः।

कोलाहलो हल! हाल! हेल! हलधर7Bयः ॥२०॥

राधामखुाtजमाता�*डो भा करो र7वजो 7वधःु

7व_ध7व�धाता वOणो वाOणो वाOणी7Bयः॥२१॥

रो9हणीoदयान@द! वसदेुवा�मजो बल!।

नीला�बरो रौ9हणेयो जरास@धवधोऽमलः ॥२२॥

नागो नवा�भो 7वOदो वीरहा वरदो बल!।

गोपथो 7वजयी 7वMवान ्�श7प7व0टः सनातनः ॥२३॥

Page 6: Gopala Sahasranam

परशरुामवचोjाह! वरjाह! शगृालहा।

दमघोषोपदे0टा च रथjाह! सदुश�नः ॥२४॥

वीरप�नीयश �ाता जरा[या_ध7वघातकः।

Mवारकावासत��वCो हुताशनवरBदः ॥२५॥

यमनुावेगसंहार! नीला�बरधरः Bभःु।

7वभःु शरासनो ध@वी गणेशो गणनायकः ॥२६॥

लWमणो लTणो लWयो रTोवंश7वनाशनः ।

वामनो वामनीभतूो वमनो वमनाOहः ॥२७॥

यशोदान@दनः कता� यमलाजु�नमिुSतदः

उलखूल! महामानी दामबLा)वयी शमी ॥२८॥

भSतानकुार! भगवान ्केशवोऽचलधारकः।

के�शहा मधहुा मोह! वषृासरु7वघातकः ॥२९॥

अघासरु7वघाती च पतूनामोTदायकः।

कुtजा7वनोद! भगवान ्कंसम�ृयमु�हामखी॥३०॥

अ=वमेधो वाजपेयो गोमेधो नरमेधवान।्

क@दप�को9टलाव*य=च@cको9टसशुीतलः ॥३१॥

र7वको9टBतीकाशो वायकुो9टमहाबलः।

()मा ()मा*डकता� च कमलावािXछतBदः ॥३२॥

कमला कमलाT=च कमलामखुलोलपुः।

कमलाuतधार! च कमलाभः परु@दरः ॥३३॥

Page 7: Gopala Sahasranam

सौभाvया_धक_च�तोऽयं महामायी महो�कटः।

तारकाJरः सरु�ाता मार!चTोभकारकः ॥३४॥

7व=वा�म�7Bयो दा@तो रामो राजीवलोचनः।

ल&का_धपकुलfवंसी 7वभीषणवरBदः ॥३५॥

सीतान@दकरो रामो वीरो वाJर_धब@धनः ।

खरदषूणसंहार! साकेतपरुवासनः ॥३६॥

च@cावल!प%तः कूलः केशी कंसवधोऽमरः ।

माधवो मधहुा माfवी माfवीको माधवो मधःु ॥३७॥

मXुजाटवीगाहमानो धेनकुाJरध�रा�मजः ।

वंशीवट7वहार! च गोवध�नवना�यः॥३८॥

तथा तालवनोwेशी भा*डीरवनश&खहा।

तणृावत�कथाकार! वषृभानसुतुाप%तः ॥३९॥

राधाBाणसमो राधावदनाtजमधuुतः।

गोपीरXजनदैवCो ल!लाकमलपिूजतः॥४०॥

Egडाकमलस@दोहो गो7पकाBी%तरXजनः।

रXजको रXजनो र&गो र&गी र&गमह!Oहः ॥४१॥

कामः कामाJरभSतोऽयं परुाणपOुषः क7वः।

नारदो देवलो भीमो बालो बालमखुा�बजुः ॥४२॥

अ�बजुो ()मसाTी च योगी द�तवरो म%ुनः।

ऋषभः पव�तो jामो नद!पवनवHलभः ॥४३॥

Page 8: Gopala Sahasranam

पyनाभः सरु6ये0ठो ()मा Ocोऽ9हभ7ूषतः ।

गणाना ं�ाणकता� च गणेशो j9हलो jह!॥४४॥

गणा�यो गणाfयTः Eोडीकृतजग��यः।

यादवे@cो Mवारके@cो मथरुावHलभो धरु!॥४५॥

zमरः कु@तल! कु@तीसतुरTी महामखी।

यमनुावरदाता च का=यप य वरBदः ॥४६॥

श&खचडूवधोwामो गोपीरTणत�परः।

पाXचज@यकरो रामी q�रामी वनजो जयः ॥४७॥

फाHगनुः फाHगनुसखो 7वराधवधकारकः ।

OिSमणीBाणनाथ=च स�यभामा7Bयंकरः॥४८॥

कHपवTृो महावTृो दानवTृो महाफलः।

अंकुशो भसूरुो भामो भामको zामको हJरः ॥४९॥

सरलः शा=वतो वीरो यदवुंशी �शवा�मकः।

BMय�ुनो बलकता� च Bहता� दै�यहा Bभःु ॥५०॥

महाधनो महावीरो वनमाला7वभषूणः।

तलुसीदामशोभा{यो जाल@धर7वनाशनः॥५१॥

शरूः सयूh मकृ*ड=च भा करो 7व=वपिूजतः।

र7व तमोहा वि)न=च वाडवो वडवानलः॥५२॥

दै�यदप�7वनाशी च गOडो गOडाjजः ।

गोपीनाथो मह!नाथो व@ृदानाथोऽवरोधकः ॥५३॥

BपXची पXचYप=च लतागHुम=च गोप%तः।

Page 9: Gopala Sahasranam

ग&गा च यमनुाYपो गोदा वे�वती तथा ॥५४॥

कावरे! नम�दा तापी ग*डकg सरय ूतथा ।

राजस तामसः स��वी सवा�&गी सव�लोचनः ॥५५॥

सधुामयोऽमतृमयो यो_गनीवHलभः �शवः।

बLुो ब7ुLमता ं�े0ठो 7व0णिुज�0णःु शचीप%तः ॥५६॥

वंशी वंशधरो लोको 7वलोको मोहनाशनः।

रवरावो रवो रावो बालो बालबलाहकः ॥५७॥

�शवो Ocो नलो नीलो ला&गल! ला&गला�यः

पारदः पावनो हंसो हंसाYढो जग�प%तः ॥५८॥

मो9हनीमोहनो मायी महामायो महामखी।

वषृो वषृाक7पः कालः काल!दमनकारकः ॥५९॥

कुtजाभाvयBदो वीरो रजकTयकारकः।

कोमलो वाOणो राजा जलजो जलधारकः ॥६०॥

हारकः सव�पाप|नः परमे0ठ} 7पतामहः।

ख~गधार! कृपाकार! राधारमणस@ुदरः ॥६१॥

Mवादशार*यस�भोगी शषेनागफणालयः ।

कामः =यामः सखुः �ीदः �ीप%तः �ी%न_धः कृ%तः ॥६२॥

हJरह�रो नरो नारो नरो�तम इष7ुBयः ।

गोपाल!_च�तहता� च कता� संसारतारकः ॥६३॥

आ9ददेवो महादेवो गौर!गOुरना�यः ।

साधमु�ध7ुव�धधुा�ता zाता Eूरपरायणः ॥६४॥

Page 10: Gopala Sahasranam

रोल�बी च हयjीवो वानराJरव�ना�यः ।

वनं वनी वनाfयTो महाव@Mयो महाम%ुनः ॥६५॥

यम@तकम,णBाCो 7वCो 7व|न7वघातकः।

गोवध�नो वध�नीयो वध�नी वध�न7Bयः ॥६६॥

वध�@यो वध�नो वध� वा_ध�@यः समुखु7Bयः।

व_ध�तो वLृको वLृो व@ृदारकजन7Bयः ॥६७॥

गोपालरमणीभता� सा�बकु0ठ7वनाशनः।

OिSमणीहरणः Bेम Bमेी च@cावल!प%तः ॥६८॥

�ीकता� 7व=वभता� च नरो नारायणो बल!।

गणो गणप%त=चवै द�ता�येो महाम%ुनः ॥६९॥

[यासो नारायणो 9द[यो भ[यो भावकुधारकः ।

वः �ेयसं �शव ंभcं भावकंु भ7वकं शभुम ्॥७०॥

शभुा�मकः शभुः शा ता Bशा ता मेघनादहा।

()म*यदेवो द!नानामLुारकरणTमः ॥७१॥

कृ0णः कमलप�ाTः कृ0णः कमललोचनः।

कृ0णः कामी सदाकृ0णः सम त7Bयकारकः॥७२॥

न@दो न@द! महान@द! माद! मादनकः rकल!।

�मल! 9हल! _गल! गोल! गोलालयो गलु! ॥७३॥

गvुगलु! मारकg शाखी वटः 7प\पलकः कृती।

�ले#छहा कालहता� च यशोदायश एव च॥७४॥

Page 11: Gopala Sahasranam

अ#यतुः केशवो 7व0णहु�Jरः स�यो जनाद�नः।

हंसो नारायणो ल!लो नीलो भिSतपरायणः॥७५॥

जानकgवHलभो रामो 7वरामो 7व|ननाशनः।

सहांशमु�हाभानवु�रबाहुम�होद_धः ॥७६॥

समcुोऽिtधरकूपारः पारावारः सJर�प%तः।

गोकुलान@दकार!च B%तCापJरपालकः ॥७७॥

सदारामः कृपारामो महारामो धनधु�रः।

पव�तः पव�ताकारो गयो गेयो M7वज7Bयः॥७८॥

क�बला=वतरो रामो रामायणBवत�कः।

Mयौ9द�वो 9दवसो 9द[यो भ[यो भा7वभयापहः ॥७९॥

पाव�तीभाvयस9हतो zाता लWमी7वलासवान।्

7वलासी साहसी सव� गव� ग7व�तलोचनः ॥८०॥

मरुाJरलhकधम�Cो जीवनो जीवना@तकः

यमो यमाJरय�मनो यामी याम7वधायकः ॥८१॥

वंसलु! पांसलु! पांसःु पा*डुरजु�नवHलभः।

ल�लताचि@cकामाल! माल! माला�बजुा�यः ॥८२॥

अ�बजुाTो महायTो दTि=चताम,णः Bभःु।

म,ण9द�नम,ण=चवै केदारो बदरा�यः ॥८३॥

बदर!वनसंBीतो [यासः स�यवतीसतुः।

अमराJर%नह@ता च सधुा�स@ध7ुव�धदूयः ॥८४॥

च@cो र7वः �शवः शलू! चEg चवै गदाधरः ।

Page 12: Gopala Sahasranam

�ीकता� �ीप%तः �ीदः �ीदेवो देवकgसतुः ॥८५॥

�ीप%तः प*ुडर!काTः पyनाभो जग�प%तः।

वासदेुवोऽBमेया�मा केशवो गOडfवजः ॥८६॥

नारायणः परं धाम देवदेवो महे=वरः ।

चEपा,णः कलापणूh वेदवेMयो दया%न_धः ॥८७॥

भगवा@सव�भतूेशो गोपालः सव�पालकः।

अन@तो %नगु�णोऽन@तो %न7व�कHपो %नर6जनः ॥८८॥

%नराधारो %नराकारो %नराभासो %नरा�यः।

पOुषः Bणवातीतो मकुु@दः परमे=वरः ॥८९॥

Tणाव%नः साव�भौमो वकुै*ठो भSतव�सलः।

7व0णदुा�मोदरः कृ0णो माधवो मथरुाप%तः ॥९०॥

देवकgगभ�संभतूो यशोदाव�सलो हJरः।

�शवः स&कष�णः श�भभुू�तनाथो 9दव प%तः ॥९१॥

अ[ययः सव�धम�Cो %नम�लो %नOपcवः।

%नवा�णनायको %न�यो नीलजीमतूसि@नभः॥९२॥

कलाTय=च सव�Cः कमलाYपत�परः।

oषीकेशः पीतवासो वसदेुव7Bया�मजः ॥९३॥

न@दगोपकुमारायh नवनीताशनः Bभःु।

परुाणपOुषः �े0ठः श&खपा,णः स7ुवEमः॥९४॥

अ%नOL=चEरथः शा&�गपा,ण=चतभुु�जः।

गदाधरः सरुा%त�|नो गो7व@दो न@दकायधुः ॥९५॥

Page 13: Gopala Sahasranam

व@ृदावनचरः शौJरव�णवुाMय7वशारदः

तणृावता�@तको भीमो साहसो बहु7वEमः॥९६॥

शकटासरुसंहार! बकासरु7वनाशनः।

धेनकुासरुस&घातः पतूनाJरनृ�केसर! ॥९७॥

7पतामहो गOुः साTी B�यगा�मा सदा�शवः ।

अBमेयः Bभःु BाCोऽBतSय�ः व\नवध�नः ॥९८॥

ध@यो मा@यो भवो भावः धीरः शा@तो जगMगOुः ।

अ@तया�मी=वरो 9द[यो दैवCो देवतागOुः ॥९९॥

Tीरािtधशयनो धाता लWमीवान ्लWमणाjजः।

धा�ीप%तरमेया�मा च@cशखेरपिूजतः ॥१००॥

लोकसाTी जग#चTुः प*ुयचाJर�कgत�नः ।

को9टम@मथसौ@दयh जग@मोहन7वjहः ॥१०१॥

म@दि मततमो गोपो गो7पकापJरविे0टतः ।

फुHलार7व@दनयन=चाणरूा@�%नषदूनः ॥१०२॥

इ@द!वरदल=यामो ब9ह�बहा�वतंसकः।

मरुल!%ननदा)लादो 9द[यमाHया�बरा�यः ॥१०३॥

सकुपोलयगुः सzुयूगुलः सलुलाटकः ।

क�बjुीवो 7वशालाTो लWमीवान ्शभुलTणः ॥१०४॥

पीनवTा=चतबुा�हु=चतमुू�%त �ि �7वEमः ।

कल&कर9हतः शMुLो द0ुटश�%ुनबह�णः॥१०५॥

Page 14: Gopala Sahasranam

rकर!टकु*डलधरः कटका&गदमि*डतः ।

म9ुcकाभरणोपेतः क9टस�ू7वरािजतः ॥१०६॥

मXजीररिXजतपदः सवा�भरणभ7ूषतः ।

7व@य तपादयगुलो 9द[यम&गल7वjहः ॥१०७॥

गो7पकानयनान@दः पणू�च@c%नभाननः।

सम तजगदान@दः स@ुदरो लोकन@दनः ॥१०८॥

यमनुातीरसXचार! राधाम@मथवभैवः ।

गोपनार!7Bयो दा@तो गोपीव �ापहारकः ॥१०९॥

श&ृगारम%ूत�ः �ीधाम तारको मलूकारणम ्।

सिृ0टसंरTणोपायः Eूरासरु7वभXजनः ॥११०॥

नरकासरुहार! च मरुाJरव�Jरमद�नः।

आ9दतेय7Bयो दै�यभीकर=च@ेदशुखेरः ॥१११॥

जरास@धकुलfवंसी कंसारा%तः स7ुवEमः।

प*ुय=लोकः कgत�नीयो यादवे@cो जग@नतुः ॥११२॥

OिSमणीरमणः स�यभामाजा�बवती7Bयः।

�म�7व@दानाvनिजतीलWमणासमपुा�सतः ॥११३॥

सधुाकरकुलेजातोऽन@तBबल7वEमः ।

सव�सौभाvयसंप@नो Mवारकायामपुि थतः ॥११४॥

भcासयू�सतुानाथो ल!लामानषु7वjहः ।

सहषोडश �ीशो भोगमोTैकदायकः ॥११५॥

Page 15: Gopala Sahasranam

वेदा@तवेMयः संवेMयो वMैयो ()मा*डनायकः ।

गोवध�नधरो नाथः सव�जीवदयापरः ॥११६॥

म%ूत�मा@सव�भतूा�मा आत��ाणपरायणः।

सव�Cः सव�सलुभः सव�शा �7वशारदः ॥११७॥

ष~गणु=ैवय�संप@नः पणू�कामो धरु@धरः।

महानभुावः कैवHयदायको लोकनायकः॥११८॥

आ9दमfया@तर9हतः शLुसाि��वक7वjहः।

असमानः सम ता�मा शरणागव�सलः ॥११९॥

उ�पि�ति थ%तसंहारकारणं सव�कारणम ्।

ग�भीरः सव�भावCः सि#चदान@द7वjहः ॥१२०॥

7व0वSसेनः स�यसंधः स�यवा@स�य7वEमः ।

स�यuतः स�यसंCः सव�धम�परायणः ॥१२१॥

आप@ना%त�Bशमनो cौपद!मानरTकः।

क@दप�जनकः BाCो जग@नाटकवभैवः ॥१२२॥

भिSतव=यो गणुातीतः सव�=वय�Bदायकः ।

दमघोषसतुMवेषी बाणबाहु7वख*डनः ॥१२३॥

भी0मभिSतBदो 9द[यः कौरवा@वयनाशनः ।

कौ@तेय7Bयब@ध=ुच पाथ� य@दनसार_थः॥१२४॥

नार�सहंो महावीरः त�भजातो महाबलः।

B)लादवरदः स�यो देवप6ूयोऽभय&करः ॥१२५॥

Page 16: Gopala Sahasranam

उपे@c इ@cावरजो वामनो ब�लब@धनः।

गजे@cवरदः वामी सव�देवनम कृतः॥१२६॥

शषेपय�&कशयनो वनैतयेरथो जयी ।

अ[याहतबल=ैवय�संप@नः पणू�मानसः ॥१२७॥

योगे=वरे=वरः साTी Tे�Cो Cानदायकः ।

यो_गo�प&कजावासो योगमायासमि@वतः ॥१२८॥

नादqब@दकुलातीत=चतवु�ग�फलBदः ।

सषु�ुणामाग�सXचार! देह या@तरसंि थतः ॥१२९॥

देहेि@cयमनःBाणसाTी चतेःBसादकः।

सWूमः सव�गतो देह! Cानदप�णगोचरः ॥१३०॥

त��व�या�मकोऽ[यSतः कु*डल!समपुा_�तः ।

()म*यः सव�धम�Cः शा@तो दा@तो गतSलमः ॥१३१॥

�ी%नवासः सदान@दो 7व=वम%ूत�म�हाBभःु ।

सहशीषा� पOुषः सहाTः सहपात ्॥१३२॥

सम तभवुनाधारः सम तBाणरTकः।

सम तसव�भावCो गो7पकाBाणवHलभः॥१३३॥

%न�यो�सवो %न�यसौ�यः %न�य�ी%न��यम&गलः।

[यहूा_च�तो जग@नाथः �ीवकुै*ठपरुा_धपः ॥ १३४॥

पणूा�न@दघनीभतूो गोपवेषधरो हJरः।

कलापकुसमु=यामः कोमलः शा@त7वjहः ॥१३५॥

गोपा&गनावतृोऽन@तो व@ृदावनसमा�यः।

Page 17: Gopala Sahasranam

वेणवुादरतः �े0ठो देवानां 9हतकारकः ॥१३६॥

बालEgडासमासSतो नवनीत य त करः ।

गोपालका�मनीजार=चोरजार�शखाम,णः ॥१३७॥

परं 6यो%तः पराकाशः परावासः पJर फुटः ।

अ0टादशाTरो म@�ो [यापको लोकपावनः ॥१३८॥

स\तको9टमहाम@�शखेरो देवशखेरः ।

7वCानCानस@धान तजेोरा�शज�ग�प%तः ॥१३९॥

भSतलोकBस@ना�मा भSतम@दार7वjहः।

भSतदाJरpयदमनो भSताना ंBी%तदायकः ॥१४०॥

भSताधीनमनाः प6ूयो भSतलोक�शव&करः ।

भSताभी0टBदः सव�भSताघौघ%नकृ@तनः ॥१४१॥

अपारकOणा�स@धभु�गवा@भSतत�परः ॥१४२॥

॥इ%त �ीस�मोहनत@� ेपाव�ती=वरसंवादे �ीगोपालसहनाम तो� ंसंपणू�म॥्

अथ माहा��यम ्

इ%त �ीरा_धकानाथसहं नामकgत�नम।्

मरणा�पापराशीना ंख*डनं म�ृयनुाशनम ्॥१॥

व0ैणवाना ं7Bयकरं महारोग%नवारणम।्

()मह�या सरुापानं पर �ीगमनं तथा ॥२॥

परc[यापहरणं परMवषेसमि@वतम ्।

Page 18: Gopala Sahasranam

मानसं वा_चकं कायं य�पापं पापस�भवम ्॥३॥

सहनामपठना�सवd न=य%त त�Tणात ्।

महादाJरpययSुतो यो व0ैणवो 7व0णभुिSतमान॥्४॥

का%त�Sयां संपठेcा�ौ शतम0टो�तरं Eमात ्।

पीता�बरधरो धीमा@सगुि@धप0ुपच@दनःै ॥५॥

प ुतकं पजू%य�वा त ुनवैेMया9द�भरेव च ।

राधाfयाना&rकतो धीरो वनमाला7वभ7ूषतः ॥६॥

शतम0टो�तरं दे7व पठे@नामसहकम ्।

तलुसीमालया यSुतो व0ैणवो भिSतत�परः ॥७॥

र7ववारे च शEेु च Mवाद=या ं�ाLवासरे ।

(ा)मणं पजू%य�वा च भोज%य�वा 7वधानतः ॥८॥

यः पठेMव0ैणवो %न�यं स या%त हJरमि@दरम ्।

कृ0णेनोSतं रा_धकाय ैम%य BोSतं परुा �शव े॥९॥

नारदाय मया BोSतं नारदेन Bका�शतम।्

मया �व%य वरारोहे BोSतमेत�सदुलु�भम ्॥१०॥

गोपनीयं Bय�नेन न Bका=यं कथXचन।

शठाय पा7पने चवै ल�पटाय 7वशषेतः॥११॥

न दात[यं न दात[यं न दात[यं कदाचन।

देयं �श0याय शा@ताय 7व0णभुिSतरताय च ॥१२॥

गोदान()मयCादेवा�जपेयशत य च ।

अ=वमेधसह य फलं पाठे भवेM �वुम ्॥१३॥

Page 19: Gopala Sahasranam

एकाद=या ंनरः ना�वा सगुि@धc[यतैलकैः ।

आहारं (ा)मणे द��वा द�Tणा ं वण�भषूणम॥्१४॥

तत आर�भकता�ऽ मात ्सवd Bा\नो%त मानवः ।

शताव�ृतं सहं च यः पठेMव0ैणवो जनः ॥१५॥

�ीव@ृदावनच@c य Bसादा�सव�मा\नयुात ्।

यMगहेृ प ुतकं दे7व पिूजतं चवै %त0ठ%त ॥१६॥

न मार! न च द�ुभ�Tं नोपसग�भयं Sव_चत।्

सपा�9दभतूयTाMया न=यि@त ना� संशयः ॥१७॥

�ीगोपालो महादे7व वसे�त य गहेृ सदा ।

गहेृ य� सहं च ना�नां %त0ठ%त पिूजतम ्॥१८॥

॥इ%त �ीस�मोहनत@� ेपाव�ती=वरसंवादे �ीगोपालसहनाम तो� य माहा��यं

संपणू�म॥्