maha sankarshana

3
M a h a s a n k a r s h a n a By admin on Apr 12, 2013 | In Bhakti नमो भगवते नारिसंहाय सग थतौ वणुः संहारे तथा हरः | वणो वायुराकाशो !योित" पृिथवी तथा || &दश" व&दश"ाऽप तथा ये &दगी)राः | आ&द+या वसवो ,ा भृगवो-गरसतथा || सा.या" मतो देवा व)ेदेवातथैव | अ)नौ पुहूत" ग2धवा45सरसां गणाः || पव4तोदिधपाताला लोका 78पा" भाग4व | ितय4गू.व4मध"ैव +व-गतं य" स9म || स:चाऽस:च महाभाग ;कृितव4कृित" यः | &<िमक=टपत-गानां वयसां योनयतथा || व?ाधरातथा य@ा नागाः सपा4ः स&क2नराः | रा@सा" पशाचा" पतरः कालस2धयः || धमा4थ4काममो@ा" धम47ाराण यािन | यAा-गािन सवा4ण भूतBामं चतुव4धम् || जरायुजाEडजा"ैव संवेदजमथोGजम् | एक!योितः मतां वसूनां पावकः || अ&हबु4.2य" ,ाणां नास+या)नयोतथा | नारायण" सा.यानां भृगूणां तथा <तुः || आ&द+यानां तथा वणुरायुर-गरसां तथा | वशेषाKचैव देवानां रोचमानः क=ित4तः || वासवः सव4देवानां !योितषां हुताशनः | यमः संयमशीलानां वLपा@ः @माभृताम् || यादसां वण"ैव पवनः 5लवतां तथा | धना.य@" य@ाणां ,ो रौ,तथाऽ2तरः || अन2तः सव4नागानां सूय4तेजवनां तथा | Bहाणां तथा च2,ो न@Mाणां कृ 9का || कालः कलयतां NेOो युगानां कृ तं युगम् | कPपं म2व2तरेशा" मनव" चतुद4श || एव देवः सवा4+मा ये देवे)रातथा |

Upload: srikanthmic

Post on 21-Feb-2016

51 views

Category:

Documents


5 download

DESCRIPTION

Maha sankarshana

TRANSCRIPT

Page 1: Maha Sankarshana

|| bhairavo.ahaṃ śivo.aham ||

ArchivesSeptember 2015 (2)

August 2015 (2)

July 2015 (1)

June 2015 (3)

May 2015 (2)

April 2015 (2)

March 2015 (5)

February 2015 (9)

January 2015 (2)

November 2014 (2)

October 2014 (9)

September 2014 (8)

More...

CategoriesAll

Arts

Bhakti

Darshana

Oriental/New Age

Society

Srividya

Yoga

XML Feeds

RSS 2.0: Posts

Atom: Posts

What is RSS?

MahasankarshanaBy admin on Apr 12, 2013 | In Bhakti

ॐ नमो भगवते नारिसंहाय

सग ा थतौ व णुः संहारे च तथा हरः |व णो वायुराकाशो योित पिृथवी तथा ||दश व दश ाऽ प तथा ये च दगी राः |आ द या वसवो ा भगृवो गरस तथा ||सा या म तो देवा व देेवा तथैव च |अ नौ पु हूत ग धवा सरसां गणाः ||पवतोदिधपाताला लोका पा भागव |ितयगू वमध ैव व गतं य स म ||स चाऽस च महाभाग कृित वकृित यः |िमकटपत गानां वयसां योनय तथा ||

व ाधरा तथा य ा नागाः सपाः स क नराः |रा सा पशाचा पतरः कालस धयः ||धमाथकाममो ा धम ारा ण यािन च |य ा गािन च सवा ण भूत ामं चतु वधम ्||जरायुजा डजा ैव सं वेदजमथो जम ्|एक योितः स म तां वसूनां स च पावकः ||अ हबु य ाणां नास या नयो तथा |नारायण सा यानां भगूृणां च तथा तुः ||आ द यानां तथा व णुरायुर गरसां तथा |वशेषा चैव देवानां रोचमानः स क िततः ||वासवः सवदेवानां योितषां च हुताशनः |यमः संयमशीलानां व पा ः माभतृाम ्||यादसां व ण ैव पवनः लवतां तथा |धना य य ाणां ो रौ तथाऽ तरः ||अन तः सवनागानां सूय तेज वनां तथा |हाणां च तथा च ो न ाणां च कृ का ||कालः कलयतां े ो युगानां च कृतं युगम ्|क पं म व तरेशा मनव चतुदश ||स एव देवः सवा मा ये च देवे रा तथा |

Blog Search

Posted on:

All All

In category:

All

All Words

Some Word

Entire phrase

Search

Recently

Archives

Categories

Recent PostsThe profound Journey of Compassion

GaNAdhinAthaM sharaNaM prapadye

Vedanta and Agama

Kashmira, Kerala and Gauda Sampradaya

Brovavamma

Mukambika

Mishra Shaiva origins of Panchayatana Worship

Shurangama Mantra

The Tale of an 'Upasaka'

Annapoorani

Nrsimha and Kali

Prabho Shambho

Shivakamasundari Ashtakam

Understanding Death

Tutelary Avaranas worshiped in Srichakra

Manidvipa Sandarshanam

Navapashanam and Rasamani

Navarna

Advaita Vedanta and Kashmir Shaivism

Purnadiksha

Mahakala

Yochana Kamalalochana

Ardhanarishvara Stotram

The System of Indian Classical Music

Trika Yoga

Rajarajeshvari Kali

'Secular-Liberals' of India!

Sharade Karunanidhe

Panchamari Yoga - The Elixir of Immortality

Nannu Brovu Lalita

Sharabheshvara

Bhavani

Akhanda Mahayoga of Mahamahopadhyaya

Gopinath Kaviraja

Throat Singing

Raga Durga

Women and Sannyasa: Two Anecdotes

Dzogchen: Attainments of Fruition at Death

Khagendramanidarpana

Thiruppugazh

Shubha Navaratri

Sufism - The Real and Violent History

Rasaleela

Examining the Guru

The Tantras of Guhyakali

Kadi - Hadi - Sadi Amnaya Krama

Kundalini Yoga of the Tantra

Gananayakam

Nirvāṇa Sundarīwww.kamakotimandali.com

Home Categories Archives Log in

Page 2: Maha Sankarshana

संव सर तु वषाणां चायनानां तथो रः ||मागशीष तु मासानां ऋतूनां कुसुमाकरः |शु लप तु प ाणां ितथीनां पू णमा ितिथः ||करणानां बवः ो ो मुहूतानां तथाऽिभ जत ्|पातालानां सूतल समु ाणां पयोदिधः ||ज बू प पानां लोकानां स य उ यते |मे ः िशलो चयानां च वषऽ व प च भारतम ्||हमालयः थावराणां जा वी स रतां तथा |पु करः सवतीथानां ग डः प णां तथा ||ग धवाणां िच रथः िस ानां क पलो मुिनः |ऋषीणां च भगुृदवो देवष णां च नारदः ||तथा ऋषीणां च अ गीराः प रक िततः |व ाधराणां सवषां देव ा गद तथा ||तु बरः क नराणां च सपाणामथ वासु कः |ादः सवदै यानां र भा चा सरसां तथा ||

उ चैः वसम ानां धेनूनां चैव कमधुक् |ऐरावतो गजे ाणां मगृाणां च मगृािधपः ||आयुधानां तथा व ो नराणां च नरािधपः |मा मावतां देवो बु बु मताम प ||

धमा व ः काम तथा धमभतृां नणृाम ्|धम धमभतृां देव तप ैव तप वनाम ्||य ानां जपय स यः स यवतां तथा |वेदानां सामवेद अंशूनां योितषां पितः ||गाय ी सवम ाणां वाचः वदतां तथा |अ राणामकार य ाणां च तथा धनुः ||अ या म व ा व ानां क वनामुशना क वः |चेतना सवभूतानािम याणां मन तथा ||ा वदां देवो ानं ानवतां तथा |

क ितः ीवाक् च नार णां मिृतमधा तथा मा ||आ माणां चतुथ वणानां ा ण तथा |क दः सेना णीतॄणां सदय दयावताम ्||जय यवसाय तथो साहवतां भुः |अ थः सववृ ाणामोषधीनां तथा यवः ||मृ युः स एव ि यतामु व भ व यताम ्|झषाणां मकर ैव ूतं छलयतां तथा ||मान सवगु ानां र ानां कनकं तथा |धिृतभूमौ रस तेज तेज ैव हुताशने ||वायुः पशगुणानां च खं च श दगुण तथा |एवं वभूितिभः सव या य ित ित भागव ||एकांशेन भगुृ े त यांश तयं द व |देवा ऋषय ैव ा चाऽहं च भागव ||च षुा य न प य त वना ानगितं जाः |ाता ये तथा याता येय ो ो जनादनः ||

य ो य ा च गो व दः े ं े एव च |अ नम नाद एवो ः स एव च गुण यम ्||गामा व य च भूतािन धारय योजसा वभुः |पु णाित चौषिधः सवाः सोमो भू वा रसा मकः ||ा णनां जठर थो नभु पाची स भागवः |चे ाकृ ा णनां न ्स च वायुः शर रगः ||यथाऽ द यगतं तेजो जग ासयतेऽ खलम ्|य च मिस य चा नौ त जे त क िततम ्||

सव य चाऽसौ द स न व ःत मा मिृत ानमपोहनं च |सव देवै स एव व ो वेदा तकृ ेदकृदेव चाऽसौ ||

OM namo bhagavate nārasiṃhāya

sarge brahmā sthitau viṣṇuḥ saṃhāre ca tathā haraḥ |varuṇo vāyurākāśo jyotiśca pṛthivī tathā ||diśaśca vidiśaścā.api tathā ye ca digīśvarāḥ |ādityā vasavo rudrā bhṛgavoṅgirasastathā ||sādhyāśca maruto devā viśvedevāstathaiva ca |aśvinau puruhūtaśca gandharvāpsarasāṃ gaṇāḥ ||parvatodadhipātālā lokā dvīpāśca bhārgava |tiryagūrdhvamadhaścaiva tviṅgitaṃ yaśca sattama ||saccā.asacca mahābhāga prakṛtirvikṛtiśca yaḥ |krimikīṭapataṅgānāṃ vayasāṃ yonayastathā ||vidyādharāstathā yakṣā nāgāḥ sarpāḥ sakinnarāḥ |rākṣasāśca piśācāśca pitaraḥ kālasandhayaḥ ||dharmārthakāmamokṣāśca dharmadvārāṇi yāni ca |yajñāṅgāni ca sarvāṇi bhūtagrāmaṃ caturvidham ||jarāyujāṇḍajāścaiva saṃsvedajamathodbhijam |ekajyotiḥ sa marutāṃ vasūnāṃ sa ca pāvakaḥ ||ahirbudhnyaśca rudrāṇāṃ nāsatyāśvinayostathā |

Shirdi Sai Baba - The 'Hinduization' of a Moslem

Fakir

Nilataradhipataye Namah

Shadanvaya Shambhava Krama of

Pashchimamnaya

abhinavagupta advaita agama aghora «akashabhairav a

kalpa» akshobhya andolika anga annapurna «appay y a

dikshita» atman av arana bagalamukhi bauddha

bhagav atpada bhairava bhairav i bhakt i bhaskararaya

bimbambika brahma brahmasutra «brindav ana saranga»

buddha buddhism buddhist «buddhist tantra» chinnamasta

dakshinamurti darshana dhumav ati dhyana durga

guhy akali homa japa jayanti jiva kalasankarshini kali

kamakala kamakshi karma kaula krishna lalita «lalita

sahasranama» linga lingayat lopamudra «m s

subbulakshmi» «madhusudana sarasv ati» mahakala

mahavidya mantra matangi may a moksha narayana

nyaya panchadashi panchakshari pancharatra

«pandit jasraj» para pashupata pramana prasada

rudray amala sadhanamala samhita «sangeetakalanidhi

smt m s subbulakshmi» «saubhagy a bhaskara» shaiva

shakti shankara shankarachary a shiva «shiv a purana»

shodashi shrividya siddhanta siddhi «srimuttuswami dikshitar» «sri thyagaraja»

srividya sthala stotra tantra tara trika

tripurasundari ugratara upasana v aikhanasa vajrayana

v ijnanav ada virashaiva y antra yoga

Page 3: Maha Sankarshana

nārāyaṇaśca sādhyānāṃ bhṛgūṇāṃ ca tathā kratuḥ ||ādityānāṃ tathā viṣṇurāyuraṅgirasāṃ tathā |viśeṣāñcaiva devānāṃ rocamānaḥ sa kīrtitaḥ ||vāsavaḥ sarvadevānāṃ jyotiṣāṃ ca hutāśanaḥ |yamaḥ saṃyamaśīlānāṃ virūpākṣaḥ kṣamābhṛtām ||yādasāṃ varuṇaścaiva pavanaḥ plavatāṃ tathā |dhanādhyakṣaśca yakṣāṇāṃ rudro raudrastathā.antaraḥ ||anantaḥ sarvanāgānāṃ sūryastejasvināṃ tathā |grahāṇāṃ ca tathā candro nakṣatrāṇāṃ ca kṛttikā ||kālaḥ kalayatāṃ śreṣṭho yugānāṃ ca kṛtaṃ yugam |kalpaṃ manvantareśāśca manavaśca caturdaśa ||sa eva devaḥ sarvātmā ye ca deveśvarāstathā |saṃvatsarastu varṣāṇāṃ cāyanānāṃ tathottaraḥ ||mārgaśīrṣastu māsānāṃ ṛtūnāṃ kusumākaraḥ |śuklapakṣastu pakṣāṇāṃ tithīnāṃ pūrṇimā tithiḥ ||karaṇānāṃ bavaḥ prokto muhūrtānāṃ tathā.abhijit |pātālānāṃ sūtalaśca samudrāṇāṃ payodadhiḥ ||jambūdvīpaśca dvīpānāṃ lokānāṃ satya ucyate |meruḥ śiloccayānāṃ ca varṣe.aṣvapi ca bhāratam ||himālayaḥ sthāvarāṇāṃ jāhnavī saritāṃ tathā |puṣkaraḥ sarvatīrthānāṃ garuḍaḥ pakṣiṇāṃ tathā ||gandharvāṇāṃ citrarathaḥ siddhānāṃ kapilo muniḥ |ṛṣīṇāṃ ca bhṛgurdevo devarṣīṇāṃ ca nāradaḥ ||tathā brahmaṛṣīṇāṃ ca aṅgīrāḥ parikīrtitaḥ |vidyādharāṇāṃ sarveṣāṃ devaścitrāṅgadastathā ||tumbaraḥ kinnarāṇāṃ ca sarpāṇāmatha vāsukiḥ |prahlādaḥ sarvadaityānāṃ rambhā cāpsarasāṃ tathā ||uccaiḥśravasamaśvānāṃ dhenūnāṃ caiva kamadhuk |airāvato gajendrāṇāṃ mṛgāṇāṃ ca mṛgādhipaḥ ||āyudhānāṃ tathā vajro narāṇāṃ ca narādhipaḥ |kṣamā kṣamāvatāṃ devo buddhirbuddhimatāmapi ||dharmāviruddhaḥ kāmaśca tathā dharmabhṛtāṃ nṛṇām |dharmo dharmabhṛtāṃ devastapaścaiva tapasvinām ||yajñānāṃ japayajñaśca satyaḥ satyavatāṃ tathā |vedānāṃ sāmavedaśca aṃśūnāṃ jyotiṣāṃ patiḥ ||gāyatrī sarvamantrāṇāṃ vācaḥ pravadatāṃ tathā |akṣarāṇāmakāraśca yantrāṇāṃ ca tathā dhanuḥ ||adhyātmavidyā vidyānāṃ kavināmuśanā kaviḥ |cetanā sarvabhūtānāmindriyāṇāṃ manastathā ||brahmā brahmavidāṃ devo jñānaṃ jñānavatāṃ tathā |kīrtiḥ śrīrvāk ca nārīṇāṃ smṛtirmedhā tathā kṣamā ||āśramāṇāṃ caturthaśca varṇānāṃ brāhmaṇastathā |skandaḥ senāpraṇītṝṇāṃ sadayaśca dayāvatām ||jayaśca vyavasāyaśca tathotsāhavatāṃ prabhuḥ |aśvatthaḥ sarvavṛkṣāṇāmoṣadhīnāṃ tathā yavaḥ ||mṛtyuḥ sa eva mriyatāmudbhavaśca bhaviṣyatām |jhaṣāṇāṃ makaraścaiva dyūtaṃ chalayatāṃ tathā ||mānaśca sarvaguhyānāṃ ratnānāṃ kanakaṃ tathā |dhṛtirbhūmau rasastejastejaścaiva hutāśane ||vāyuḥ sparśaguṇānāṃ ca khaṃ ca śabdaguṇastathā |evaṃ vibhūtibhiḥ sarvaṃ vyāpya tiṣṭhati bhārgava ||ekāṃśena bhṛguśreṣṭha tasyāṃśatritayaṃ divi |devāśca ṛṣayaścaiva brahmā cā.ahaṃ ca bhārgava ||cakṣuṣā yanna paśyanti vinā jñānagatiṃ dvijāḥ |jñātā jñeyastathā dhyātā dhyeyaścokto janārdanaḥ ||yajño yaṣṭā ca govindaḥ kṣetraṃ kṣetrajña eva ca |annamannāda evoktaḥ sa eva ca guṇatrayam ||gāmāviśya ca bhūtāni dhārayatyojasā vibhuḥ |puṣṇāti cauṣadhiḥ sarvāḥ somo bhūtvā rasātmakaḥ ||prāṇināṃ jaṭharasthognirbhuktapācī sa bhārgavaḥ |ceṣṭākṛtprāṇināṃ brahman sa ca vāyuḥ śarīragaḥ ||yathā.adityagataṃ tejo jagadbhāsayate.akhilam |yaccandramasi yaccāgnau tattejastatra kīrtitam ||

sarvasya cā.asau hṛdi sanniviṣṭaḥtasmātsmṛtirjñānamapohanaṃ ca |sarvaiśca devaiśca sa eva vandyo vedāntakṛdvedakṛdeva cā.asau ||

« Mahaganapati Panchamnaya Krama Agre Pashyami »