nagarjuna, lokatitastava

Upload: marco-passavanti

Post on 29-Oct-2015

35 views

Category:

Documents


1 download

DESCRIPTION

NAGARJUNA, Lokatitastava

TRANSCRIPT

LokttastavaLokttastavaloktta namastubhya viviktajnavedine | yastva jagaddhityaiva khinna karuay ciram || 1 ||skandhamtravinirmukto na sattvo'stti tena tam | sattvrtha ca parikhedamagamastva mahmune || 2 ||te'pi skandhstvay dhman dhmadbhaya saprakit | mymarcigandharvanagarasvapnasannibh || 3||hetuta sabhavo ye tadabhvnna santi ye | katha nma na tatspaa pratibimbasamgat || 4 ||bhtnyacakurgrhyi tanmaya ckua katham | rpa tvayaiva bruvat rpagrho nivrita || 5 ||vedanya vin nsti vedan'to nirtmik | tacca vedya svabhvena nsttyabhimata tava || 6 ||sajrthayorananyatve mukha dahyeta vahnin | anyatve'dhigambhvastvayokto bhtavdin || 7 ||kart svatantra karm'pi tvayokta vyavahrata | parasparpekik tu siddhiste'bhimat'nayo || 8 ||na kart'sti na bhokt'sti puypuya prattyajam | yatprattya na tajjta prokta vcaspate tvay || 9 ||ajpyamna na jeya vijna tadvin na ca | tasmt svabhvato na sto jnajeye tvamcivn || 10 ||lakyllakaamanyaccet syttallakyamalakaam | tayorabhvo'nanyatve vispaa kathita tvay || 11 ||lakyalakaanirmukta vgudhravarjitam | nta jagadida da bhavat jnacaku || 12 ||na sannutpadyate bhvo npyasan sadasanna ca | na svato npi parato na dvbhy jyate katham || 13 ||na sata sthitiyuktasya vina upapadyate | nsato'vaviena samasya samat katham || 14 ||bhvnnrthntara no npyanarthntara matam | arthntare bhavennityo npyanarthntare bhavet || 15 ||ekatve nahi bhvasya vina upapadyate | pthaktvena hi bhvasya vina upapadyate || 16 ||vinat krattvat kryotpattirna yujyate | na v'vinat svapnena tulyotpattirmat tava || 17 ||niruddhdv'niruddhdv bjdakurasabhava | myotpdavadutpda sarva eva tvayocyate || 18 ||atastvay jagadida parikalpasamudbhavam | parijtamasadbhtamanutpanna na nayati || 19 ||nityasya sastirnsti naivnityasya sasti | svapnavat sasti prokt tvay tattvavidvara || 20 ||svaya kta parakta dvbhy ktamahetukam | trkikairiyate dukha tvaytkta prattyajam || 21 ||ya prattyasamutpda nyat saiva te mat | bhva svatantro nstti sihandastavtula || 22 ||sarvasakalpahnya nyatmtadean | yasya tasymapi grhastvay'svavasdita || 23 ||nirhvaik ny myvat pratyayodbhav | sarvadharmstvay ntha nisvabhv prakit || 24 ||na tvayotpdita kicinna kicicca nirodhitam | yath prva tath pact tathat buddhavnasi || 25 ||ryairnievitmetmangamya hi bhvanm | animittasya vijna bhavatha kathacana || 26 ||animittamangamya moko nsti tvamuktavn |atastvay mahyne tat skalyena daritam || 27 ||yadavpta may puya stutv tv stutibhjanam | nimittabandhanpeta bhyt tenkhila jagat || 28 ||rlokttastava sampta |