october 17-31, 2020 dasara brahmotsavamsiddha kuñjikā stotra śṛṇu devi pravakṣyāmi,...

105
October 17-31, 2020 DASARA BRAHMOTSAVAM Mantras, Stotras, Namavalis

Upload: others

Post on 27-Jan-2021

8 views

Category:

Documents


0 download

TRANSCRIPT

  • October 17-31, 2020

    DASARA BRAHMOTSAVAM

    Mantras, Stotras, Namavalis ❁

  • Devipuram Dasara Brahmotsavam October 17-31, 2020

    Table of Contents ❁

    Disclaimer 3 .....................................................................................................................................

    Recommendations 4 .......................................................................................................................

    Durgā Mantras 6 ..............................................................................................................................

    Saptaślokī Durgā 7 ..........................................................................................................................

    Siddha Kuñjikā Stotra 9 ..................................................................................................................

    Durgā Sūktam 11 ............................................................................................................................

    Caṇḍī Kavacam 12 ..........................................................................................................................

    Śrī Devyatharvaśīrṣam 17 ..............................................................................................................

    Durgādvātriṁśatnāmamālā (32 Names Of Durgā) 20 ..............................................................

    Śrī Dakārādi Durgā Aṣṭottara Śatanāmāvali (108 Names Of Durgā) 23 ..................................

    Dakārādi Śrī Durgā Sahasranāma Stotram (1,000 Names Of Durgā) 28 ................................

    Śrī Kālī Aṣṭottara Nāmāvalī (108 Names Of Kālī) 45 ..................................................................

    Śrī Lakṣmī Aṣṭottara Nāmāvalī (108 Names Of Lakṣmī) 49 .......................................................

    Śrī Sarasvatī Aṣṭottara Nāmāvalī (108 Names Of Sarasvatī) 53 ................................................

    Śrī Lalitā Triśati Nāmāvalī (300 Names of Lalitā) 57 ..................................................................

    Śrī Lalitā Sahasra Nāmāvalī (1,000 Names of Lalitā) 67 ...........................................................

    Devī Mahātmyam Durgā Saptaśati (4th Chapter) 101..............................................................

    Page of 2 105

  • Devipuram Dasara Brahmotsavam October 17-31, 2020

    Disclaimer ❁

    This publication and the content provided herein is the work of our volunteers and shared for educational purposes.

    The material has been organised to address the needs of seekers who may be beginners (aspirants who are not initiated into the Mūlamantra) as well as serious Sadhakas. There may be certain practices outlined which require diksha and have been labelled as such in this document. Beginners are advised to follow this categorisation strictly and not chant mantras without initiation from a Guru.

    We have placed a lot of time and effort in compiling this document for the use of devotees. Sources have been acknowledged as and where applicable. We have tried to ensure that this text is accurate and helpful for our readers. However, there may be some typographical errors in the original or compiled content. We neither claim any guarantees nor assume any liability for inaccuracies in the content or for any kinds of real or imagined losses or damages due to the information provided.

    Page of 3 105

  • Devipuram Dasara Brahmotsavam October 17-31, 2020

    Recommendations ❁

    BHAKTAS

    Worship: Kumkum pūjā with 5 upacāras along with Khaḍgamālā (Youtube link) or Lalitā Sahasrānama

    Chanting:

    1. oṁ duṃ durgayai namaḥ

    2. Durgā Gāyatrī

    3. Durgā Sūktam (link to Guruji chanting)

    4. Śrī Devyatharvaśīrṣam

    Meditation on Her attributes:

    • Durga: 32, 108 and 1,000 names

    • 108 names of Kālī, Lakṣmī, Saraswatī

    • 300, 1,000 names of Lalitā

    Be Protected:

    • Caṇḍi Kavacam

    Caṇḍi Saptaśatī:

    • Listen to Caṇḍi Saptaśatī

    • If pressed for time, read or listen to the 4th Chapter (page 101)

    SADHAKAS

    Worship:

    • Kumkum pūjā with 5 or 16 upacāras along with Khaḍgamālā (Youtube link) or Lalitā Sahasrānama

    • Navāvaraṇa pūjā

    • Homa with Navākṣari or Durgā Saptaśatī

    Chanting:

    • Caṇḍi Navakṣari, Pañcadaśi

    • Any of the stotras noted in this manual, plus

    • Durgā Saptaśatī (Sanskrit, English, Telugu)

    Page of 4 105

    https://youtu.be/BOJgEkO1cJchttps://youtu.be/oXCutcY8iFghttps://youtu.be/BOJgEkO1cJchttps://drive.google.com/open?id=1LiP7XVfOmBNbAof_8yzuChK3HxPtze4yhttps://bhaskaraprakasha.org/s/DM2020-English.pdfhttps://bhaskaraprakasha.org/s/DM2020-Telugu.pdf

  • Devipuram Dasara Brahmotsavam October 17-31, 2020

    Recommendations on how to read Durgā Saptaśatī during Navarātri. One can either read it daily or one can split it the following ways during the 9 days:

    1st day: Chapter 1

    2nd day: Chapter 2, 3 & 4

    3rd day: Chapter 5 & 6

    4th day: Chapter 7

    5th day: Chapter 8

    6th day: Chapter 9 & 10

    7th day: Chapter 11

    8th day: Chapter 12

    9th day: Chapter 13

    Page of 5 105

  • Devipuram Dasara Brahmotsavam October 17-31, 2020

    Durgā Mantras ❁

    Mantra for the Uninitiated Devotees

    ॐ दंु दुगार्यै नमः oṁ duṃ durgayai namaḥ

    Durgā Gāyatrī

    ॐ कात्यायनाय िवद्मह े| कन्याकुमािर धीमिह

    तन्नो दुिगर् ः प्रचोदयात् ||

    oṃ kātyāyanāya vidmahe | kanyākumāri dhīmahi

    tanno durgiḥ pracodayāt ||

    Mantra for Initiated Devotees

    ऐ ंह्रीं क्लीं चामुण्डायै िवच्चे aiṃ hrīṃ klīṃ cāmuṇḍāyai vicce

    Page of 6 105

  • Devipuram Dasara Brahmotsavam October 17-31, 2020

    Saptaślokī Durgā ❁

    || atha sapta-ślokī durgā || Now the seven verses on Durgā.

    devi tvaṃ bhakta-sulabhe sarva-kārya-vidhāyinī | kalau hi kārya-siddhyartham-upāyaṃ brūhi yatnataḥ || Śiva asked: O Divine Mother! You are easily accessible to your devotees. Tell us an easy way to accomplish success in all undertakings in the Kāli age.

    devyuvāca – śṛṇu deva pravakṣyāmi kalau sarveṣṭa-sādhanam | mayā tavaiva snehenāpyambā-stutiḥ prakāśyate || The Mother replied: Lord, I shall reveal the ‘Prayer to the Mother,’ which enables one to attain success in all undertakings.

    oṃ asya śrī-durgā-sapta-ślokī-stotra-mantrasya nārāyaṇa ṛṣiḥ anuṣṭup chandaḥ śrī-mahākālī-mahālakṣmī-mahāsarasvatyo devatāḥ śrī-durgā-prītyarthaṃ sapta-ślokī-durgā-pāṭhe viniyogaḥ | Nārāyana is the sage; anuṣṭup is the metre; Māhākālī, Māhālakṣmī and Māhāsarasvatī are the deities. To please Śrī Durgā these seven verses to Durgā are being recited.

    oṃ jñāninām-api cetāṃsi devī bhagavatī hi sā balād-ākṛṣya mohāya mahā-māyā prayacchati || 1 || It is the Divine Mother who spreads the veil of illusion over the hearts of even the wise men.

    durge smṛtā harasi bhītim-aśeṣa-jantoḥ svasthaiḥ smṛtā matim-atīva śubhāṃ dadāsi dāridrya-duḥkha-bhaya-hāriṇi kā tvad-anyā sarvopakāra-karaṇāya sadārdra-cittā || 2 || O Mother Durgā! When remembered in distress, You remove fear from every creature. Remembered by the untroubled, You confer even greater serenity of mind. Dispeller of poverty, suffering and fear, who other then You is ever intent on benevolence toward all?

    sarva-maṅgala-maṅgalye śive sarvārtha-sādhike śaraṇye tryambake gauri nārāyaṇi namo'stu te || 3 || Salutation be to you, Nārāyaṇi, who is the good of all good, supreme auspiciousness, the one who bestows the achievement of all goals, the refuge, the three-eyed shining Gaurī!

    Page of 7 105

  • Devipuram Dasara Brahmotsavam October 17-31, 2020

    śaraṇāgata-dīnārta-paritrāṇa-parāyaṇe sarva-syārti-hare devi nārāyaṇi namo'stu te || 4 || Salutation be to you, Nārāyaṇi, the refuge of the unfortunate, tormented and seeking asylum; to you, O Devī, who removes the suffering of all.

    sarva-svarūpe sarveśe sarva-śakti-samanvite bhayebhyastrāhi no devi durge devi namo'stu te || 5 || The true nature of everything, the supreme ruler, the omnipotent one, protect us from our fears, O Devī Durgā, salutation be to you!

    rogān-aśeṣān-apahaṃsi tuṣṭā rūṣṭā tu kāmān sakalān-abhīṣṭān tvām-āśritānāṃ na vipan-narāṇāṃ tvām-āśritāhyāśraya-tāṃ prayānti || 6 || When pleased you destroy all illnesses and afflictions, but when displeased, you thwart all aspirations. No calamity befalls those who have taken refuge in you, and those who resort to you become a refuge to others.

    sarvābādhā-praśamanaṃ trailokyasyākhileśvari evam-eva tvayā kāryam-asmad-vairi-vināśanam || 7 || O Mother, may you alleviate all the afflictions and miseries of the three worlds and so, too, annihilate our (inner) enemies.

    iti śrī-sapta-ślokī durgā sampūrṇā Thus ends the seven verses on Durgā.

    Page of 8 105

  • Devipuram Dasara Brahmotsavam October 17-31, 2020

    Siddha Kuñjikā Stotra ❁

    śṛṇu devi pravakṣyāmi, kuñjikā stotram uttamam yena mantra prabhāveṇa, caṇḍī jāpaḥ śubho bhavet ॥1॥

    na kavacaṃ nārgalā-stotraṃ, kīlakaṃ na rahasyakam na sūktaṃ nāpi dhyānaṃ ca, na nyāso na ca vārcanam ॥2॥

    kuñjikā pāṭha mātreṇa, durgā pāṭha phalaṃ labhet ati guhyataraṃ devi devānāmapi dularbham ॥3॥

    gopanīyaṃ prayatnena svayoniriva pārvati māraṇaṃ mohanaṃ vaśyaṃ stambhanoccāṭanādikam pāṭha mātreṇa saṃsiddhayet kuñjikā stotramuttamam ॥4॥

    atha mantraḥ - aiṃ hrīṃ klīṃ cāmuṇḍāyai vicce oṁ glauṁ huṁ klīṁ jūṁ saḥ jvālaya jvālaya jvala jvala prajvala prajvala aiṁ hrīṁ klīṁ cāmuṇḍāyai vicce jvala haṁ saṁ laṁ kṣaṁ phaṭ svāhā ॥5॥ iti mantraḥ ॥

    namaste rudra rūpiṇyai, namaste madhu-mardini namaḥ kaiṭabha hāriṇyai, namaste mahiṣārdini ॥6॥

    namaste śumbha hantryai ca, niśumbhāsura ghātini jāgrataṃ hi mahādevi japa! siddhiṃ kurūṣva me ॥7॥

    aiṁ-kārī sṛṣṭi-rūpāyai, hrīṁkārī pratipālikā klīṁkārī kāma-rūpiṇyai, bījarūpe namo'stute ॥8॥

    cāmuṇḍā caṇḍaghātī ca, yaikārī varadāyinī vicce cā 'bhayadā nityaṃ, namaste mantrarūpiṇi ॥9॥

    dhāṁ dhīṁ dhūṁ dhūrjaṭeḥ patnīḥ, vāṁ vīṁ vūṁ vāgadhīśvarī tathā krāṁ krīṁ krūṁ kālikā devi śāṁ śīṁ śūṁ me śubhaṃ kuru ॥10 ॥

    Page of 9 105

  • Devipuram Dasara Brahmotsavam October 17-31, 2020

    huṁ huṁ huṁkārarūpiṇyai jaṁ jaṁ jaṁ jambhanādinī bhrāṁ bhrīṁ bhrūṁ bhairavī bhadre bhavānyai te namo namaḥ ॥11॥

    aṁ kaṁ caṁ ṭaṁ taṁ paṁ yaṁ śaṁ bindurābhirbhavaḥ āvirbhava haṁ saṁ laṁ kṣaṁ mayi jāgraya jāgraya ॥12॥

    troṭaya troṭaya dīptaṃ kuru kuru svāhā pāṁ pīṁ pūṁ pārvatī pūrṇā khāṁ khīṁ khūṁ khecarī tathā ॥13॥

    idaṃ tu kuñjikā stotraṃ mantra-jāgarti hetave abhakte naiva dātavyaṃ, gopitaṃ rakṣa pārvati ॥14॥

    yastu kuñjikayā devi hīnāṃ saptaśatī paṭhet na tasya jāyate siddhiraraṇye rodanaṃ yathā ॥15॥

    iti śrīrudrayāmale gaurītaṃtre śivapārvatī saṃvāde kuñjikā stotraṃ saṃpūrṇam ॥

    Page of 10 105

  • Devipuram Dasara Brahmotsavam October 17-31, 2020

    Durgā Sūktam ❁

    jātavedase sunavāma somamarātīyato nidahāti vedaḥ sa naḥ parṣadati durgāṇi viśvā nāveva sindhuṃ duritātyagniḥ ॥1॥

    tāmagnivarṇāṃ tapasā jvalantīṃ vairocanīṃ karmaphaleṣu juṣṭām durgāṃ devīṁ-śaraṇamahaṃ prapadye sutarasi tarase namaḥ ॥2॥

    agne tvaṃ pārayā navyo asmān svastibhirati durgāṇi viśvā pūśca pṛthvī bahulā na urvī bhavā tokāya tanayāya śaṃyoḥ ॥3॥

    viśvāni no durgahā jātavedaḥ sindhuṃ na nāvā duritātiparṣi agne atrivanmanasā gṛṇāno'smākaṃ bodhyavitā tanūnām ॥4॥

    pṛtanājitaṁsahamānamugramagniṁ huvema paramātsadhasthāt sa naḥ parṣadati durgāṇi viśvā kṣāmaddevo ati duritātyagniḥ ॥5॥

    pratnoṣi kamīḍyo adhvareṣu sanācca hotā navyaśca satsi svāṃ cāgne tanuvaṃ piprayasvāsmabhyaṃ ca saubhagamāyajasva ॥6॥

    gobhirjuṣṭamayujo niṣiktaṃ tavendra viṣṇoranusaṃcarema nākasya pṛṣṭhamabhi saṃvasāno vaiṣṇavīṃ loka iha mādayantām ॥7॥

    oṃ kātyāyanāya vidmahe kanyākumāri dhīmahi tanno durgiḥ pracodayāt ॥

    oṃ śāntiḥ śāntiḥ śāntiḥ ॥

    Page of 11 105

  • Devipuram Dasara Brahmotsavam October 17-31, 2020

    Caṇḍī Kavacam https://sanskritdocuments.org/doc_devii/chaNDiikavacham.html

    ❁ śrīgaṇeśāya namaḥ . asya śrīcaṇḍīkavacasya brahmā ṛṣiḥ , anuṣṭup chandaḥ , cāmuṇḍā devatā , aṅganyāsoktamātaro bījam , digbandhadevatāstattvam, śrījagadambāprītyarthe jape viniyogaḥ .

    oṃ namaścaṇḍikāyai .

    oṃ mārkaṇḍeya uvāca . oṃ yadguhyaṃ paramaṃ loke sarvarakṣākaraṃ nṛṇām . yanna kasyacidākhyātaṃ tanme brūhi pitāmaha .. 1..

    brahmovāca . asti guhyatamaṃ vipra sarvabhūtopakārakam . devyāstu kavacaṃ puṇyaṃ tacchṛṇuṣva mahāmune .. 2..

    prathamaṃ śailaputrīti dvitīyaṃ brahmacāriṇī . tṛtīyaṃ candraghaṇṭeti kūṣmāṇḍeti caturthakam .. 3..

    pañcamaṃ skandamāteti ṣaṣṭhaṃ kātyāyanīti ca . saptamaṃ kālarātriśca mahāgaurīti cāṣṭamam .. 4..

    navamaṃ siddhidātrī ca navadurgāḥ prakīrtitāḥ . uktānyetāni nāmāni brahmaṇaiva mahātmanā .. 5..

    agninā dahyamānastu śatrumadhye gato raṇe . viṣame durge caiva bhayārtāḥ śaraṇaṃ gatāḥ .. 6..

    na teṣāṃ jāyate kiñcidaśubhaṃ raṇasaṅkaṭe . nāpadaṃ tasya paśyāmi śokaduḥkhabhayaṃ nahi .. 7..

    yaistu bhaktyā smṛtā nūnaṃ teṣāṃ siddhiḥ prajāyate . ye tvāṃ smaranti deveśi rakṣase tānna saṃśayaḥ . 8..

    pretasaṃsthā tu cāmuṇḍā vārāhī mahiṣāsanā .

    Page of 12 105

  • Devipuram Dasara Brahmotsavam October 17-31, 2020

    aindrī gajasamāruḍhā vaiṣṇavī garuḍāsanā .. 9..

    māheśvarī vṛṣāruḍhā kaumārī śikhivāhanā . lakṣmīḥ padmāsanā devī padmahastā haripriyā .. 10..

    śvetarūpadharā devī īśvarī vṛṣavāhanā . brāhmī haṃsasamāruḍhā sarvābharaṇabhūṣitā .. 11..

    ityetā mātaraḥ sarvāḥ sarvayogasamanvitāḥ . nānābharaṇaśobhāḍhyā nānāratnopaśobhitā .. 12..

    dṛśyante rathamāruḍhā devyaḥ krodhasamākulāḥ . śaṅkhaṃ cakraṃ gadāṃ śaktiṃ halaṃ ca musalāyudham .. 13..

    kheṭakaṃ tomaraṃ caiva paraśuṃ pāśameva ca . kuntāyudhaṃ triśūlaṃ ca śārṅgamāyudhamuttamam .. 14..

    daityānāṃ dehanāśāya bhaktānāmabhayāya ca . dhārayantyāyudhānītthaṃ devānāṃ ca hitāya vai .. 15..

    namaste'stu mahāraudre mahāghoraparākrame . mahābale mahotsāhe mahābhayavināśinī .. 16..

    trāhi māṃ devi duṣprekṣye śatrūṇāṃ bhayavardhini . prācyāṃ rakṣatu māmaindrī āgneyāmagnidevatā .. 17..

    dakṣiṇe'vatu vārāhī naiṛtyāṃ khaḍgadhāriṇī . pratīcyāṃ vāruṇī rakṣedvāyavyāṃ mṛgavāhinī .. 18..

    udīcyāṃ rakṣa kauberi īśānyāṃ śūladhāriṇī . ūrdhvaṃ brahmāṇī me rakṣedadhastādvaiṣṇavī tathā .. 19..

    evaṃ daśa diśo rakṣeccāmuṇḍā śavavāhanā . jayā me agrataḥ sthātu vijayā sthātu pṛṣṭhataḥ .. 20..

    ajitā vāmapārśve tu dakṣiṇe cāparājitā . śikhāṃ me dyotinī rakṣedumā mūrdhni vyavasthitā .. 21..

    mālādharī lalāṭe ca bhruvau rakṣedyaśasvinī . trinetrā ca bhruvormadhye yamaghaṇṭā ca nāsike .. 22..

    Page of 13 105

  • Devipuram Dasara Brahmotsavam October 17-31, 2020

    śaṅkhinī cakṣuṣormadhye śrotrayordvāravāsinī . kapolau kālikā rakṣetkarṇamūle tu śāṅkarī .. 23..

    nāsikāyāṃ sugandhā ca uttaroṣṭhe ca carcikā . adhare cāmṛtakalā jihvāyāṃ ca sarasvatī .. 24..

    dantān rakṣatu kaumārī kaṇṭhamadhye tu caṇḍikā . ghaṇṭikāṃ citraghaṇṭā ca mahāmāyā ca tāluke .. 25..

    kāmākṣī cibukaṃ rakṣedvācaṃ me sarvamaṅgalā . grīvāyāṃ bhadrakālī ca pṛṣṭhavaṃśe dhanurdharī .. 26..

    nīlagrīvā bahiḥkaṇṭhe nalikāṃ nalakūbarī . skandhayoḥ khaḍginī rakṣed bāhū me vajradhāriṇī .. 27.. khaḍgadhāriṇyubhau skandhau

    hastayordaṇḍinī rakṣedambikā cāṅgulīstathā . nakhāñchūleśvarī rakṣet kukṣau rakṣennaleśvarī .. 28..

    stanau rakṣenmahālakṣmīrmanaḥśokavināśinī . hṛdaye lalitādevī udare śūladhāriṇī .. 29..

    nābhau ca kāminī rakṣedguhyaṃ guhyeśvarī tathā . pūtanā kāmikā meḍhraṃ gude mahiṣavāhinī .. 30.. bhūtanāthā ca meḍhraṃ ca

    kaṭyāṃ bhagavatī rakṣejjānunī vindhyavāsinī . jaṅghe mahābalā proktā sarvakāmapradāyinī .. 31..

    gulphayornārasiṃhī ca pādau cāmitatejasī . pādāṅgulīḥ śrīrme rakṣetpādādhastalavāsinī .. 32..

    nakhāndaṃṣṭrākarālī ca keśāṃścaivordhvakeśinī . romakūpeṣu kauberī tvacaṃ vāgīśvarī tathā .. 33..

    raktamajjāvamāṃsānyasthimedāṃsī pārvatī . antrāṇi kālarātriśca pittaṃ ca mukuṭeśvarī .. 34..

    padmāvatī padmakośe kaphe cuḍāmaṇistathā . jvālāmukhī nakhajvālā abhedyā sarvasandhiṣu .. 35..

    Page of 14 105

  • Devipuram Dasara Brahmotsavam October 17-31, 2020

    śukraṃ brahmāṇī me rakṣecchāyāṃ chatreśvarī tathā . ahaṅkāraṃ mano buddhiṃ rakṣa me dharmacāriṇi .. 36..

    prāṇāpānau tathā vyānaṃ samānodānameva ca . vajrahastā ca me rekṣetprāṇaṃ kalyāṇaśobhanā .. 37..

    rase rūpe ca gandhe ca śabde sparśe ca yoginī . sattvaṃ rajastamaścaiva rakṣennārāyaṇī sadā .. 38..

    āyū rakṣatu vārāhī dharmaṃ rakṣatu vaiṣṇavī . yaśaḥ kīrtiṃ ca lakṣmīṃ ca dhanaṃ vidyāṃ ca cakriṇī .. 39..

    gotramindrāṇī me rakṣetpaśūnme rakṣa caṇḍike . putrān rakṣenmahālakṣmīrbhāryāṃ rakṣatu bhairavī .. 40..

    panthānaṃ supathā rakṣenmārgaṃ kṣemakarī tathā . rājadvāre mahālakṣmīrvijayā sarvataḥ sthitā .. 41..

    rakṣāhīnaṃ tu yatsthānaṃ varjitaṃ kavacena tu . tatsarvaṃ rakṣa me devi jayantī pāpanāśinī .. 42..

    padamekaṃ na gacchettu yadīcchecchubhamātmanaḥ . kavacenāvṛto nityaṃ yatra yatrādhigacchati .. 43..

    tatra tatrārtha lābhaśca vijayaḥ sārvakāmikaḥ . yaṃ yaṃ kāmayate kāmaṃ taṃ taṃ prāpnoti niścitam . paramaiśvaryamatulaṃ prāpsyate bhūtale pumān .. 44..

    nirbhayo jāyate martyaḥ saṅgrāmeṣva parājitaḥ . trailokye tu bhavetpūjyaḥ kavacenāvṛtaḥ pumān .. 45..

    idaṃ tu devyāḥ kavacaṃ devānāmapi durlabham . yaḥ paṭhetprayato nityaṃ trisandhyaṃ śraddhayānvitaḥ .. 46..

    daivī kalā bhavettasya trailokeṣva parājitaḥ . jīvedvarṣaśataṃ sāgramapamṛtyu vivarjitaḥ .. 47..

    naśyanti vyādhayaḥ sarve lūtāvisphoṭakādayaḥ . sthāvaraṃ jaṅgamaṃ vāpi kṛtrimaṃ cāpi yadviṣam .. 48..

    Page of 15 105

  • Devipuram Dasara Brahmotsavam October 17-31, 2020

    abhicārāṇi sarvāṇi mantrayantrāṇi bhūtale . bhūcarāḥ khecarāścaiva jalajāścopadeśikāḥ .. 49..

    sahajāḥ kulajā mālāḥ śākinī ḍākinī tathā . antarikṣacarā ghorā ḍākinyaśca mahābalāḥ .. 50..

    grahabhūtapiśācāśca yakṣagandharvarākṣasāḥ . brahmarākṣasavetālāḥ kūṣmāṇḍā bhairavādayaḥ .. 51..

    naśyanti darśanāttasya kavace hṛdi saṃsthite . mānonnatirbhavedrājñastejovṛddhikaraṃ param .. 52..

    yaśasā vardhate so'pi kīrtimaṇḍitabhūtale . japetsaptaśatīṃ caṇḍīṃ kṛtvā tu kavacaṃ purā .. 53..

    yāvadbhūmaṇḍalaṃ dhatte saśailavanakānanam . tāvattiṣṭhati medinyāṃ santatiḥ putrapautrakī .. 54..

    dehānte paramaṃ sthānaṃ yatsurairapi durlabham . prāpnoti puruṣo nityaṃ mahāmāyāprasādataḥ .. 55..

    labhate paramaṃ rūpaṃ śivena saha modate .. 56..

    .. iti śrīvārāhapurāṇe hariharabrahmaviracitaṃ devyāḥ kavacaṃ sampūrṇam ..

    Page of 16 105

  • Devipuram Dasara Brahmotsavam October 17-31, 2020

    Śrī Devyatharvaśīrṣam http://www.aghori.it/devi_atharvashirsha_eng.htm

    ❁ oṃ sarve vai devā devīmupatasthuḥ kāsi tvaṃ mahādevīti ।।1।।

    sābravīt- ahaṃ brahmasvarūpiṇī । mattaḥ prakṛtipuruṣātmakaṃ jagat । śūnyaṃ cāśūnyam ca ॥2॥

    ahamānandānānandau । ahaṃ vijñānāvijñāne । ahaṃ brahmābrahmaṇī veditavye । ahaṃ pañcabhūtānyapañcabhūtāni । ahamakhilaṃ jagat ॥3॥

    vedo'hamavedo'ham। vidyāhamavidyāham। ajāhamanajāham । adhaścordhvaṃ ca tiryakcāham ॥4॥

    ahaṃ rudrebhirvasubhiścarāmi । ahamādityairuta viśvadevaiḥ । ahaṃ mitrāvaruṇāvubhau bibharmi । ahamindrāgnī ahamaśvināvubhau ॥5॥

    ahaṃ somaṃ tvaṣṭāraṃ pūṣaṇaṃ bhagaṃ dadhāmi। ahaṃ viṣṇumurukramaṃ brahmāṇamuta prajāpatiṃ dadhāmi ॥6॥

    ahaṃ dadhāmi draviṇaṃ haviṣmate suprāvye u yajamānāya sunvate । ahaṃ rāṣṭrī saṅgamanī vasūnāṃ cikituṣī prathamā yajñiyānām । ahaṃ suve pitaramasya mūrdhanmama yonirapsvantaḥ samudre । ya evam veda। sa devīṃ sampadamāpnoti ॥7॥

    te devā abruvan-namo devyai mahādevyai śivāyai satataṃ namaḥ । namaḥ prakṛtyai bhadrāyai niyatāḥ praṇatāḥ sma tām ॥8॥

    tāmagnivarṇāṃ tapasā jvalantīṃ vairocanīṃ karmaphaleṣu juṣṭām । durgāṃ devīṃ śaraṇaṃ prapadyāmahe'surānnāśayitryai te namaḥ ॥9॥

    devīṃ vācamajanayanta devāstāṃ viśvarūpāḥ paśavo vadanti sā no mandreṣamūrjaṃ duhānā dhenurvāgasmānupa suṣṭutaitu॥10॥

    kālarātrīṃ brahmastutāṃ vaiṣṇavīṃ skandamātaram । sarasvatīmaditiṃ dakṣaduhitaraṃ namāmaḥ pāvanāṃ śivām ॥11॥

    Page of 17 105

  • Devipuram Dasara Brahmotsavam October 17-31, 2020

    mahālakṣmyai ca vidmahe sarvaśaktyai ca dhīmahi । tanno devī pracodayāt ॥12॥

    aditirhyajaniṣṭa dakṣa yā duhitā tava tāṃ devā anvajāyanta bhadrā amṛtabandhavaḥ ॥13॥

    kāmo yoniḥ kamalā vajrapāṇirguhā hasā mātariśvābhramindraḥ । punarguhā sakalā māyayā ca purūcyaiṣā viśvamātādividyom ॥14॥

    eṣātmaśaktiḥ । eṣā viśvamohinī । pāśāṅkuśadhanurbāṇadharā । eṣā śrīmahāvidyā । ya evaṃ veda sa śokaṃ tarati ॥15॥

    namaste astu bhagavati mātarasmān pāhi sarvataḥ ॥16॥

    saiṣāṣṭau vasavaḥ। saiṣaikādaśarudrāḥ । saiṣā dvādaśādityāḥ । saiṣā viśvedevāḥ somapā asomapāśca । saiṣā yātudhānā asurā rakṣāṃsi piśācā yakṣāḥ siddhāḥ । saiṣā sattvarajastamāṃsi । saiṣā brahmaviṣṇurudrarūpiṇī। saiṣā prajāpatīndramanavaḥ । saiṣā grahanakṣatrajyotīṃṣi । kalā kāṣṭhādikālarūpiṇī। tāmahaṃ praṇaumi nityam । pāpahāriṇīṃ devīṃ bhuktimuktipradāyinīm । anantāṃ vijayāṃ śuddhāṃ śaraṇyāṃ śivadāṃ śivām॥17॥

    viyadīkārasaṃyuktaṃ vītihotrasamanvitam । ardhendulasitaṃ devyā bījaṃ sarvārthasādhakam ॥18॥

    evamekākṣaraṃ brahma yatayaḥ śuddhacetasaḥ dhyāyanti paramānandamayā jñānāmburāśayaḥ ॥19॥

    vāṅmāyā brahmasūstasmāt ṣaṣṭhaṃ vaktrasamanvitam suryo'vāmaśrotrabindusaṃyuktaṣṭāttṛtīyakaḥ । nārāyaṇena saṃmiśro vāyuścādharayuk tataḥ vicce navārṇako'rṇaḥ syānmahadānandadāyakaḥ ॥20॥

    hṛtpuṇḍarīkamadhyasthāṃ prātaḥ sūryasamaprabhāṃ pāśāṅkuśadharāṃ saumyāṃ varadābhayahastakām । trinetrāṃ raktavasanāṃ bhaktakāmadughāṃ bhaje ॥21॥

    Page of 18 105

  • Devipuram Dasara Brahmotsavam October 17-31, 2020

    namāmi tvāṃ mahādevīṃ mahābhayavināśinīm । mahādurgapraśamanīṃ mahākāruṇyarūpiṇīm ॥22॥

    yasyāḥ svarūpaṃ brahmādayo na jānanti tasmāducyate ajñeyā । yasyā anto na labhyate tasmāducyate anantā । yasyā lakṣyaṃ nopalakṣyate tasmāducyate alakṣyā । yasyā jananaṃ nopalabhyate tasmāducyate ajā । ekaiva sarvatra vartate tasmāducyate ekā । ekaiva viśvarūpiṇī tasmāducyate naikā । ata evocyate ajñeyānantālakṣyājaikā naiketi ॥23॥

    mantrāṇāṃ mātṛkā devī śabdānāṃ jñānarūpiṇī । jñānānāṃ cinmayātītā śūnyānāṃ śūnyasākṣiṇī । yasyāḥ parataraṃ nāsti saiṣā durgā prakīrtitā ॥24॥

    tāṃ durgāṃ durgamāṃ devīṃ durācāravighātinīm । namāmi bhavabhīto'haṃ saṃsārārṇavatāriṇīm ॥25॥

    idamatharvaśīrṣaṃ yo'dhīte sa pañcātharvaśīrṣajapaphalamāpnoti । idamatharvaśīrṣamajñātvā yo'rcāṃ sthāpayati śatalakṣaṃ prajaptvā'pi so'rcāsiddhiṃ na vindati । śatamaṣṭottaraṃ cāsya puraścaryāvidhiḥ smṛtaḥ । daśavāraṃ paṭhedyastu sadyaḥ pāpaiḥ pramucyate । mahādurgāṇi tarati mahādevyāḥ prasādataḥ ॥26॥

    sāyamadhīyāno divasakṛtaṃ pāpaṃ nāśayati । prātaradhīyāno rātrikṛtaṃ pāpaṃ nāśayati । sāyaṃ prātaḥ prayuñjāno apāpo bhavati । niśīthe turīyasandhyāyāṃ japtvā vāksiddhirbhavati । nūtanāyāṃ pratimāyāṃ japtvā devatāsānnidhyaṃ bhavati । prāṇapratiṣṭhāyāṃ japtvā prāṇānāṃ pratiṣṭhā bhavati । bhaumāśvinyāṃ mahādevīsannidhau japtvā mahāmṛtyuṃ tarati । sa mahāmṛtyuṃ tarati ya evaṃ veda। ityupaniṣat ॥27॥

    Page of 19 105

  • Devipuram Dasara Brahmotsavam October 17-31, 2020

    Durgādvātriṁśatnāmamālā (32 Names Of Durgā)

    ❁ 32 names of Durgā is a very popular hymn. Each word of it describes certain qualities of Devi and carries sacred vibrations of divine energy upon practitioner. It is said that the one repeating these names will be freed from every type of fears and difficulties without doubt.

    durgā durgatirśaminī durgāpadvinivāriṇī durgamacchedinī durganāśinī durgasādhinī || 1 ||

    durgatoddhāriṇī durgenihantrī durgamāpahā durgamajñānadā durgadaityalokadavānalā || 2 ||

    durgamā durgamālokā durgamātmasvarūpiṇī durgamārgapradā durgamavidyā durgamāśritā || 3 ||

    durgamajñānasaṃsthānā durgamadhyānabhāsinī durgamohā durgamagā durgamārthasvarūpiṇī || 4 ||

    durgamāsurasaṃhantrī durgamāyudhadhāriṇī durgamāńgī durgamatā durgamyā durgameśvarī || 5 ||

    durgabhīmā durgabhāmā durgabhā durgadāriṇī nāmāvalimimāṃ yastu durgāyā mama mānavaḥ || 6 ||

    paṭhetsarvabhayānmukto bhaviṣyati na saṃśayaḥ

    Page of 20 105

  • Devipuram Dasara Brahmotsavam October 17-31, 2020

    1 Durgā the inaccessible

    2 Durgatirśaminī who destroys bad times

    3 Durgāpadvinivāriṇī who removes obstacles

    4 Durgamacchedinī who pierces hardest destinations

    5 Durgasādhinī who tames the hardest situations

    6 Durganāśinī who destroyed the demon durga

    7 Durgatoddhāriṇī who uplifts from bad fate

    8 Durgenihantrī impossible to be slayed

    9 Durgamāpahā who destroys difficulties

    10 Durgamajñānadā doesn’t know difficulties

    11 Durgadaityalokadavānalā destroys bad thoughts

    12 Durgamā who is hard to approach or parallel

    13 Durgamālokā who is the abode of irrepressible glow

    14 Durgamātmasvarūpiṇī who is the hard to reach ātman-form

    15 Durgamārgapradā who is difficult to achieve path

    16 Durgamavidyā who is the hard to achieve knowledge

    17 Durgamāśritā who is liberation from difficulties

    18 Durgamajñānasaḿsthānā who is the abode of hard to achieve knowledge

    19 Durgamadhyānabhāsinī who appears as light during intent meditation

    20 Durgamohā who is immense bondage

    21 Durgamagā who is difficult to attain or reach

    22 Durgamārthasvarūpiṇī who is the difficult knowledge

    23 Durgamāsurasanhantrī who destroys the imsurpassable demons

    24 Durgamāyudhadhāriṇī who possesses irrepressible weapons

    25 Durgamāńgī who has strong limbs

    26 Durgamatā who is difficult

    27 Durgamyā who is hard to visit

    28 Durgameśvarī who is the goddess of everything difficult to achieve

    29 Durgabhīmā who is gallant

    Page of 21 105

  • Devipuram Dasara Brahmotsavam October 17-31, 2020

    Whoever recites this garland of the names of Durgā, the reliever of difficulties, will be freed from every type of fear without a doubt.

    30 Durgabhāmā who is very wrathful

    31 Durgabhā who has impeccable shine

    32 Durgadāriṇī who bestows in duplicable happiness

    Page of 22 105

  • Devipuram Dasara Brahmotsavam October 17-31, 2020

    Śrī Dakārādi Durgā Aṣṭottara Śatanāmāvali (108 Names Of Durgā)

    1. oṃ durgāyai namaḥ

    2. oṃ durita harāyai namaḥ

    3. oṃ durgācala nivāsinyai namaḥ

    4. oṃ durgāmārgānu saṃcārāyai namaḥ

    5. oṃ durgāmārgānivāsinyai na namaḥ

    6. oṃ durgamārgapraviṣṭāyai namaḥ

    7. oṃ durgamārgapravesinyai namaḥ

    8. oṃ durgamārgakṛtāvāsāyai

    9. oṃ durgamārgajayapriyāyai

    10. oṃ durgamārgagṛhītārcāyai

    11. oṃ durgamārgasthitātmikāyai namaḥ

    12. oṃ durgamārgastutiparāyai

    13. oṃ durgamārgasmṛtiparāyai

    14. oṃ durgamārgasadāsthāpyai

    15. oṃ durgamārgaratipriyāyai

    16. oṃ durgamārgasthalasthānāyai namaḥ

    17. oṃ durgamārgavilāsinyai

    18. oṃ durgamārdatyaktāstrāyai

    19. oṃ durgamārgapravartinyai namaḥ

    20. oṃ durgāsuranihaṃtryai namaḥ

    21. oṃ durgāsuraniṣūdinyai namaḥ

    Page of 23 105

  • Devipuram Dasara Brahmotsavam October 17-31, 2020

    22. oṃ durgāsura harāyai namaḥ

    23. oṃ dūtyai namaḥ

    24. oṃ durgāsuravadhonmattāyai namaḥ

    25. oṃ durgāsuravadhotsukāyai namaḥ

    26. oṃ durgāsuravadhotsāhāyai namaḥ

    27. oṃ durgāsuravadhodyatāyai namaḥ

    28. oṃ durgāsuravadhapreṣyase namaḥ

    29. oṃ durgāsuramukhāṃtakṛte namaḥ

    30. oṃ durgāsuradhvaṃsatoṣāyai

    31. oṃ durgadānavadārinyai namaḥ

    32. oṃ durgāvidrāvaṇa kartyai namaḥ

    33. oṃ durgāvidrāvinyai namaḥ

    34. oṃ durgāvikṣobhana kartyai namaḥ

    35. oṃ durgaśīrṣanikruntinyai namaḥ

    36. oṃ durgavidhvaṃsana kartyai namaḥ

    37. oṃ durgadaityanikṛntinyai namaḥ

    38. oṃ durgadaityaprāṇaharāyai namaḥ

    39. oṃ durgadhaityāṃtakārinyai namaḥ

    40. oṃ durgadaityaharatrātyai namaḥ

    41. oṃ durgadaityāśṛgunmadāyai

    42. oṃ durga daityāśanakaryai namaḥ

    43. oṃ durga carmāṃbarāvṛtāyai namaḥ

    44. oṃ durgayuddhaviśāradāyai namaḥ

    45. oṃ durgayuddotsavakartyai namaḥ

    46. oṃ durgayuddāsavaratāyai namaḥ

    Page of 24 105

  • Devipuram Dasara Brahmotsavam October 17-31, 2020

    47. oṃ durgayuddavimardinyai namaḥ

    48. oṃ durgayuddāṭṭahāsinyai namaḥ

    49. oṃ durgayuddhahāsyāra tāyai namaḥ

    50. oṃ durgayuddhamahāmāttāye namaḥ

    51. oṃ durgayuddotsavotsahāyai namaḥ

    52. oṃ durgadeśaniṣenyai namaḥ

    53. oṃ durgadeśavāsaratāyai namaḥ

    54. oṃ durga deśavilāsinyai namaḥ

    55. oṃ durgadeśārcanaratāyai namaḥ

    56. oṃ durgadeśajanapriyāyai namaḥ

    57. oṃ durgamasthānasaṃsthānāyai namaḥ

    58. oṃ durgamathyānusādhanāyai namaḥ

    59. oṃ durgamāyai namaḥ

    60. oṃ durgāsadāyai namaḥ

    61. oṃ duḥkhahaṃtryai namaḥ

    62. oṃ duḥkhahīnāyai namaḥ

    63. oṃ dīnabaṃdhave namaḥ

    64. oṃ dīnamātre namaḥ

    65. oṃ dīnasevyāyai namaḥ

    66. oṃ dīnasiddhāyai namaḥ

    67. oṃ dīnasādhyāyai namaḥ

    68. oṃ dīnavatsalāyai namaḥ

    69. oṃ devakanyāyai namaḥ

    70. oṃ devamānyāyai namaḥ

    71. oṃ devasiddāyai namaḥ

    Page of 25 105

  • Devipuram Dasara Brahmotsavam October 17-31, 2020

    72. oṃ devapūjyāyai namaḥ

    73. oṃ devavaṃditāyai namaḥ

    74. oṃ devyai namaḥ

    75. oṃ devadhanyāyai namaḥ

    76. oṃ devaramyāyai namaḥ

    77. oṃ devakāmāyai namaḥ

    78. oṃ devadevapriyāyai namaḥ

    79. oṃ devadānavavaṃditāyai namaḥ

    80. oṃ devadevavilāsinyai namaḥ

    81. oṃ devādevārcana priyāyai namaḥ

    82. oṃ devadevasukhapradhāyai namaḥ

    83. oṃ devadevagatātmi kāyai namaḥ

    84. oṃ devatātanave namaḥ

    85. oṃ dayāsiṃdhave namaḥ

    86. oṃ dayāṃbudhāyai namaḥ

    87. oṃ dayāsāgarāyai namaḥ

    88. oṃ dayāyai namaḥ

    89. oṃ dayālave namaḥ

    90. oṃ dayāśīlāyai namaḥ

    91. oṃ dayārdhrahṛdayāyai namaḥ

    92. oṃ devamātre namaḥ

    93. oṃ dhīrghāṃgāyai namaḥ

    94. oṃ durgāyai namaḥ

    95. oṃ dāruṇāyai namaḥ

    96. oṃ dīrgacakṣuṣ namaḥ

    Page of 26 105

  • Devipuram Dasara Brahmotsavam October 17-31, 2020

    97. oṃ dīrgalocanāyai namaḥ

    98. oṃ dīrganetrāyai namaḥ

    99. oṃ dīrgabāhave namaḥ

    100. oṃ dayāsāgaramadhyastāyai namaḥ

    101. oṃ dayāśrayāyai namaḥ

    102. oṃ dayāṃbhunighāyai namaḥ

    103. oṃ dāśaradhī priyāyai namaḥ

    104. oṃ daśabhujāyai namaḥ

    105. oṃ digaṃbaravilāsinyai namaḥ

    106. oṃ durgamāyai namaḥ

    107. oṃ devasamāyuktāyai namaḥ

    108. oṃ duritāpaharinyai namaḥ

    Page of 27 105

  • Devipuram Dasara Brahmotsavam October 17-31, 2020

    Dakārādi Śrī Durgā Sahasranāma Stotram (1,000 Names Of Durgā)

    https://stotranidhi.com/en/dakaradi-sri-durga-sahasranama-stotram-in-english/

    śrī devyuvāca |

    mama nāma sahasraṁ ca śiva pūrvavinirmitam | tatpaṭhyatāṁ vidhānena tathā sarvaṁ bhaviṣyati || ityuktvā pārvatī devi śrāvayāmāsa taccatān | tadeva nāmasāhasraṁ dakārādi varānane || rogadāridryadaurbhāgyaśokaduḥkhavināśakam | sarvāsāṁ pūjitaṁ nāma śrīdurgādevatā matā || nijabījaṁ bhavedbījaṁ mantraṁ kīlakamucyate | sarvāśāpūraṇe devī viniyogaḥ prakīrtitaḥ ||

    oṁ asya śrī dakārādi durgā sahasranāma stotrasya śiva ṛṣiḥ anuṣṭup chandaḥ śrī durgā devatā duṁ bījaṁ duṁ kīlakaṁ duḥkhadāridryarogaśoka nivṛttyarthaṁ pāṭhe viniyogaḥ |

    dhyānam – vidyuddāmasamaprabhāṁ mṛgapati skandhasthitāṁ bhīṣaṇāṁ kanyābhiḥ karavālakheṭaviladdastābhirāsevitām | hasaiścakragadāsikheṭa viśikhāṁścāpaṁ guṇaṁ tarjanīṁ bibhrāṇāmanalātmikāṁ śaśidharāṁ durgāṁ trinetrāṁ bhaje ||

    Page of 28 105

  • Devipuram Dasara Brahmotsavam October 17-31, 2020

    stotram |

    duṁ durgā durgatiharā durgācalanivāsinī |

    durgamārgānusañcārā durgamārganivāsinī || 1 ||

    durgamārgapraviṣṭā ca durgamārgapraveśinī |

    durgamārgakṛtāvāsā durgamārgajayapriyā || 2 ||

    durgamārgagṛhītārcā durgamārgasthitātmikā |

    durgamārgastutiparā durgamārgasmṛtiḥ parā || 3 ||

    durgamārgasadāsthātrī durgamārgaratipriyā |

    durgamārgasthalasthānā durgamārgavilāsinī || 4 ||

    durgamārgatyaktavastrā durgamārgapravartinī |

    durgāsuranihantrī ca durgāsuraniṣūdinī || 5 ||

    durgāsuraharā dūtī durgāsuravināśinī |

    durgāsuravadhonmattā durgāsuravadhotsukā || 6 ||

    durgāsuravadhotsāhā durgāsuravadhodyatā |

    durgāsuravadhaprepsuḥ durgāsuramukhāntakṛt || 7 ||

    durgāsuradhvaṁsatoṣā durgadānavadāriṇī |

    durgavidrāvaṇakarī durgavidrāvaṇī sadā || 8 ||

    durgavikṣobhaṇakarī durgaśīrṣanikṛntanī |

    durgavidhvaṁsanakarī durgadaityanikṛntanī || 9 ||

    durgadaityaprāṇaharā durgadaityāntakāriṇī |

    durgadaityaharatrātā durgadaityāsṛgunmadā || 10 ||

    durgadaityāśanakarī durgacarmāmbarāvṛtā |

    durgayuddhotsavakarī durgayuddhaviśāradā || 11 ||

    durgayuddhāsavaratā durgayuddhavimardinī |

    durgayuddhahāsyaratā durgayuddhāṭ-ṭahāsinī || 12 ||

    durgayuddhamahāmattā durgayuddhānusāriṇī |

    durgayuddhotsavotsāhā durgadeśaniṣeviṇī || 13 ||

    durgadeśavāsaratā durgadeśavilāsinī |

    durgadeśārcanaratā durgadeśajanapriyā || 14 ||

    durgamasthānasaṁsthānā durgamadhyānusādhanā |

    durgamā durgamadhyānā durgamātmasvarūpiṇī || 15

    Page of 29 105

  • Devipuram Dasara Brahmotsavam October 17-31, 2020

    || durgamāgamasandhānā durgamāgamasaṁstutā |

    durgamāgamadurjñeyā durgamaśrutisammatā || 16 ||

    durgamaśrutimānyā ca durgamaśrutipūjitā |

    durgamaśrutisuprītā durgamaśrutiharṣadā || 17 ||

    durgamaśrutisaṁsthānā durgamaśrutimānitā |

    durgamācārasantuṣṭā durgamācāratoṣitā || 18 ||

    durgamācāranirvṛttā durgamācārapūjitā |

    durgamācārakalitā durgamasthānadāyinī || 19 ||

    durgamapremaniratā durgamadraviṇapradā |

    durgamāmbujamadhyasthā durgamāmbujavāsinī || 20

    || durganāḍīmārgagatirdurganāḍīpracāriṇī |

    durganāḍīpadmaratā durganāḍyambujasthitā || 21 ||

    durganāḍīgatāyātā durganāḍīkṛtāspadā |

    durganāḍīrataratā durganāḍīśasaṁstutā || 22 ||

    durganāḍīśvararatā durganāḍīśacumbitā |

    durganāḍīśakroḍasthā durganāḍyatthitotsukā || 23 ||

    durganāḍyārohaṇā ca durganāḍīniṣevitā |

    daristhānā daristhānavāsinī danujāntakṛt || 24 || darīkṛtatapasyā ca darīkṛtaharārcanā |

    darījāpitadiṣṭā ca darīkṛtaratipriyā || 25 ||

    darīkṛtaharārhā ca darīkrīḍitaputrikā |

    darīsandarśanaratā darīropitavṛścikā || 26 ||

    darīguptikautukāḍhyā darībhramaṇatatparā |

    danujāntakarī dīnā danusantānadāriṇī || 27 ||

    danujadhvaṁsinī dūnā danujendravināśinī |

    dānavadhvaṁsinī devī dānavānāṁ bhayaṅkarī || 28 ||

    dānavī dānavārādhyā dānavendravarapradā |

    dānavendranihantrī ca dānavadveṣiṇīsatī || 29 ||

    dānavāripremaratā dānavāriprapūjitā |

    dānavārikṛtārcā ca dānavārivibhūtidā || 30 ||

    dānavārimahānandā dānavāriratipriyā |

    Page of 30 105

  • Devipuram Dasara Brahmotsavam October 17-31, 2020

    dānavāridānaratā dānavārikṛtāspadā || 31 ||

    dānavāristutiratā dānavārismṛtipriyā |

    dānavāryāhāraratā dānavāriprabodhinī || 32 ||

    dānavāridhṛtapremā duḥkhaśokavimocanī |

    duḥkhahantrī duḥkhadātrī duḥkhanirmūlakāriṇī || 33 ||

    duḥkhanirmūlanakarī duḥkhadāridryanāśinī | [dāryarināśinī]

    duḥkhaharā duḥkhanāśā duḥkhagrāmā durāsadā || 34 ||

    duḥkhahīnā duḥkhadūrā draviṇācāradāyinī |

    draviṇotsargasantuṣṭā draviṇatyāgatoṣitā || 35 ||

    draviṇasparśasantuṣṭā draviṇasparśamānadā |

    draviṇasparśaharṣāḍhyā draviṇasparśatuṣṭidā || 36 ||

    draviṇasparśanakarī draviṇasparśanāturā |

    draviṇasparśanotsāhā draviṇasparśasādhitā || 37 ||

    draviṇasparśanamatā draviṇasparśaputrikā |

    draviṇasparśarakṣiṇī draviṇastomadāyinī || 38 ||

    draviṇākarṣaṇakarī draviṇaughavisarjanī |

    draviṇācaladānāḍhyā draviṇācalavāsinī || 39 ||

    dīnamātā dīnabandhurdīnavighnavināśinī | dīnasevyā dīnasiddhā dīnasādhyā digambarī || 40 ||

    dīnagehakṛtānandā dīnagehavilāsinī |

    dīnabhāvapremaratā dīnabhāvavinodinī || 41 ||

    dīnamānavacetaḥsthā dīnamānavaharṣadā |

    dīnadainyavighātecchurdīnadraviṇadāyinī || 42 ||

    dīnasādhanasantuṣṭā dīnadarśanadāyinī |

    dīnaputrādidātrī ca dīnasamyagvidhāyinī || 43 ||

    dattātreyadhyānaratā dattātreyaprapūjitā |

    dattātreyarṣisaṁsiddhā dattātreyavibhāvitā || 44 ||

    dattātreyakṛtārhā ca dattātreyaprasāditā |

    dattātreyaharṣadātrī dattātreyasukhapradā || 45 ||

    dattātreyastutā caiva dattātreyanutāsadā |

    dattātreyapremaratā dattātreyānumānitā || 46 ||

    Page of 31 105

  • Devipuram Dasara Brahmotsavam October 17-31, 2020

    dattātreyasamudgītā dattātreyakuṭumbinī |

    dattātreyaprāṇatulyā dattātreyaśarīriṇī || 47 ||

    dattātreyakṛtānandā dattātreyāṁśasambhavā |

    dattātreyavibhūtisthā dattātreyānusāriṇī || 48 ||

    dattātreyagītiratā dattātreyadhanapradā |

    dattātreyaduḥkhaharā dattātreyavarapradā || 49 ||

    dattātreyajñānadātrī dattātreyabhayāpahā |

    devakanyā devamānyā devaduḥkhavināśinī || 50 ||

    devasiddhā devapūjyā devejyā devavanditā |

    devamānyā devadhanyā devavighnavināśinī || 51 ||

    devaramyā devaratā devakautukatatparā |

    devakrīḍā devavrīḍā devavairivināśinī || 52 ||

    devakāmā devarāmā devadviṣavināśinī |

    devadevapriyā devī devadānavavanditā || 53 ||

    devadevaratānandā devadevavarotsukā |

    devadevapremaratā devadevapriyaṁvadā || 54 ||

    devadevaprāṇatulyā devadevanitambinī |

    devadevahṛtamanā devadevasukhāvahā || 55 ||

    devadevakroḍaratā devadevasukhapradā |

    devadevamahānandā devadevapracumbitā || 56 ||

    devadevopabhuktā ca devadevānusevitā |

    devadevagataprāṇā devadevagatātmikā || 57 ||

    devadevaharṣadātrī devadevasukhapradā |

    devadevamahānandā devadevavilāsinī || 58 ||

    devadevadharmapatnī devadevamanogatā |

    devadevavadhūrdevī devadevārcanapriyā || 59 ||

    devadevāṅganilayā devadevāṅgaśāyinī |

    devadevāṅgasukhinī devadevāṅgavāsinī || 60 ||

    devadevāṅgabhūṣā ca devadevāṅgabhūṣaṇā |

    devadevapriyakarī devadevāpriyāntakṛt || 61 ||

    devadevapriyaprāṇā devadevapriyātmikā |

    Page of 32 105

  • Devipuram Dasara Brahmotsavam October 17-31, 2020

    devadevārcakaprāṇā devadevārcakapriyā || 62 ||

    devadevārcakotsāhā devadevārcakāśrayā |

    devadevārcakāvighnā devadevaprasūrapi || 63 ||

    devadevasya jananī devadevavidhāyinī |

    devadevasya ramaṇī devadevahṛdāśrayā || 64 ||

    devadeveṣṭadevī ca devatāpavipātinī | [tāpasapālinī]

    devatābhāvasantuṣṭā devatābhāvatoṣitā || 65 ||

    devatābhāvavaradā devatābhāvasiddhidā |

    devatābhāvasaṁsiddhā devatābhāvasambhavā || 66 ||

    devatābhāvasukhinī devatābhāvavanditā |

    devatābhāvasuprītā devatābhāvaharṣadā || 67 ||

    devatāvighnahantrī ca devatādviṣanāśinī |

    devatāpūjitapadā devatāprematoṣitā || 68 ||

    devatāgāranilayā devatāsaukhyadāyinī |

    devatānijabhāvā ca devatāhṛtamānasā || 69 ||

    devatākṛtapādārcā devatāhṛtabhaktikā |

    devatāgarvamadhyasthā devatādevatātanuḥ || 70 ||

    duṁ-durgāyai namo nāmnī duṁ-ṣaṇmantrasvarūpiṇī |

    dūṁnamomantrarūpā ca dūṁnamomūrtikātmikā || 71 || dūradarśipriyā duṣṭā duṣṭabhūtaniṣevitā |

    dūradarśipremaratā dūradarśipriyaṁvadā || 72 ||

    dūradarśisiddhidātrī dūradarśipratoṣitā |

    dūradarśikaṇṭhasaṁsthā dūradarśipraharṣitā || 73 ||

    dūradarśigṛhītārcā dūradarśipratarpitā |

    dūradarśiprāṇatulyā dūradarśisukhapradā || 74 ||

    dūradarśibhrāntiharā dūradarśihṛdāspadā |

    dūradarśyarividbhāvā dīrghadarśipramodinī || 75 ||

    dīrghadarśiprāṇatulyā dīrghadarśivarapradā |

    dīrghadarśiharṣadātrī dīrghadarśipraharṣitā || 76 ||

    dīrghadarśimahānandā dīrghadarśigṛhālayā |

    dīrghadarśigṛhītārcā dīrghadarśihṛtārhaṇā || 77 ||

    Page of 33 105

  • Devipuram Dasara Brahmotsavam October 17-31, 2020

    dayā dānavatī dātrī dayālurdīnavatsalā |

    dayārdrā ca dayāśīlā dayāḍhyā ca dayātmikā || 78 ||

    dayāmbudhirdayāsārā dayāsāgarapāragā |

    dayāsindhurdayābhārā dayāvatkaruṇākarī || 80 ||

    dayāvadvatsalādevī dayādānaratāsadā |

    dayāvadbhaktisukhinī dayāvatparitoṣitā || 81 ||

    dayāvatsnehaniratā dayāvatpratipādikā |

    dayāvatprāṇakartrī ca dayāvanmuktidāyinī || 82 ||

    dayāvadbhāvasantuṣṭā dayāvatparitoṣitā |

    dayāvattāraṇaparā dayāvatsiddhidāyinī || 83 ||

    dayāvatputravadbhāvā dayāvatputrarūpiṇī |

    dayāvaddehanilayā dayābandhurdayāśrayā || 84 ||

    dayāluvātsalyakarī dayālusiddhidāyinī |

    dayāluśaraṇāsaktā dayālurdehamandirā || 85 ||

    dayālubhaktibhāvasthā dayāluprāṇarūpiṇī |

    dayālusukhadā dambhā dayālupremavarṣiṇī || 86 ||

    dayāluvaśagā dīrghā dīrghāṅgī dīrghalocanā |

    dīrghanetrā dīrghacakṣurdīrghabāhulatātmikā || 87 ||

    dīrghakeśī dīrghamukhī dīrghaghoṇā ca dāruṇā |

    dāruṇāsurahantrī ca dāruṇāsuradāriṇī || 88 ||

    dāruṇāhavakartrī ca dāruṇāhavaharṣitā |

    dāruṇāhavahomāḍhyā dāruṇācalanāśinī || 89 ||

    dāruṇācāraniratā dāruṇotsavaharṣitā |

    dāruṇodyatarūpā ca dāruṇārinivāriṇī || 90 ||

    dāruṇekṣaṇasamyuktā doścatuṣkavirājitā |

    daśadoṣkā daśabhujā daśabāhuvirājitā || 91 ||

    daśāstradhāriṇī devī daśadikkhyātavikramā |

    daśarathārcitapadā dāśarathipriyā sadā || 92 ||

    dāśarathiprematuṣṭā dāśarathiratipriyā |

    dāśarathipriyakarī dāśarathipriyaṁvadā || 93 ||

    dāśarathīṣṭasandātrī dāśarathīṣṭadevatā |

    Page of 34 105

  • Devipuram Dasara Brahmotsavam October 17-31, 2020

    dāśarathidveṣināśā dāśarathyānukūlyadā || 94 ||

    dāśarathipriyatamā dāśarathiprapūjitā |

    daśānanārisampūjyā daśānanāridevatā || 95 ||

    daśānanāripramadā daśānanārijanmabhūḥ |

    daśānanāriratidā daśānanārisevitā || 96 ||

    daśānanārisukhadā daśānanārivairihṛt |

    daśānanārīṣṭadevī daśagrīvārivanditā || 97 ||

    daśagrīvārijananī daśagrīvāribhāvinī |

    daśagrīvārisahitā daśagrīvasabhājitā || 98 ||

    daśagrīvāriramaṇī daśagrīvavadhūrapi |

    daśagrīvanāśakartrī daśagrīvavarapradā || 99 ||

    daśagrīvapurasthā ca daśagrīvavadhotsukā |

    daśagrīvaprītidātrī daśagrīvavināśinī || 100 ||

    daśagrīvāhavakarī daśagrīvānapāyinī |

    daśagrīvapriyāvandyā daśagrīvāhṛtā tathā || 101 ||

    daśagrīvāhitakarī daśagrīveśvarapriyā |

    daśagrīveśvaraprāṇā daśagrīvavarapradā || 102 ||

    daśagrīveśvararatā daśavarṣīyakanyakā |

    daśavarṣīyabālā ca daśavarṣīyavāsinī || 103 ||

    daśapāpaharā damyā daśahastavibhūṣitā |

    daśaśastralasaddoṣkā daśadikpālavanditā || 104 ||

    daśāvatārarūpā ca daśāvatārarūpiṇī |

    daśavidyābhinnadevī daśaprāṇasvarūpiṇī || 105 ||

    daśavidyāsvarūpā ca daśavidyāmayī tathā |

    dṛksvarūpā dṛkpradātrī dṛgrūpā dṛkprakāśinī || 106 ||

    digantarā digantasthā digambaravilāsinī |

    digambarasamājasthā digambaraprapūjitā || 107 ||

    digambarasahacarī digambarakṛtāspadā |

    digambarahṛtācittā digambarakathāpriyā || 108 ||

    digambaraguṇaratā digambarasvarūpiṇī |

    digambaraśirodhāryā digambarahṛtāśrayā || 109 ||

    Page of 35 105

  • Devipuram Dasara Brahmotsavam October 17-31, 2020

    digambarapremaratā digambararatāturā |

    digambarīsvarūpā ca digambarīgaṇārcitā || 110 ||

    digambarīgaṇaprāṇā digambarīgaṇapriyā |

    digambarīgaṇārādhyā digambaragaṇeśvarā || 111 ||

    digambaragaṇasparśāmadirāpānavihvalā |

    digambarīkoṭivṛtā digambarīgaṇāvṛtā || 112 ||

    durantā duṣkṛtiharā durdhyeyā duratikramā |

    durantadānavadveṣṭī durantadanujāntakṛt || 113 ||

    durantapāpahantrī ca dasranistārakāriṇī |

    dasramānasasaṁsthānā dasrajñānavivardhinī || 114 ||

    dasrasambhogajananī dasrasambhogadāyinī |

    dasrasambhogabhavanā dasravidyāvidhāyinī || 115 ||

    dasrodvegaharā dasrajananī dasrasundarī |

    dasrabhaktividhājñānā dasradviṣavināśinī || 116 ||

    dasrāpakāradamanī dasrasiddhividhāyinī |

    dasratārārādhitā ca dasramātṛprapūjitā || 117 ||

    dasradainyaharā caiva dasratātaniṣevitā |

    dasrapitṛśatajyotirdasrakauśaladāyinī || 118 ||

    daśaśīrṣārisahitā daśaśīrṣārikāminī | daśaśīrṣapurī devī daśaśīrṣasabhājitā || 119 || daśaśīrṣārisuprītā daśaśīrṣavadhūpriyā |

    daśaśīrṣaśiraśchetrī daśaśīrṣanitambinī || 120 ||

    daśaśīrṣaharaprāṇā daśaśīrṣaharātmikā |

    daśaśīrṣaharārādhyā daśaśīrṣārivanditā || 121 ||

    daśaśīrṣārisukhadā daśaśīrṣakapālinī |

    daśaśīrṣajñānadātrī daśaśīrṣāridehinī || 122 ||

    daśaśīrṣavadhopāttaśrīrāmacandrarūpatā |

    daśaśīrṣarāṣṭradevī daśaśīrṣārisāriṇī || 123 ||

    daśaśīrṣabhrātṛtuṣṭā daśaśīrṣavadhūpriyā |

    Page of 36 105

  • Devipuram Dasara Brahmotsavam October 17-31, 2020

    daśaśīrṣavadhūprāṇā daśaśīrṣavadhūratā || 124 ||

    daityagururatā sādhvī daityaguruprapūjitā |

    daityagurūpadeṣṭrī ca daityaguruniṣevitā || 125 ||

    daityagurugataprāṇā daityagurutāpanāśinī |

    durantaduḥkhaśamanī durantadamanītamī || 126 ||

    durantaśokaśamanī durantaroganāśinī |

    durantavairidamanī durantadaityanāśinī || 127 ||

    durantakaluṣaghnī ca duṣkṛtistomanāśinī |

    durāśayā durādhārā durjayā duṣṭakāminī || 128 ||

    darśanīyā ca dṛśyā ca dṛṣṭvā ca dṛṣṭigocarā |

    dūtīyāgapriyā dūtī dūtīyāgakarapriyā || 129 ||

    dūtīyāgakarānandā dūtīyāgasukhapradā |

    dūtīyāgakarāyātā dūtīyāgapramodinī || 130 ||

    durvāsaḥpūjitā caiva durvāsomunibhāvitā |

    durvāso:’rcitapādā ca durvāsomunibhāvitā || 131 ||

    durvāsomunivandyā ca durvāsomunidevatā |

    durvāsomunimātā ca durvāsomunisiddhidā || 132 ||

    durvāsomunibhāvasthā durvāsomunisevitā |

    durvāsomunicittasthā durvāsomunimaṇḍitā || 133 ||

    durvāsomunisañcārā durvāsohṛdayaṅgamā |

    durvāsohṛdayārādhyā durvāsohṛtsarojagā || 134 ||

    durvāsastāpasārādhyā durvāsastāpasāśrayā |

    durvāsastāpasaratā durvāsastāpaseśvarī || 135 ||

    durvāsomunikanyā ca durvāso:’dbhutasiddhidā |

    dararātrī daraharā darayuktā darāpahā || 136 ||

    daraghnī darahantrī ca darayuktā darāśrayā |

    darasmerā darāpāṅgī dayādātrī dayāśrayā | dasrapūjyā dasramātā dasradevī daronmadā || 137 || dasrasiddhā dasrasaṁsthā dasratāpavimocanī |

    dasrakṣobhaharā nityā dasralokagatātmikā || 138 ||

    Page of 37 105

  • Devipuram Dasara Brahmotsavam October 17-31, 2020

    daityagurvaṅganāvandyā daityagurvaṅganāpriyā |

    daityagurvaṅganāsiddhā daityagurvaṅganotsukā || 139 ||

    daityagurupriyatamā devaguruniṣevitā |

    devaguruprasūrūpā devagurukṛtārhaṇā || 140 ||

    devagurupremayutā devagurvanumānitā |

    devaguruprabhāvajñā devagurusukhapradā || 141 ||

    devagurujñānadātrī devagurupramodinī |

    daityastrīgaṇasampūjyā daityastrīgaṇapūjitā || 142 ||

    daityastrīgaṇarūpā ca daityastrīcittahāriṇī |

    devastrīgaṇapūjyā ca devastrīgaṇavanditā || 143 ||

    devastrīgaṇacittasthā devastrīgaṇabhūṣitā |

    devastrīgaṇasaṁsiddhā devastrīgaṇatoṣitā || 144 ||

    devastrīgaṇahastasthacārucāmaravījitā |

    devastrīgaṇahastasthacārugandhavilepitā || 145 ||

    devāṅganādhṛtādarśadṛṣṭyarthamukhacandramā |

    devāṅganotsṛṣṭanāgavallīdalakṛtotsukā || 146 ||

    devastrīgaṇahastasthadhūpāghrāṇavinodinī |

    devastrīgaṇahastasthadīpamālāvilokanā || 147 ||

    devanārīkaragatavāsakāsavapāyinī |

    devanārīkaṅkatikākṛtakeśanimārjanā || 148 ||

    devanārīsevyagātrā devanārīkṛtotsukā |

    devanārīviracitapuṣpamālāvirājitā || 149 ||

    devanārīvicitrāṅgī devastrīdattabhojanā |

    devastrīgaṇagītā ca devastrīgītasotsukā || 150 ||

    devastrīnṛtyasukhinī devastrīnṛtyadarśinī |

    devastrīyojitalasadratnapādapadāmbujā || 151 ||

    devastrīgaṇavistīrṇacārutalpaniṣeduṣī |

    devanārīcārukarākalitāṅghryādidehikā || 152 ||

    devanārīkaravyagratālavṛntamarutsakā |

    devanārīveṇuvīṇānādasotkaṇṭhamānasā || 153 ||

    Page of 38 105

  • Devipuram Dasara Brahmotsavam October 17-31, 2020

    devakoṭistutinutā devakoṭikṛtārhaṇā |

    devakoṭigītaguṇā devakoṭikṛtastutiḥ || 154 ||

    dantadāṣṭyodvegaphalā devakolāhalākulā |

    dveṣarāgaparityaktā dveṣarāgavivarjitā || 155 ||

    dāmapūjyā dāmabhūṣā dāmodaravilāsinī |

    dāmodarapremaratā dāmodarabhaginyapi || 156 ||

    dāmodaraprasūrdāmodarapatnīpativratā |

    dāmodarā:’bhinnadehā dāmodararatipriyā || 157 ||

    dāmodarābhinnatanurdāmodarakṛtāspadā |

    dāmodarakṛtaprāṇā dāmodaragatātmikā || 158 ||

    dāmodarakautukāḍhyā dāmodarakalākalā |

    dāmodarāliṅgitāṅgī dāmodarakutūhalā || 159 ||

    dāmodarakṛtāhlādā dāmodarasucumbitā |

    dāmodarasutākṛṣṭā dāmodarasukhapradā || 160 ||

    dāmodarasahāḍhyā ca dāmodarasahāyinī |

    dāmodaraguṇajñā ca dāmodaravarapradā || 161 ||

    dāmodarānukūlā ca dāmodaranitambinī |

    dāmodarajalakrīḍākuśalā darśanapriyā || 162 ||

    dāmodarajalakrīḍātyaktasvajanasauhṛdā |

    dāmodaralasadrāsakelikautukinī tathā || 163 ||

    dāmodarabhrātṛkā ca dāmodaraparāyaṇā |

    dāmodaradharā dāmodaravairivināśinī || 164 ||

    dāmodaropajāyā ca dāmodaranimantritā |

    dāmodaraparābhūtā dāmodaraparājitā || 165 ||

    dāmodarasamākrāntā dāmodarahatāśubhā |

    dāmodarotsavaratā dāmodarotsavāvahā || 166 ||

    dāmodarastanyadātrī dāmodaragaveṣitā |

    damayantīsiddhidātrī damayantīprasāditā || 167 ||

    damayantīṣṭadevī ca damayantīsvarūpiṇī |

    damayantīkṛtārcā ca damanarṣivibhāvitā || 168 ||

    Page of 39 105

  • Devipuram Dasara Brahmotsavam October 17-31, 2020

    damanarṣiprāṇatulyā damanarṣisvarūpiṇī |

    damanarṣisvarūpā ca dambhapūritavigrahā || 169 ||

    dambhahantrī dambhadhātrī dambhalokavimohinī |

    dambhaśīlā dambhaharā dambhavatparimardinī || 170 ||

    dambharūpā dambhakarī dambhasantānadhāriṇī |

    dattamokṣā dattadhanā dattārogyā ca dāmbhikā || 171 ||

    dattaputrā dattadārā dattahārā ca dārikā |

    dattabhogā dattaśokā dattahastyādivāhanā || 172 ||

    dattamatirdattabhāryā dattaśāstrāvabodhikā |

    dattapānā dattadānā dattadāridryanāśinī || 173 ||

    dattasaudhāvanīvāsā dattasvargā ca dāsadā |

    dāsyatuṣṭā dāsyaharā dāsadāsīśatapradā || 174 ||

    dārarūpā dāravāsā dāravāsihṛdāspadā |

    dāravāsijanārādhyā dāravāsijanapriyā || 175 ||

    dāravāsivinirṇītā dāravāsisamarcitā |

    dāravāsyāhṛtaprāṇā dāravāsyārināśinī || 176 ||

    dāravāsivighnaharā dāravāsivimuktidā |

    dārāgnirūpiṇī dārā dārakāryarināśinī || 177 ||

    dampatī dampatīṣṭā ca dampatīprāṇarūpikā |

    dampatīsnehaniratā dāmpatyasādhanapriyā || 178 ||

    dāmpatyasukhasevā ca dāmpatyasukhadāyinī |

    dāmpatyācāraniratā dāmpatyāmodamoditā || 179 ||

    dāmpatyāmodasukhinī dāmpatyāhlādakāriṇī |

    dampatīṣṭapādapadmā dāmpatyapremarūpiṇī || 180 || dāmpatyabhogabhavanā dāḍimīphalabhojinī |

    dāḍimīphalasantuṣṭā dāḍimīphalamānasā || 181 ||

    dāḍimīvṛkṣasaṁsthānā dāḍimīvṛkṣavāsinī |

    dāḍimīvṛkṣarūpā ca dāḍimīvanavāsinī || 182 ||

    dāḍimīphalasāmyorupayodharahṛdāyutā |

    [samanvitā] dakṣiṇā dakṣiṇārūpā dakṣiṇārūpadhāriṇī || 183 ||

    Page of 40 105

  • Devipuram Dasara Brahmotsavam October 17-31, 2020

    dakṣakanyā dakṣaputrī dakṣamātā ca dakṣasūḥ |

    dakṣagotrā dakṣasutā dakṣayajñavināśinī || 184 ||

    dakṣayajñanāśakartrī dakṣayajñāntakāriṇī |

    dakṣaprasūtirdakṣejyā dakṣavaṁśaikapāvanī || 185 ||

    dakṣātmajā dakṣasūnurdakṣajā dakṣajātikā |

    dakṣajanmā dakṣajanurdakṣadehasamudbhavā || 186 ||

    dakṣajanirdakṣayāgadhvaṁsinī dakṣakanyakā |

    dakṣiṇācāraniratā dakṣiṇācāratuṣṭidā || 187 ||

    dakṣiṇācārasaṁsiddhā dakṣiṇācārabhāvitā |

    dakṣiṇācārasukhinī dakṣiṇācārasādhitā || 188 ||

    dakṣiṇācāramokṣāptirdakṣiṇācāravanditā |

    dakṣiṇācāraśaraṇā dakṣiṇācāraharṣitā || 189 ||

    dvārapālapriyā dvāravāsinī dvārasaṁsthitā |

    dvārarūpā dvārasaṁsthā dvāradeśanivāsinī || 190 || dvārakarī dvāradhātrī doṣamātravivarjitā |

    doṣakarā doṣaharā doṣarāśivināśinī || 191 ||

    doṣākaravibhūṣāḍhyā doṣākarakapālinī |

    doṣākarasahasrābhā doṣākarasamānanā || 192 ||

    doṣākaramukhī divyā doṣākarakarāgrajā |

    doṣākarasamajyotirdoṣākarasuśītalā || 193 ||

    doṣākaraśreṇī doṣasadṛśāpāṅgavīkṣaṇā |

    doṣākareṣṭadevī ca doṣākaraniṣevitā || 194 ||

    doṣākaraprāṇarūpā doṣākaramarīcikā |

    doṣākarollasatphālā doṣākarasuharṣiṇī || 195 ||

    doṣākaraśirobhūṣā doṣākaravadhūpriyā |

    doṣākaravadhūprāṇā doṣākaravadhūrmatā || 196 ||

    doṣākaravadhūprītā doṣākaravadhūrapi |

    doṣāpūjyā tathā doṣāpūjitā doṣahāriṇī || 197 ||

    doṣājāpamahānandā doṣājapaparāyaṇā |

    doṣāpuraścāraratā doṣāpūjakaputrikā || 198 ||

    Page of 41 105

  • Devipuram Dasara Brahmotsavam October 17-31, 2020

    doṣāpūjakavātsalyakāriṇījagadambikā |

    doṣāpūjakavairighnī doṣāpūjakavighnahṛt || 199 ||

    doṣāpūjakasantuṣṭā doṣāpūjakamuktidā |

    damaprasūnasampūjyā damapuṣpapriyā sadā || 200 ||

    duryodhanaprapūjyā ca duśśāsanasamarcitā |

    daṇḍapāṇipriyā daṇḍapāṇimātā dayānidhiḥ || 201 ||

    daṇḍapāṇisamārādhyā daṇḍapāṇiprapūjitā |

    daṇḍapāṇigṛhāsaktā daṇḍapāṇipriyaṁvadā || 202 ||

    daṇḍapāṇipriyatamā daṇḍapāṇimanoharā |

    daṇḍapāṇihṛtaprāṇā daṇḍapāṇisusiddhidā || 203 ||

    daṇḍapāṇiparāmṛṣṭā daṇḍapāṇipraharṣitā |

    daṇḍapāṇivighnaharā daṇḍapāṇiśirodhṛtā || 204 ||

    daṇḍapāṇiprāptacarcā daṇḍapāṇyunmukhī sadā |

    daṇḍapāṇiprāptapadā daṇḍapāṇiparāṅmukhī || 205 ||

    daṇḍahastā daṇḍapāṇirdaṇḍabāhurdarāntakṛt |

    daṇḍadoṣkā daṇḍakarā daṇḍacittakṛtāspadā || 206 ||

    daṇḍividyā daṇḍimātā daṇḍikhaṇḍakanāśinī |

    daṇḍipriyā daṇḍipūjyā daṇḍisantoṣadāyinī || 207 ||

    dasyupūjā dasyuratā dasyudraviṇadāyinī |

    dasyuvargakṛtārhā ca dasyuvargavināśinī || 208 ||

    dasyunirnāśinī dasyukulanirnāśinī tathā |

    dasyupriyakarī dasyunṛtyadarśanatatparā || 209 ||

    duṣṭadaṇḍakarī duṣṭavargavidrāviṇī tathā |

    duṣṭavarganigrahārhā dūṣakaprāṇanāśinī || 210 ||

    dūṣakottāpajananī dūṣakāriṣṭakāriṇī |

    dūṣakadveṣaṇakarī dāhikā dahanātmikā || 211 ||

    dārukārinihantrī ca dārukeśvarapūjitā |

    dārukeśvaramātā ca dārukeśvaravanditā || 212 ||

    darbhahastā darbhayutā darbhakarmavivarjitā |

    darbhamayī darbhatanurdarbhasarvasvarūpiṇī || 213 ||

    Page of 42 105

  • Devipuram Dasara Brahmotsavam October 17-31, 2020

    darbhakarmācāraratā darbhahastakṛtārhaṇā |

    darbhānukūlā dārbharyā darvīpātrānudāminī || 214 ||

    damaghoṣaprapūjyā ca damaghoṣavarapradā |

    damaghoṣasamārādhyā dāvāgnirūpiṇī tathā || 215 ||

    dāvāgnirūpā dāvāgninirnāśitamahābalā |

    dantadaṁṣṭrāsurakalā dantacarcitahastikā || 216 ||

    dantadaṁṣṭrasyandanā ca dantanirnāśitāsurā |

    dadhipūjyā dadhiprītā dadhīcivaradāyinī || 217 ||

    dadhīcīṣṭadevatā ca dadhīcimokṣadāyinī |

    dadhīcidainyahantrī ca dadhīcidaradhāriṇī || 218 ||

    dadhīcibhaktisukhinī dadhīcimunisevitā |

    dadhīcijñānadātrī ca dadhīciguṇadāyinī || 219 ||

    dadhīcikulasambhūṣā dadhīcibhuktimuktidā |

    dadhīcikuladevī ca dadhīcikuladevatā || 220 ||

    dadhīcikulagamyā ca dadhīcikulapūjitā |

    dadhīcisukhadātrī ca dadhīcidainyahāriṇī || 221 ||

    dadhīciduḥkhahantrī ca dadhīcikulasundarī |

    dadhīcikulasambhūtā dadhīcikulapālinī || 222 ||

    dadhīcidānagamyā ca dadhīcidānamāninī |

    dadhīcidānasantuṣṭā dadhīcidānadevatā || 223 ||

    dadhīcijayasamprītā dadhīcijapamānasā |

    dadhīcijapapūjāḍhyā dadhīcijapamālikā || 224 ||

    dadhīcijapasantuṣṭā dadhīcijapatoṣiṇī |

    dadhīcitāpasārādhyā dadhīciśubhadāyinī || 225 ||

    dūrvā dūrvādalaśyāmā dūrvādalasamadyutiḥ |

    nāmnāṁ sahasraṁ durgāyā dādīnāmiti kīrtitam || 226 ||

    Page of 43 105

  • Devipuram Dasara Brahmotsavam October 17-31, 2020

    phalaśṛtiḥ |

    yaḥ paṭhetsādhakādhīśaḥ sarvasiddhirlabhettu saḥ |

    prātarmadhyāhnakāle ca sandhyāyāṁ niyataḥ śuciḥ || 227 ||

    tathā:’rdharātrasamaye sa maheśa ivāparaḥ |

    śaktiyuktā mahārātrau mahāvīraḥ prapūjayet || 228 ||

    mahādevīṁ makārādyaiḥ pañcabhirdravya sattamaiḥ |

    tatpaṭhet stutimimāṁ yaḥ sa ca siddhisvarūpadhṛk || 229 ||

    devālaye śmaśāne ca gaṅgātīre nijegṛhe |

    vārāṅganāgṛhe caiva śrīguroḥ sannidhānapi || 230 ||

    parvate prāntare ghore stotrametatsadā paṭhet |

    durgānāmasahasreṇa durgāṁ paśyati cakṣuṣā || 231 ||

    śatāvartanametasya puraścaraṇamucyate |

    stutisāro nigaditaḥ kiṁ bhūyaḥ śrotumicchasi || 232 ||

    iti kulārṇave durgā dakārādi sahasranāmastotram |

    Page of 44 105

  • Devipuram Dasara Brahmotsavam October 17-31, 2020

    Śrī Kālī Aṣṭottara Nāmāvalī (108 Names Of Kālī)

    https://stotranidhi.com/en/sri-kali-ashtottara-shatanamavali-in-english/

    ❁ 1. oṁ kālyai namaḥ |

    2. oṁ kapālinyai namaḥ |

    3. oṁ kāntāyai namaḥ |

    4. oṁ kāmadāyai namaḥ |

    5. oṁ kāmasundaryai namaḥ |

    6. oṁ kālarātryai namaḥ |

    7. oṁ kālikāyai namaḥ |

    8. oṁ kālabhairavapūjitāyai namaḥ |

    9. oṁ kurukullāyai namaḥ | 9

    10. oṁ kāminyai namaḥ |

    11. oṁ kamanīyasvabhāvinyai namaḥ |

    12. oṁ kulīnāyai namaḥ |

    13. oṁ kulakartryai namaḥ |

    14. oṁ kulavartmaprakāśinyai namaḥ |

    15. oṁ kastūrīrasanīlāyai namaḥ |

    16. oṁ kāmyāyai namaḥ |

    17. oṁ kāmasvarūpiṇyai namaḥ |

    18. oṁ kakāravarṇanilayāyai namaḥ | 18

    19. oṁ kāmadhenave namaḥ |

    20. oṁ karālikāyai namaḥ |

    21. oṁ kulakāntāyai namaḥ |

    22. oṁ karālāsyāyai namaḥ |

    23. oṁ kāmārtāyai namaḥ |

    24. oṁ kalāvatyai namaḥ |

    25. oṁ kṛśodaryai namaḥ |

    Page of 45 105

  • Devipuram Dasara Brahmotsavam October 17-31, 2020

    26. oṁ kāmākhyāyai namaḥ |

    27. oṁ kaumāryai namaḥ | 27

    28. oṁ kulapālinyai namaḥ |

    29. oṁ kulajāyai namaḥ |

    30. oṁ kulakanyāyai namaḥ |

    31. oṁ kulahāyai namaḥ |

    32. oṁ kulapūjitāyai namaḥ |

    33. oṁ kāmeśvaryai namaḥ |

    34. oṁ kāmakāntāyai namaḥ |

    35. oṁ kuñjareśvaragāminyai namaḥ |

    36. oṁ kāmadātryai namaḥ | 36

    37. oṁ kāmahartryai namaḥ |

    38. oṁ kṛṣṇāyai namaḥ |

    39. oṁ kapardinyai namaḥ |

    40. oṁ kumudāyai namaḥ |

    41. oṁ kṛṣṇadehāyai namaḥ |

    42. oṁ kālindyai namaḥ |

    43. oṁ kulapūjitāyai namaḥ |

    44. oṁ kāśyapyai namaḥ |

    45. oṁ kṛṣṇamātre namaḥ | 45

    46. oṁ kuliśāṅgyai namaḥ |

    47. oṁ kalāyai namaḥ |

    48. oṁ krīṁrūpāyai namaḥ |

    49. oṁ kulagamyāyai namaḥ |

    50. oṁ kamalāyai namaḥ |

    51. oṁ kṛṣṇapūjitāyai namaḥ |

    52. oṁ kṛśāṅgyai namaḥ |

    53. oṁ kinnaryai namaḥ |

    54. oṁ kartryai namaḥ | 54

    55. oṁ kalakaṇṭhyai namaḥ |

    56. oṁ kārtikyai namaḥ |

    Page of 46 105

  • Devipuram Dasara Brahmotsavam October 17-31, 2020

    57. oṁ kambukaṇṭhyai namaḥ |

    58. oṁ kaulinyai namaḥ |

    59. oṁ kumudāyai namaḥ |

    60. oṁ kāmajīvinyai namaḥ |

    61. oṁ kulastriyai namaḥ |

    62. oṁ kīrtikāyai namaḥ |

    63. oṁ kṛtyāyai namaḥ | 63

    64. oṁ kīrtyai namaḥ |

    65. oṁ kulapālikāyai namaḥ |

    66. oṁ kāmadevakalāyai namaḥ |

    67. oṁ kalpalatāyai namaḥ |

    68. oṁ kāmāṅgavardhinyai namaḥ |

    69. oṁ kuntāyai namaḥ |

    70. oṁ kumudaprītāyai namaḥ |

    71. oṁ kadambakusumotsukāyai namaḥ |

    72. oṁ kādambinyai namaḥ | 72

    73. oṁ kamalinyai namaḥ |

    74. oṁ kṛṣṇānandapradāyinyai namaḥ |

    75. oṁ kumārīpūjanaratāyai namaḥ |

    76. oṁ kumārīgaṇaśobhitāyai namaḥ |

    77. oṁ kumārīrañjanaratāyai namaḥ |

    78. oṁ kumārīvratadhāriṇyai namaḥ |

    79. oṁ kaṅkālyai namaḥ |

    80. oṁ kamanīyāyai namaḥ |

    81. oṁ kāmaśāstraviśāradāyai namaḥ | 81

    82. oṁ kapālakhaṭvāṅgadharāyai namaḥ |

    83. oṁ kālabhairavarūpiṇyai namaḥ |

    84. oṁ koṭaryai namaḥ |

    85. oṁ koṭarākṣyai namaḥ |

    86. oṁ kāśīvāsinyai namaḥ |

    87. oṁ kailāsavāsinyai namaḥ |

    Page of 47 105

  • Devipuram Dasara Brahmotsavam October 17-31, 2020

    88. oṁ kātyāyanyai namaḥ |

    89. oṁ kāryakaryai namaḥ |

    90. oṁ kāvyaśāstrapramodinyai namaḥ | 90

    91. oṁ kāmākarṣaṇarūpāyai namaḥ |

    92. oṁ kāmapīṭhanivāsinyai namaḥ |

    93. oṁ kaṅkinyai namaḥ |

    94. oṁ kākinyai namaḥ |

    95. oṁ krīḍāyai namaḥ |

    96. oṁ kutsitāyai namaḥ |

    97. oṁ kalahapriyāyai namaḥ |

    98. oṁ kuṇḍagolodbhavaprāṇāyai namaḥ |

    99. oṁ kauśikyai namaḥ | 99

    100. oṁ kīrtivardhinyai namaḥ |

    101. oṁ kumbhastanyai namaḥ |

    102. oṁ kaṭākṣāyai namaḥ |

    103. oṁ kāvyāyai namaḥ |

    104. oṁ kokanadapriyāyai namaḥ |

    105. oṁ kāntāravāsinyai namaḥ |

    106. oṁ kāntyai namaḥ |

    107. oṁ kaṭhināyai namaḥ |

    108. oṁ kṛṣṇavallabhāyai namaḥ | 108

    Page of 48 105

  • Devipuram Dasara Brahmotsavam October 17-31, 2020

    Śrī Lakṣmī Aṣṭottara Nāmāvalī (108 Names Of Lakṣmī)

    https://templesinindiainfo.com/108-names-of-shri-lakshmi-1-ashtottara-shatanamavali-lyrics-in-english/

    ❁ 1. oṃ prakṛtyai namaḥ ।

    2. oṃ vikṛtyai namaḥ ।

    3. oṃ vidyāyai namaḥ ।

    4. oṃ sarvabhūtahitapradāyai namaḥ ।

    5. oṃ śraddhāyai namaḥ ।

    6. oṃ vibhūtyai namaḥ ।

    7. oṃ surabhyai namaḥ ।

    8. oṃ paramātmikāyai namaḥ ।

    9. oṃ vāce namaḥ ।

    10. oṃ padmālayāyai namaḥ । 10 ।

    11. oṃ padmāyai namaḥ ।

    12. oṃ śucaye namaḥ ।

    13. oṃ svāhāyai namaḥ ।

    14. oṃ svadhāyai namaḥ ।

    15. oṃ sudhāyai namaḥ ।

    16. oṃ dhanyāyai namaḥ ।

    17. oṃ hiraṇmayyai namaḥ ।

    18. oṃ lakṣmyai namaḥ ।

    19. oṃ nityapuṣṭāyai namaḥ । var nityapuṣṭyai

    20. oṃ vibhāvaryai namaḥ । 20 ।

    21. oṃ adityai namaḥ ।

    22. oṃ dityai namaḥ ।

    23. oṃ dīptāyai namaḥ ।

    24. oṃ vasudhāyai namaḥ ।

    Page of 49 105

  • Devipuram Dasara Brahmotsavam October 17-31, 2020

    25. oṃ vasudhāriṇyai namaḥ ।

    26. oṃ kamalāyai namaḥ ।

    27. oṃ kāntāyai namaḥ ।

    28. oṃ kāmākṣyai namaḥ ।

    29. oṃ krodhasambhavāyai namaḥ । var kāmāyai and kṣīrodasambhavāyai

    30. oṃ anugrahapradāyai namaḥ । 30 ।

    31. oṃ buddhaye namaḥ ।

    32. oṃ anaghāyai namaḥ ।

    33. oṃ harivallabhāyai namaḥ ।

    34. oṃ aśokāyai namaḥ ।

    35. oṃ amṛtāyai namaḥ ।

    36. oṃ dīptāyai namaḥ ।

    37. oṃ lokaśokavināśinyai namaḥ ।

    38. oṃ dharmanilayāyai namaḥ ।

    39. oṃ karuṇāyai namaḥ ।

    40. oṃ lokamātre namaḥ । 40 ।

    41. oṃ padmapriyāyai namaḥ ।

    42. oṃ padmahastāyai namaḥ ।

    43. oṃ padmākṣyai namaḥ ।

    44. oṃ padmasundaryai namaḥ ।

    45. oṃ padmodbhavāyai namaḥ ।

    46. oṃ padmamukhyai namaḥ ।

    47. oṃ padmanābhapriyāyai namaḥ ।

    48. oṃ ramāyai namaḥ ।

    49. oṃ padmamālādharāyai namaḥ ।

    50. oṃ devyai namaḥ । 50 ।

    51. oṃ padminyai namaḥ ।

    52. oṃ padmagandhinyai namaḥ ।

    53. oṃ puṇyagandhāyai namaḥ ।

    54. oṃ suprasannāyai namaḥ ।

    Page of 50 105

  • Devipuram Dasara Brahmotsavam October 17-31, 2020

    55. oṃ prasādābhimukhyai namaḥ ।

    56. oṃ prabhāyai namaḥ ।

    57. oṃ candravadanāyai namaḥ ।

    58. oṃ candrāyai namaḥ ।

    59. oṃ candrasahodaryai namaḥ ।

    60. oṃ caturbhujāyai namaḥ । 60 ।

    61. oṃ candrarūpāyai namaḥ ।

    62. oṃ indirāyai namaḥ ।

    63. oṃ induśītalāyai namaḥ ।

    64. oṃ āhlādajananyai namaḥ ।

    65. oṃ puṣṭāyai namaḥ । var puṣṭyai

    66. oṃ śivāyai namaḥ ।

    67. oṃ śivakaryai namaḥ ।

    68. oṃ satyai namaḥ ।

    69. oṃ vimalāyai namaḥ ।

    70. oṃ viśvajananyai namaḥ । 70 ।

    71. oṃ tuṣṭāyai namaḥ । var tuṣṭyai

    72. oṃ dāridryanāśinyai namaḥ ।

    73. oṃ prītipuṣkariṇyai namaḥ ।

    74. oṃ śāntāyai namaḥ ।

    75. oṃ śuklamālyāmbarāyai namaḥ ।

    76. oṃ śriyai namaḥ ।

    77. oṃ bhāskaryai namaḥ ।

    78. oṃ bilvanilayāyai namaḥ ।

    79. oṃ varārohāyai namaḥ ।

    80. oṃ yaśasvinyai namaḥ । 80 ।

    81. oṃ vasundharāyai namaḥ ।

    82. oṃ udārāṅgāyai namaḥ ।

    83. oṃ hariṇyai namaḥ ।

    84. oṃ hemamālinyai namaḥ ।

    Page of 51 105

  • Devipuram Dasara Brahmotsavam October 17-31, 2020

    85. oṃ dhanadhānyakaryai namaḥ ।

    86. oṃ siddhaye namaḥ ।

    87. oṃ straiṇasaumyāyai namaḥ ।

    88. oṃ śubhapradāye namaḥ ।

    89. oṃ nṛpaveśmagatānandāyai namaḥ ।

    90. oṃ varalakṣmyai namaḥ । 90 ।

    91. oṃ vasupradāyai namaḥ ।

    92. oṃ śubhāyai namaḥ ।

    93. oṃ hiraṇyaprākārāyai namaḥ ।

    94. oṃ samudratanayāyai namaḥ ।

    95. oṃ jayāyai namaḥ ।

    96. oṃ maṅgalā devyai namaḥ ।

    97. oṃ viṣṇuvakṣassthalasthitāyai namaḥ ।

    98. oṃ viṣṇupatnyai namaḥ ।

    99. oṃ prasannākṣyai namaḥ ।

    100. oṃ nārāyaṇasamāśritāyai namaḥ । 100 ।

    101. oṃ dāridryadhvaṃsinyai namaḥ ।

    102. oṃ devyai namaḥ ।

    103. oṃ sarvopadrava vāriṇyai namaḥ ।

    104. oṃ navadurgāyai namaḥ ।

    105. oṃ mahākālyai namaḥ ।

    106. oṃ brahmāviṣṇuśivātmikāyai namaḥ ।

    107. oṃ trikālajñānasampannāyai namaḥ ।

    108. oṃ bhuvaneśvaryai namaḥ । 108 ।

    Page of 52 105

  • Devipuram Dasara Brahmotsavam October 17-31, 2020

    Śrī Sarasvatī Aṣṭottara Nāmāvalī (108 Names Of Sarasvatī)

    https://templesinindiainfo.com/108-names-of-sri-saraswati-1-ashtottara-shatanamavali-lyrics-in-english/

    ❁ 1. oṃ sarasvatyai namaḥ ।

    2. oṃ mahābhadrāyai namaḥ ।

    3. oṃ mahāmāyāyai namaḥ ।

    4. oṃ varapradāyai namaḥ ।

    5. oṃ śrīpradāyai namaḥ ।

    6. oṃ padmanilayāyai namaḥ ।

    7. oṃ padmākṣyai namaḥ ।

    8. oṃ padmavaktrāyai namaḥ ।

    9. oṃ śivānujāyai namaḥ ।

    10. oṃ pustakabhṛte namaḥ । 10 ।

    11. oṃ jñānamudrāyai namaḥ ।

    12. oṃ ramāyai namaḥ ।

    13. oṃ parāyai namaḥ ।

    14. oṃ kāmarūpāyai namaḥ ।

    15. oṃ mahāvidyāyai namaḥ ।

    16. oṃ mahāpātaka nāśinyai namaḥ ।

    17. oṃ mahāśrayāyai namaḥ ।

    18. oṃ mālinyai namaḥ ।

    19. oṃ mahābhogāyai namaḥ ।

    20. oṃ mahābhujāyai namaḥ । 20 ।

    21. oṃ mahābhāgāyai namaḥ ।

    22. oṃ mahotsāhāyai namaḥ ।

    23. oṃ divyāṅgāyai namaḥ ।

    24. oṃ suravanditāyai namaḥ ।

    Page of 53 105

  • Devipuram Dasara Brahmotsavam October 17-31, 2020

    25. oṃ mahākālyai namaḥ ।

    26. oṃ mahāpāśāyai namaḥ ।

    27. oṃ mahākārāyai namaḥ ।

    28. oṃ mahāṅkuśāyai namaḥ ।

    29. oṃ pītāyai namaḥ ।

    30. oṃ vimalāyai namaḥ । 30 ।

    31. oṃ viśvāyai namaḥ ।

    32. oṃ vidyunmālāyai namaḥ ।

    33. oṃ vaiṣṇavyai namaḥ ।

    34. oṃ candrikāyai namaḥ ।

    35. oṃ candravadanāyai namaḥ ।

    36. oṃ candralekhāvibhūṣitāyai namaḥ ।

    37. oṃ sāvitryai namaḥ ।

    38. oṃ surasāyai namaḥ ।

    39. oṃ devyai namaḥ ।

    40. oṃ divyālaṅkārabhūṣitāyai namaḥ । 40 ।

    41. oṃ vāgdevyai namaḥ ।

    42. oṃ vasudhāyai namaḥ ।

    43. oṃ tīvrāyai namaḥ ।

    44. oṃ mahābhadrāyai namaḥ ।

    45. oṃ mahābalāyai namaḥ ।

    46. oṃ bhogadāyai namaḥ ।

    47. oṃ bhāratyai namaḥ ।

    48. oṃ bhāmāyai namaḥ ।

    49. oṃ govindāyai namaḥ ।

    50. oṃ gomatyai namaḥ । 50 ।

    51. oṃ śivāyai namaḥ ।

    52. oṃ jaṭilāyai namaḥ ।

    53. oṃ vindhyāvāsāyai namaḥ ।

    54. oṃ vindhyācalavirājitāyai namaḥ ।

    Page of 54 105

  • Devipuram Dasara Brahmotsavam October 17-31, 2020

    55. oṃ caṇḍikāyai namaḥ ।

    56. oṃ vaiṣṇavyai namaḥ ।

    57. oṃ brāhmayai namaḥ ।

    58. oṃ brahmajñānaikasādhanāyai namaḥ ।

    59. oṃ saudāminyai namaḥ ।

    60. oṃ sudhāmūrtyai namaḥ । 60 ।

    61. oṃ subhadrāyai namaḥ ।

    62. oṃ surapūjitāyai namaḥ ।

    63. oṃ suvāsinyai namaḥ ।

    64. oṃ sunāsāyai namaḥ ।

    65. oṃ vinidrāyai namaḥ ।

    66. oṃ padmalocanāyai namaḥ ।

    67. oṃ vidyārūpāyai namaḥ ।

    68. oṃ viśālākṣyai namaḥ ।

    69. oṃ brahmajāyāyai namaḥ ।

    70. oṃ mahāphalāyai namaḥ । 70 ।

    71. oṃ trayīmūrtyai namaḥ ।

    72. oṃ trikālajñāyai namaḥ ।

    73. oṃ triguṇāyai namaḥ ।

    74. oṃ śāstrarūpiṇyai namaḥ ।

    75. oṃ śumbhāsurapramathinyai namaḥ ।

    76. oṃ śubhadāyai namaḥ ।

    77. oṃ svarātmikāyai namaḥ ।

    78. oṃ raktabījanihantryai namaḥ ।

    79. oṃ cāmuṇḍāyai namaḥ ।

    80. oṃ ambikāyai namaḥ । 80 ।

    81. oṃ muṇḍakāyapraharaṇāyai namaḥ ।

    82. oṃ dhūmralocanamardanāyai namaḥ ।

    83. oṃ sarvadevastutāyai namaḥ ।

    84. oṃ saumyāyai namaḥ ।

    Page of 55 105

  • Devipuram Dasara Brahmotsavam October 17-31, 2020

    85. oṃ surāsura namaskṛtāyai namaḥ ।

    86. oṃ kālarātryai namaḥ ।

    87. oṃ kalādhārāyai namaḥ ।

    88. oṃ rūpasaubhāgyadāyinyai namaḥ ।

    89. oṃ vāgdevyai namaḥ ।

    90. oṃ varārohāyai namaḥ । 90 ।

    91. oṃ vārāhyai namaḥ ।

    92. oṃ vārijāsanāyai namaḥ ।

    93. oṃ citrāmbarāyai namaḥ ।

    94. oṃ citragandhāyai namaḥ ।

    95. oṃ citramālyavibhūṣitāyai namaḥ ।

    96. oṃ kāntāyai namaḥ ।

    97. oṃ kāmapradāyai namaḥ ।

    98. oṃ vandyāyai namaḥ ।

    99. oṃ vidyādharasupūjitāyai namaḥ ।

    100. oṃ śvetānanāyai namaḥ । 100 ।

    101. oṃ nīlabhujāyai namaḥ ।

    102. oṃ caturvargaphalapradāyai namaḥ ।

    103. oṃ caturānana sāmrājyāyai namaḥ ।

    104. oṃ raktamadhyāyai namaḥ ।

    105. oṃ nirañjanāyai namaḥ ।

    106. oṃ haṃsāsanāyai namaḥ ।

    107. oṃ nīlajaṅghāyai namaḥ ।

    108. oṃ brahmaviṣṇuśivānmikāyai namaḥ । 108 ।

    Page of 56 105

  • Devipuram Dasara Brahmotsavam October 17-31, 2020

    Śrī Lalitā Triśati Nāmāvalī (300 Names of Lalitā)

    https://sanskritdocuments.org/doc_devii/trishatinaamaavali.html

    oṃ aiṃ hrīṃ śrīṃ 1. oṃ kakārarūpāyai namaḥ 2. oṃ kalyāṇyai namaḥ 3. oṃ kalyāṇaguṇaśālinyai namaḥ 4. oṃ kalyāṇaśailanilayāyai namaḥ 5. oṃ kamanīyāyai namaḥ 6. oṃ kalāvatyai namaḥ 7. oṃ kamalākṣyai namaḥ 8. oṃ kalmaṣaghnyai namaḥ 9. oṃ karuṇamṛtasāgarāyai namaḥ 10. oṃ kadambakānanāvāsāyai namaḥ 11. oṃ kadambakusumapriyāyai namaḥ 12. oṃ kandarpavidyāyai namaḥ 13. oṃ kandarpajanakāpāṅgavīkṣaṇāyai namaḥ 14. oṃ karpūravīṭīsaurabhyakallolitakakuptaṭāyai namaḥ 15. oṃ kalidoṣaharāyai namaḥ 16. oṃ kañcalocanāyai namaḥ 17. oṃ kamravigrahāyai namaḥ 18. oṃ karmādisākṣiṇyai namaḥ 19. oṃ kārayitryai namaḥ 20. oṃ karmaphalapradāyai namaḥ 20 21. oṃ ekārarūpāyai namaḥ 22. oṃ ekākṣaryai namaḥ 23. oṃ ekānekākṣarākṛtyai namaḥ 24. oṃ etattadityanirdeśyāyai namaḥ

    Page of 57 105

  • Devipuram Dasara Brahmotsavam October 17-31, 2020

    25. oṃ ekānandacidākṛtyai namaḥ 26. oṃ evamityāgamābodhyāyai namaḥ 27. oṃ ekabhaktimadarcitāyai namaḥ 28. oṃ ekāgracitanirdhyātāyai namaḥ 29. oṃ eṣaṇārahitādṛtāyai namaḥ 30. oṃ elāsugandhicikurāyai namaḥ 31. oṃ enakūṭavināśinyai namaḥ 32. oṃ ekabhogāyai namaḥ 33. oṃ ekarasāyai namaḥ 34. oṃ ekaiśvaryapradāyinyai namaḥ 35. oṃ ekātapatrasāmrājyapradāyai namaḥ 36. oṃ ekāntapūjitāyai namaḥ 37. oṃ edhamānaprabhāyai namaḥ 38. oṃ ejadanekajagadīśvaryai namaḥ 39. oṃ ekavīrādisaṃsevyāyai namaḥ 40. oṃ ekaprābhavaśālinyai namaḥ 41. oṃ īkārarūpāyai namaḥ 42. oṃ īśitryai namaḥ 43. oṃ īpsitārthapradāyinyai namaḥ 44. oṃ īdṛgityāvinirdeśyāyai namaḥ 45. oṃ īśvaratvavidhāyinyai namaḥ 46. oṃ īśānādibrahmamayyai namaḥ 47. oṃ īśitvādyaṣṭasiddhidāyai namaḥ 48. oṃ īkṣitryai namaḥ 49. oṃ īkṣaṇasṛṣṭāṇḍakoṭyai namaḥ 50. oṃ īśvaravallabhāyai namaḥ 51. oṃ īḍitāyai namaḥ 52. oṃ īśvarārdhāṅgaśarīrāyai namaḥ 53. oṃ īśādhidevatāyai namaḥ 54. oṃ īśvarapreraṇakaryai namaḥ 55. oṃ īśatāṇḍavasākṣiṇyai namaḥ

    Page of 58 105

  • Devipuram Dasara Brahmotsavam October 17-31, 2020

    56. oṃ īśvarotsaṅganilayāyai namaḥ 57. oṃ ītibādhāvināśinyai namaḥ 58. oṃ īhāvirahitāyai namaḥ 59. oṃ īśaśaktyai namaḥ 60. oṃ īṣatsmitānanāyai namaḥ 61. oṃ lakārarūpāyai namaḥ 62. oṃ lalitāyai namaḥ 63. oṃ lakṣmīvāṇīniṣevitāyai namaḥ 64. oṃ lākinyai namaḥ 65. oṃ lalanārūpāyai namaḥ 66. oṃ lasaddāḍimapāṭalāyai namaḥ 67. oṃ lalantikālasatphālāyai namaḥ 68. oṃ lalāṭanayanārcitāyai namaḥ 69. oṃ lakṣaṇojjvaladivyāṅgyai namaḥ 70. oṃ lakṣakoṭyaṇḍanāyikāyai namaḥ 71. oṃ lakṣyārthāyai namaḥ 72. oṃ lakṣaṇāgamyāyai namaḥ 73. oṃ labdhakāmāyai namaḥ 74. oṃ latātanave namaḥ 75. oṃ lalāmarājadalikāyai namaḥ 76. oṃ lambimuktālatāñcitāyai namaḥ 77. oṃ lambodasprasave namaḥ 78. oṃ labhyāyai namaḥ 79. oṃ lajjāḍhyāyai namaḥ 80. oṃ layavarjitāyai namaḥ 81. oṃ hrīṃkārarūpāyai namaḥ 82. oṃ hrīṃkāranilayāyai namaḥ 83. oṃ hrīṃpadapriyāyai namaḥ 84. oṃ hrīṃkārabījāyai namaḥ 85. oṃ hrīṃkāramantrāyai namaḥ 86. oṃ hrīṃkāralakṣaṇāyai namaḥ

    Page of 59 105

  • Devipuram Dasara Brahmotsavam October 17-31, 2020

    87. oṃ hrīṃkārajapasuprītāyai namaḥ 88. oṃ hrīṃmatyai namaḥ 89. oṃ hrīṃvibhūṣaṇāyai namaḥ 90. oṃ hrīṃśīlāyai namaḥ 91. oṃ hrīṃpadārādhyāyai namaḥ 92. oṃ hrīṃgarbhāyai namaḥ 93. oṃ hrīṃpadābhidhāyai namaḥ 94. oṃ hrīṃkāravācyāyai namaḥ 95. oṃ hrīṃkārapūjyāyai namaḥ 96. oṃ hrīṃkārapīṭhikāyai namaḥ 97. oṃ hrīṃkāravedyāyai namaḥ 98. oṃ hrīṃkāracintyāyai namaḥ 99. oṃ hrīṃ namaḥ 100. oṃ hrīṃśarīriṇyai namaḥ 101. oṃ hakārarūpāyai namaḥ 102. oṃ haladhṛtpūjitāyai namaḥ 103. oṃ hariṇekṣaṇāyai namaḥ 104. oṃ harapriyāyai namaḥ 105. oṃ harārādhyāyai namaḥ 106. oṃ haribrahmendravanditāyai namaḥ 107. oṃ hayārūḍhāsevitāṃghryai namaḥ 108. oṃ hayamedhasamarcitāyai namaḥ 109. oṃ haryakṣavāhanāyai namaḥ 110. oṃ haṃsavāhanāyai namaḥ 111. oṃ hatadānavāyai namaḥ 112. oṃ hattyādipāpaśamanyai namaḥ 113. oṃ haridaśvādisevitāyai namaḥ 114. oṃ hastikumbhottuṅgakucāyai namaḥ 115. oṃ hastikṛttipriyāṅganāyai namaḥ 116. oṃ haridrākuṅkumādigdhāyai namaḥ 117. oṃ haryaśvādyamarārcitāyai namaḥ

    Page of 60 105

  • Devipuram Dasara Brahmotsavam October 17-31, 2020

    118. oṃ harikeśasakhyai namaḥ 119. oṃ hādividyāyai namaḥ 120. oṃ hālāmadālasāyai namaḥ 121. oṃ sakārarūpāyai namaḥ 122. oṃ sarvajñāyai namaḥ 123. oṃ sarveśyai namaḥ 124. oṃ sarvamaṅgalāyai namaḥ 125. oṃ sarvakartryai namaḥ 126. oṃ sarvabhartryai namaḥ 127. oṃ sarvahantryai namaḥ 128. oṃ sanātanyai namaḥ 129. oṃ sarvānavadyāyai namaḥ 130. oṃ sarvāṅgasundaryai namaḥ 131. oṃ sarvasākṣinyai namaḥ 132. oṃ sarvātmikāyai namaḥ 133. oṃ sarvasaukhyadātryai namaḥ 134. oṃ sarvavimohinyai namaḥ 135. oṃ sarvādhārāyai namaḥ 136. oṃ sarvagatāyai namaḥ 137. oṃ sarvāvaguṇavarjitāyai namaḥ 138. oṃ sarvāruṇāyai namaḥ 139. oṃ sarvamātre namaḥ 140. oṃ sarvabhūṣaṇabhūṣitāyai namaḥ