pashupat sutra - kaundinya panchartham

137
पाश पतस कौडियपचाथम

Upload: mayur

Post on 24-Dec-2015

57 views

Category:

Documents


7 download

DESCRIPTION

पाशुपत सूत्र - कौण्डिन्य पन्चार्थं

TRANSCRIPT

Page 1: Pashupat Sutra - Kaundinya Panchartham

पाशपतसतर

कौणडिनयपञचारथम

Page 2: Pashupat Sutra - Kaundinya Panchartham

पाशपतसतर, १

ऄथातः पशपत ः पाशपत योगिििध वयाखयासयामः । । १.१ । ।

* िहताथ ऄिखल य न सषट बरहमािदक जगत । परणमय त पशपित िशरसा सदससपित ।

ऄथााितशयसमपनन जञानाितशय ईततम । पञचाथ िियत भाषय कौिडडनय नानपिाशः । । भाषयम

१.१:१

* अह िकषयित भगिानपञचाथ । । भाषयम १.१:२

* ऄथासयािदसतर िक आित । । भाषयम १.१:३

* ऄतरोचयत ऄथातः पशपत ः पाशपत योगिििध वयाखयासयामः आित । । भाषयम १.१:४

* एततपपरथमसतर शासतरादािचचायात । । भाषयम १.१:५

* तदननतर पदििगरहः िियत । । भाषयम १.१:६

* तदपयोिगन योगिििध वयाखयासयाम आित । । भाषयम १.१:७

* ऄषटपद सतर । । भाषयम १.१:८

* ततर ऄथ ऄतः आित दर पद नपाितक । । भाषयम १.१:९

* पशपत ररतपय ततपपद पररगरहाथनोचचायात । । भाषयम १.१:१०

* पाशपत आित तिदचत । । भाषयम १.१:११

* योगिििध आित सामािसक । । भाषयम १.१:१२

* िि अिङित दर पद । खयासयाम आतपयाखयाितक । । भाषयम १.१:१३

* अह िक परयोजन पदििगरहः िियत । । भाषयम १.१:१४

* तदचयत ऄथापरिसदयथ । । भाषयम १.१:१५

* कसमादथाापरिसिदचः पदाना । । भाषयम १.१:१६

* यसमातपपथगथाानीह पदािन भििनत । । भाषयम १.१:१७

* यसमाद ि हयाह । । भाषयम १.१:१८

* यथा ििितगातरोऽ िप िशरिस पराितो नरः । नािभवयित वरजतपय ि सतर ििगरहििजात । । भाषयम

१.१:१९

* एि ऄथापरिसदयथ पदििगरहः िियत । । भाषयम १.१:२०

* अह ईतः पदििगरहः परयोजन च । । भाषयम १.१:२१

* आद त िाचय ऄथ शासतरािदः कः आित । । भाषयम १.१:२२

* ऄतरोचयत ऄथातः पशपत ररतपय ष तािचछासतरािदः । । भाषयम १.१:२३

* ततर शासतर तनतर गरनथो ििदया च । । भाषयम १.१:२४

* गरनथाथायोसतदिधगमोपायतपिाथ । । भाषयम १.१:२५

Page 3: Pashupat Sutra - Kaundinya Panchartham

* पाररमाडय ऄथशबदािदिशिानत परिचन । । भाषयम १.१:२६

* सखया पञचायायाः पञच बरहमािण ऄिधकरण च । । भाषयम १.१:२७

* ऄथशबदातःशबदवयाखयानिचनसनानशयनादयपद शाचच िशषयाचायायोः परिसिदचः । । भाषयम

१.१:२८

* किलयगताना ऄिप दःिखतपिदशानातपकायाकारणपरतपयकषदशी ििपरतपिादपायोप यपरतपयकषदिशातपिाचच

परशनपरितिता ऐशवयाािसथशचि मततपिानमनोऽमनःससथशच कािमतपिादतः सिााचायािििशषटोऽय

अचाया आित । । भाषयम १.१:२९

* तथा बराहमणगरहणातपसतरीपरितष धािदिनियजयोपद शाचच ईत िह । बािधय अनय ऄघरतपि मकता

जडता तथा । ईनमादः कौडय किितपि कलबय गदाितापङगता । । भाषयम १.१:३०

* अिदरिहतः पटिििनियो बराहमणः िशषयः । । भाषयम १.१:३१

* स चानयिििशषटोऽय िशषय आित । । भाषयम १.१:३२

* तथा द िािदभयशच िीडाधिमातपिातपिीडािनिमतता इशवरपरििततः । । भाषयम १.१:३३

* ऄनगरहाथाा चाचायासय परिचनिततपि परििततः । । भाषयम १.१:३४

* तथा भजनचोदनपरसादिशितपििलपसोपद शादङःखानतािथानः िशषयसय होपसदनपरििततः । ।

भाषयम १.१:३५

* न त धमााथाकामकिलयाथाातर ित । । भाषयम १.१:३६

* तथा कािमतपिािदनिकौिशकािदभयशचाचायो िदवयो िनरितशयिीडशवयासिाभावयािदतपयथाः । ।

भाषयम १.१:३७

* चोदनोपसदनससकारिशयािददःखरिभभततपिाचचािदवया आनिकौिशकादयाः िशषया आित । ।

भाषयम १.१:३८

* तथा िशषटपरामाडयातपकािमतपिादजाततपिाचच मनषयरपी भगिानबराहमणकाय असथाय

कायाितरण ऄितीणा आित । । भाषयम १.१:३९

* तथा पदभया ईजजियनी परापतः । कसमात । िशषटपरामाणितपचहनदशानशरिणाचच । ऄतपयाशरमपरिसदच

िलङगमासथाय परिचन ईतिानभसमसनानशयनानसनानिनमाालयकिासोगरहणादिधकरणपरिसदयथ

च सिशासतरोत अयतन िशषयसमबनधाथ शचौ द श भसमि दयामिषतः । ऄतो रिपरचोिदतः

किशकभगिानभयागतपयाचाय पररपणापररतपतपयादयतपकषालकषणािन ििपरीतािन चातपमिन दषटिा

पादािपसगहय नयाय न जाित गोतर शरत ऄनणतपि च िनि दियतपिा कतकषण अचाय काल

िदयिदििसथत अतरिदििसथतः िशषयः पषटिानभगििनक एत षा

अयाितपमकािधभौितकािधदििकाना सिादःखाना ऐकािनतकोऽतपयिनतको वयपोहोऽसतपयत न ित ।

ऄथोतपररगरहािधकारिलपसास परापद श नोपद श सिचछषयसाधकपाठपरिसदयथ

कारणपदाथाािधगमाथ चातपमिन परापद श कतपिा भगिान िोतिानथ ित । ऄतर पिापरकताप कषाया

ऄथशबदः । कथ । िशषय णोदीररत पि परशन ऄप कषयोतिानथ ित । एि ऄय ऄथशबदः

पषटपरितिचनाथोऽिसत । स दःखानत आतपयथाः । अह िक परीिकषताय िशषयाय दःखानतः परितजञातः

Page 4: Pashupat Sutra - Kaundinya Panchartham

ईतापरीिकषताय ित । ईचयत परीिकषताय । यसमादाह आित । ऄतर ऄतःशबदः िशषयगणिचन ।

यसमादय बरहमािताद शजः कलजः पटिििनियो िििििदषािदसमपननः िशषयः । पि चातराथातोऽतः

शबदो िषटवयः । ऄथ स दःखानतः कतः परापयत क न िाभयपाय न ित । तदचयत पशपत ः ।

परसादािदित िाकयश षः । ऄतर पशना पितः । । भाषयम १.१:४०

* पशपितः । ऄतर पशिो नाम िसदच शवरिज सि च तनािनतः । कायाकरणाञजना िनरञजनाशच

पशिः । अह िक त षा पशतपि । ईचयत ऄनशवय बनधः । कारणशितसिननरोधलकषण ऄसिातनय

ऄनशवय बनधोऽनािडः । बनधगण आतपयपचयात । ततपकथलकषण आित च त । तदचयत

पशयनातपपाशनाचच पशिः । ततर पाशा नाम कायाकरणाखयाः कलाः । ताशच कला

ईपररषटादरकषयामः । तािभः पािशताः बदचाः सिनरदचाः शबदािदििषयपरिशाशच भतपिािितिनत

आतपयतोऽिगमयत ऽसिातनय ऄनशवय बनधः । कायाकरणरिहतसय पशतपि िनितात आित च त । तदचयत

सरताना ऄिप पनः पनः सबनधगरहणाचछासतर । िक चानयत । पशयनाचच पशिः । यसमािदरभतपि ऽिप

िचतपसमि ततपि ऽिप च शरीरमातर एि पशयनतपयपलभिनत च न बिहदचाािन । कायाकरणरिहताशच न

कायाकरण परितपदयत तपयजिनत िा । धमााधमापरकाशद शकालचोदनादयप िकषततपिाचच । ऄतः सित

पशयनातपपाशनाचच पशिः । यसमादत साखययोग न य मताः साखययोग शवराशच य ।

बरहमादयिसतयागनताः सि त पशिः समताः । । भाषयम १.१:४१

* पितः कसमात । अिपत पाित च तानपशिनतपयतः पितभािित । तानक नापनोित क न रकषित । ततो

ििभशकतपया । यसमातततरािप शित ऄसयाननता नाितितानत । ििपरतपिाचचासयाननता जञानशितः

ऄपररिमता । तया ऄपररिमतया ऄपररिमतान ि परतपयकषानपशनापनोतीित पितः । तथा पालयतीित

परभशितः । कसमात । तचछनदातत षा परििततिनििततः

िसथितररषटािनषटसथानशरीर िनियििषयािदपरािपतभािित । ततपपररदषटाना ततपपरचोिदताना च तपयथाः । एि

। । भाषयम १.१:४२

* पशपत ररित कायाकारणयोः परसादसय चोदङ शः । तसमातपपरसादातपस दःखानतः परापयत । न त

जञानिरागयधमशवायातपयागमातरािदतपयथाः । अह कतरसथसय कदा कीदशसय िा स भगिानपरसीदतीित

। ईचयत यदान न त ततपपरापत भिित । अह िक तिदित । ईचयत पाशपत ऄतर पशपितनोत पररगहीत

पशपित ऄिधकतपय चारभयत आित पाशपत । यथा िषणि मानस आित । िक तिदित । ईचयत योग ।

ऄतरातपम शवरसयोगो योगः । स पनः परषसयाययनािदनिमिततकतपिादनयतरकमाजः सथाणशय नित ।

चोदनाययनािदिचनादम षिदभयकमाजः । यसमातपसित ििभतपि ऄनिधकारकततपिािदरयोगसय ।

िियतसयि च सयोग ईपिदशयत । ििषयरतििरतिितपियायोग । आह त समािधलकषण योग

सिनयम आित । अह िक पररजञानमातराद ि तदयोगः परापयत । ईचयत । यसमादाह ततपपरापतौ िििध

वयाखयासयामः । ऄतर योगसय िििधः योगिििधररित षिीततपपरषसमासः । ऄतर

सकषमसथलसबाहयाभयनतरसलकषणििलकषणिियास िििधसजञा यजञिििधित । न त स नािनािदित ।

कसमात । िियाणा कषिणकाना समदायासमभिात । यदय ि िििधः कसमात । ििधायकतपिािदरिधः ।

ईपायोप यभािाचच । िििध आित कमा । एि सदःखानतः काय कारण योगो िििधररित पञचि

Page 5: Pashupat Sutra - Kaundinya Panchartham

पदाथााः समासत ईिदङषटाः । त वयाखय याः । वयाखयान एत षा

ििसतरििभागििश षोपसहारिनगमनािन । तसमादनयदवयाखय य ऄनयदवयाखयान । यसमादाह

वयाखयासयामः । ऄतर ििः ििसतर ििभाग ििश ष च भिित । ततर ििसतर आित परतपयकषान । ।

भाषयम १.१:४३

* मानापतिचन आित परमाणानयिभधीयनत । ततर परतपयकष िदरििध आिनियपरतपयकष अतपमपरतपयकष च ।

आिनियपरतपयकष आिनियाथााः शबदसपशारपरसगनधघटाहाः

वयाखयानतापमतरपरीषमासलिणपराणायामः िसदच । अतपमपरतपयकष तदपहारकतपसनतपोदःखानतािद

िचनाितपसदच । यथा परसथ न िमतो वरीिहः परसथः । परमाथातिसतपििनियाथासमबनधवयञजकसामगरय

धमााधमापरकाशद शकालचोदनादयनगहीत सतपपरमाण ईतपपदयत । अतपमपरतपयकष त

िचततानतःकरणसमबनधसामगरय । ऄनमान ऄिप परतपयकषपिाक िचततातपमानतःकरणसमबनधसामगरय च

धमााधमापरकाशद शकालचोदनािदसमितह तक ईतपपततयनगरहितरोभािकालािद । तशचोततरसिषटकतातपि

ऄनमीयत कारणसय । ऄतो नोतपसतर । तचच िदरििध दषट सामानयतोदषट च । ततर दषट ऄिप िदरििध

पिािचछ षिचच । ततर पिादषटोऽय षडङगलीयकः स एि ित पिाित । ििषाणािदमातरदशानादगौररित

श षित । सामानयतोदषट ऄपीह गितपििाका द शानतरपरािपत दषटिा चासयािदतपयािदगितपरिसिदचः ।

तरकालय ऽपयथाािधगम िनिमतत परमाण । अगमो नाम अ मह शवरादगरपारमपयाागत शासतर ।

अगमोऽलौिककािदवयिहारह तराचिकषतः समतः । रिः परोिाच िचनाितपसिदचः ।

एषि िोपमानाथाापिततसमभिाभािितहयपरितभादीना वयाखयायमानाना ऄनतभाािः । एि एतािन

तरीिण परमाणािन । परमापियता भगिाशचोदकः । परमाता परषः । परम याः कायाकारणादयः पञच

पदाथााः । परिमितः सिित । सिितपसिचनतन समबोधो ििदयािभवयितररतपयथाः ।

ईदङ शिनदशािधगमाचच ििििासतर भिित । ििभागो नाम पदपदाथासतरपरकरणायायादयसकरः ।

ििश षो । । भाषयम १.१:४४

* नाम सायसाधनवयितर कः । अिङित वयाखयामयाादाया भिित । पदातपपद सतरातपसतर

परकरणातपपरकरण ऄयायादयाय अ बोधादा पररसमापत ररित मयाादािसथसयि च िकषयामः । खया

परकथन । परतीतापरतीतािभः सजञािभः ि दािदिििहतािभवयितर क ण च वयाखयासयामः । सया

आतपय षय काल । यािदय अचायो गहसथािदभयोऽभयागत पि ऄतःशबदातपपरीिकषत बराहमण

वरतोपिासादय महाद िसय दिकषणसया मत सदयोजातािदससकत न भसमना ससकरोित

ईतपपिततिलङगवयािितत कतपिा मनतरशरािण च करोित तािद षयः कालः िियत । म आित परितजञाया

भिित । ईतपथानािदगण समयगविाििसथतसय वयाखय यवयाखयानयोभागिान ि िमशो िता ।

सथलोपायपिाकतपिातपसकषमििध यािधगमसय पिााशरमिनयमपरितष धाथ

ऄतपयाशरमयमिनयमपरिसदयथ च िििधः परथम वयाखयायत । आतपयतराय पदाथोपनयासः पररसमापत

आित । । भाषयम १.१:४५

Page 6: Pashupat Sutra - Kaundinya Panchartham

* ऄतराह परितपननाशो यथािििध परथम वयाखयायत । आद आदानी िचनतपय । ऄथासय कशचािदः िक

मय कोऽनतः कतपयङगो िा िििधररित । तदचयत भसमनादयो िननदामयो मढानतशच िििधः । स च

यङगो दानयजनतपोङग आित । ततपकथ ऄिगमयत यसमािदद अरभयत । । भाषयम १.१:४६

**********************************************

भसमना ितरषिण सनायीत । । १.२ । ।

* ऄतर भसम िामिवय यदगनीनधनसयोगािननषपनन । । भाषयम १.२:१

* ततपपरकत पािथाि भत दीिपतमथ । । भाषयम १.२:२

* गरामािदभयो भकषयिदभसमाजान कतावय । । भाषयम १.२:३

* सनानशयनानसनानकतपयबनधतपिािननषपररगरहतपिादिहसकतपिादतपकषट एि शिच परभत गराहय

साधनतपिाथ । । भाषयम १.२:४

* ऄलाभ सिलप ऄिप गराहय । । भाषयम १.२:५

* अधारोऽपयलाबचमािसतरािदरतर परिसदचः । । भाषयम १.२:६

* अह िक त न भसमना कतावय । । भाषयम १.२:७

* तदचयत भसमन ित ततीया करणाथ कताः ििया अिदशित यथा िाशया तकषण बदया िपधान । ।

भाषयम १.२:८

* अह ऄथ किसमनकाल सा ििया कतावय ित । । भाषयम १.२:९

* ितरषिण आित । । भाषयम १.२:१०

* िदरगः समासः । । भाषयम १.२:११

* तरीणीित सखया । । भाषयम १.२:१२

* सिन आित कालिनदशः । । भाषयम १.२:१३

* पिास या मयाहनस या ऄपरस य ित स यातरय । । भाषयम १.२:१४

* ितरषिण ितरस य ितरकाल आतपयथाः । । भाषयम १.२:१५

* अह ितरषिण िक ऄन न कतावय । । भाषयम १.२:१६

* तदचयत सनायीत । । भाषयम १.२:१७

* ऄतर सनान शौचकायण शरीर षिागनतकाना सन हतपिगल पमलगनधादीना भसमनापकषाण कतावय । ।

भाषयम १.२:१८

* सनान त भसमिवयगातरसयोजन । । भाषयम १.२:१९

* परमाथातसत सनानािद पडयफलसयोगधमाातपमिचनादातपमशौच एितथ । । भाषयम १.२:२०

* क िल सनानादयकलषापहतपापमािदिचनातपकायाकरणवयपद श नातपमशौच वयाखयायत । ।

भाषयम १.२:२१

Page 7: Pashupat Sutra - Kaundinya Panchartham

* आत आतपय तदाजञाया िनयोग च । । भाषयम १.२:२२

* िनयोगतपिािननगत िनयततपिािननगम आतपयथाः । । भाषयम १.२:२३

* कसमाथ । । भाषयम १.२:२४

* परिततनतरिसदचतपिादिहसकतपिािननःशर यसह ततपिाचच । । भाषयम १.२:२५

* भसमना सन य न चािदभििापरीततपिािदतपयथाः । । भाषयम १.२:२६

* िक सनान एिि भसमना कतावय । । भाषयम १.२:२७

* ईचयत । । भाषयम १.२:२८

* यसमादाह । । भाषयम १.२:२९

**********************************************

भसमिन शयीत । । १.३ । ।

* ऄतर भसम तद ि । । भाषयम १.३:१

* िनरत ऄसय पिोत । । भाषयम १.३:२

* भसमिन आतपयौपशल िषक सिनधान । । भाषयम १.३:३

* शय आतपयपशमसय ििशरामसयाखया । । भाषयम १.३:४

* आत आतपय तदाजञाया िनयोग च । । भाषयम १.३:५

* भसमनय ि रातरौ सिपतवय नानयतर तपयथाः । । भाषयम १.३:६

* ईत िह । यथा मगा मतपयभयसय भीता ईिदरगनिासा न लभिनत िनिा । एि यितयाानपरो महातपमा

ससारभीतो न लभ त िनिा । । भाषयम १.३:७

* िक च ििश षािथातपिाथ । । भाषयम १.३:८

* ििश षाथी चाय बराहमणः । । भाषयम १.३:९

* ईत िह । न ििश षािथाना िनिा िचर न तर ष ितिित । हयाना आि जातपयाना ऄधारातराधाशाियना । ।

भाषयम १.३:१०

* तसमातपपररिषट भपरद श िदिा पररगरह कतपिा भसमासतीयााययनायापनयानािभिनििषट न

परिचनिचनतनािभिनि शशच शरानत न बाहपधान न सदयोजातािदससकत भसमिन रातरौ सिपतवय आतपयथाः

। । भाषयम १.३:११

* िक ऄथ आित च थ । । भाषयम १.३:१२

* ईचयत तपोऽथ भपरद श शौचाथ ििशरामाथ िा । । भाषयम १.३:१३

* समििषमिनमनोननताया भमौ याम यामदरय िा सिपतवय आतपयथाः । । भाषयम १.३:१४

* अह िक सनान शयन च भसमना परयोजनदरय एिातर कतावय ईतानयदिप । । भाषयम १.३:१५

* सिनानतसथसयासयाशौचक परापतसय िनघाातक िक आित । । भाषयम १.३:१६

Page 8: Pashupat Sutra - Kaundinya Panchartham

* तदचयत । । भाषयम १.३:१७

**********************************************

ऄनसनान । । १.४ । ।

* मनतरािदसनानिथ । । भाषयम १.४:१

* ऄतर ऄन आित पिकमािियाया भिित । । भाषयम १.४:२

* ऄनपानानगमनिथ । । भाषयम १.४:३

* सनान त भसमिवयसयोजन एि । । भाषयम १.४:४

* सिनतरय सनानसयानतर ष भतोिचछषटकषतिनिीिितमतरपरीषोतपसगाािदिनिमततक ऄशौचक

ऄिभसमीकषय तदनसनान कतावय । । भाषयम १.४:५

* िक ऄथ आित च तपशौचाथ िलङगािभवयकतपयथ च । । भाषयम १.४:६

* सन य आतपयथाः । । भाषयम १.४:७

* अह िक भसमिक िलङगािभवयितकारण । । भाषयम १.४:८

* भितिििदचौ िा ऄपरितिषदचसय साधन िक आित । । भाषयम १.४:९

* तदचयत । । भाषयम १.४:१०

**********************************************

िनमाालय । । १.५ । ।

* ऄतर भसमिललोकािदपरिसदच िनमाालय । । भाषयम १.५:१

* िनररित िनमातसयाखया । । भाषयम १.५:२

* मालय आित पषपसमहपयाायः । । भाषयम १.५:३

* ततपपरकत कारणमतपयाारोिपतािताररत िनषपररगरह पदमोतपपलादय । । भाषयम १.५:४

* भितिििदयथ िलङगािभवयकतपयथ च तदचाय आतपयथाः । । भाषयम १.५:५

* अह भसमिनमाालय न तसय िलङग वयत भितीित कि िसदच । । भाषयम १.५:६

* तदचयत आह । । भाषयम १.५:७

* यसमादाह । । भाषयम १.५:८

**********************************************

Page 9: Pashupat Sutra - Kaundinya Panchartham

िलङगधारी । । १.६ । ।

* ऄतर यथानय षा ऄिप िणााशरिमणा अशरमपरितििभागकरािण िलङगािन भििनत । । भाषयम

१.६:१

* ततर गहसथसय तािदराससतरय िणिी यिषटः सोदक च कमडडल सोततरोििपन यजञोपिीतािद िलङग

। । भाषयम १.६:२

* तथा बरहमचाररणोऽिप दडडकमडडलमौञजीम खलायजञोपिीतकषणािजनािद िलङग । । भाषयम

१.६:३

* तथा िानपरसथसयािप करीरचीरिलकलकचाजटाधारणािद िलङग । । भाषयम १.६:४

* तथा िभकषोिसतरदडडमडडकमडडलकाषायिासोजलपिितरसथलपिितरािद िलङग । । भाषयम

१.६:५

* एि आहािप यद ततपपाशपतयोगािधकरण िलङग आतपयाशरमपरितििभागकर

भसमसनानशयनानसनानिनमाालयकिासािदिनषपनन सिशरीरलीन पाशपत आित

लौिककािदजञानजनक तथ । । भाषयम १.६:६

* लीयनािललङगनाचच िलङग । । भाषयम १.६:७

* तदचारयिनलङगधारी भिित । । भाषयम १.६:८

* दडडधाररििदतपयथाः । । भाषयम १.६:९

* अह ऄथत सनानशयनानसनानादयोऽथााः कि कतावयाः । । भाषयम १.६:१०

* कतो िा िनमाालयसयाजान कतावय । । भाषयम १.६:११

* कतरसथ न िा तदचाय । । भाषयम १.६:१२

* कतिलङग न िा कि िसतवय । । भाषयम १.६:१३

* तदचयत अयतन । । भाषयम १.६:१४

* यसमादाह । । भाषयम १.६:१५

**********************************************

अयतनिासी । । १.७ । ।

* ऄथ भसमिनमाालयिललोकािदपरिसदच अयतन । । भाषयम १.७:१

* अिङित मयाादाया भिित । । भाषयम १.७:२

* यसमाद त गहसथादयः परयतिनयतशिचसािाचाराः सिसिमयाादयोपितिनत यजिनत च

शािनतकपौिषटकािदिभः िियािभररित । । भाषयम १.७:३

* यजनाचचायतन । । भाषयम १.७:४

Page 10: Pashupat Sutra - Kaundinya Panchartham

* तिसमनपरकत अयतन िसतवय आित िासी आतपयायतन च पररगहणाित । । भाषयम १.७:५

* भपरद श अकाश िकषमल बिहः परादिकषडय न िा यतर कििचतपपरितिसिनशषटमयाादया अयतनिासी

भिित । । भाषयम १.७:६

* पिलनिासिदरस िदतपयथाः । । भाषयम १.७:७

* पडयफलािािपतशचासयाश भिित । । भाषयम १.७:८

* ईत िह । गराम िा यिद िारडय पडयसथान िह शिलनः । । भाषयम १.७:९

* अिासो धमातपताना िसिदचकष तर िह ततपपर । । भाषयम १.७:१०

* अह तिसमननायतन परितिसता काः िियाः कतावयाः । । भाषयम १.७:११

* िक सनानादया ईपल पनादया िा । । भाषयम १.७:१२

* अहोिसिदङषटा ऄसयानया िश िषकयः िियाः कतावयाः । । भाषयम १.७:१३

* यथा चानया िश िषकयः िियाः कतावयाः परयोजन च िकषयामः - । । भाषयम १.७:१४

**********************************************

हिसतगीतनततडडकारनमसकारजपयोपहार णोपिति थ । । १.८ । ।

* ऄथ ितरष सनानकाल ष सदयोजातािदससकत न भसमना जपता सनातपिा जपतिायतन ऄिभगनतवय

। । भाषयम १.८:१

* ऄिभगमय च यतपपि जपित ततपपरतपयाहाराथ जपय ओ ओ ओ । । भाषयम १.८:२

* हिसतादीिन त कतपिा यतपपशचाजजपित तिननयमाथ जपय । । भाषयम १.८:३

* तदतर हिसत नाम यद ततपकडठौिपटििसफजान ऄटटहासः िियत तदचिसत । । भाषयम १.८:४

* गीत ऄिप गानधिाशासतरसमयानिभषिङग ण यतर भगितो मह शवरसय सभाया गौणिवयजकमाजािन

नामािन िचनतपयनत तथ । । भाषयम १.८:५

* ससकत पराकत परकत अतपमकत िा यदगीयत तदग य । । भाषयम १.८:६

* नतत ऄिप नाटयशासतरसमयानिभषिङग ण हसतपादादीना ईतपकष पण ऄिकष पण अकञचन परसारण

चलन ऄनिसथान । । भाषयम १.८:७

* िनगमकाल िनयमाथ ग यसहकत नतत परयोतवय । । भाषयम १.८:८

* डडकारो नाम य एष िजहवागरतालसयोगािननषपदयत पडयो िषनादसदशः सः । । भाषयम १.८:९

* डडकरण डडकारः । । भाषयम १.८:१०

* कारशबदो डडकारसयोपहाराङगािधारणाथाः । । भाषयम १.८:११

* नम आित । । भाषयम १.८:१२

* नापयोिीय कतावय नोपाश । । भाषयम १.८:१३

* मानस त नमसकरण नमसकारः । । भाषयम १.८:१४

Page 11: Pashupat Sutra - Kaundinya Panchartham

* कारशबदो िािचकोपाशपरितष धाथ मानसोपहाराङगािधारणाथ च तपयथाः । । भाषयम १.८:१५

* जपय नाम सदयोजातािदषिकषरपङकतपया मनसा भािसय सचारििचारः । । भाषयम १.८:१६

* तजजपय । । भाषयम १.८:१७

* ईप ित ििश षण िियोपसहार समसततपि च । । भाषयम १.८:१८

* ईपहरणादपहारो वरत िनयम आतपयथाः । । भाषयम १.८:१९

* ईपिियत िनि दयत िनयोगमातरकतातपिातपसाधक न तपयपहारः । । भाषयम १.८:२०

* ईपिति थ । । भाषयम १.८:२१

* ऄतरोप तपयभयपगम । । भाषयम १.८:२२

* ऄभयपगत न िििधसथ न परणतििनत न तपयथाः । । भाषयम १.८:२३

* िति िदतपयकागरय परतपयाहाराभाििसथित एिािधकरत । । भाषयम १.८:२४

* सिाकरणाना िततौ परतपयाहार कतपिा काियकिािचकमानिसकािभः िियािभरपहार कतपिा

भतपयिदपहार ण सथ य । । भाषयम १.८:२५

* ऄपसवय च परदिकषण ईपररषटादरकषयामः । । भाषयम १.८:२६

* अह कसय िनमाालय धाय । । भाषयम १.८:२७

* कसय िा अयतन िसतवय । । भाषयम १.८:२८

* कि चोपसथ य आित । । भाषयम १.८:२९

* तदचयत । । भाषयम १.८:३०

**********************************************

महाद िसय दिकषणामतः । । १.९ । ।

* ऄतर महािनतपयभयिधकतपि । । भाषयम १.९:१

* सिाकष तरजञाना ऄभयिधक ईतपकषटो वयितररतशच भितीतपयभयिधकः । । भाषयम १.९:२

* ऊिषििापरः ऄिधपितः । । भाषयम १.९:३

* सदािशितपि ऄभयिधकतपि च परिकषयामः । । भाषयम १.९:४

* ऄतर द ि आित िदि िीडाया । । भाषयम १.९:५

* िीडाधिमातपिाथ । । भाषयम १.९:६

* ऄगनयषणतपििथ । । भाषयम १.९:७

* िीडािान ि भगिािनिदयाकलापशसजञक ितरििध ऄिप काय ईतपपादयित ऄनगहणाित

ितरोभाियित च । । भाषयम १.९:८

* ईत िह । ऄपरचोदयः परचोदयसत कामकारकरः परभः । िीडत भगिानलोकबाालः िीडनकररि ।

। भाषयम १.९:९

Page 12: Pashupat Sutra - Kaundinya Panchartham

* द िसय आित षिी । । भाषयम १.९:१०

* सिसिािमभािः समबनधः । । भाषयम १.९:११

* पररगरहाथ एिािधकरत । । भाषयम १.९:१२

* ऄतर दिकषण ित िदकपरितििभाग भिित । । भाषयम १.९:१३

* अिदतपयो िदशो ििभजित । । भाषयम १.९:१४

* िदशशच मित ििभजिनत । । भाषयम १.९:१५

* मितानाम यद तदङ िसय दिकषण पाशव िसथत नोदङमख नोपानत यिप ईपलभयत

िषिजशलपािणनिनदमहाकालोिािलङगािदलकषण यदरा लौिककाः परितपदयनत महाद िसयायतन

आित ततरोपसथ य । । भाषयम १.९:१६

* दिकषणामितागरहणातपपिोततरपिशचमाना मतीना परितष धः । । भाषयम १.९:१७

* मितािनयोगाचच मतपयाभाि िनयमलोपः । । भाषयम १.९:१८

* भकषयानपयोगािननघााताना ईततपिाचच तपयथाः । । भाषयम १.९:१९

* िििधररतपयपिदषटाना ऄथााना भसमसनानोपद शादपस सनानादीना परितष धः । । भाषयम १.९:२०

* भसमशयनोपद शािदरषयशयनादीना परितष धः । । भाषयम १.९:२१

* अयतन िसतपयथोपद शाचछ षिसतपयथापरितष धः । । भाषयम १.९:२२

* हिसतादयपद शाचछ षोपहारपरितष धः । । भाषयम १.९:२३

* िनमाालयोपद शातपपरतपयगराणा मालयाना परितष धः । । भाषयम १.९:२४

* भसमिनमाालयिलङगोपद शाचछ षिलङगपरितष धः । । भाषयम १.९:२५

* महाद िगरहणादनयद िताभितपरितष धः । । भाषयम १.९:२६

* दिकषणामितागरहणातपपिापिशचमाना मतीना परितष धः । । भाषयम १.९:२७

* एि दिकषणामिताररतपयत ऄसय बराहमणसय पिापरिसदचा िनयमा िनयमः परितिषयनत । । भाषयम

१.९:२८

* कीलकपरितकीलकितपपराणोदकनिोदकिचच ित । । भाषयम १.९:२९

* ऄतर द भसमपरकरण समापत । । भाषयम १.९:३०

* अह िनयमािभधानाद ि िह सशयः । । भाषयम १.९:३१

* यतर यमासततर िनयमाः । । भाषयम १.९:३२

* िमथन एितदयसमाथ । । भाषयम १.९:३३

* ऄतो न सशयः । । भाषयम १.९:३४

* यमा ऄिसमनतनतर क िचनतपयनत । । भाषयम १.९:३५

* ईचयत परिसदचा यमाः ऄिहसादय आित । । भाषयम १.९:३६

* ऄतर तपिनय षा । । भाषयम १.९:३७

* ऄिहसा बरहमचय च सतपयासवयिहारकौ । ऄसत य आित पञचत यमा ि सपरकीिताताः । । भाषयम

१.९:३८

Page 13: Pashupat Sutra - Kaundinya Panchartham

* ऄिोधो गरशशरषा शौच अहारलाघि । ऄपरमादशच पञचत िनयमाः सपरकीिताताः । । भाषयम

१.९:३९

* तदरदसमाक न भिित । । भाषयम १.९:४०

* कसमाथ । । भाषयम १.९:४१

* िनयमिनििततदशानाथ । । भाषयम १.९:४२

* ऄिसमिनह तनतर कालानतररता िनयमा िनितानत । । भाषयम १.९:४३

* कथ अ द हपातादयमाना न िनििततरिसत । । भाषयम १.९:४४

* कसमाथ । । भाषयम १.९:४५

* िहसािददोषाथ । । भाषयम १.९:४६

* तसमादिहसादया दश सि त यमाः परतपयिगनतवयः । । भाषयम १.९:४७

* अह यदय ि िनगमिनिततौ भरषटिनयमसय पतनपरसङगः । । भाषयम १.९:४८

* ईचयत ऄििसतपरयोजनतपिानन पतनपरसङगः । । भाषयम १.९:४९

* िक च यमाना पराधानयाथ । । भाषयम १.९:५०

* ईत िह पतित िनयमिानयम षिसतो न त यमिािननयमालसोऽिसीद थ । । भाषयम १.९:५१

* आित यमिनयमौ समीकषय बदया यमबहल षिितसदधीत बिदच । । भाषयम १.९:५२

* तसमानन पतनपरसङगः । । भाषयम १.९:५३

* ऄतः परिसदचा यमा ऄिहसादयः । । भाषयम १.९:५४

* अह िक परिसदचा आित कतपिा गहयनत अहोिसिचछकय एत षा यमाना सिाजञोतशासतरतः सदभािो

ित । । भाषयम १.९:५५

* ईचयत यदयनयतर परिसदचा आित कि । । भाषयम १.९:५६

* ततर िचनतपयत । । भाषयम १.९:५७

* कसमाथ । । भाषयम १.९:५८

* कतोपद शाथ । । भाषयम १.९:५९

* यसमादत सतरतःकत आतपयतर । । भाषयम १.९:६०

* कतापरितष धा कतपसना िहसा तनतर परितिषदचा िषटवय तपयथाः । । भाषयम १.९:६१

* सा च िहसा ितरििधा भिित । । भाषयम १.९:६२

* दःखोतपपादन ऄडडभ दः पराणिनमोचनिमित । । भाषयम १.९:६३

* ततर दःखोतपपादन नाम िोशनतजानताडनिनभातपसानािदबहभ दोऽिप चतििाधसयािप भतगरामसय

मनोिाककायकमािभरिभिोहो न कतावयः । । भाषयम १.९:६४

* एि ऄिहसा भितपय त षा जनतना । । भाषयम १.९:६५

* ऄडडभ दो नाम दाहतापधमोपरोधपररहाराथ ऄिगनकरणादानसमपरदानपरितिनधानसधकषणादीिन न

कयाातपनि कारय थ । । भाषयम १.९:६६

Page 14: Pashupat Sutra - Kaundinya Panchartham

* तथा पराणिनमोचन नाम िसतरिशकयभसमाधारभकषयभाजनादीिन महमाहििाि चियतवयािन । ।

भाषयम १.९:६७

* कसमाथ । । भाषयम १.९:६८

* परािणनो िह सकषमचाररणः िकषपरम ि ििलय परयािनत । । भाषयम १.९:६९

* तसमातपसकषमरङगपिितरः पकषमचामरतालिनतिासतरानतरिाा महमाहििागरनथोदक न िा । । भाषयम

१.९:७०

* हररत ष तण ष न सिसत भपरद श भिित । । भाषयम १.९:७१

* िसनतगरीषमहमािनतकानषटौ मासािनभकषििाचिम थ । । भाषयम १.९:७२

* दयाथ सिाभताना एकतर िषाास िस थ । । भाषयम १.९:७३

* िषााभ द त यः कयाादबराहमणो योगदीिकषतः । पराजापतपय न कचर ण ततः पापातपपरमचयत । ।

भाषयम १.९:७४

* शारीर दशयत यतर भय कसयािचदापिद । दिदान राषरभङग िा िषाासििप वयितिम थ । । भाषयम

१.९:७५

* नासय च वरज नमाग नादषटा भिम अिम त । पररपनािभरिदभशच िनतपय कयाातपपरयोजन । । भाषयम

१.९:७६

* सितपसरकत पाप मतपसयबनधसय यदभि त । एकाहाततदिापनोित ऄपतजलसगरही । । भाषयम

१.९:७७

* दिषटपत नयस तपपाद िसतरपत जल िपब त । सतपयपता िद दराच मनःपत समाचर थ । । भाषयम १.९:७८

* िहसकासत िनितानत बरहमतपिमिप य गताः । तसमादपतमदक नोपयञजीत योगििथ । । भाषयम

१.९:७९

* ऄथ नषट पिितर च गहणीयाितपतरष ि सकत । नदीपरसरिण चि गहसथ ष च साधष । । भाषयम

१.९:८०

* काडडािन यािन गहयनत कनदाशचि पररोिहणः । बीजािन चि पकिािन सिााडय तािन िजाय थ । ।

भाषयम १.९:८१

* यदा न कयाादिोह च सिाभत ष दारण । कमाणा मनसा िाचा बरहम सपदयत तदा । । भाषयम

१.९:८२

* यो न िहसित भतािन सथािरािण चरािण च । अतपमानिमि सिाािण सोऽमततपिाय कलपत । ।

भाषयम १.९:८३

* न यजञदानना तपोऽिगनहोतरना बरहमचयना च सतपयिाकयः । न ि दििदयाययनवरातिाा परापय फल

यदयिहसकसय । । भाषयम १.९:८४

* यो ददयातपकाञचन म र कतपसना चि िसधरा । समि रतपनपण िा न तलय सयादिहसया । । भाषयम

१.९:८५

* आतपय ि ऄिहसा तनतर िसदचा । । भाषयम १.९:८६

Page 15: Pashupat Sutra - Kaundinya Panchartham

* तथा बरहमचय च तनतर िसदच । । भाषयम १.९:८७

* कसमाथ । । भाषयम १.९:८८

* सतरीपरितष धाितिनियजयोपद शाचच तरयोदशकसय करणसयानतपसगो बरहमचयािमतपयत । । भाषयम

१.९:८९

* ििश ष ण त िजहवोपसथयोररित । । भाषयम १.९:९०

* ऄतराह ििश षगरहण िकपरयोजन । । भाषयम १.९:९१

* तरयोदशकसय करणसयानतपसगो बरहमचयािमतपयकतपिा िजहवोपसथयोििाश षगरहण िकपरयोजन िियत

। । भाषयम १.९:९२

* ईचयत परधानतपिाथ । । भाषयम १.९:९३

* तनमलतपिािदतरपरितत ः । । भाषयम १.९:९४

* तनमला हीतर षा परििततभािित । । भाषयम १.९:९५

* कथ । । भाषयम १.९:९६

* िजहव िनियििषय ईपसथ िनियििषय िा सतः तरयोदशिभः परितात । । भाषयम १.९:९७

* ऄत एतदत ििश ष ण िजहवोपसथयोररित । । भाषयम १.९:९८

* िजहवोपसथिनिमतत िह पतन सिाद िहना । तसमादिमतरितपपशय िजजहवोपसथ िह मानिः । । भाषयम

१.९:९९

* ऄथिा मनःपिाकतपिातपसिािततीना तिननगरहातपसिािततीना िनगरहः कतो भिित । । भाषयम

१.९:१००

* ईत िह । मनो िह मल सिषािमिनियाणा परितान । शभाशभासििसथास तचच म सवयििसथत ।

। भाषयम १.९:१०१

* पनरपयत । आिनियः परसतदाःखिमिनियिनाभतः सख । तसमािदिनियरप भयो यचछ दातपमानमातपमना

। । भाषयम १.९:१०२

* आिनियािण िह ततपसि यतपसिगानरकािभौ । िनगहीतििसषटािन सिगााय नरकाय च । । भाषयम

१.९:१०३

* ऄतो जनम ऄतो दःखमतो मतपयभय तथा । आिनियाणा परसङगादर तसमाद तानजयामह । । भाषयम

१.९:१०४

* आिनियाणा परसङग न दोष ऊचछतपयसशय । सिनयमय त तानय ि ततः िसिदच िनयचछित । ।

भाषयम १.९:१०५

* रजजर षा िनबनधाय या सतरीष रमत मितः । िछततिना कितनो यािनत नना तपयजित दषकती । ।

भाषयम १.९:१०६

* सतरीह तोिनागामो गरामातपसतरीकत ियििियः । िसतरयो मलमनथााना नना पराजञः पररषिज थ । । भाषयम

१.९:१०७

Page 16: Pashupat Sutra - Kaundinya Panchartham

* ििषमिगनरिसबााणः सफट कतपिा ििभीिषका । माया रपिती हय षा या िसतरय मनयत जनः । ।

भाषयम १.९:१०८

* ऄम यपण किमजनतसकल सिभािदगानध ऄशौच ऄधरि । कड बर मतरपरीषभाजन रमिनत मखाा

न रमिनत पिडडताः । । भाषयम १.९:१०९

* मादयतीित िसतरय दषटिा सरा पीतपिा न मादयित । तसमादङिषटमदा नारी दरतः पररिजाय थ । । भाषयम

१.९:११०

* ऄधोमख नादषर ण जघनानतरचाररणा । सिाशासतरािचिकतपसय न जगदङषट भगािहना । । भाषयम

१.९:१११

* लोमश न करप ण दगानध न कचमाणा । हररणीपदमातर ण सि ऄनधीकत जगथ । । भाषयम

१.९:११२

* दीपताङगारसमा नारी घतकमभसमः पमान । य परसता ििलीनासत य िसथतासत िदि गताः । ।

भाषयम १.९:११३

* यथािगनर धःसिदचो महाजयोितः परकाशत । तथ िनियिनरोध न सिातपमजयोितः परकाशत । ।

भाषयम १.९:११४

* बरहमचय िसथत धय बरहमचय िसथत तपः । य िसथता बरहमचयण बराहमणा िदिि त िसथताः । ।

भाषयम १.९:११५

* कषीर िपबिनत मध त िपबिनत सोम िपबनतपयमत न साध । मतपयोः परसतादमरा भििनत य बराहमणा

बरहमचय चरिनत । । भाषयम १.९:११६

* आतपय ि बरहमचय तनतर िसदच । । भाषयम १.९:११७

* तथा सतपय तनतर िसदच । । भाषयम १.९:११८

* तचच िदरििध । । भाषयम १.९:११९

* तदयथा पररदषटाथाभताथ िचन िाकसतपय च ित । । भाषयम १.९:१२०

* ततर पररदषटाथाभताथ िचन सतपय तनतर िसदच । । भाषयम १.९:१२१

* कसमाथ । । भाषयम १.९:१२२

* वयाखयानोपद शाितपिदरदपद शाचच । । भाषयम १.९:१२३

* तथा िाकसतपयमिप तनतर िसदच । । भाषयम १.९:१२४

* कसमाथ । । भाषयम १.९:१२५

* िािगिशदयपद शाथ । । भाषयम १.९:१२६

* आह सिशासतरोत भाषतोऽनतमिप सतपयमापदयत । । भाषयम १.९:१२७

* कसमाथ । । भाषयम १.९:१२८

* शिदचििदचकरतपिाथ । । भाषयम १.९:१२९

* यसमादाह । सिगामनत न गचछित दयाथामत न सिाभताना । सतपय नािप न गचछित सता

ििनाशाथामत न । । भाषयम १.९:१३०

Page 17: Pashupat Sutra - Kaundinya Panchartham

* पनसतपिाह । गोबराहमणाथऽिचन िहमिसत न सतरीष राजनन िििाहकाल । पराणातपयय सिाधनापहार

पञचानतानयाहरपातकािन । । भाषयम १.९:१३१

* सतपय बरयाितपपरय बरयानन बरयातपसतपयमिपरय । िपरय च नानत बरयाद ष धमाः सनातनः । । भाषयम

१.९:१३२

* यथा िह त षाम ि भताना िहतमनतमिप सतपयमापदयत एििमहापयसमाक सिशासतरोत

भाषतामनतमिप सतपयमापदयत । । भाषयम १.९:१३३

* कसमाथ । । भाषयम १.९:१३४

* िििधिििहततपिाथ । । भाषयम १.९:१३५

* आतपय तदिप ततर िसदच । । भाषयम १.९:१३६

* तथा ऄसवयिहारसतनतर िसदचः । । भाषयम १.९:१३७

* कसमाथ । । भाषयम १.९:१३८

* ऄवयतपर तोनमततमढोपद शाथ । । भाषयम १.९:१३९

* न ह लोक ऄवयतपर तोनमततमढाः सवयिहार किािनत यसमादतोऽतरासवयिहारसतनतर िसदचः । ।

भाषयम १.९:१४०

* सवयिहारशच पनिदराििधः । । भाषयम १.९:१४१

* तदयथा ियािियसवयिहारा राजकलसवयिहारशच ित । । भाषयम १.९:१४२

* ऄत एकतर णापयतरािधकतसयातपमपीडा परपीडा चािजानीय भितः । । भाषयम १.९:१४३

* ततर यदयातपमान पीडयित त न हि लोक दःखी भिित । । भाषयम १.९:१४४

* सयातपपर पीडयित ततरापयसयाधमो दःखािदफलः परचीयत । । भाषयम १.९:१४५

* त नामिषमनलोक तीवर दःखमनभिित । । भाषयम १.९:१४६

* तसमादभयथािप सवयिहारो िजानीयः । । भाषयम १.९:१४७

* भिित हयिप । यशच पाप परकरत यशच पाप परशसित । सहायशचोपभोता च सि त समकिमाणः ।

। भाषयम १.९:१४८

* ईत िह । िििय त महानदोषो ििियातपपतत यतः । एष एि िय दोषसतसमातत पररिजाय थ । ।

भाषयम १.९:१४९

* परचछनन करत पाप न म जानाित कशचन । मचयत जनिाद भयसतसमातपपापानन मचयत । । भाषयम

१.९:१५०

* पनरपयत । अिदतपयचनिाििनलोऽनलशच दयौभािमरापो रदय यमशच । ऄहशच राितरशच ईभ च स य

धमो िह जानाित नरसय ितत । । भाषयम १.९:१५१

* नारमभशीलो न च दमभशीलः शासतरोपिदषटािन करोतपयदीनः । यम ष यतो िनयम ष चि

मिनभाितपय षिजरोऽमरशच । । भाषयम १.९:१५२

* तथा ऄसत य तनतर िसदच । । भाषयम १.९:१५३

* कसमाथ । । भाषयम १.९:१५४

Page 18: Pashupat Sutra - Kaundinya Panchartham

* ऄिासोपद शातनतपसषटाननपरितष धाचच । । भाषयम १.९:१५५

* आह ििदयमानसयापय कसय िाससो मलिदििसथतसयािासोपद शातपपररगरहपररतपयाग ईपिदशयत । ।

भाषयम १.९:१५६

* िकचानयदिप । । भाषयम १.९:१५७

* पररतपयताना ऄननपानादीनामपयोगो दषटो यसमाथ । । भाषयम १.९:१५८

* ऄतोऽतरासत य तनतर िसदच । । भाषयम १.९:१५९

* सत य च पनः षडििध । । भाषयम १.९:१६०

* ततर ऄदततादान ऄनितसषटगरहण ऄनिभमतगरहण ऄनिधकारपरितगरहः ऄनपालमभः

ऄिनि िदतोपयोगशच ित । । भाषयम १.९:१६१

* ऄदततसय गरहणमदततादान । । भाषयम १.९:१६२

* ऄनितसषटगरहण नाम बालोनमततपरमततिदचदबालाना ििततापहरण । । भाषयम १.९:१६३

* ऄनिभमतगरहण नाम कीटभरमरपिकषपतगादीना ऄनिभपर तिवयापहरण । । भाषयम १.९:१६४

* ऄनिधकारपरितगरहो नाम आह शासतर ऄनभयनजञाताना ऄथााना गोभिहरडयिदरपदचतषपदादीना गरहण

। । भाषयम १.९:१६५

* ऄनपालमभो नाम कहककलकनडमभििसमापनिधाापनािदिभरपायः पर भयो

िहरडयाचछादनोपयोगः । । भाषयम १.९:१६६

* ऄिनि िदतोपयोगो नाम भकषयभोजयल हयप यचोषयादीना ऄनयतम यितपकिचदगरि ऽिनि िदत

ईपयङत स ईचयत ऄिनि िदतोपयोग आित । । भाषयम १.९:१६७

* एि षडििध सत य । । भाषयम १.९:१६८

* ऄसय षडििधसयािप सत यसय पररिजान ऄसत यमाहराचायााः । । भाषयम १.९:१६९

* भिित हयिप । यद तदचनिमतपयाहः पराणा हय त बिहशचराः । स तसय हरत पराणानयो यसय हरत धन ।

। भाषयम १.९:१७०

* ईत िह । सिासिपररमोषटा च जीिितानतकरशच यः । दराि तौ समकमााणौ तसमातपसत य िििजाय थ ।

। भाषयम १.९:१७१

* न सत नसय परो लोको नाय लोको दरातपमनः । शङिकतः सिाभताना िोहातपमा पाप एि सः । ।

भाषयम १.९:१७२

* मदमापसतथा यान पतपतर पषप फलानयिप । ऄसितािन गहणीयातपपिितराथीह कायािान । । भाषयम

१.९:१७३

* नदयशच िापयः कपाशच तटाकािन सरािस च । ऄसितािन गहणीयातपपराजापतपय न कमाणा । । भाषयम

१.९:१७४

* आतपय िमसत य तनतर िसदच । । भाषयम १.९:१७५

* ऄिोधसतनतर िसदचः । । भाषयम १.९:१७६

* कसमाथ । । भाषयम १.९:१७७

Page 19: Pashupat Sutra - Kaundinya Panchartham

* शिपरितष धातिततापोपद शाचच । । भाषयम १.९:१७८

* आहायाितपमकािधभौितकािधदििकाना सिादरदराना मनिस शरीर च ईपिनपितताना सिहषणतपि

ऄपरतीकारशच ित यसमातपकतोऽतरािोधसतनतर िसदचः । । भाषयम १.९:१७९

* िोधशच पनशचतििाधः । । भाषयम १.९:१८०

* तदयथा भािलकषणः कमालकषणः िकलयकरः ईदर गकरशच ित । । भाषयम १.९:१८१

* ततर भािलकषणो नाम सः यतरासयादर षमदमानमातपसयाादयो भािाः परितानत । । भाषयम १.९:१८२

* कमालकषणो नाम यतर कलहिरसपरहरणादया भािाः परितानत । । भाषयम १.९:१८३

* िकलयकरो नाम यतर पािणपादनासाकषयङगिलपरहरणादयो भािाः परितानत । । भाषयम

१.९:१८४

* ईदर गकरो नाम यतर सिातपमान परातपमान िा पराणििायोजयित । । भाषयम १.९:१८५

* आतपय ि चतििाधः िोधः । । भाषयम १.९:१८६

* ऄसय चतििाधसयािप िोधसय पररिजान ऄिोधमाहराचायााः । । भाषयम १.९:१८७

* तसमादङ शजाितकलकमासमबनधिननदाया करणिियाया कायािननदाया अहारिननदाया िािधकत न

िोधो न कतावयः । । भाषयम १.९:१८८

* ततर द शिननदा तािदभिित । । भाषयम १.९:१८९

* तदयथा यतर भिानजातसततर द श बराहमणा एि न सनतीित यिद किशचदिधकष प कयाातततर िोधो न

कतावयः । । भाषयम १.९:१९०

* ततरततपसयाद िमिभिहत तीवरदःख मानसमिभवयजयत । । भाषयम १.९:१९१

* कथमतर िोधो न भििषयतीित । । भाषयम १.९:१९२

* ईचयत न भििषयित । । भाषयम १.९:१९३

* कसमाथ । । भाषयम १.९:१९४

* पररसखयानसामरथयााथ । । भाषयम १.९:१९५

* आह मनषयलोक द शोऽय नाम मातािपतह तकः औपचियकः कायािपडडः शरीराखयः । । भाषयम

१.९:१९६

* स तसमादभिः । । भाषयम १.९:१९७

* कष तरजञसत च तनः सिागतः शिचः । । भाषयम १.९:१९८

* ऄसय चासमाक चानतरमिििदत । । भाषयम १.९:१९९

* ऄपररदषटाथ भिान तदरा बरयाथ । । भाषयम १.९:२००

* ऄतः िोधिनिमततासभिातपपररसखयानसामरथयन िोधो न कायाः । । भाषयम १.९:२०१

* एि श ष षििप िषटवय । । भाषयम १.९:२०२

* भिित हयिप । शङगिाननखिानदषरी ििकतो रिधराशनः । राकषसो िा िपशाचो िा

िोिधषणजाायत नरः । । भाषयम १.९:२०३

Page 20: Pashupat Sutra - Kaundinya Panchartham

* पनशचाह । कङकगधरसगाल ष दश ष मशक ष च । पननग ष च जायनत नराः िोधपरायणाः । ।

भाषयम १.९:२०४

* िििदरषटः सिाभताना बहविमतरोऽलपबानधिः । िरधमाा दराचारः िोिधषणजाायत नरः । । भाषयम

१.९:२०५

* िदचः करोित पापािन िदचः पापािन भाषत । िदचो भिित िनलाजजसतसमातपिोध िििजाय थ । ।

भाषयम १.९:२०६

* तथा चोत । यतपिोधनो जपित यचच जहोित यदरा यदरा तपसतपयित यदङदाित ततपसि । ििसितो

हरित पताममषय सि िमरथया शरत भिित तसय शमोऽिप तसय । । भाषयम १.९:२०७

* धनयासत परषवयाघरा य बदया िोधमितपथत । शमयिनत महातपमानो दीपतमिगनिमिामभसा । ।

भाषयम १.९:२०८

* यतो रप ततो जञान यतो जञान ततसतपः । यतसतपसततः िसिदचयातः िसिदचसततः कषमा । । भाषयम

१.९:२०९

* कषमा सिापर िमतर िोधः सिापरो ररपः । कषमाितामय लोकः परो लोकः कषमािता । । भाषयम

१.९:२१०

* एतसमातपकारणातपकषनतवय आतपय िमिोधसतनतर िसदचः । । भाषयम १.९:२११

* तथा गरशशरषा तनतर िसदचा । । भाषयम १.९:२१२

* कसमाथ । । भाषयम १.९:२१३

* वयाखयानोपद शािदरदरदपद शाचच । । भाषयम १.९:२१४

* आह चोत िििध वयाखयासयामः आित । । भाषयम १.९:२१५

* ऄतरािणित मयाादाया । । भाषयम १.९:२१६

* म आित परितजञाया भिित । । भाषयम १.९:२१७

* मिय ितात । । भाषयम १.९:२१८

* मिय ितितीित । । भाषयम १.९:२१९

* यिद च षट ितपसयिस यिद च षट सथासयिस ततसत िकषयामः । । भाषयम १.९:२२०

* ततर षटिमतपयषटाङग बरहमचय मयाादामिधकरत । । भाषयम १.९:२२१

* तदयथा ईतपथानपरतपयतपथानािभिादनगरकायािहतकारी ऄनततरोततरिादी पिोतपथायी जघनयसि शी

पर िषतापर िषतसिाकायाकतजञः सिािनि िदतातपमा दकषो दािकषडयानरतः सनानोदरतानसिाहनािदिभः

िियाििश षः छाय िानगतो िनतपयिमद कत आद कररषय िक करिाणीित भतपिा गरि ऽहरहिाितातवय ।

। भाषयम १.९:२२२

* यसत ििदया गरोरिधकतपय बहभयः समपरयचछित ऄन नासय ििदयाया दान न गरिः शशरिषता भििनत

। । भाषयम १.९:२२३

* कषीण च बरहमचय िनयत गरष यदगौरि तदबरहमचय । । भाषयम १.९:२२४

Page 21: Pashupat Sutra - Kaundinya Panchartham

* भिित हयिप । गरदिो गरः सिामी गरमााता गरः िपता । यसयि िनिशचतो भािः शर यसतसय न

दरतः । । भाषयम १.९:२२५

* ऄिगनसयनदतारािभशचाकषषोऽथाः परकाशत । भत भवय भििषय च गरिाकयः परकाशत । ।

भाषयम १.९:२२६

* द शकगामयत ऽिान द शकगामयत ऽणािः । द शकगामयत सिगो गरमोकषसय द शकः । । भाषयम

१.९:२२७

* ऄमतसय परदातार यो गर हयिमनयत । षिषटिषासहसरािण नरक पयापासत । । भाषयम १.९:२२८

* गरोयातर परीिादो िननदा यतर परितात । कणौ ततर िपधातवयौ गनतवय िा ततोऽनयतः । । भाषयम

१.९:२२९

* अचाय पजय दयसत सिाािसथ िह िनतपयशः । पिजतसत न भिित िशिो ि नातर सशयः । । भाषयम

१.९:२३०

* अचायामितामासथाय िशिो जञान परयचछित । तसमादर नािमनतवय अचायाः शर य आचछता । ।

भाषयम १.९:२३१

* गरनथाथाििदष िनतपय योगमागाानदिशान । सिााथनािप कतावयः पररतोषो ििजानता । । भाषयम

१.९:२३२

* ऊच िा यिद िाधाच पाद िा यिद िाकषर । सकाशादयसय गहणीयािननयत ततर गौरि । । भाषयम

१.९:२३३

* िलङगकतरी यथा माता शासतरकताा यथा िपता । परबोधकदगरसत षा तद िायतन महथ । । भाषयम

१.९:२३४

* आतपय ि गरशशरषा तनतर िसदचा । । भाषयम १.९:२३५

* तथा शौच तनतर िसदच । । भाषयम १.९:२३६

* कसमाथ । । भाषयम १.९:२३७

* भसमसनानोपद शाथ । । भाषयम १.९:२३८

* तचच शौच ितरििध । । भाषयम १.९:२३९

* तदयथा गातरशौच भािशौच अतपमशौच च ित । । भाषयम १.९:२४०

* ततर भसमसनानोपद शातपपरिसदच भसमना गातरशौच । । भाषयम १.९:२४१

* अह यदत परिसदच भसमना गातरशौचिमित एतद िायत । । भाषयम १.९:२४२

* कसमाथ । । भाषयम १.९:२४३

* पिोततरवयाघाताथ । । भाषयम १.९:२४४

* आह परसतादत परिसदचा यमा ऄिहसादयो भििनत । । भाषयम १.९:२४५

* यिदह भयोऽिप ऄपरिसदच भसमना गातरशौचिमतपयिभधीयत । । भाषयम १.९:२४६

* तसमािदद पिोततर न सगचछित । । भाषयम १.९:२४७

* वयाहत च भिित । । भाषयम १.९:२४८

Page 22: Pashupat Sutra - Kaundinya Panchartham

* एष दोष आतपयतः पिोततरवयाघाताथ । । भाषयम १.९:२४९

* ततर यदत परिसदच भसमना गातरशौचिमतपय तदयत । । भाषयम १.९:२५०

* ईचयत नाय दोषः । । भाषयम १.९:२५१

* कसमाथ । । भाषयम १.९:२५२

* परिसिदचदशानाथ । । भाषयम १.९:२५३

* आहानयतरािप परिसदच भसमना गातरशौचिमित । । भाषयम १.९:२५४

* एि हयाह । ससगाजाशच य दोषा य चानय िपतमातजाः । ऄननपानकताशचि सकरा द हमािशरताः ।

सिासतानदहत भसम ऄिसथमजजागतानिप । । भाषयम १.९:२५५

* पनशचाह । क शकीटोपपननािन दषटाननािन च यािन ि । भसमना सपषटमातरािण

भोजयानयाहमानीिषणः । । भाषयम १.९:२५६

* पनरपयत । मदय पीतपिा गरदाराशच गतपिा सत य कतपिा बरहमहतपया च कतपिा । भसमोदिसतो

भसमराशौ शयानो रिायायी मचयत पातक भयः । । भाषयम १.९:२५७

* यः सनान अचर िननतपयमागन य सयत िनियः । कलकििशमदचतपय स गचछ तपपरमा गित । । भाषयम

१.९:२५८

* एिमनयतरािप परिसदच भसमना गातरशौच । । भाषयम १.९:२५९

* तसमादयत ित परिसदचा यमा ऄिहसादय आित । । भाषयम १.९:२६०

* तथोपसपशानपराणायामजपयः ऄकलषमितभाितीित भािशौच तनतर िसदच । । भाषयम १.९:२६१

* भािमनतगात दषट न सनानमपकषाित । भािशिदचः परा शिदचः श ष शङगारमाजान । । भाषयम

१.९:२६२

* मिततकाना सहसर ण जलकमभशत न च । न शयिनत दरातपमानः पापोपहतच तसः । । भाषयम

१.९:२६३

* सतपय शौच तपः शौच शौचिमिनियिनगरहः । सिाभतदया शौच ऄिदभः शौच त पञचम । । भाषयम

१.९:२६४

* शौचम ि पर त षा य षा नोतपपदयत सपहा । परितगरह तथारमभ आिनियाणा च गोचर । । भाषयम

१.९:२६५

* यसमादाह । सिासिमिप यो ददयातपकलष णानतरातपमना । न त न धमाभागभिित भाि एिातर कारण ।

। भाषयम १.९:२६६

* यथा यथा िह परषः कलयाणी करत मित । तथा तथासय िसयिनत सिााथाा नातर सशयः । ।

भाषयम १.९:२६७

* आतपय ि भािशौच तनतर िसदच । । भाषयम १.९:२६८

* तथातपमशौच तनतर िसदच । । भाषयम १.९:२६९

* कसमाथ । । भाषयम १.९:२७०

Page 23: Pashupat Sutra - Kaundinya Panchartham

* यसमादिमानपररभिपररिादादयरपहतपापमा भिित आतपयातपमशौच तनतर िसदच । । भाषयम

१.९:२७१

* यसमादनयरपयत । कतपसना मही पयाटतः सशलिनकानना । ऄपमानातपपर नािसत साधन

मनरबरिीथ । । भाषयम १.९:२७२

* आतपय ि शौच तनतर िसदच । । भाषयम १.९:२७३

* तथा अहारलाघि तनतर िसदच । । भाषयम १.९:२७४

* कसमात । भकषोतपसषटयथालबधोपद शाथ । । भाषयम १.९:२७५

* सिलपमिप ऄनपायतोऽिजातमलघ परभतमिप ईपायतोऽिजात लघि ि िषटवय । । भाषयम १.९:२७६

* ईत िह । चर नमाधकरी िितत िलमीकिनचयोपमा । ऄिदचशचापररषटशच तपसतिदच सनातन । ।

भाषयम १.९:२७७

* यशचर तपसिाभोजय ष भकषय च वयिहारतः । भञजीत परितगहणीयातपपरशसताना सिकमास । । भाषयम

१.९:२७८

* चातिाडय चर दभकषय पिततासत िििजाय त । पयशचापशच भकषय च समम तनन सशयः । । भाषयम

१.९:२७९

* भकषयश ष त यो िभकषयािद िकिचतपसमतपसज त । गरास गरास त कतावयाः पराणायामासतरयसतरयः । ।

भाषयम १.९:२८०

* सिनधान न किीत सिाािसथोऽिप योगिित । सिनधानकतदोषयाितः सजायत किमः । । भाषयम

१.९:२८१

* माधकर ऄसकलप पराकपरिततमयािचत । ततततपकालोपपनन च भकषय पञचििध समत । । भाषयम

१.९:२८२

* गहादगह पयाटसत न गह पररिजाय त । परसय िचन शरतपिा दषटि शम िििजाय थ । । भाषयम १.९:२८३

* ऄदषटापितत साध िभकषको यो वयितिम त । स तसय सकत दततिा दषकत परितपदयत । । भाषयम

१.९:२८४

* तथि च गहसथसय िनराशो िभकषको वरज त । स तसय षट च पत च िभकषरादाय गचछित । । भाषयम

१.९:२८५

* ऄकत िशवद ि त िभकषक गहमागत । ईदचतपय िशवद िाथ िभकषक त ििसजाय थ । । भाषयम

१.९:२८६

* िशवद िकतानदोषानशतो िभकषवयापोिहत । निह िभकषकतानदोषानिशवद िो वयपोहित । । भाषयम

१.९:२८७

* दशाह दरादशाह िा यतर िभकषा न लभयत । तदगह िजाय िदभकषरषराणीि कषाकः । । भाषयम

१.९:२८८

* चतरकषरसयता िभकषा त समदाहर त । एष परवरिजना धमाः श षसत ियििियः । । भाषयम

१.९:२८९

Page 24: Pashupat Sutra - Kaundinya Panchartham

* न हस नन चािभपर कष ितपभकषािमचछसत िभकषकः । गोदोहमातर सिति ननोपिति तपकदाचन । । भाषयम

१.९:२९०

* जरामरणगभभयो भीतसय नरकादिप । भयातपकषपयत यसमाततसमादभकषयिमित समत । । भाषयम

१.९:२९१

* दिधभकषाः पयोभकषा य ऽनय यािकभिकषणः । सि त भकषयभकषसय कला नाहािनत षोडशी । ।

भाषयम १.९:२९२

* तपतकाञचनिणन गिा मतर ण यािक । िपब ददरादश िषाािण न तदभकषयसम भि थ । । भाषयम

१.९:२९३

* मािस मािस कशागर ण यः िपब तपसोममगरजः । भकषय चावयिहार ण तलय भिित िा न िा । ।

भाषयम १.९:२९४

* भकषयमनन पर शर यो भकषयमनन पर शिच । भकषय िह वरितना शर ि भकषयम ि परा गितः । । भाषयम

१.९:२९५

* यदयजजल िनधामन षिप य नदीगत ततपपनर ि प य । तथाननपान िििधपिामागत िदरजाितपातरानतररत

न दषयित । । भाषयम १.९:२९६

* लिणमलिण िा िसनगध ऄसन िहक िा सहरसििरस िा शषकमनन िि िा । यिद आह िनरिदय

भञजत भकषयमनन स खल भिित िभकषिभाकषधमाादलपतः । । भाषयम १.९:२९७

* तथोतपसषट यथालबध च ततरिािसरपरापततपिातपपरिततनतरिसदचानतिसदच सतरतोऽथािनदश कररषयामः ।

। भाषयम १.९:२९८

* आतपय िमाहारलाघि तनतर िसदच । । भाषयम १.९:२९९

* तथा ऄपरमादसतनतर िसदचः । । भाषयम १.९:३००

* कसमाथ । । भाषयम १.९:३०१

* ऄपरमादोपद शातपजपयोपद शाचच । । भाषयम १.९:३०२

* आह िनतपय यम षिपरमतत नोपिसथतसमितना भिितवय । । भाषयम १.९:३०३

* ईत िह । ऄपरमादो दमसतपयागो बराहमणसय हयाः समताः । शीलरिशमसमायतधयातपमा मानस रथ

। । भाषयम १.९:३०४

* त बरहमरथमारहय गभाजनमजरायतान । िछनदनमतपयभयानपाशानबरहमभतोऽिितित । । भाषयम

१.९:३०५

* आतपय िमपरमादसतनतर िसदचः । । भाषयम १.९:३०६

* एि परिसदचा यमा ऄिहसादयः । । भाषयम १.९:३०७

* अह ऄििश षदोषानन परिसदचा यमाः । । भाषयम १.९:३०८

* आहानय षामपयिहसादीिन धमासाधनािन । । भाषयम १.९:३०९

* आहािप च शासतर तानय ि । । भाषयम १.९:३१०

* तसमातपसायसाधनिनिासिपयििश षः । । भाषयम १.९:३११

Page 25: Pashupat Sutra - Kaundinya Panchartham

* ईचयत न । । भाषयम १.९:३१२

* ऄितपरसङगादन कानताचच । । भाषयम १.९:३१३

* यिद धमासाधनािसततपिमातरसाधमयाादिहसादीना तपयागः िियत

तसमातपकायाकारणकष तरजञधमााधमासखदःखससारपदाथाादयोऽिप तपयाजयाः । । भाषयम १.९:३१४

* ऄथ नि ऄन कानतः । । भाषयम १.९:३१५

* िकच तपयाग कितिहसादीना धमासाधनतपिपरसङगः । । भाषयम १.९:३१६

* िकच ऄितदानाितयजनािततपोऽितगतपयनािततयािदिभः यमिनयमगभातपिािदरध ः िसदच । । भाषयम

१.९:३१७

* िनयमििश षणाचच नाििश षः । । भाषयम १.९:३१८

* तसमादयतमत परिसदचा यमा ऄिहसादय आित । । भाषयम १.९:३१९

* ऄत एतदतमहाद िसय दिकषणामतः आित । । भाषयम १.९:३२०

* ऄतर द यमपरकरण समापत । । भाषयम १.९:३२१

* अह तिसमननायतन परितिसतः का मातरा । । भाषयम १.९:३२२

* सा िाचया गहसथािदिथ । । भाषयम १.९:३२३

* तदचयत न । । भाषयम १.९:३२४

* यसमादाह । । भाषयम १.९:३२५

**********************************************

एकिासाः । । १.१० । ।

* ऄतर एक आित सखया । । भाषयम १.१०:१

* िास आतपयाचछादन भिित । । भाषयम १.१०:२

* तसय िासः पञचििध ऄडडज िोडज िालज िलकलज चमाज िा । । भाषयम १.१०:३

* यतपकशल नाभयपाय नोपपदयत तद कपटल ऄन कपटल िा गरामयािदभयो िनषपररगरह

कौपीनपरचछादनमातर लजजापरतीकाराथ चक िासो गराहय । । भाषयम १.१०:४

* ऄसयि च सतरसय सामरथयाातपसिािवयपररतपयाग कत एकिासोमातरपररगरहः ससकतावयः िशषयः ।

अह लजजािििनििततरसय कदा भितीित । ईचयत जञानाकलषाभया । ऄतर यदा परापतजञानः

कषीणकलषशच भिित तदा तसय लजजािनििततः । । भाषयम १.१०:५

* अह िक िििनितताया ऄिप लजजाया िनयत एिक िासो गराहय अहोिसिदिनयत आित । ईचयत

ऄिनयत यसमादाह । । भाषयम १.१०:६

**********************************************

Page 26: Pashupat Sutra - Kaundinya Panchartham

ऄिासा िा । । १.११ । ।

* ऄतर ऄकारो िासःपरितष ध ितात । ऄिाससा नगन न यथा जात न िनषपररगरह ण भिितवय । अह

ऄिाससतपि िक त परयोजन । तदराचय एकिाससतपिित । तदचयत िनषपररगरहाथ ऄमङगलखयापनाथ

च ित परयोजनदरय िषटवय । िाशबदः शकतपयशकतपयोििाचारण । यदयशतसतदा ऄनगन नकिाससा

भावय । यिद शतसतदा ऄिाससा नगन न यथाजात न िनषपररगरह ण भिितवय आतपयथाः । न त िा

ििकलप । ििकलपाथाासभिािदतपयथाः । । भाषयम १.११:१

* अह तिसमननायतन परितिसता िक अ द हपातादिनगाचछति सथ य यानकिनि न

िशलािदाहोिसिदङषटोऽसयायतनािननगामः भसमभकषयोदकाजानािदिनिमतत गरामािदपरि शो िा । ईचयत

दषटः । यसमाथ । । भाषयम १.११:२

**********************************************

मतरपरीष नाि कष थ । । १.१२ । ।

* ऄतर मतर च परीष च मतरपरीष । चाथ दरदरसमासः ऄतर मतर नाम यद तददरपयािषत िनःसरित बिहः

सरिित तनमतर । । भाषयम १.१२:१

* मोचनानमतर । । भाषयम १.१२:२

* मतरतपिािभसमबनधािदच मतर लोकािदपरिसदच आतपयथाः । । भाषयम १.१२:३

* परीष नाम यद ततपपीतखािदतािलीढाना अहारििश षाणा अयाितपमक न ऄिगनना पररपकि

ऄपान न सखलित ततपपरीष । । भाषयम १.१२:४

* परािननगाततपिातपपरीषतपिािभसमबनधादरा परीष लोकािदपरिसदच आतपयथाः । । भाषयम १.१२:५

* नकारो दशानपरितष ध । । भाषयम १.१२:६

* न िषटवय आतपयथाः । । भाषयम १.१२:७

* ऄि आित ऄपिजान नाम परितष ध जाितगरहण िनियानतरपरितष ध च तपयथाः । । भाषयम १.१२:८

* इकष दशान । । भाषयम १.१२:९

* यद तिननज बदचीिनिय चकषरन न चकषषा ऄनया बदया मनषयादीना मतरपरीष न िषटवय । । भाषयम

१.१२:१०

* न त गिादीना आतपयथाः । । भाषयम १.१२:११

* अह िक मतरपरीषसदशानमातर एिासय परितिषयत । । भाषयम १.१२:१२

* ईचयत न । । भाषयम १.१२:१३

* यसमादाह । । भाषयम १.१२:१४

Page 27: Pashupat Sutra - Kaundinya Panchartham

**********************************************

सतरीशि नािभभाष थ । । १.१३ । ।

* ऄतर सतरी च शिशच सतरीशि । । भाषयम १.१३:१

* चाथ दरदरसमासः । । भाषयम १.१३:२

* ऄतर सतरी नाम स य लोकपरिसदचा सतनजघनक शिती हािभािििलासयता परषभािसिभाििका

िदवया मानषा ऄितरितरसा ििषयमिताररित कतपिा परितिषयत । । भाषयम १.१३:३

* ऄनभाषणपििाका चासयाः परािपतभाििषयतीतपयतः सतरी नािभभािषतवय तपयथाः । । भाषयम १.१३:४

* शिो नामाय लोकािदपरिसदचिसतरिणापररचारकः । । भाषयम १.१३:५

* शोचनादिोहणाचच शिः । । भाषयम १.१३:६

* स खलिदयालररित कतपिा परितिषयत । । भाषयम १.१३:७

* िक ऄथ । । भाषयम १.१३:८

* त नािषटशचािभहतशच िा िदचसतदरधाथ परितात ऄतो जाितजञानतपःशरतहािनभािित । । भाषयम

१.१३:९

* सिचत चािमानादयभाि ऽिमानादयभािातपसिचिदचयोरभािः । । भाषयम १.१३:१०

* ऄकलषसतर चासय दोषिनदश कररषयामः । । भाषयम १.१३:११

* नकारो भाषणपरितष ध । । भाषयम १.१३:१२

* नािभभािषतवय आतपयथाः । । भाषयम १.१३:१३

* ऄिभशबदः परसङग आित । । भाषयम १.१३:१४

* परितष ध जाितगरहण च तरपरितष ध च तपयथाः । । भाषयम १.१३:१५

* भाष वयताया िािच । । भाषयम १.१३:१६

* यद ततपकमिनिय िागनया िाडया आित । । भाषयम १.१३:१७

* ऄतः सतरीशि नािभभािषतवय आतपयथाः । । भाषयम १.१३:१८

* अह नाि कष ननािभभाष िदतपयत ऽथ िक ऄन न साधक नानधमकिदिसथातवय आित । । भाषयम

१.१३:१९

* ईचयत न । । भाषयम १.१३:२०

* यसमादाह । । भाषयम १.१३:२१

**********************************************

यदयि कष दयदयिभभाष थ । । १.१४ । ।

Page 28: Pashupat Sutra - Kaundinya Panchartham

* ऄतर यिद यिद आतपयाशङकाया । । भाषयम १.१४:१

* नािभभाष िदित िचनािननिषदच ऽपयथ गिाथ अतपमाथ िा भसमभकषयोदकाजानािदिनिमतत

गरामादीनपरििषटसय ििडमतरयोः सतरीशियोशच दशान ऄिभभाषण च भििषयतीित कतपिा । । भाषयम

१.१४:२

* ऄत एतदत सिाजञ न भगिता यदयि कष दयदयिभभाष िदित । । भाषयम १.१४:३

* ऄिशय भि िदतपयथाः । । भाषयम १.१४:४

* अह दषट चािभभािषत चोपहत न िनघाातन िक कतावय । । भाषयम १.१४:५

* तदचयत ईपसपशान । । भाषयम १.१४:६

* यसमाथ । । भाषयम १.१४:७

**********************************************

ईपसपशय । । १.१५ । ।

* ऄतर ईप आतपयभयपगम । । भाषयम १.१५:१

* ऄभयपगमन न कलषमितन तपयथाः । । भाषयम १.१५:२

* सपशय आित भसमिवयगातरसयोजन एि । । भाषयम १.१५:३

* ईपसपशय ित सनानपयाायः । । भाषयम १.१५:४

* सचलोदकसपशानिथ । । भाषयम १.१५:५

* स च भसमना कतावयः नािदभः । । भाषयम १.१५:६

* कसमाथ । । भाषयम १.१५:७

* पिोततरवयाघाताथ । । भाषयम १.१५:८

* सनानसयापरसङगाचच । । भाषयम १.१५:९

* ईपसपशय ित िनिा । । भाषयम १.१५:१०

* अह ईपसपशय यिद कलष न कषीण सयातततो िनघाातन िक कतावय । । भाषयम १.१५:११

* तदचयत साकाङकषतपिािननिाशबदसय पराणायामः कतावयः । । भाषयम १.१५:१२

* यसमादाह । । भाषयम १.१५:१३

**********************************************

पराणायाम कतपिा । । १.१६ । ।

Page 29: Pashupat Sutra - Kaundinya Panchartham

* ऄतर पराणो नाम य एष मखनािसकाभया िनःसरित िायर ष पराणः । । भाषयम १.१६:१

* तसय अयामो िनगरहो िनरोधः स पराणायामः । । भाषयम १.१६:२

* स च परषििततिाषटवयः । । भाषयम १.१६:३

* कसमाथ । । भाषयम १.१६:४

* जञान चछापरयतपनपिाकतपिातपपराणायामसय च । । भाषयम १.१६:५

* एकोदचातो िदररदचातो िा । । भाषयम १.१६:६

* तथा ििशितमातरशचतििशितमातरिसतरशनमातरो िा । । भाषयम १.१६:७

* मातरा तपििकषिनम षकालः । । भाषयम १.१६:८

* स यथाशित यथाबल कतावयः । । भाषयम १.१६:९

* तसमादपसपशय पदमकसििसतकोपसथाञजिलकाधाचनिपीठकदडडायतसिातोभिादीना

ऄनयतम नासनबनध न पराङमख ईदङमखो िा ईपििशयतानयङगािन कतपिा गरीिा ईननामय परणपिाको

िा र चकपिाको िा ताितपकतावयो याििननगहीता िायिो यानीभतशच भिित । । भाषयम १.१६:१०

* ततर यानीभतो नाम यदा दिनतिदनतःशरीर पण भिित । । भाषयम १.१६:११

* िनगहीताना त लकषण यदा कमािदनतःशरीर ईचिासपरतपयचिासा ितानत सिचछ िनियशच भिित

तदा मनतवया िनगहीता िायि आित । । भाषयम १.१६:१२

* ततः शनः शनमोतवया नािसकया यथोतपपलपतपतर ऄिप नासापटसथ न कमपयित । । भाषयम

१.१६:१३

* तदतर परशनािानतौ िम णाििमतवयः ऄनतभााि ऽनतर िायिो भािियतवयाः । । भाषयम १.१६:१४

* ऄन पराणन । । भाषयम १.१६:१५

* अिङित असनबनधिनभतिनगहीतकलषकषपणििसगाािदमयाादा ऄिधकरत । । भाषयम

१.१६:१६

* य ई बनधन । । भाषयम १.१६:१७

* बनधियतवयाः । । भाषयम १.१६:१८

* डकञकरण िषटवयः । । भाषयम १.१६:१९

* तपिा आित कमािनिाया । । भाषयम १.१६:२०

* ििचछ दििदतपयथाः । । भाषयम १.१६:२१

* अह ऄथ कत पराणायाम यिद कलष न कषीण सयातततोऽन न िक कतावय । । भाषयम १.१६:२२

* तदचयत जपय । । भाषयम १.१६:२३

* यसमादाह । । भाषयम १.१६:२४

**********************************************

रौिी गायतरी बहरपी िा जप थ । । १.१७ । ।

Page 30: Pashupat Sutra - Kaundinya Panchartham

* ऄतर तपिाशबदसामरथयाादगमयत पराणसयम न सम जपय कतावय । । भाषयम १.१७:१

* ईपसपशानिथ । । भाषयम १.१७:२

* तसमादतर रौिी नाम ततपपरषा । । भाषयम १.१७:३

* रौिी च कसमाथ । । भाषयम १.१७:४

* रिसयोपसथापकतपिािौिी । । भाषयम १.१७:५

* रिो िासया िचनतपयत रिपरापकतपिादरा रौिी । । भाषयम १.१७:६

* अह सदयोजातािदबहपरकारा ततर का सा रौिी । । भाषयम १.१७:७

* तदचयत गायतरी । । भाषयम १.१७:८

* ऄतर या रौिी सा गायतरी । । भाषयम १.१७:९

* गायतरी च कसमाथ । । भाषयम १.१७:१०

* गीता गातार तरायत आित । । भाषयम १.१७:११

* गायतर िा छनदिस ितात आित गायतरी । । भाषयम १.१७:१२

* ऄतर रौिीगरहणादरिदकयािदगायतरीपरितष धः । । भाषयम १.१७:१३

* आह त गायतरीगरहणातपसदयोजातादीना परितष धः । । भाषयम १.१७:१४

* गायतरी आित कमा । । भाषयम १.१७:१५

* बहरपी नामाघोरा । । भाषयम १.१७:१६

* बहरपी च कसमाथ । । भाषयम १.१७:१७

* बहरपसयोतपररगरह षिाकार ष ितात आित बहरपी । । भाषयम १.१७:१८

* बहरपो िा ऄसया िचनतपयत आित बहरपपरापकतपिादबहरपी । । भाषयम १.१७:१९

* बहरपी आित कमा । । भाषयम १.१७:२०

* िा आित ििकलप । । भाषयम १.१७:२१

* ईभयोरिप बरहमतपि ईभयोरिप तलयाथासाधकतपि ईभ ऄिप मह शवरपररगहीत आतपयत एका ऄन का िा

ईपसपशय जप िदित मानसी ििय तपयथाः । । भाषयम १.१७:२२

* अह ईपसपशानपराणायामजपयािधकतसय का कायािनषपिततः । । भाषयम १.१७:२३

* तदचयत ऄकलषतपि । । भाषयम १.१७:२४

* यसमादाह । । भाषयम १.१७:२५

**********************************************

ऄकलषमत ः । । १.१८ । ।

* आित । । भाषयम १.१८:१

Page 31: Pashupat Sutra - Kaundinya Panchartham

* ऄतर ऄकलषा यसय मितः सोऽय ऄकलषमितः । । भाषयम १.१८:२

* बहवरीिहसमासः । । भाषयम १.१८:३

* ऄतराकारः कलषपरितष ध । । भाषयम १.१८:४

* भािकालषय एिातर कालषय । । भाषयम १.१८:५

* कथ गमयत । । भाषयम १.१८:६

* परािकसदचतपिाथ । । भाषयम १.१८:७

* आह च परसतादत । । भाषयम १.१८:८

* नाि कष ननािभभाष िदतपयत ऄथाापनन दषट चािभभािषत च दर ष चछािोधा ईतपपदयनत । । भाषयम

१.१८:९

* त चोतपपनना मताििभवयजयनत । । भाषयम १.१८:१०

* कालितलकािददशानिथ । । भाषयम १.१८:११

* ऄिभवयत शचोचयत कलिषतोऽह वयाहतोऽह मिलनीकतोऽह आित । । भाषयम १.१८:१२

* ऄतो दर ष चछािोधिनिमतततपिानमतरपरीषसतरीशिपरितष धः िियत । । भाषयम १.१८:१३

* यदा तपि त दर षादयो भािा बीजकषय सित नोतपपदयनत तदा पर भािशौच परतपयिगनतवय । । भाषयम

१.१८:१४

* कलषमत ररित । । भाषयम १.१८:१५

* निमिततक च कलष । । भाषयम १.१८:१६

* न च िनिमततािनतपयतपिाननिमिततक िनतपय भिित । । भाषयम १.१८:१७

* बीजकषय ऽङकरिथ । । भाषयम १.१८:१८

* न च यतरि कलष ईतपपदयत ततरिोपसपशानादीिन कतावयािन । । भाषयम १.१८:१९

* अयतन त कतावयािन । । भाषयम १.१८:२०

* ऄथािप कलष ईतपपनन परिसत सयाततथािप तदथ न कतावयािन । । भाषयम १.१८:२१

* यदा त तदििसथत समभिित िशरोरोगािदिततदा कतावयािन । । भाषयम १.१८:२२

* ऄतर मितररित बिदचररतपयनथाानतर । । भाषयम १.१८:२३

* ऄतरािप करणवयपद श नातपमशौच वयाखयायत आतपयथाः । । भाषयम १.१८:२४

* अह ऄकलषमितना साधक न िक कतावय । । भाषयम १.१८:२५

* तदचयत चररतवय । । भाषयम १.१८:२६

* यसमादाह । । भाषयम १.१८:२७

**********************************************

चरतः । । १.१९ । ।

Page 32: Pashupat Sutra - Kaundinya Panchartham

* ऄतर चरतः आित धमााजान ऄिधकरत । । भाषयम १.१९:१

* भकषयचरणिततपशचररतवय ििहतावय तपसोऽजान कतावय न सथ य आतपयथाः । । भाषयम १.१९:२

* चरत आित ितामानकालः । । भाषयम १.१९:३

* ऄकलषमत शचरतो िा ऄसय का कायािनषपिततः । । भाषयम १.१९:४

* तदचयत । । भाषयम १.१९:५

**********************************************

ततोऽसय योगः परितात । । १.२० । ।

* ऄतर ततः आित चयाापद श । । भाषयम १.२०:१

* ततः चयाािभिनि शादननतर तजजनयधमाािदतपयथाः । । भाषयम १.२०:२

* ऄसय आित साधकापद श । । भाषयम १.२०:३

* योऽय ऄकलषमितशचरित तसय तपयथाः । । भाषयम १.२०:४

* अह िक भितीित । । भाषयम १.२०:५

* तदचयत योगः परितात । । भाषयम १.२०:६

* ऄययनयानािदलकषणः िियायोगशचरतः परितात आतपयथाः । । भाषयम १.२०:७

* ऄतरातपम शवरसयोगो योगः परतपय तवयः । । भाषयम १.२०:८

* पर आित अिदकमािण अरमभ भिित । । भाषयम १.२०:९

* यदा ऄकलषमितशचरित तदा परितात आतपयथााथ । । भाषयम १.२०:१०

* ततर यतः परितात । । भाषयम १.२०:११

* ििषय भयः । । भाषयम १.२०:१२

* परतपयारतिचततसय यतपपरितात तदयोगः । । भाषयम १.२०:१३

* यथा परितात । । भाषयम १.२०:१४

* िमशः । । भाषयम १.२०:१५

* य न परितात । । भाषयम १.२०:१६

* तपसा परितात । । भाषयम १.२०:१७

* यसय परितात । । भाषयम १.२०:१८

* अतपमनः साधकसय । । भाषयम १.२०:१९

* यिसमनपरितात । । भाषयम १.२०:२०

* योऽय अतपमनयातपमभािः स मह शवर परितात आतपयथाः । । भाषयम १.२०:२१

* एि

यसमादिवयािसथानकालद शिियापरयोगोचचािचपरयोजनयमिनयमििततिसतपयथापराणायामपरतपयाहा

Page 33: Pashupat Sutra - Kaundinya Panchartham

रिनिमततपरितष धसशयिनघाातनशौचिनयोगफलोपायाशच वयाखयाताः ऄतोऽतरायतनपरकरण समापत ।

। भाषयम १.२०:२२

* ऄतराह िक परयोजनिनि तनतर । । भाषयम १.२०:२३

* ईचयत न । । भाषयम १.२०:२४

* योगिनि । । भाषयम १.२०:२५

* यसमादाह यतोततर सतपयिप पदाथािलकषडय रङगपताकािदििचछषयपरलोभनाथ आद अरभयत । ।

भाषयम १.२०:२६

**********************************************

दशानशरिणमननििजञानािन चासय परितानत । । १.२१ । ।

* ऄतर दर नाम यद तदङशानादय ििकरणानत माह शवर ऐशवय ऄन न कदािचतपपरापतपिाक तिसमसततपपरापतौ च

। । भाषयम १.२१:१

* दशानािदषिािधकाररकोऽतर दरशबदो िषटवयः । । भाषयम १.२१:२

* ततपपरािपतशच योगपरिितततः । । भाषयम १.२१:३

* अह यदय ि सतरतोऽिभधीयनता दशानादयः । । भाषयम १.२१:४

* तदचयनत । । भाषयम १.२१:५

* दशान आतपयतरािप च निसतरक िचनतपयत । । भाषयम १.२१:६

* िषटा दशान दशय आित । । भाषयम १.२१:७

* ऄतर िषटा िसदचः । । भाषयम १.२१:८

* दशान ऄसय िसिदचः जञान । । भाषयम १.२१:९

* िषटवयािन रपािण । । भाषयम १.२१:१०

* ततपकतपसन ष ििषय ष समासििसतरििभागििश षतशच दशान परितात आतपयथाः । । भाषयम १.२१:११

* तथा शरिण आतपयतरािप निसतरक िचनतपयनत । । भाषयम १.२१:१२

* शरोता शरिण शरवय आित । । भाषयम १.२१:१३

* ततर शरोता िसदचः । । भाषयम १.२१:१४

* शरिण ऄसय िसिदचजञाान । । भाषयम १.२१:१५

* शरवयाः शबदाः । । भाषयम १.२१:१६

* तदसय िसदचसय शरावय षिथष समासििसतरििभागििश षतशच शरिण परितात आतपयथाः । । भाषयम

१.२१:१७

* तथा मनन आतपयतरािप च निसतरक िचनतपयत । । भाषयम १.२१:१८

* मनता मनन मनतवय आित । । भाषयम १.२१:१९

Page 34: Pashupat Sutra - Kaundinya Panchartham

* ऄतर मनता िसदचः । । भाषयम १.२१:२०

* मनन ऄसय िसिदचजञाान । । भाषयम १.२१:२१

* मनतवयािन परिचततािन । । भाषयम १.२१:२२

* द िमनषयितयागयोनीना धमााथाकाममोकषिचतताना मनता भितीतपयथाः । । भाषयम १.२१:२३

* तथा ििजञान आतपयतरािप निसतरक िचनतपयनत । । भाषयम १.२१:२४

* ििजञाता ििजञान ििजञ य आित । । भाषयम १.२१:२५

* ततर ििजञाता िसदचः । । भाषयम १.२१:२६

* ििजञान ऄसय िसिदचजञाान । । भाषयम १.२१:२७

* ििजञ या िततयः । । भाषयम १.२१:२८

* ऄसय िसदचसय परितानत सितः परादभािनतीतपयथाः । । भाषयम १.२१:२९

* ऄसय जञान ऄिसत न ित । । भाषयम १.२१:३०

* ईचयत ऄिसत । । भाषयम १.२१:३१

* यसमादाह । । भाषयम १.२१:३२

**********************************************

सिाजञता । । १.२२ । ।

* ऄतरोत ष दशयशरवयािदष च ऄश ष ष िसदच शवरपशवािदष िनििाश षिाची सिाशबदो िषटवयः । ।

भाषयम १.२२:१

* जञता आतपयतरािप च निसतरक िचनतपयत । । भाषयम १.२२:२

* जञाता जञान जञ य आित । । भाषयम १.२२:३

* ततर जञाता िसदचः जञान ऄसय िसिदचजञाान । । भाषयम १.२२:४

* जञ य काय कारण िसदचाशच ित । । भाषयम १.२२:५

* तसमाद का जञानशितरपररिमत न जञ य नान क नान कधोपचयात । । भाषयम १.२२:६

* सफिटकािदतपयिचचासय सिातः परितात आतपयथाः । । भाषयम १.२२:७

* अह िक ऄय िसदचो जञानमातरसतषटः पङगिदत िियाशितरपयिसत न ित । । भाषयम १.२२:८

* ईचयत ऄिसत । । भाषयम १.२२:९

* यसमादाह । । भाषयम १.२२:१०

**********************************************

मनोजिितपि । । १.२३ । ।

Page 35: Pashupat Sutra - Kaundinya Panchartham

* ऄतरागनतकतपिातपसिाजञानशितरता । । भाषयम १.२३:१

* न त ऊिषतपिििपरतपिििदतपयथाः । । भाषयम १.२३:२

* यसमाततर मनोजिििदतपय ि परापत समानोपमानतपिानमनोजिितपि आतपयत । । भाषयम १.२३:३

* मनोजििथ । । भाषयम १.२३:४

* अह । । भाषयम १.२३:५

* कोऽथाः सतरसय । । भाषयम १.२३:६

* ईचयत यादङमनसो जिितपि अशकाररतपि इदश ऄसय िसदचसय कतातपि शीघरतपि । । भाषयम १.२३:७

* न चासय परजापितिततपोिनिमतततपिादभािोततरा परििततः । । भाषयम १.२३:८

* िकत भािसय बलीयसतपिातपपरितत रतपपननसिभािः करोमीित कत एि भिित । । भाषयम १.२३:९

* ििनाशयामीित ििनषट िा । । भाषयम १.२३:१०

* कसमाथ । । भाषयम १.२३:११

* दिकिययोरपरतीघाततपिाथ । । भाषयम १.२३:१२

* तपि आित भाििनदशादगमयत िितत ऄसय शितः सामरथय । । भाषयम १.२३:१३

* ऐशवय इदश आतपयथाः । । भाषयम १.२३:१४

* अह िक ऄसय िसदचसय कतावय करण कतो िा करोित । । भाषयम १.२३:१५

* तदचयत । । भाषयम १.२३:१६

**********************************************

कामरिपतपि । । १.२४ । ।

* कामरपी आतपयतरािप च निसतरक िचनतपयत । । भाषयम १.२४:१

* कामी कामः कामय आित । । भाषयम १.२४:२

* ततर कामी िसदचः । । भाषयम १.२४:३

* कामोऽसय चछा । । भाषयम १.२४:४

* कामयािन रपािण । । भाषयम १.२४:५

* कथ । । भाषयम १.२४:६

* कम आचछाया भिित । । भाषयम १.२४:७

* रपािण याििनत यादशािन च चछित ताििनत तादशािन च करोित । । भाषयम १.२४:८

* अतपमायततािन चासय रपकरणािन पिथवयादीिन । । भाषयम १.२४:९

* ििभतपिाचच करणाना यतर यतर रपाडयिभिनिातायित ततर ततर चासय बदयादीना करणाना

ििततलाभो भिित । । भाषयम १.२४:१०

Page 36: Pashupat Sutra - Kaundinya Panchartham

* चकषरािदिदङषटानताथ । । भाषयम १.२४:११

* नािधिाता आित च थ । । भाषयम १.२४:१२

* तचच न । । भाषयम १.२४:१३

* कसमाथ । । भाषयम १.२४:१४

* यसमादाह रपीित । । भाषयम १.२४:१५

* ऄतर रपाडयिधितितीित रपी । । भाषयम १.२४:१६

* दिडडिथ । । भाषयम १.२४:१७

* रिपिचनाचच सिषा एि रपाणा यगपद िािधिाता भिित । । भाषयम १.२४:१८

* ििभतपिादिभननो मह शवराथ । । भाषयम १.२४:१९

* आद च रिसायजयिनदशादगमयत । । भाषयम १.२४:२०

* तपि आित भाििनदशादगमयत िितत ऄसय शितः सामरथय । । भाषयम १.२४:२१

* ऐशवय इदश आतपयथाः । । भाषयम १.२४:२२

* अह पररिमत ष कतपय ष ऄशितदशानातपसद हः । । भाषयम १.२४:२३

* ऄथ िक ऄय िसदचसत षा सिकताना रपाणा सहार शतः ईत ििशवािमतरिदशतः आित । । भाषयम

१.२४:२४

* ईचयत । । भाषयम १.२४:२५

* यसमादाह । । भाषयम १.२४:२६

**********************************************

ििकरणः । । १.२५ । ।

* ऄतर ििः ििनाश ििनाकरण । । भाषयम १.२५:१

* ििकरणो भिित । । भाषयम १.२५:२

* िििशखििरथिथ । । भाषयम १.२५:३

* करणपरितष धातपकायापरितष धः कतो भिित । । भाषयम १.२५:४

* कसमाथ । । भाषयम १.२५:५

* िििशषटतपिादगराहकतपिातपसकषमतपिाचच करणाना । । भाषयम १.२५:६

* तसमािदरकरण आित किलय । । भाषयम १.२५:७

* अह ऄििश षािदह साखययोगादीना ऄिप सहशवयण कायाकरणतपयाग कतपिा किलयिनिा । ।

भाषयम १.२५:८

* आहािप च शासतर । । भाषयम १.२५:९

* कथ तसमादििश षः । । भाषयम १.२५:१०

Page 37: Pashupat Sutra - Kaundinya Panchartham

* ऄथ मितः िनरितशय मोकष नािसत िषमय तथापयितदानािदिभः सायसाधनिनिातोऽथ ििश षः

ईचयत । । भाषयम १.२५:११

* नाििश षः । । भाषयम १.२५:१२

* यसमादाह । । भाषयम १.२५:१३

**********************************************

धिमातपि च । । १.२६ । ।

* ऄतर गणधमणाय धमी भिित । । भाषयम १.२६:१

* यद तदङशानादय ििकरणानत माह शवर ऐशवय ऄसय शपरसादातपसिगणसितत त नाय गणधमण धमी

भिित । । भाषयम १.२६:२

* कतः । । भाषयम १.२६:३

* तपि आित भाििनदशादगमयत । । भाषयम १.२६:४

* ऊत ऽिप कायाकरण जञाता कताा च भिित । । भाषयम १.२६:५

* ततशच किलयादयाः सिािनिा ििश िषता भििनत । । भाषयम १.२६:६

* चशबदोऽतर जञानिियाशितसमारोपणाथाः । । भाषयम १.२६:७

* एि ऄतरासय िसदचसय कामरिपििकरणिचनातपसिकत ष रप ष परभतपि ििभतपि गणधिमातपि च

वयाखयात । । भाषयम १.२६:८

* एतदयतोततर परसादादगणाः परितानत आतपयथाः । । भाषयम १.२६:९

* ऄतर द अिधकाररक ऐशवयापरकरण पररसमापत आित । । भाषयम १.२६:१०

* अह िक परकत षििप द िमनषयितयागयोिनरप षिसय िसदचसय परभतपि ििभतपि चािसत न ित । ।

भाषयम १.२६:११

* ईचयत ऄिसत । । भाषयम १.२६:१२

* यसमादाह । । भाषयम १.२६:१३

**********************************************

सि चासय िशया भििनत । । १.२७ । ।

* ऄतर सि िनरिश षाः पशधमााण आतपयथाः । । भाषयम १.२७:१

* चशबदः सिकतपरकतरपसमचचयाथाः । । भाषयम १.२७:२

* परकत षििप द िािदरप ष परभतपि ििभतपि चासतीित । । भाषयम १.२७:३

Page 38: Pashupat Sutra - Kaundinya Panchartham

* ऄसय आित िसदचसय तपयथाः । । भाषयम १.२७:४

* िशयाः ििध याः । । भाषयम १.२७:५

* िशिितानशच भिनतीतपयथाः । । भाषयम १.२७:६

* भििनत आित भताथािादो िनःसशय । । भाषयम १.२७:७

* अह िक ऄय िसदचसत षा कदािचदरशयो भिित न ित । । भाषयम १.२७:८

* ईचयत न । । भाषयम १.२७:९

* यसमादाह । । भाषयम १.२७:१०

**********************************************

सिषा चािशयो भिित । । १.२८ । ।

* ऄतरािप सिाशबदः पशषि ि । । भाषयम १.२८:१

* सिषा आित नयनपररगरह । । भाषयम १.२८:२

* चशबदोऽभयिधकतपि । । भाषयम १.२८:३

* ऄभयिधक ईतपकषटो वयितररतशच भितीतपयथाः । । भाषयम १.२८:४

* ऄिशय आित । । भाषयम १.२८:५

* ऄकारो भतपि िशयतपि परितष धयित । । भाषयम १.२८:६

* भिित आित भताथािादो िनःसशय । । भाषयम १.२८:७

* यदा गणयातः परापतशवयाः िसदचसतदा सिषा शत रिशयो भितीतपयथाः । । भाषयम १.२८:८

* अह िक सिशकतपयायािानता िशया भििनत अहोिसिदचमामयाादा रकषिनत गरिशषयिथ । ।

भाषयम १.२८:९

* गरोः शतः िशषयो नायािानतः । । भाषयम १.२८:१०

* यसमादाह । । भाषयम १.२८:११

**********************************************

सिाशचाििशित । । १.२९ । ।

* ऄतरािप सिाशबदः पशषि ि िनरिश षिाची िषटवयः । । भाषयम १.२९:१

* चशबदः पिोतसमचचय । । भाषयम १.२९:२

* न क िल ऄसय त िशयाः िक तपिाि शयाशच ित । । भाषयम १.२९:३

* ऄतर अिङित अि शनमयाादा ऄिधकरत । । भाषयम १.२९:४

Page 39: Pashupat Sutra - Kaundinya Panchartham

* ििश परि शन । । भाषयम १.२९:५

* स तसय जञानििययोििाभतपि ऽिप शितसयोगादाििशय परतपययलोप कत समथो भितीतपयथाः । ।

भाषयम १.२९:६

* अह िक ऄय िसदचसत षा कदािचदाि शयो भिित न ित । । भाषयम १.२९:७

* ईचयत न । । भाषयम १.२९:८

* यसमादाह । । भाषयम १.२९:९

**********************************************

सिषा चानाि शयो भिित । । १.३० । ।

* ऄतरािप सिाशबदः पशषि ि । । भाषयम १.३०:१

* सिषा आित नयनपररगरह । । भाषयम १.३०:२

* चशबदोऽभयिधकतपि । । भाषयम १.३०:३

* ऄभयिधक ईतपकषटो वयितररतशच भितीतपयथाः । । भाषयम १.३०:४

* ऄनाि शय आित । । भाषयम १.३०:५

* ऄकारा भतपि अि शयतपि परितष धयित । । भाषयम १.३०:६

* ऄनाि शयधमाा भिित । । भाषयम १.३०:७

* न वयािधश षिदिसथान भिित आित भताथािादो िनःसशय । । भाषयम १.३०:८

* यदा गणयातः परापतशवयाः िसदचसतदा सिषा चानाि शयो भितीतपयथाः । । भाषयम १.३०:९

* अह िक अि शनमातर एि शतो यकषरकषःिपशाचािदिदत पराणरिप ििपरयोग यातनािभशच सयोग

कत शतो भितीित । । भाषयम १.३०:१०

* ईचयत शतः । । भाषयम १.३०:११

* यसमादाह । । भाषयम १.३०:१२

**********************************************

सि चासय िया भििनत । । १.३१ । ।

* ऄतरािप सिाशबदः पशषि ि िनरिश षिाची िषटवयः । । भाषयम १.३१:१

* चशबदः समचचय । । भाषयम १.३१:२

* न क िल ऄसय त िशयाः अि शयाशच िकत ियाशच ित । । भाषयम १.३१:३

* ऄसय आित िसदचापद श । । भाषयम १.३१:४

Page 40: Pashupat Sutra - Kaundinya Panchartham

* िया आित । । भाषयम १.३१:५

* िध पराणििपरयोग यातनाया च । । भाषयम १.३१:६

* पराणरिप ििपरयोग यातनािभशच सयोग कत समथो भितीतपयथाः । । भाषयम १.३१:७

* भििनत आित भताथािादो िनःसशय । । भाषयम १.३१:८

* यदा गणयातः परापतशवयाः िसदचसतदा सि चासय िया भिनतीतपयथाः । । भाषयम १.३१:९

* अह िक ऄय िसदचसत षा कदािचदरयो भिित न ित । । भाषयम १.३१:१०

* ईचयत न । । भाषयम १.३१:११

* यसमादाह । । भाषयम १.३१:१२

**********************************************

सिषा चाियो भिित । । १.३२ । ।

* ऄतरािप सिाशबदः पशषि ि । । भाषयम १.३२:१

* सिषा आित नयनपररगरह । । भाषयम १.३२:२

* चशबदोऽभयिधकतपि । । भाषयम १.३२:३

* ऄभयिधकः ईतपकषटो वयितररतशच भितीतपयथाः । । भाषयम १.३२:४

* ऄिय आित । । भाषयम १.३२:५

* ऄकारो भतपि ियतपि परितष धयित । । भाषयम १.३२:६

* यदा गणयातः परापतशवयाः िसदचसतदा सिषा चाियो भितीतपयथाः । । भाषयम १.३२:७

* एि परकत षििप द िािदशरीर ष रप ष परभतपि ििभतपि च वयाखयात । । भाषयम १.३२:८

* ऄतर द षटसतरीपरकरण पररसमापत । । भाषयम १.३२:९

* अह िक ऄसय िसदचसयतदशवय िनतपय

अहोिसितपपािथािापयतजसिायवयवयोममानसाहकाररकमहदातपमकािदिदिनतपय आित । । भाषयम

१.३२:१०

* ईचयत िनतपय । । भाषयम १.३२:११

* यसमादाह । । भाषयम १.३२:१२

**********************************************

ऄभीतः । । १.३३ । ।

* ऄतर ऄकषयािदिचनििरोधादधीतशचरतीित पाठानपपिततः । । भाषयम १.३३:१

Page 41: Pashupat Sutra - Kaundinya Panchartham

* तसमादतीतानागतितामानकालभय न ििदयत आतपयतोऽभीतः । । भाषयम १.३३:२

* अह ऄभीताना ऄिप बरहमादीना सहार कषयः शरयत । । भाषयम १.३३:३

* तसमाननाभीततपिाितपनतपय । । भाषयम १.३३:४

* ऄभीतसय िा िक लकषण । । भाषयम १.३३:५

* तदचयत । । भाषयम १.३३:६

**********************************************

ऄकषयः । । १.३४ । ।

* ऄतर ऄकारः कषयपरितष ध । । भाषयम १.३४:१

* ऄतर कषयो नाम सित परषिनतपयतपि पि ऄसय बराहमणसय तसतरशवयरपकषाः । । भाषयम १.३४:२

* अहकाररकमहदातपमकािदिभरिनतपयो योगः । । भाषयम १.३४:३

* ऄय त ऄन न िनतपय न माह शवर णशवयण योगातपपरषः ऄकषयः आतपयपचयात । । भाषयम १.३४:४

* राजकोशितपकटिमबिवयिथ । । भाषयम १.३४:५

* अह इशवराणा ऄिप ययाितपरभतीना जरािभभिनादथ िक ऄय जीयात न ित । । भाषयम १.३४:६

* ऄकषयसय िा िक लकषण । । भाषयम १.३४:७

* तदचयत । । भाषयम १.३४:८

**********************************************

ऄजरः । । १.३५ । ।

* ऄतर ऄकारो जरा परितष धित । । भाषयम १.३५:१

* ऄतर जरा नाम पिलतसखिलतपयािदलकषणा कायासय दिकियाशितहािनशच करणाना । । भाषयम

१.३५:२

* कसमाथ । । भाषयम १.३५:३

* ततपफलभोततपिादय जीयात आतपयपचयात । । भाषयम १.३५:४

* आदानी त कािमतपिािदरकरणधिमातपिाचच नासतीतपयतः ऄजर आतपयचयत । । भाषयम १.३५:५

* अह ऄजराणा ऄिप द िादीना सहारादिााङमतपयदाशयत । । भाषयम १.३५:६

* ऄथ िक ऄसय मतपयििादयत न ित । । भाषयम १.३५:७

* ऄजरसय िा िक लकषण । । भाषयम १.३५:८

* तदचयत । । भाषयम १.३५:९

Page 42: Pashupat Sutra - Kaundinya Panchartham

**********************************************

ऄमरः । । १.३६ । ।

* ऄतर ऄकारो मतपयपरितष ध । । भाषयम १.३६:१

* मङपराणतपयाग । । भाषयम १.३६:२

* ऄतर पराणािदििततिनरोधो मतपयररतपयचयत । । भाषयम १.३६:३

* कसमाथ । । भाषयम १.३६:४

* ततपफलभोततपिाथ । । भाषयम १.३६:५

* सोऽसय कािमतपिािदरकरणधिमातपिाचच नासतीतपयतः । । भाषयम १.३६:६

* ऄमर आतपयचयत । । भाषयम १.३६:७

* तसमादभीताकषयािदिचनािननतपयमशवय आित िसदच । । भाषयम १.३६:८

* अह । । भाषयम १.३६:९

**********************************************

सिातर चापरितहतगितभािित । । १.३७ । ।

* सिातर ऄिभपर ताथष परितामानसय मह शवर णािप ऄपरितबनधधिमातपि ऄपरतीघातः । । भाषयम

१.३७:१

**********************************************

आतपय तगाणयातो भगितो महाद िसय महागणपितभािित । । १.३८ । ।

* आतपय तः पिोतः ऄिशयतपिानाि शयतपिाियतपिाभीततपिाकषयतपिाजरतपिामरतपिापरतीघाततपिाखयः

ऄषटिभगाणः िसिदचलकषणयातो भगितो महाद िसय महागणपितभािित । । भाषयम १.३८:१

* सिापशभयोऽभयिधकतपि ऐशवयााितशयानमहतति । । भाषयम १.३८:२

* गणाः निनदमहाकालादयः । । भाषयम १.३८:३

* सिापशवािदकायासिािमतपि पिततपि । । भाषयम १.३८:४

* एि ऄयायपररसमािपत कतपिा यत ित । । भाषयम १.३८:५

Page 43: Pashupat Sutra - Kaundinya Panchartham

**********************************************

ऄतर द बरहम जप थ । । १.३९ । ।

* बहचच त भयः सिाबरहमभयः सिय भिित । । भाषयम १.३९:१

* जप िदित च मानसििया । । भाषयम १.३९:२

* जपय परतपयिगनतवय । । भाषयम १.३९:३

* ईत अह जपयजञसत यजञाना िििशषटो दशिभगाणः । । भाषयम १.३९:४

* ईपाश सयाचछतगणः साहसरो मानसः समतः । । भाषयम १.३९:५

* ऄतो मनसि जपतवय । । भाषयम १.३९:६

* िक ऄथािमित च थ । । भाषयम १.३९:७

* तदचयत ऄधमावयिचछततयथ धमासय चािभिदयथ तसय चाकशल भयो वयाितानाथ

बरहमडयनिरतपदपङकतपया ईपिनबनधनाथ च तपयथाः । । भाषयम १.३९:८

* अह िक पनसतदबरहम ित । । भाषयम १.३९:९

* ऄतरोचयत सदयोजातादय । । भाषयम १.३९:१०

* ऄथिातर बरहमायाययोदारसथः समबनधः । । भाषयम १.३९:११

* कथ । । भाषयम १.३९:१२

* पशपत ररतपयत सद हः । । भाषयम १.३९:१३

* िकनरपितसरपितपरजापितपरभितिदसयशवय कत ऄिनतपय अगनतक िा । । भाषयम १.३९:१४

* िक चासय जनम मतपयिाा ििदयत न ित । । भाषयम १.३९:१५

* ईचयत न । । भाषयम १.३९:१६

* यसमादाह । । भाषयम १.३९:१७

**********************************************

सदयोऽजात परपदयािम । । १.४० । ।

* ऄतर सदयः आतपयिसमनपद ऽथादरय िचनतपयत । । भाषयम १.४०:१

* सशच अदयशच । । भाषयम १.४०:२

* अिपतपालनिथ । । भाषयम १.४०:३

* ऄतर सिदित िनतपयतपि । । भाषयम १.४०:४

* कसमाथ । । भाषयम १.४०:५

* ििनाशह तपिभािाथ । । भाषयम १.४०:६

Page 44: Pashupat Sutra - Kaundinya Panchartham

* िनतपय धरि ऄििनािश पतपयः पिततपि नानय षा आतपयतोऽिभधीयत सिदित । । भाषयम १.४०:७

* अह िक ऄय अिदमतति सित िनतपयो मोकषिथ । । भाषयम १.४०:८

* ईचयत न । । भाषयम १.४०:९

* यसमादाह अदयः । । भाषयम १.४०:१०

* तदवयितररतसय । । भाषयम १.४०:११

* ह तोरसभिादादयमनागनतक पतपयः पिततपि नानय षा आतपयथाः । । भाषयम १.४०:१२

* अह िक िनतपयानािदतपि सित परषिजजायत । । भाषयम १.४०:१३

* ईचयत न । । भाषयम १.४०:१४

* यसमादाह ऄजातः । । भाषयम १.४०:१५

* ऄतर ऄकारो जनममतपयपरितष ध । । भाषयम १.४०:१६

* जनममतपयरिहतो भगिािननरञजनः । । भाषयम १.४०:१७

* कसमाथ । । भाषयम १.४०:१८

* साञजनिततयलाभाथ । । भाषयम १.४०:१९

* िनरिभमािनतपि नानय षा आतपयतः । । भाषयम १.४०:२०

* ऄजात आित कमा । । भाषयम १.४०:२१

* अह ऄथततपसतति अदयतपि ऄजाततपि च गण कारण जञातपिा साधक न िक कतावय । । भाषयम

१.४०:२२

* तदचयत परपततवय । । भाषयम १.४०:२३

* यसमादाह परपदयािम । । भाषयम १.४०:२४

* आित साधकापद शः । । भाषयम १.४०:२५

* यथा ऄगन वरतपत वरत चररषयािम आित । । भाषयम १.४०:२६

* ऄतर परशबदः कारणानतर ष सततिादयतपिाजाततपिपरितष धाथो भशाथाशच । । भाषयम १.४०:२७

* तसमातपसिाभािानिभषिङग ण तद ि कारण परपततवय । । भाषयम १.४०:२८

* शरण ऄभयपगनतवय आतपयथाः । । भाषयम १.४०:२९

* अह ऄतर परपननः िक कररषयित । । भाषयम १.४०:३०

* िक िा दासयित । । भाषयम १.४०:३१

* तदचयत पजा कररषयतपयातपमान च दासयित । । भाषयम १.४०:३२

* यथाह । । भाषयम १.४०:३३

**********************************************

सदयोऽजाताय ि नमः । । १.४१ । ।

Page 45: Pashupat Sutra - Kaundinya Panchartham

* अह सतति अदयतपि ऄजाततपि च पिोत । । भाषयम १.४१:१

* सदयोऽजाताय आित चतथी । । भाषयम १.४१:२

* िशबदः समभािन । । भाषयम १.४१:३

* सतति अदयतपि ऄजाततपि च धमाानसभावय बरिीित सदयोऽजाताय ि नमः । । भाषयम १.४१:४

* नम आतपयातपमपरदान पजाया च । । भाषयम १.४१:५

* नमसकार णातपमान परयचछित पजा च परयङत आतपयथाः । । भाषयम १.४१:६

* अह िक परयोजन अतपमान मह शवराय परयचछित । । भाषयम १.४१:७

* िक ऄसय दःख िा । । भाषयम १.४१:८

* िक िा मह शवरानमगयत । । भाषयम १.४१:९

* िक िा सिय ईतपपािदतानगहीतितरोभाििताना पशना पितः ईत परररित । । भाषयम १.४१:१०

* ईचयत सिय । । भाषयम १.४१:११

* यसमादाह । । भाषयम १.४१:१२

**********************************************

भि भि नाितभि । । १.४२ । ।

* ऄतर भि भि आित िीपसा । । भाषयम १.४२:१

* भि आित ििदयाकलापशना समसताना गरहण । । भाषयम १.४२:२

* भिः कसमाथ । । भाषयम १.४२:३

* भिनभािनकततपिाथ । । भाषयम १.४२:४

* यसमादङ िमनषयितयाकतपि न भाियित च तानीशवरः । । भाषयम १.४२:५

* धमाजञानिरागयशवयााधमााजञानािरागयानशवयााणा भिनभािनतपिादभिः । । भाषयम १.४२:६

* तसय भयोभय ईतपपततयनगरहितरोभाि च दषटिा । । भाषयम १.४२:७

* िीपसायाः ईतपपतताितपपततािनगरह ऽनगरह ितरोभाि ितरोभाि च तपयथाः । । भाषयम १.४२:८

* नाितभि आित । । भाषयम १.४२:९

* नकारः कायातपि परितष धयित । । भाषयम १.४२:१०

* ऄितशियतभि ष मा भिामीतपयथाः । । भाषयम १.४२:११

* अह िक भिािदरयोगमातर एिक मगयत । । भाषयम १.४२:१२

* तदचयत न । । भाषयम १.४२:१३

* यसमादाह । । भाषयम १.४२:१४

**********************************************

Page 46: Pashupat Sutra - Kaundinya Panchartham

भजसि मा । । १.४३ । ।

* ऄतर भज आतपयनगरह । । भाषयम १.४३:१

* सि आित कारणापद श । । भाषयम १.४३:२

* मा आतपयातपमापद श । । भाषयम १.४३:३

* भजसि मा तरायसि मा ऄनगहणीषि मािमतपयथाः । । भाषयम १.४३:४

* अह क अमनतरयत । । भाषयम १.४३:५

* क परपदयत । । भाषयम १.४३:६

* कसम नमसकार करोित । । भाषयम १.४३:७

* कसत परष भिानमोकषयित । । भाषयम १.४३:८

* क िा बरिीित भजसि मािमित । । भाषयम १.४३:९

* तदचयत यसमादाह । । भाषयम १.४३:१०

**********************************************

भिोदभिः । । १.४४ । ।

* ऄतर भि आित ििदयाकलापशनाम ि गरहण । । भाषयम १.४४:१

* तसयोतपपिततकताा भगिािनतपयतो भिोदभि आित । । भाषयम १.४४:२

* ऄतरोतपपादकानगराहकितरोभािकधिमा कारण ईतपपादयानगराहयितरोभावयधिमा काय

आतपय ततपकायाकारणयोलाकषण । । भाषयम १.४४:३

* एतिसमनकारण परपततयािद िमोपयोिग िषटवय । । भाषयम १.४४:४

* एिमतर भगितपकौिडडनयकत पञचाथाभाषय परथमोऽयायः सह बरहमणा गरनथतोऽथातशच पररसमापत

आित । । भाषयम १.४४:५

**********************************************

पाशपतसतर, २

िामः । । २.१ । ।

Page 47: Pashupat Sutra - Kaundinya Panchartham

* नामिभः शर ि आतपयथाः । । भाषयम २.१:१

* ईत िह । परषिजशङग ष हििभाषणलकषमस । िामः शर ि षििि ष निसिथष कीितातः । ।

भाषयम २.१:२

* अह िकिनिमततासयोतपपादकािदपरििततः िकपरयोजना िा । । भाषयम २.१:३

* तदचयत । । भाषयम २.१:४

**********************************************

द िसय । । २.२ । ।

* आित । । भाषयम २.२:१

* ऄतर द ि आित िदि िीडाया । । भाषयम २.२:२

* िीडाधिमातपिातपिीडािनिमतता । । भाषयम २.२:३

* िीडािान ि स भगिािनिदयाकलापशसजञक ितरििधमिप काय ईतपपादयननगहणाित ितरोभाियित

च तपयतो द िः । । भाषयम २.२:४

* परििततशचोतपपततयािदफला िषटवया । । भाषयम २.२:५

* द िसय आित तदचिमातपि षिी । । भाषयम २.२:६

* अह िक नामदरयम िातर कारण िितनयत ऄथादरयम ि िा अहोिसिदनयदपयिसत न ित । । भाषयम

२.२:७

* ईचयत ऽिसत । । भाषयम २.२:८

* यसमादाह । । भाषयम २.२:९

**********************************************

जय िसय । । २.३ । ।

* आित । । भाषयम २.३:१

* ऄतर परतपिाजजय िः । । भाषयम २.३:२

* क षा क न िा परः । । भाषयम २.३:३

* तदचयत िसदचसाधकपशना । । भाषयम २.३:४

* तदायतततपिाितपसदचसाधकभािसय सिापशना च परििततिनििततिसथतपयािदफलाना आतपयतो जय िः

परतरः । । भाषयम २.३:५

* परतमशच ित । । भाषयम २.३:६

Page 48: Pashupat Sutra - Kaundinya Panchartham

* ऄकतक चासयशवय । । भाषयम २.३:७

* ईत िह । दिकियालकषणा शितसतततिधमोऽसय िनतपयता । शर िोऽतः सिाभत ष तसमाद ष परः

समतः । । भाषयम २.३:८

* आतपय ि परतपिाजजय िः । । भाषयम २.३:९

* ऄतरािप जय िसय ित तदचिमातपि षिी । । भाषयम २.३:१०

* अह िक नामतरय एिातर कारण िचनतपयत ऄथातरयम ि िा अहोिसिदनयदपयिसत न ित । । भाषयम

२.३:११

* ईचयत ऽिसत । । भाषयम २.३:१२

**********************************************

रिसय । । २.४ । ।

* आित । । भाषयम २.४:१

* ऄतर रतसय भयसय िािणातपसयोजनाििः ततर रत ऄिभलाप आतपयनथाानतर । । भाषयम २.४:२

* िािण नाम । । भाषयम २.४:३

* भय ििििध । । भाषयम २.४:४

* ईत िह । नानाििधः कतयासमादभयशच ििििधसतथा । सयोजयित भतािन तसमािि आित समतः ।

। भाषयम २.४:५

* ऄतरािप तदचिमातपि षिी । । भाषयम २.४:६

* अह िक तथ । । भाषयम २.४:७

* कीदश िा तदसय ित । । भाषयम २.४:८

* ईचयत । । भाषयम २.४:९

**********************************************

किलतासन । । २.५ । ।

* ऄतर ितरििध न कायण ििदयाकलापशसजञक न ततरि िसथतपयतपपिततपरलयानपरापनिता किलत

शोिभतशिबदत नभसतारािभररि तपयथाः । । भाषयम २.५:१

* अह यद ततपपतपयः पिततपि शितः सामरथयामशवय सिगणः सदभािः सततति तततिधमाः तदासन । ।

भाषयम २.५:२

* नत पदमासनिदपि शनलकषण आतपयथाः असन कसमाथ । । भाषयम २.५:३

Page 49: Pashupat Sutra - Kaundinya Panchartham

* असत ऽिसमनासन । । भाषयम २.५:४

* कायामन न िा ऄयासत आतपयासनिमतपयथाः । । भाषयम २.५:५

* ऄत असन । । भाषयम २.५:६

* ऄतोऽवययोऽमतो भगिानकामतः सिशितसथ काय सिशकतपया ऄयासत । । भाषयम २.५:७

* तसमादासनसथ काय कारण च ित । । भाषयम २.५:८

* अह कायाकारणयोिािततसकरदोषो गोजाििमिहषीकषीरिथ । । भाषयम २.५:९

* तदत न । । भाषयम २.५:१०

* ऄङगलयगररपािदििदतपयसकरः । । भाषयम २.५:११

* दीपािदतपयपरकाशनयनरिशमिचचासकरः । । भाषयम २.५:१२

* अह सकर ऄपररचछ ददोषः इशवरपरषििदयाकलाना मािकषककोटिवयिथ । । भाषयम २.५:१३

* तदचयत एकोततरोतपकषण वयापयवयापकभाि नाििसथताना तततिादीना नापररचछ ददोषः

सतरतपिादवयापक मह शवरततति वयापय परषािदपञचििशक । । भाषयम २.५:१४

* तथा अतपमतपिादवयापक परषततति वयापय परधानािदचतििशक । । भाषयम २.५:१५

* तथा वयापक परधान वयापय बदयािदतरयोििशक । । भाषयम २.५:१६

* वयािपका भिित बिदचः वयापय ऄहकारािददराििशक । । भाषयम २.५:१७

* तथा वयापको भितपयहकारः वयापयानय कादश िनियािण दशििध च काय । । भाषयम २.५:१८

* वयापकानय कादश िनियािण वयापयािन पञचभतसकषमािण शबदादीिन । । भाषयम २.५:१९

* तथा वयापकािन पञचभतसकषमािण शबदादीिन वयापयािन अकाशादीिन पञचमहाभतािन । ।

भाषयम २.५:२०

* तथा वयापकमाकाश वयापय िायिािदभतचतषक । । भाषयम २.५:२१

* तथा वयापको भिित िायः वयापय त जःपरभित भततरय । । भाषयम २.५:२२

* तथा वयापक भिित त जः वयापय ऄबािददरय । । भाषयम २.५:२३

* तथा वयािपका भिनतपयापः वयापया पिथिी । । भाषयम २.५:२४

* वयािपका पिथिी वयापयािन भमयदकरसलकषणािन कायाािण । । भाषयम २.५:२५

* तथा वयापकािन भमयदकरसलकषणािन कारणािन वयापय द िमनषयितयागयोिन

तणौषिधिकषगलमलतािनसपतपयािदकाय ऄन कििध ऄतो नापररचछ ददोषः । । भाषयम २.५:२६

* अह िततयसकरगरहण दषटानताभािादयत तदचयत हररिोदकिदवयापय वयापक च तदयथा

हररिोदक िसनगधतपिशतपयािदधमरपा गरहण गनधिणाघनकषारतपिािदिभहाररिायाः । । भाषयम २.५:२७

* तथाणािद िािदसथानशरीर िनियििषयािदसिनि श न सखदःखसिनपात न च शवरसय । । भाषयम

२.५:२८

* एि परषसयािप । । भाषयम २.५:२९

* इशवरसयािप ऄपररणािमधिमातपिातपसखदःखदाततपिाचच परधानधमााधमाादीना गरहण । । भाषयम

२.५:३०

Page 50: Pashupat Sutra - Kaundinya Panchartham

* तथा परधानसय मानससकलपालोचनगमनािदिभः करणगरामसय ििषयाणा च गरहण । । भाषयम

२.५:३१

* तथा धितसगरहपितवयहािकाशदानािदिभधामः पिथवयादीना गरहणिमित परधानिािदनो मनयनत

। । भाषयम २.५:३२

* अह ऄथ ह तनतर कथ कायाकारणािसथान । । भाषयम २.५:३३

* तदराचय । । भाषयम २.५:३४

* तदचयत आह यसमादाह शिासिभयः आित िचनादयथासमभि । । भाषयम २.५:३५

* सित ििभतपि सििततया कायाकारणयोः सिागततपि ऽिप सििततयसकरः तसमादासनसथ काय कारण

च ित । । भाषयम २.५:३६

* अह िक तदासनसथ काय असन िनतपय अहोिसिदिनतपयिमित । । भाषयम २.५:३७

* ईचयत िनतपय काय । । भाषयम २.५:३८

* कसमाथ । । भाषयम २.५:३९

* पतपयभािित । । भाषयम २.५:४०

* कारण शवरिनतपयतपिातपपितिनतपयतपि । । भाषयम २.५:४१

* आह सदयोजातािदिचनातपपालको िनतपयः । । भाषयम २.५:४२

* पालकिनतपयतपिाचच पालयमिप िनतपय । । भाषयम २.५:४३

* कसमाथ । । भाषयम २.५:४४

* न हयसित पालय पालक आतपय ि । । भाषयम २.५:४५

* सित िनतपयतपि तानय ि पशवादीिन सयोजयित । । भाषयम २.५:४६

* मललोहमयपराकारािदिदङषटानताथ । । भाषयम २.५:४७

* ििततलाभशचोतपपिततररतपयचयत । । भाषयम २.५:४८

* िसथितसथानशरीर िनियििषयादयायतनाना परसपरोपकाराचचानगरहः इशवरचोदनानगरहः िियोजन

ििततलोपशच । । भाषयम २.५:४९

* लोपोऽभािः । । भाषयम २.५:५०

* तसमाितपतरषििप काल ष असनसथ काय िषटवय । । भाषयम २.५:५१

* पिथवया बीजििदतपयथाः । । भाषयम २.५:५२

* अह िक ततपकाय भगिानयगपदतपपादयित िमशो िा । । भाषयम २.५:५३

* िक िा कमााप कषः ऄनप कषो िा । । भाषयम २.५:५४

* तदचयत यथ षट । । भाषयम २.५:५५

* यसमादाह । । भाषयम २.५:५६

**********************************************

Page 51: Pashupat Sutra - Kaundinya Panchartham

सािाकािमक आतपयाचकषत । । २.६ । ।

* ऄतर सिाशबदो ििदयािदकायािनरिश षिाची िषटवयः । । भाषयम २.६:१

* कािमक आतपयतरािप निसतरक िचनतपयत । । भाषयम २.६:२

* कामी कामः कामयिमित च ततर कामी इशवरः । । भाषयम २.६:३

* कामोऽसय चछा । । भाषयम २.६:४

* कामय ििदयािदकाय । । भाषयम २.६:५

* तदिम ण िमशो िा यथ षटमतपपादयित । । भाषयम २.६:६

* कसमाथ । । भाषयम २.६:७

* कािमतपिाथ । । भाषयम २.६:८

* ऄकमााप िकषतपि चासयात एि िसदच । । भाषयम २.६:९

* कमाकािमनशच मह शवरमप कषनत न त भगिानीशवरः कमा परष िाप कषत । । भाषयम २.६:१०

* ऄतो न कमााप कष इशवरः । । भाषयम २.६:११

* आितशबदोऽथााना िनिाचनतपिातपपरकरणपररसमापतपयथाः । । भाषयम २.६:१२

* अह कािमतपि तततििधमय कयााथ । । भाषयम २.६:१३

* कायातपि न िा पररणािमतपि अतपमनो बनधमोकषििपयाय िा कयााथ । । भाषयम २.६:१४

* तदचयत यसमादाह अिङित । । भाषयम २.६:१५

* अिङित कायाकारणतपि अतपमनो मताना च मयाादा । । भाषयम २.६:१६

* तदचयत ईतपपादयानगराहयितरोभावयकलपकतपिाभािकतपि नापररणािमतपि अतपमनो मताना च

पनदाःखरसयोजन आतपय षा कारणमयाादा । । भाषयम २.६:१७

* सथापया च कायामयाादा । । भाषयम २.६:१८

* तदचयत ईतपपादयानगराहयितरोभावयकालपयििकायामयाादा । । भाषयम २.६:१९

* तदनयचोदयािधि यतपि च । । भाषयम २.६:२०

* चिकषङकथन । । भाषयम २.६:२१

* भगिता कायभयो भिता रि णाचिकषत । । भाषयम २.६:२२

* भगितो मह शवरसय शितः सनातनी । । भाषयम २.६:२३

* तिदरदयािदकाय किलत आतपय षोऽथाः । । भाषयम २.६:२४

* तथा चोत ििणातिमतपयथाः । । भाषयम २.६:२५

* ऄतर दमािधकाररक कायाकारणपरकरण पररसमापतिमित । । भाषयम २.६:२६

* िक नाम कािमतपि रिकािमतपि च । । भाषयम २.६:२७

* एतद ि कारण महाभागय अहोिसिदनयदिसत । । भाषयम २.६:२८

* ईचयत ऄिसत । । भाषयम २.६:२९

* यसमादाह । । भाषयम २.६:३०

Page 52: Pashupat Sutra - Kaundinya Panchartham

**********************************************

ऄमङगल चातर मङगल भिित । । २.७ । ।

* ऄमङगल आित ऄतर साधनजात ऄिधकरत तददङ श न त मङगलिचनिनदश करोित । । भाषयम

२.७:१

* चशबदः कारणगणिचनोपकष प िषटवयः । । भाषयम २.७:२

* ईपिकषपयोततरतर मङगल परदिकषण च िकषयामः । । भाषयम २.७:३

* तसमादभय रि द िाशच िपतरशच आतपयपररषटादरकषयामः । । भाषयम २.७:४

* ऄतरशबद मतपयािधिातरर मनःसजञ कारण सकल ईपितिता ऄपसवयसमबनधो िषटवयः । । भाषयम

२.७:५

* मङगल आतपयतरािप चामङगल ितवय मङगलम ि तदरकषयामः । । भाषयम २.७:६

* तदचयत ऄतर ऄमङगल नाम नगनतपिापसवयतपिसमबनधो हिसतादयः साधनिगाः । । भाषयम

२.७:७

* स ितपकह कारणमितासामरथयाानमङगल भिित । । भाषयम २.७:८

* शलोदोमािनिथ । । भाषयम २.७:९

* मङगल साधन धमािनषपादक । । भाषयम २.७:१०

* भिित आित भताथािादो िनःसशय । । भाषयम २.७:११

* कारणमतौ िियमाणममङगल मङगल भितीतपयथाः । । भाषयम २.७:१२

* अह िक नगनतपि ऄपसवयतपि िा साधनदरयम िोचयत । । भाषयम २.७:१३

* न । । भाषयम २.७:१४

* यसमादाह । । भाषयम २.७:१५

**********************************************

ऄपसवय च परदिकषण । । २.८ । ।

* नगनतपि च साधन एि तपयथाः । । भाषयम २.८:१

* ऄतरामङगलिनदशाथातपिातपपरतपयाहारिदपहारसामानयमातरखयापनाचच पथगपसवयारमभः । ।

भाषयम २.८:२

* तसमादतर ऄपसवय नाम यतपसवयािदरपरीत । । भाषयम २.८:३

* चशबदः समचचय । । भाषयम २.८:४

Page 53: Pashupat Sutra - Kaundinya Panchartham

* न क िल कारणमितासामरथयाादमङगल मङगलमापदयत ऄपसवय च परदिकषणमापदयत आतपयथाः । ।

भाषयम २.८:५

* परदिकषण नाम यदनय षा ऄपसवय तिदह परदिकषण धमािनषपादक भिित । । भाषयम २.८:६

* नन यतत षा परदिकषण कसमाथ । । भाषयम २.८:७

* ईतपसतरािददोषादपसनानािदििदतपयथाः । । भाषयम २.८:८

* अह समसताना कारणगणाना त िचन िकमिसत न ित । । भाषयम २.८:९

* ईचयत ऄिसत । । भाषयम २.८:१०

* यसमादाह । । भाषयम २.८:११

**********************************************

तसमादभयथा यषटवयः । । २.९ । ।

* आित । । भाषयम २.९:१

* ऄतर तसमाचछबदः कारणगणिचन । । भाषयम २.९:२

* क कारणगणा आित । । भाषयम २.९:३

* तदचयत पिततपिसततिादयतपिाजाततपिोतपपादकानगराहकितरोभािकतपितपािाि द

िामद िजय िरिकािमतपि च मङगलािािपतः परदिकषणािािपतशच । । भाषयम २.९:४

* एतानकारणगणानजञातपिा । । भाषयम २.९:५

* ऄतो बरिीित तसमािदित । । भाषयम २.९:६

* ऄथततपकारणगणिचन जञातपिा साधक न िक कतावय । । भाषयम २.९:७

* तदचयत ईभयथा यषटवयः । । भाषयम २.९:८

* ऄतरोभयथा िदरध तपयथाः । । भाषयम २.९:९

* यषटवय आतपयतरािप निसतरक िचनतपयत । । भाषयम २.९:१०

* यषटा यजन यषटवयिमित । । भाषयम २.९:११

* ऄतर यषटा साधकः । । भाषयम २.९:१२

* यषटवयो भगिानमह शवरः । । भाषयम २.९:१३

* यजन भािना । । भाषयम २.९:१४

* यजन ऄययनयापनसमरणादय । । भाषयम २.९:१५

* ततपफलद ििनतपयता सायजय आतपयततरतर िकषयामः । । भाषयम २.९:१६

* अह ऄिनदशातपसद हः । । भाषयम २.९:१७

* कथमभयथा । । भाषयम २.९:१८

* िदरधा िनदशो िाचयः । । भाषयम २.९:१९

Page 54: Pashupat Sutra - Kaundinya Panchartham

* तदचयत । । भाषयम २.९:२०

**********************************************

द ििितपपतिचच । । २.१० । ।

* कथिमित । । भाषयम २.१०:१

* ईचयत पिामसय बराहमणसय द ियजन िपतयजन चािधकारोऽिधगतः । । भाषयम २.१०:२

* तसमातत भयो द ििपतभयो भितवयाितान कतपिा ईभयथािप मह शवर भाि ऄिसथापय यजन कतावय

नानयसय । । भाषयम २.१०:३

* चशबदः परितष ध । । भाषयम २.१०:४

* यतततपपि द ििपतष कारकतपि सभािित ततत ष न ििदयत । । भाषयम २.१०:५

* ऄतसत षा यजन न कतावय आतपयथाः । । भाषयम २.१०:६

* अह यदय ि तसमादचयता द ििपतपणा को दोषः यसमातत न यषटवयाः । । भाषयम २.१०:७

* रि िा को गणः यसमातपस एि यषटवयः । । भाषयम २.१०:८

* आित िनदशो िाचयः । । भाषयम २.१०:९

* ऄपसनानािदिथ । । भाषयम २.१०:१०

* तदचयत । । भाषयम २.१०:११

**********************************************

ईभय त रि द िाः िपतरशच । । २.११ । ।

* ततरोभय दरय समसत आतपयथाः । । भाषयम २.११:१

* तशबदो द ििपतष िश िषक कारणतपि वयाितायित रि आित कारणापद श । । भाषयम २.११:२

* रिसय रितपि पिोत । । भाषयम २.११:३

* रि आित िषियक सिनधान । । भाषयम २.११:४

* ऄतर शितििाषय आतपयनथाानतर । । भाषयम २.११:५

* त द ििपतरो रिशकतपया हायाधायाकायातपि न ितानत अधीयनत ििषय ितानत आतपयथाः । । भाषयम

२.११:६

* द िाः िपतरशच । । भाषयम २.११:७

* ततर द िा आित ऊभष बरहमािदिपशाचानत ष मनषयितयागयोिनिज सामानयसजञा । । भाषयम २.११:८

* िििधिथ । । भाषयम २.११:९

Page 55: Pashupat Sutra - Kaundinya Panchartham

* िपतर आित ििश षसजञा भसमसनानािदििदतपयथाः । । भाषयम २.११:१०

* बराहमणद िदततािदिचच । । भाषयम २.११:११

* ऄतराह सामानयििश षसजञािभधान िक परयोजनिमित च थ । । भाषयम २.११:१२

* तदचयत ितरििधसयािप कायासय रि हायाधायाकायाजञापनाथ िकच

कालिियासिाहासिधामनतरानयतपिदशानादङ ििपतयजनापरतिचततवयाितानाथातपिाचच । । भाषयम

२.११:१३

* तसमादनयाननयतपि नािप वयाखयान ऄदषट । । भाषयम २.११:१४

* चशबदोऽभयिधकतपि । । भाषयम २.११:१५

* द ििपतितपसततिसय ितरििधसयािप कायासय शवर

परितिापरसिसयोगिियोगसखमोहबनधमोकषदाततपि न च स एि पर कारण समसततपि नापयत आतपय ि

चशबदोऽभयिधकतपि िषटवयः तसमादङःखानतािथाना त द ििपतरो न यषटवयाः । । भाषयम २.११:१६

* तदथ भगिानमह शवरो यषटवय आतपयथाः । । भाषयम २.११:१७

* ऄतर द अनषङिगक कायाकारणपरकरण पररसमापत । । भाषयम २.११:१८

* ऄत ईततरसय िििधपरकरणसय सतपयिप पदाथािलकषडय सायसाधनभािादयजन न सह समबनध

कररषयामः । । भाषयम २.११:१९

* कसमाथ । । भाषयम २.११:२०

* आह परसतादत ईभयथा यषटवयः द ििितपपतिचच । । भाषयम २.११:२१

* यतर पि द ििपतभयो वयािितातया भकतपया मह शवर यजतोऽनिगमातपसिातपम शवरसयोग योग परापसयिस

ततपफल िकषयामः । । भाषयम २.११:२२

* य न च बल नोपबिहतसय ततरि यजन ईदयोगोऽिभिनि शशच भििषयित तदबल िकषयामः । । भाषयम

२.११:२३

* तदबलपरापतौ चोपाय िकषयामः । । भाषयम २.११:२४

* तदचयत । । भाषयम २.११:२५

**********************************************

हषाापरमादी । । २.१२ । ।

* आित । । भाषयम २.१२:१

* ऄथिानयो दरसथः समबनधः । । भाषयम २.१२:२

* यसमादचयत यसय य नाथासमबनधो दरसथसयािप त न तदथोतपपिततः समाना । । भाषयम २.१२:३

* अननतयऽिप ऄसबनधो गरहणकषयािदिनन तपितर ऄमङगलािदिभः । । भाषयम २.१२:४

* कसमाथ । । भाषयम २.१२:५

Page 56: Pashupat Sutra - Kaundinya Panchartham

* श षाभािाथ । । भाषयम २.१२:६

* एििमहािप दरसथः समबनधः । । भाषयम २.१२:७

* कसमाथ । । भाषयम २.१२:८

* आह परसतादत ऄकलषमत ः चरतः ततोऽसय योगः परितात । । भाषयम २.१२:९

* ऄतर कलषवयितर क ण य ऽनय योगवयाघातकरा ह तिः तानिकषयामः । । भाषयम २.१२:१०

* यथा चका चररतवया योगपरािपका आित वयाखयासयामः । । भाषयम २.१२:११

* तथा चयाानतर ण तपसा योगपरािपतयाथा भिित तदबल िकषयामः । । भाषयम २.१२:१२

* तदबलपरापतौ चोपाय िकषयामः । । भाषयम २.१२:१३

* हषाापरमादी आित । । भाषयम २.१२:१४

* ऄतर हषो नाम िदवय ष ििषय ष ििधानजधमापरकािशत ष परीिततिषटपरमोदाः । । भाषयम २.१२:१५

* त ितपिह परापतपयािदि ििशवािमतरािदसिरपा िषटवयाः । । भाषयम २.१२:१६

* कथलकषणा आित च थ । । भाषयम २.१२:१७

* तदचयत कायाकरणििशिदचलकषणाः ततर कायाििशिदचसतािदयदतदङ िशरीर जिलनत भासा दीपयनत

िदिि भवयनतररकष च रकमदडडिदिचरतमातपमान पशयित तदा िदिि ऄिणमा लिघमा मिहमा आित

तरयः कायागणा भििनत । । भाषयम २.१२:१८

* ऄनतररकष च यसमादचमाििश षाथ । । भाषयम २.१२:१९

* तथा करणििशिदचरिप गररमािदिभः बाहयरनतः करण न च

दरििषयगराहकतपिालोचनसकलपायिसायािभमानादयो भििनत । । भाषयम २.१२:२०

* कसमाथ । । भाषयम २.१२:२१

* धमाािदिचनाथ । । भाषयम २.१२:२२

* ऄिपच परािपतः पराकामय इिशतपि ििशतपि च यतर कामािसाियतपििमित पञच करणगणा भििनत ।

। भाषयम २.१२:२३

* आतपय ि यदनय षा ऄिणमादयषटगण चतःषिषटििकलप धमाकाय ऐशवय तिदह शासतर हषा आित सिजञत । ।

भाषयम २.१२:२४

* त ष मद ऄकिानहषाापरमादी भिित । । भाषयम २.१२:२५

* धमाििदयाबल न तपयथाः । । भाषयम २.१२:२६

* अह कतरसथसय त हषाा ऄिभवयजयनत कीदशसय िा । । भाषयम २.१२:२७

* तदचयत । । भाषयम २.१२:२८

**********************************************

चयााया चयााया । । २.१३ । ।

Page 57: Pashupat Sutra - Kaundinya Panchartham

* ऄतर चयााया चयााया आित िीपसा । । भाषयम २.१३:१

* अह ऄिनदशािदह िीपसा एकिचनिदरिचनबहिचन ष भिित । । भाषयम २.१३:२

* ततरकिचन तािदभिित । । भाषयम २.१३:३

* यसमादत । ऄदय त रिधर तीवर िपबािम परषाधम । िद दानी ससरबधः पनगौररित गौररित । ।

भाषयम २.१३:४

* आित । । भाषयम २.१३:५

* तथा िदरिचन ऽिप भिित । ईभौ िजौ िातमलौ शशभात रथ रथ । सरबधौ परमिदचौ यिध

घननतौ परसपर । । भाषयम २.१३:६

* तथा बहिचन ऽिप भिित । । भाषयम २.१३:७

* यसमादत । परष परष बिदचः सा सा भिित िनिशचता । तषयिनत च पथकसि त मनषयासतथा

तथा । । भाषयम २.१३:८

* आतपयतः सशयः । । भाषयम २.१३:९

* ऄतः िकम का चररः ईत चररदरय ईत चररबहतपििमित । । भाषयम २.१३:१०

* ईचयत एका चररः िियाबहतपि ऽिप भिित । । भाषयम २.१३:११

* यथायतन लोक च । । भाषयम २.१३:१२

* ततरायतन सनानहिसतादयाः लोक च िाथनसपनदनादयाः िििधिियाः आतपय ि चररिियाततति दषटिा

िीपसाथनािभिहत चयााया चयााया िियायािमतपयथाः । । भाषयम २.१३:१३

* तसमातपसकदचचाररता िीपसा बहिचन ऽिप भिित । । भाषयम २.१३:१४

* िकषबिलिथ । । भाषयम २.१३:१५

* िकच माहातपमयिमित चयोततरसमबनधातपकरथयत एका चररः िियाबहतपि भिित । । भाषयम

२.१३:१६

* कायाकरणििशिदचलकषणा हषाा आतपयत । । भाषयम २.१३:१७

* न च ििभा कायाकरणशवयाािभिनि शः शकयत कतािमतपयतोऽिगमयत कायाकरणितशचरतो

मिहमानोऽिभवयजयनत आतपयथाः । । भाषयम २.१३:१८

* अह ऄपरमततसयाचरतः का कायािनषपिततः । । भाषयम २.१३:१९

* तदचयत । । भाषयम २.१३:२०

**********************************************

माहातपमयमिापनोित । । २.१४ । ।

* माहातपमय नाम ऄय ऄपरकाशिथ । । भाषयम २.१४:१

Page 58: Pashupat Sutra - Kaundinya Panchartham

* तदत यसय सािनयादय बराहमणः पररदषटाथोऽिप भतपिा

दषटाशवतररथसथानीयदह िनियािदिभरपनीयत ऄपिियत तदमाहातपमय । । भाषयम २.१४:२

* िििधयोगािभिनि शासामरथय ऄधमाबल । । भाषयम २.१४:३

* ईत िह । िियत बिदचमानोऽिप नरसय द ह िनियः । ऄमढसजञो ददाानतदाषटाशवररि सारिथः । ।

भाषयम २.१४:४

* माहातपमयमतो ििपरीत । । भाषयम २.१४:५

* यसय सािनयादय बराहमणः सनानशयनानसनानािदिाथनसपनदनाययनयानसमरणकरणसमथो

भिित परया शरदचया यतसतनमाहातपमय । । भाषयम २.१४:६

* अह िक तिदित । । भाषयम २.१४:७

* ईचयत यद ततपपरभरषटसय तपसो िीय तपोबल तपःशितसतनमाहातपमय । । भाषयम २.१४:८

* कथ गमयत । । भाषयम २.१४:९

* चयााननतरोततपिाथ । । भाषयम २.१४:१०

* यदननतर यदिापनोित तत एि तदासादयतीतपयथाः । । भाषयम २.१४:११

* अह परापनोतीित ऄसत पाठः । । भाषयम २.१४:१२

* लबधभाििषयतीतपयचयत । । भाषयम २.१४:१३

* ऄिरमय कषणगितपरीितपरापतपयथातपिातत न िििधचरण न रकषत हषाििश षाणा ऄिभपरीितििश षण

ऄितगितससतिनािािपतशच । । भाषयम २.१४:१४

* तसमानमनतरबलिदचमाबलम िासय माहातपमय ऄिापनोतीतपयथाः । । भाषयम २.१४:१५

* अह कः सोऽभयपायः । । भाषयम २.१४:१६

* कािन िा तािन धमासाधनािन यहाषोतपपिततमााहातपमयलाभशच भिित । । भाषयम २.१४:१७

* चररिियाणा िा कितििधो ििभागः । । भाषयम २.१४:१८

* दानादीना िा पिोताना ििश षण िकमिसत न ित । । भाषयम २.१४:१९

* ईचयत ऽिसत । । भाषयम २.१४:२०

* यसमादाह । । भाषयम २.१४:२१

**********************************************

ऄितदतत ऄतीषट । । २.१५ । ।

* ऄतर कदानािन गोभिहरडयसिणाादीिन । । भाषयम २.१५:१

* कसमाथ । । भाषयम २.१५:२

* ऄनकािनतकानातपयिनतकसाितशयफलतपिातपकपथािपरिादाचच । । भाषयम २.१५:३

* तसमादतर ऄितशबदो ििश षण । । भाषयम २.१५:४

Page 59: Pashupat Sutra - Kaundinya Panchartham

* ऄितदान चातपमपरदान । । भाषयम २.१५:५

* कसमाथ । । भाषयम २.१५:६

* अतपमनः दाततपिादभयो दानपरयोजनाभािाथ । । भाषयम २.१५:७

* सथानशरीर िनियििषयादयपरापकतपिाथ । । भाषयम २.१५:८

* ऐकािनतकातपयिनतकरिसमीपपरापत र कानत निानाििततफलतपिादसाधारणफलतपिाचचातपमपरदान

ऄितदान । । भाषयम २.१५:९

* तथा कयजनानयिगनषटोमादीिन । । भाषयम २.१५:१०

* कसमाथ । । भाषयम २.१५:११

* सगरहपरितगरहिहसािदयत न

शरि णािभिनिािततदशानातपपतपतरीराितरजद ितािदसाधारणफलतपिादिनतपयसाितशयसकीणाफलतपिाचच

कयजनानयिगनषटोमादीिन । । भाषयम २.१५:१२

* तसमादतराितशबदो ििश षण । । भाषयम २.१५:१३

* ऄितयजन नाम यदायतन लोक िा । । भाषयम २.१५:१४

* ततरायतन सनानहिसतादया लोक च िाथनसपनदनादया िििधििया । । भाषयम २.१५:१५

* कसमाथ । । भाषयम २.१५:१६

* सगरहपरितगरहिहसािदरिहत न िम ण सिशरीरसमतपथािभः काियकिािचकमानिसकािभररजयत

यसमाथ । । भाषयम २.१५:१७

* ऄतशच तपयचयत ऄितयजन । । भाषयम २.१५:१८

* अह िक दान यजन च साधनदरय एिातराितशबद न िििशषट कतावयिमित । । भाषयम २.१५:१९

* ईचयत न । । भाषयम २.१५:२०

* यसमादाह । । भाषयम २.१५:२१

**********************************************

ऄिततपत तपसतथा । । २.१६ । ।

* ऄितशबदो ििश षण । । भाषयम २.१६:१

* नायानतपयायाितपमकािधभौितकािधदििकासत षा सिशासतरोत न िम ण मनिस समताना मताना

ऄनपायतः परतीकार ऄकिाता तपो िनषपदयत । । भाषयम २.१६:२

* यतर ततीयाया अतपमसयोगािननषपदयत तततप आतपयथाः । । भाषयम २.१६:३

* तदा शयनाथ कथ । । भाषयम २.१६:४

* तथाितताप भयोऽिततपो िनषपदयत तथा दानयजनाभया ऄपीित । । भाषयम २.१६:५

* तथाशबदः साधनतरयोपसहाराथाः । । भाषयम २.१६:६

Page 60: Pashupat Sutra - Kaundinya Panchartham

* यदा ददाित तदा यजित तपयित च । । भाषयम २.१६:७

* यदािप यजित तदा ददाित तपयित च । । भाषयम २.१६:८

* यदा तपयित तदा ददाित यजित च । । भाषयम २.१६:९

* एिमािददीकषापरभितरसय बराहमणसय । । भाषयम २.१६:१०

* एिभिसतरिभरपायगाङगासरोतोिदचमासयायोऽधमासय वययो भिित तदाितदानािदिनषपनन न परकषट न

तपसा ऄसय बराहमणसय हषोतपपिततमााहातपमयलाभशच समभितीतपयथाः । । भाषयम २.१६:११

* अह ऄितदानािदिनषपनन न परकषट न तपसासय बराहमणसय का गितभाितीित । । भाषयम २.१६:१२

* ईचयत ऄभयदयकिलयवयितर क ण । । भाषयम २.१६:१३

**********************************************

ऄतपयागित गमयत । । २.१७ । ।

* ऄतर ऄितशबदो ििश षण । । भाषयम २.१७:१

* अिङित मयाादाया भिित । । भाषयम २.१७:२

* कथ ऄययनयानािदरिहतमिप साधक तपोऽितगित गमयित तदभयासो हरतपय न आित िचनाथ । ।

भाषयम २.१७:३

* ऄितगितररित योगपयाायः । । भाषयम २.१७:४

* कथ गमयत । । भाषयम २.१७:५

* तपःकायातपिादाननतपयबरहमसायजयिथ । । भाषयम २.१७:६

* साखययोगाभयदयािदगितििश षििश िषततपिादपररषटादरतात आतपयथाः । । भाषयम २.१७:७

* तसमाततपसः फल ििश षाथामिभधीयत योगोऽितगितिमित । । भाषयम २.१७:८

* ऄितगितिमित कमा । । भाषयम २.१७:९

* गमयत । । भाषयम २.१७:१०

* न तािदगतः गिमषयित िकत गमयतीतपयथाः । । भाषयम २.१७:११

* अह ऄितदानादयथािततपसो गणिचन िकमिसत न ित । । भाषयम २.१७:१२

* ईचयत ऄिसत । । भाषयम २.१७:१३

* यसमादाह । । भाषयम २.१७:१४

**********************************************

तसमाथ । । २.१८ । ।

Page 61: Pashupat Sutra - Kaundinya Panchartham

* आित । । भाषयम २.१८:१

* ऄतर तसमाचछबदसतपसो गणिचन । । भाषयम २.१८:२

* तसमादितदानािदिनषपननो धमोऽतपयागित गमयत िनरितशया परापयित । । भाषयम २.१८:३

* न सथानशरीर िनियििषयािदपरापतौ । । भाषयम २.१८:४

* ऐकािनतकातपयिनतकरिसमीपपरापत र कानत निानाििततफलतपि च दषटिा । । भाषयम २.१८:५

* ऄतो बरिीित तसमािदित । । भाषयम २.१८:६

* अह ऄतपयनततपसो गणिचन जञातपिा कारण च साधक न िक कतावय । । भाषयम २.१८:७

* तदचयत तदथाम ि । । भाषयम २.१८:८

**********************************************

भयसतपशचर थ । । २.१९ । ।

* ऄतर भयः पनःसधान िषटवयः आषटापतािथ । । भाषयम २.१९:१

* कथ । । भाषयम २.१९:२

* हषषििभसतसय महतामधामहत िा साधन भयो वयचछ द दषटिा सधान भयःशबदोऽिभिहतः । ।

भाषयम २.१९:३

* तसमादतर तपसतद ि । । भाषयम २.१९:४

* िनरतमसय पिोत । । भाषयम २.१९:५

* चर िदतपयजान ऄिधकरत । । भाषयम २.१९:६

* धमाान कसशयानयतपिाचच ऄपनरतोऽय चरशबदो िषटवयः । । भाषयम २.१९:७

* अह यदय ि तसमादचयता हषााणा को दोषोऽिभवयजयत । । भाषयम २.१९:८

* माहातपमयसय िा को गणः यसमाततदगराहयिमित । । भाषयम २.१९:९

* तदचयत करत माहातपमय । । भाषयम २.१९:१०

* यसमादाह । । भाषयम २.१९:११

**********************************************

नानयभितसत शकर । । २.२० । ।

* ऄय नकारोऽनयभितपरितष ध । । भाषयम २.२०:१

* भितभाािन तपयथाः । । भाषयम २.२०:२

* तशबदो ििश षण । । भाषयम २.२०:३

Page 62: Pashupat Sutra - Kaundinya Panchartham

* कथ । । भाषयम २.२०:४

* य हषषििभसताः दषयतः तसकरतपिमापननाः त ििश ष ण त शकरादङरसथा भििनत । । भाषयम

२.२०:५

* शकरः कसमाथ । । भाषयम २.२०:६

* समसतसखिनिााणकरतपिाचछकरः । । भाषयम २.२०:७

* शकर आतपयौपशल िषक सिनधान । । भाषयम २.२०:८

* शकर भािना कतावया नानयतर तपयथाः । । भाषयम २.२०:९

* ईत िह । कमाणा मनसा िाचा यदशलकषण िनष ित । तदभयासो हरतपय न तसमातपकलयाणमाचर थ । ।

भाषयम २.२०:१०

* एिम त महातपमानः पराहरयातपमिचनतकाः । यिचचततसतनमयो भािो गहयम ततपसनातन । । भाषयम

२.२०:११

* गचछिसतिनशयानो िा जागरचचि सिपसतथा । शकर भािना कयाादयदीचछ दयोगमातपमनः । ।

भाषयम २.२०:१२

* यसमातपकषयानत तरलोकय शकर याित सकषय । तसमातपसिताको धाता शकरसतपििभधीयत । ।

भाषयम २.२०:१३

* एि शकर भाि ईपशल िषतवयो नानयतर तपयथाः । । भाषयम २.२०:१४

* एि पररसमािपत कतपिा यत ित । । भाषयम २.२०:१५

**********************************************

ऄतर द बरहम जप थ । । २.२१ । ।

* आित । । भाषयम २.२१:१

* ऄसय पिोतोऽथाः । । भाषयम २.२१:२

* अह धमापररणामकतपिातपशकरतपिातपसखद इशवरोऽिभिहतः । । भाषयम २.२१:३

* ऄथानतरसषटया सखदःखकारण िक भिित धमााधमासततिरजोिदत न ित । । भाषयम २.२१:४

* ईचयत ऄतर य ईपायः सखदः तथा िकषयामः यथािानयतर वयििसथत ससारगत काय स एि कारण

पर । । भाषयम २.२१:५

* नन कोयाकलििननरिधकारसतथा िकषयामो ििसतरशशचािसमनबरहमिण कारणशित िकषयामः । ।

भाषयम २.२१:६

* शित च जञातपिा यथा साधकोऽषटिभनामसकाररातपमान ददाित तथा िकषयामः । । भाषयम २.२१:७

* ऄत आदमारभयत । । भाषयम २.२१:८

Page 63: Pashupat Sutra - Kaundinya Panchartham

**********************************************

िामद िाय नमो जय िाय नमो रिाय नमः । । २.२२ । ।

* आित । । भाषयम २.२२:१

* परयोगानयतपिातपपरयोजनानयतपिाचचापनरता िामद िािदशबदा िषटवयाः । । भाषयम २.२२:२

* ऄतर िामतपि द ितपि जय ितपि रितपि च पिोत । । भाषयम २.२२:३

* िामद िजय िरिाय ित चतथी । । भाषयम २.२२:४

* नम आतपयातपमपरदान पजाया च । । भाषयम २.२२:५

* समभािनानयतपिाचचापनरताः सिानमसकारा िषटवयाः । । भाषयम २.२२:६

* अह िक चतषकम िातर कारण िचनतपयत । । भाषयम २.२२:७

* नामचतषकापद श न िा नािमन नमसकारो िषटवयः । । भाषयम २.२२:८

* ईचयत न । । भाषयम २.२२:९

* यसमादाह । । भाषयम २.२२:१०

**********************************************

कालाय नमः । । २.२३ । ।

* ऄतर काल आतपय ष मह शवरपयाायः कसमातपपिोततरसतरसामरथयााथ । । भाषयम २.२३:१

* कालयत यसमातपकष तरसािधिनिािन सथानािन कलािदशरीर िनियििषयािदभयो िियोग न ित ततः

कालः । । भाषयम २.२३:२

* ईत िह । । भाषयम २.२३:३

* बरहमािदभजापयानत जगद तचचराचर । यतः कलयत रिः कालरपी ततः समतः । । भाषयम

२.२३:४

* कालयानकलयत यसमातपकलाभयः कालपयायात । कलनातपकालनाचचािप काल आतपयिभधीयत ।

। भाषयम २.२३:५

* एि कालो िह भगिान । । भाषयम २.२३:६

* कालयाः कष तरजञाः । । भाषयम २.२३:७

* सथानािन त बरहम निद ििपतरािदिचनादबराहम पराजापतपय सॎय ऐनि गानधि याकष राकषस

पशाचिमित । । भाषयम २.२३:८

* तथा बराहमणशिगोमगसिाभतकताननािदिचनाततथा मानषपशमगपिकषसरीसपसथािरादीना गरहण

। । भाषयम २.२३:९

Page 64: Pashupat Sutra - Kaundinya Panchartham

* तथा योग शवरा द ि षिनतभाताः । । भाषयम २.२३:१०

* कसमाथ । । भाषयम २.२३:११

* धमाबाहलयाथ । । भाषयम २.२३:१२

* तथा नारकािसतयाकषिनतभाताः । । भाषयम २.२३:१३

* कसमाथ । । भाषयम २.२३:१४

* ऄधमाबाहलयाथ । । भाषयम २.२३:१५

* एि सथानतशचतदाशकः ससार आतपयपचयात । । भाषयम २.२३:१६

* एत ष कलािदिचनानमह शवरो िनिमतत । । भाषयम २.२३:१७

* कसमाथ । । भाषयम २.२३:१८

* पिोततरशरीर ष भोगलोपािभवयितमातरतपिाथ । । भाषयम २.२३:१९

* अिदमानससारो िषटवयः । । भाषयम २.२३:२०

* ततपफलभोततपिातपकायाकरणयोरनािदतपिादनािदरकताभयागमािदतपय तदभगितपयभयिधकतपि श ष ष च

परष ष नयनतपि जञातपिा यत ित कालाय नमः । । भाषयम २.२३:२१

* ऄतरािप कालाय आित चतथी । । भाषयम २.२३:२२

* नम आतपयातपमपरदान पजाया च । । भाषयम २.२३:२३

* समभािनानयतपिाचचापनरतोऽय नमसकारो िषटवयः । । भाषयम २.२३:२४

* अह ऄथ सथानशरीर िनियििषयादीना िकम ष भगिानपरभः कताा भिित न ित । । भाषयम

२.२३:२५

* ईचयत परभः कति । । भाषयम २.२३:२६

* यसमादाह । । भाषयम २.२३:२७

**********************************************

कलििकरणाय नमः । । २.२४ । ।

* ऄतर कला नाम कायाकरणाखयाः कलाः । । भाषयम २.२४:१

* ततर कायााखयाः पिथवयापसत जो िायराकाशः । । भाषयम २.२४:२

* अकाशः शबदगणः । । भाषयम २.२४:३

* शबदसपशागणो िायसतौ च रप च त जिस । त रसशच जल जञ यासत च गनधः िकषताििप । ।

भाषयम २.२४:४

* शबदसपशारपरसगनधाः । । भाषयम २.२४:५

* तथा करणाखयाः शरोतर तपिकचकषः िजहवा घराण पादः पायः ईपसथः हसतः िाकमनः ऄहकारः

बिदचररित । । भाषयम २.२४:६

Page 65: Pashupat Sutra - Kaundinya Panchartham

* तासा ििकरणो भगिानीशवरः । । भाषयम २.२४:७

* कसमाथ । । भाषयम २.२४:८

* दिकियाशकतपयोरपरतीघाताथ । । भाषयम २.२४:९

* ििकरणतपि नाम सथानशरीर िनियििषयािदसिनि श न ििसतरििभागििश षतशच

कायाकरणाखयािभः कलािभधामाजञानिरागयशवयााधमााजञानािरागयानशवयाािदिभशच

कष तरजञसयोजनिमतपय तदभगितपयभयिधकतपि श ष ष च परष ष नयनतपि जञातपिा यत ित कलििकरणाय

नमः । । भाषयम २.२४:१०

* ऄतरािप कलििकरणाय आित चतथी । नम आतपयातपमपरदान पजाया च । । भाषयम २.२४:११

* समभािनानयतपिाचचापनरतोऽय नमःशदः । । भाषयम २.२४:१२

* अह कालनििकरणतपिादिानतरसषटया कमाकषय ििततलाभ चाप कषत न ित । । भाषयम २.२४:१३

* धमाजञानिरागयशवयाादीना िा िकम ष भगिानपरभभािित न ित । । भाषयम २.२४:१४

* ईचयत परभः । । भाषयम २.२४:१५

* यसमादाह । । भाषयम २.२४:१६

**********************************************

बलपरमथनाय नमः । । २.२५ । ।

* बल नाम धमाजञानिरागयशवयााधमााजञानािरागयानशवयाािण आचछादर षपरयतपनादीिन ििदयािगाः रपािण

। । भाषयम २.२५:१

* पर आित भशाथ कािमतपिाकषाण च । । भाषयम २.२५:२

* मथनतपि नाम बलििततिनरोधन ईदिधमथनिथ । । भाषयम २.२५:३

* न िािगनजञानादीिन दबालािन । । भाषयम २.२५:४

* यसमादत । न हयत जिसिनाशाय तजसाः परभििनत ि । बलानयितबलानयसय न भि ऽितबलािन

ि । । भाषयम २.२५:५

* आतपय ि भगितपयभयिधकतपि श ष ष परष ष नयनतपि जञातपिा यत ित बलपरमथनाय नमः । । भाषयम

२.२५:६

* ऄतरािप बलपरमथनाय आित चतथी । । भाषयम २.२५:७

* नम आतपयातपमपरदान पजाया च । । भाषयम २.२५:८

* समभािनानयतपिाचचापनरतोऽय नमसकारो िषटवयः । । भाषयम २.२५:९

* अह क षा कालनििकरणमथनािन करोित । । भाषयम २.२५:१०

* तदचयत भताना । । भाषयम २.२५:११

* यसमादाह । । भाषयम २.२५:१२

Page 66: Pashupat Sutra - Kaundinya Panchartham

**********************************************

सिाभतदमनाय नमः । । २.२६ । ।

* ऄतर कलािचन पनरितदोषानन पिथवयािदष सिाशबदः । । भाषयम २.२६:१

* िक त िसदच शवरिज च तन षि ि सिाभतशबदः । । भाषयम २.२६:२

* अह भततपिानपपतत ना च तन ष सिाभतशबदः । । भाषयम २.२६:३

* तदचयत दमनाय । । भाषयम २.२६:४

* शम दम ईपशम । । भाषयम २.२६:५

* द िमनषयादीना सथानशरीर िनियििषयािदष या रितः रञजनािधिासना ततपसि ऄनतरदषटया

सिामीशवरकतम ि िषटवयिमतपय तदभगितपयभयिधकतपि श ष ष च परष ष नयनतपि जञातपिा यत ित

सिाभतदमनाय नमः । । भाषयम २.२६:६

* ऄतरािप सिाभतदमनाय आित चतथी । । भाषयम २.२६:७

* नम आतपयातपमपरदान पजाया च । । भाषयम २.२६:८

* समभािनानयतपिाचचापनरतोऽय नमसकारो िषटवयः । । भाषयम २.२६:९

* अह कीदश मह शवर कालनािदशितरचयत िक सकल िनषकल ईत ईभयोरिप । । भाषयम

२.२६:१०

* ईचयत ईभयोरिप । । भाषयम २.२६:११

* यसमादाह । । भाषयम २.२६:१२

**********************************************

मनोऽमनाय नमः । । २.२७ । ।

* ऄतर मनःशबद नानतःकरण तततनतरतपिाददाहरणाथातपिाचच मनोगरहणसय ईभयातपमकतपिाचच मनसः

सिाकरणगरहणानगरहणाचच कायागरहणिमतपयतः कायाकरणािधिाततपिाचच सकल आतपयपचयात । ।

भाषयम २.२७:१

* तथा चतादशमनसः परितष धादतर कायाकरणरिहतो िनषकलो भगिानमन आतपयचयत । । भाषयम

२.२७:२

* तसमातपसकल तरानगराहकानािदशितििादयत । । भाषयम २.२७:३

Page 67: Pashupat Sutra - Kaundinya Panchartham

* ईत िह । ऄपािणपादोदरपाशवािजहवः ऄतीिनियो वयािपसिभाििसदचः । पशयतपयचकषः स

शणोतपयकणो न चासतपयबदच न च बिदचरिसत । स ि ितत सि न च तसयािसत ि तता तमाहरगरय परष

महानत । । भाषयम २.२७:४

* आतपय तदभगितपयभयिधकतपि श ष ष च नयनतपि च जञातपिा यत ित मनोऽमनाय नमः । । भाषयम

२.२७:५

* मनोऽमनाय आित चतथी । । भाषयम २.२७:६

* नम आतपयातपमपरदान पजाया च । । भाषयम २.२७:७

* समभािनानयतपिाचचापनरताः सि नमःशबदा िषटवयाः । । भाषयम २.२७:८

**********************************************

पाशपतसतर, ३

ऄवयतिलङगी । । ३.१ । ।

* आित । । भाषयम ३.१:१

* ऄतर ऄकारो िलङगवयततपि परितष धित । । भाषयम ३.१:२

* ऄििसतपरयोजनः पिोतिलाङगोपकरणरनसनानिनमाालयकिासादयः

परयोजनििािनिततलोकतिसतरष सनान किाननिप । । भाषयम ३.१:३

* षडाशरमिलङगानपलबधािनिधतोतिलङगिदवयताः िियाः कायााः । । भाषयम ३.१:४

* अह कया िा मयाादया किसमनिा काल सा ििया कतावया । । भाषयम ३.१:५

* तदचयत । । भाषयम ३.१:६

**********************************************

वयताचारः । । ३.२ । ।

* ऄतर वयतशबदो िदिसमिधकरत । । भाषयम ३.२:१

* वयताः सफटाः परकाशाः । । भाषयम ३.२:२

* ऄहनीतपयथाः । । भाषयम ३.२:३

* अिङतपयिमानािदिनषपिततमयाादा ऄिधकरत । । भाषयम ३.२:४

* चार आित िाथनादीना ईदङ शः । । भाषयम ३.२:५

Page 68: Pashupat Sutra - Kaundinya Panchartham

* तानिाथनादीनसाधको नटदििसथतो रङगिललौिककानिधजनय नाटकिदाचारानाचरित करोित

परयङत आतपयतोऽय वयताचारः । । भाषयम ३.२:६

* अह ऄवयतिलङिगनो वयताचारसय का कायािनषपिततः । । भाषयम ३.२:७

* तदचयत ऄिमानः । । भाषयम ३.२:८

* यसमादाह । । भाषयम ३.२:९

**********************************************

ऄिमतः । । ३.३ । ।

* ऄतर ऄि िजान । । भाषयम ३.३:१

* मान न त षा िलङगाचारजञानिििधििपरीतपरिितत दषटिा सिादोषदषटोऽयिमित मानसाध नािमान यो

जनः पररिजायतानयतोऽयमबहमततपि परापनोित । । भाषयम ३.३:२

* ईत च । । भाषयम ३.३:३

* ऄमतसय ि िलपस त नि मान ििचकषणः । ििषसय ि जगपस त सनमानसय सदा िदरजः । । भाषयम

३.३:४

* सख हयिमतः श त सिासङगििििजातः । दोषानपरसय न याय ततसय पाप सदा मिनः । । भाषयम

३.३:५

* अह क षिवयतिलङिगना वयताचार णािमत न भिितवयिमित । । भाषयम ३.३:६

* तदचयत । । भाषयम ३.३:७

**********************************************

सिाभत ष । । ३.४ । ।

* ऄतर सिाभतशबदो िणााशरिमष िषटवयः । । भाषयम ३.४:१

* कसमादचयत िणााशरिमिषिित । । भाषयम ३.४:२

* भत ष आतपयत नत द िितयागयोिनमल चछािदष । । भाषयम ३.४:३

* कसमाथ । । भाषयम ३.४:४

* वयताचारािमानदानादानििरोधाथ । । भाषयम ३.४:५

* ईत िह । धनयो द शो यतर गािः परभताः म य चानन पािथािा धमाशीलाः । पडया नदयः

सिालोकोपभोगयासतासतानद शािनसिदचकामो वरज त । । भाषयम ३.४:६

* भत ष आित सामीिपक सिनधान । । भाषयम ३.४:७

Page 69: Pashupat Sutra - Kaundinya Panchartham

* भतसमीप भताभयाश भतानामयकष आतपयथाः । । भाषयम ३.४:८

* सामीिपकवयाखयान नािमानद शािदसपषटतरतपिादसय िियाचरण । । भाषयम ३.४:९

* ऄसर ष आतपयाचरणजञापकाचच । । भाषयम ३.४:१०

* अह ऄिमत न सिाभत ष िक कतावय । । भाषयम ३.४:११

* तदचयत चररतवय । । भाषयम ३.४:१२

* यसमादाह । । भाषयम ३.४:१३

**********************************************

पररभयमानशचर थ । । ३.५ । ।

* ऄतर परर सिातोभाि । । भाषयम ३.५:१

* पगकषयाः परीकषया आतपयथाः । । भाषयम ३.५:२

* भय आित बहधा । । भाषयम ३.५:३

* यिषटमषटयािदिभः सयोजन पररभिः । । भाषयम ३.५:४

* काियक आतपयथाः । । भाषयम ३.५:५

* मान आित साधककालकमाािभधान । । भाषयम ३.५:६

* पररभयमान नि । । भाषयम ३.५:७

* स पररभिो दररिपरषराजािभष क आि िषटवयः । । भाषयम ३.५:८

* कनकपाषाणििदनिकीलकिचच भिितवय । । भाषयम ३.५:९

* चर िदतपयजानमिधकरत । । भाषयम ३.५:१०

* धमााजान िनयोग च िनिनदत आित गिहाताभयाखयान चररतवयिमतपयथाः । । भाषयम ३.५:११

* अह ऄिमतसय पररभयमानसयाचरतः िक तापशािनतर ि ईत शिदचरपयिसत । । भाषयम ३.५:१२

* ईचयत ऄिसत । । भाषयम ३.५:१३

* यसमादाह । । भाषयम ३.५:१४

**********************************************

ऄपहतपापमा । । ३.६ । ।

* भितीित िाकयश षो िचनािधकारादगमयत । । भाषयम ३.६:१

* ऄतर ऄप िजान अघात नाश च । । भाषयम ३.६:२

* ऄपहता ऄनयतनषटा आतपयथाः । । भाषयम ३.६:३

Page 70: Pashupat Sutra - Kaundinya Panchartham

* पापमानोऽतर िदरििधाः सलकषणाः दःखलकषणाशच । । भाषयम ३.६:४

* ततर सखलकषणाः ईनमादः मदः मोहः िनिा अलसय कोणता ऄिलङगः िनतपयमसदरािदतपि

बहभोजनिमतपय िमादयाः । । भाषयम ३.६:५

* तथा दःखलकषणाःिशरोरोगदनतरोगािकषरोगादयाः । । भाषयम ३.६:६

* एिम त पापमान अतपमगताः कायकरण षिादशापरितरपकिदिभवयताः । । भाषयम ३.६:७

* कतपसनाः ऄपहताः पापमानः सोऽयमपहतपापमा भितीतपयथाः । । भाषयम ३.६:८

* अह िकमिमानः पररभिशच काियक मानस साधनदरयम िासय पापकषयशिदचह तः

अहोिसिदरािचकमपयिसत न ित । । भाषयम ३.६:९

* ईचयत यसमादाह । । भाषयम ३.६:१०

**********************************************

पर षा पररिादाथ । । ३.७ । ।

* ऄतर परा नाम सिपरसमयािधकता य ऄिमानािदिभः सयोजयिनत त षा । । भाषयम ३.७:१

* पर षा आित षिीबहिचन । । भाषयम ३.७:२

* अह सिपरिाकयािमानािदिभः शिदचर िासय न त ििदचः । । भाषयम ३.७:३

* सा च साधकसय फलािभधानादितदानािदिषितपयचयत न पिाकतसकतदानिििकषया । । भाषयम

३.७:४

* परर आित च सिातोभाि । । भाषयम ३.७:५

* िद िादः । । भाषयम ३.७:६

* ऄवयतोऽय पर तोऽय ईनमततोऽय मढोऽय मखोऽय िनिाििषटो िायरदचोऽय दषकामयसमयककारी

ऄसमयगिादी आतपय िमगरिाचोिभरिभघननतीित िादाः । । भाषयम ३.७:७

* िादािदित िनिमततपञचमी िषटवया । । भाषयम ३.७:८

* तसमादिमानािदिभः परानसयोजयता सियम िातपमा सयोतवयः । । भाषयम ३.७:९

* ऄनयथा पाशमातरः सयािदित । । भाषयम ३.७:१०

* पापमना िा जानपद शातपसद हः । । भाषयम ३.७:११

* कसय काय पापमनः । । भाषयम ३.७:१२

* कथ िा त षा कायाकरण षििभवयताना परसमतपथरिमानािदिभिनाघाातन भिित । । भाषयम

३.७:१३

* तदचयत । । भाषयम ३.७:१४

* यसमादाह । । भाषयम ३.७:१५

Page 71: Pashupat Sutra - Kaundinya Panchartham

**********************************************

पाप च त भयो ददाित । । ३.८ । ।

* ऄतर पाप आतपयधमापयाायः । । भाषयम ३.८:१

* तदयथा । अगोऽपरागो मसल दररत दषकत तरन । पाप पापमान ििजन सत य । । भाषयम ३.८:२

* आतपय काथािाचकाः शबदाः । । भाषयम ३.८:३

* आह चोत पापिमित । । भाषयम ३.८:४

* पाप च कसमाथ । । भाषयम ३.८:५

* पािकपासकतपिातपपाप । । भाषयम ३.८:६

* पाियित यसमाितपशरोरोगदनतरोगािकषरोगािदिभः पातयित नरकािदष पासयित िािनषटािभः

कायाकरणाखयािभः कलािभररित । । भाषयम ३.८:७

* ऄतः पािकपातकपासकतपिातपपाप । । भाषयम ३.८:८

* एिच बीजाङकरितपपापपापमना ह तह तमततिोपनयो िषटवयः । । भाषयम ३.८:९

* बीजपापपरसिाः पापमान आतपयथाः । । भाषयम ३.८:१०

* त भय आित चतथी समपरदानाथाा । । भाषयम ३.८:११

* ऄथ एिमिमानािदिभः सयोजयिनत त भयो ददाित परयचछित सिामयतीतपयथाः । । भाषयम

३.८:१२

* अह िकमिमानािदिभः शिदचर िासय न त ििदचररित । । भाषयम ३.८:१३

* तदचयत ििदचरपयिसत । । भाषयम ३.८:१४

* यसमादाह । । भाषयम ३.८:१५

**********************************************

सकत च त षामादतत । । ३.९ । ।

* ऄतर स परशसाया । । भाषयम ३.९:१

* कत आित धमापयाायः । । भाषयम ३.९:२

* चशबदः शिदचसमचचयाथाः पिाधमािनयोगाथाशच । । भाषयम ३.९:३

* त षा आित । । भाषयम ३.९:४

* य ऄिमानािदिभः सयोजयिनत त षािमतपयथाः । । भाषयम ३.९:५

* त षािमित षिीगरहणमनिभवयतसय कतपसनसयादानजञापनाथ । । भाषयम ३.९:६

* अदतत । । भाषयम ३.९:७

Page 72: Pashupat Sutra - Kaundinya Panchartham

* अ गरहण । । भाषयम ३.९:८

* सिातपमिन करोित ििषम िा आहातरििदतपयथाः । । भाषयम ३.९:९

* अह ऄितदानादयिततपोिदिमानािदसाधन गणिचन िकमिसत न ित । । भाषयम ३.९:१०

* ईचयत ऄिसत । । भाषयम ३.९:११

* यसमादाह । । भाषयम ३.९:१२

**********************************************

तसमाथ । । ३.१० । ।

* आित । ऄतर तसमाचछबदः ऄिमानािदसाधनगणिचन । । भाषयम ३.१०:१

* कथ । । भाषयम ३.१०:२

* यसमादिमानािदिभः पापपापमना कषय शिदचः सकतादान च ििदचभािित । । भाषयम ३.१०:३

* यसमाचच तिननिालौिककशरीर िनियििषयािदपरापकः

ऐकािनतकातपयिनतकरिसमीपपरािपतर कानत नातपयिनतकी भिित । । भाषयम ३.१०:४

* ऄतो बरिीित तसमािदित । । भाषयम ३.१०:५

* अह ऄथतदिमानािदसाधनम ि कतावय । । भाषयम ३.१०:६

* िक िा ऄवयतािसथानि चररतवय । । भाषयम ३.१०:७

* तदचयत न । । भाषयम ३.१०:८

* यसमादाह । । भाषयम ३.१०:९

**********************************************

पर तिचचर थ । । ३.११ । ।

* ऄतर परषाखयः पर तः न मताखयः । । भाषयम ३.११:१

* कसमाथ । । भाषयम ३.११:२

* अचरणोपद शाथ । । भाषयम ३.११:३

* ििदित िकिचदपमा । । भाषयम ३.११:४

* ईनमततसदशदररिपरषसनातमलिदगधाङग न रढशमशरनखरोमधाररणा सिाससकारििजात न

भिितवय । । भाषयम ३.११:५

* ऄतो िणााशरमवयचछ दो िरागयोतपसाहशच जायत । । भाषयम ३.११:६

* परयोजनिनषपिततशच भिित ऄिमानािद । । भाषयम ३.११:७

Page 73: Pashupat Sutra - Kaundinya Panchartham

* चर िदतपयाजञामिधकरत । । भाषयम ३.११:८

* धमााजान िनयोग च । । भाषयम ३.११:९

* सशयानयतपिाचचापनरतोऽय चरशबदो िषटवयः । । भाषयम ३.११:१०

* अह चरतोऽसय क िियाििश षाः । । भाषयम ३.११:११

* का िाथािनषपिततः । । भाषयम ३.११:१२

* अचाराणा िा को ििसतारः । । भाषयम ३.११:१३

* तदचयत । । भाषयम ३.११:१४

**********************************************

िाथ त िा । । ३.१२ । ।

* ऄतर यदा परापतजञानः कषीणकलषशच कताभयनजञः तदा अचायासकाशािननषिमयागतपय परतपयगार

नगर िा परििशय यतर लौिककाना समहसततर त षा नाितदर नाितसिनकष यतर च त षा नोपरोधो

दिषटिनपातशच भिित ततर हसतपयशवरथपदातीना पनथान िजाियतपिोपििशय

िनिािलङगिशरशचिलतजिमभकादीिन परयोतवयािन । । भाषयम ३.१२:१

* ततरिान नासपत न सपत आि भिितवय । । भाषयम ३.१२:२

* ततः पराणर चनसय िायोः कडठद श परपरशबदः कतावयः । । भाषयम ३.१२:३

* ततसत मनसा िा िाचा िा िनिाििषटोऽयिमित लौिककाः परपदयनत पररभििनत च । । भाषयम

३.१२:४

* ऄन नानतािभयोग नासय यतत षा सकत तदागचछित । । भाषयम ३.१२:५

* ऄसयािप च यतपपाप तततानपरित । । भाषयम ३.१२:६

* एि िाथन आित ििया । । भाषयम ३.१२:७

* आत आतपयिभयजन अजञाया िनयोग च । । भाषयम ३.१२:८

* िाशबदः िाथनसपनदनािदििभाग िषटवयः । । भाषयम ३.१२:९

* अह ऄििभतािभधानाद ि िाथनसपनदनादीना ििभागिसिदचः हिसतािदिथ । । भाषयम

३.१२:१०

* कसमादभािििचन भिित । । भाषयम ३.१२:११

* ईचयत पथगिभधान सतपयिप हिसतगीतनतपयितपसद हः । । भाषयम ३.१२:१२

* पथगिभधान सतपयिप हिसतगीतयोः पथकपथकपरयोगः । । भाषयम ३.१२:१३

* ऄतर ििभतयोसत गीतनतपययोः । । भाषयम ३.१२:१४

* ऄययनयनतरणयोशच । । भाषयम ३.१२:१५

* तसमातपपथगिभधानमनरतो िा ििभाग भितानयदोषः । । भाषयम ३.१२:१६

Page 74: Pashupat Sutra - Kaundinya Panchartham

* ततः िाथनििययािमानािदष िनषपनन ष िाथनािद ससषट समतपसजय शीघरमतपथातवय । । भाषयम

३.१२:१७

* यथा लौिककाना समपरतपययो भिित िकमपयन न सिपनानतर भय दषटिमित । । भाषयम ३.१२:१८

* ऄत ईतपथाय िशरःपाडयादीनामनयतम सपिनदतवय । । भाषयम ३.१२:१९

* यसमादाह । । भाषयम ३.१२:२०

**********************************************

सपनद त िा । । ३.१३ । ।

* ऄतर सपनदनिमित जञान चछामिधकरत । । भाषयम ३.१३:१

* कसमाथ । । भाषयम ३.१३:२

* जञान चछापरयतपनपिाक शरीराियिाः सपनदियतवयाः । । भाषयम ३.१३:३

* िषटारो िह िायससषटोऽयिमित लौिककाः परितपदयनत पररभििनत च । । भाषयम ३.१३:४

* ऄन नानतािभयोग नासय ततपपडयमागचछित ऄसयािप च यतपपाप तानगचछित । । भाषयम ३.१३:५

* एि सपनदन आित ििया । । भाषयम ३.१३:६

* आत आतपयिभयजन अजञाया िनयोग च । । भाषयम ३.१३:७

* एिमािदसाधन सित िा ििकलप रौिीबहरपीिथ । । भाषयम ३.१३:८

* ऄिसथानिाथनोतपथानसपनदनादौ िाशबदो िषटवयः । । भाषयम ३.१३:९

* अह ऄिभपरिसथतसय धमासाधन िकमिसत न ित । । भाषयम ३.१३:१०

* ईचयत ऄिसत । । भाषयम ३.१३:११

* यसमादाह । । भाषयम ३.१३:१२

**********************************************

मडट त िा । । ३.१४ । ।

* ि ित पादिकलयमिधकरत । । भाषयम ३.१४:१

* मडटन च परयत ितारो िदनतपयपहत ऄसय पाद िनिय । । भाषयम ३.१४:२

* कतपसनसयाशभसय च ििततरिसमञछरीर ईपलभयत । । भाषयम ३.१४:३

* ईत िह । दाररिय वयािधभियिता मखातपि चारपता भरशतािप । द होतपपिततिाणाहीन कल िा

परतपयाद शः कमाणा दषकताना । । भाषयम ३.१४:४

* िषटारो िह ईपहतपाद आित परपदयनत पररभििनत च । । भाषयम ३.१४:५

Page 75: Pashupat Sutra - Kaundinya Panchartham

* ऄन नानतािभयोग न यतत षा सकत तदसयागचछित । । भाषयम ३.१४:६

* ऄसयािप च यतपपाप तानगचछित । । भाषयम ३.१४:७

* एि मडटन आित ििया । । भाषयम ३.१४:८

* आत आतपयिभयजन अजञाया िनयोग च । । भाषयम ३.१४:९

* िाशबदः िाथनसपनदनमडटनािदििभाग िषटवयः । । भाषयम ३.१४:१०

* अह सतरीषििधकाररकमासाधन िकमिसत न ित । । भाषयम ३.१४:११

* ईचयत ऄिसत । । भाषयम ३.१४:१२

* यसमादाह । । भाषयम ३.१४:१३

**********************************************

शङगार त िा । । ३.१५ । ।

* ऄतर शङगारणिमित भािपरसादमिधकरत । । भाषयम ३.१५:१

* कथ । । भाषयम ३.१५:२

* सतरीजनसमहसयानपरोध नाितदर नाितसिनकष ऄिधदिषटिनपात िसथतपिका रपयौिनसमपनना

िसतरय ऄिधकतपयालोचनसकलपायिसायािभमानादयः परयोतवयाः । । भाषयम ३.१५:३

* ऄयता च चछािलोक िह सित क शसयमनादीिन कामिलङगािन परयोतवयािन । । भाषयम

३.१५:४

* ततः सतरीपनपसकादयो ितारो िदनतपयबरहमचारी कामययिमित । । भाषयम ३.१५:५

* ऄन नानतािभयोग नासय यतत षा सकत तदागचछित ऄसयािप यतपपाप ततत षा गचछतपय ि । । भाषयम

३.१५:६

* शङगारण आित ििया । । भाषयम ३.१५:७

* आत आतपयिभयजन अजञाया िनयोग च िाशबदः िाथनसपनदनमडटनशङगारणािदिियानतराणा

ििकलप । । भाषयम ३.१५:८

* िियानयतपिाचचापनरतोऽय िाशबदो िषटवयः । । भाषयम ३.१५:९

* अह िाथनािदिियाचतषक यसय नािसत तसय सामानयतपिाथ । । भाषयम ३.१५:१०

* ईत िह । य िह ि दीिकषत यजमान पितोऽपिदिनत त तसय पापमानमिभवरजिनत । । भाषयम

३.१५:११

* पितः पदमगरतः पाशवातशच योजय । । भाषयम ३.१५:१२

* तसमातपिाथ त िा सपनद त िा मडट त िा शङगार त िा । । भाषयम ३.१५:१३

* कसमाथ । । भाषयम ३.१५:१४

* ऄितयजनािदििश िषततपिाथ । । भाषयम ३.१५:१५

Page 76: Pashupat Sutra - Kaundinya Panchartham

* कसमाथ । । भाषयम ३.१५:१६

* सिाजञिचनादथााििसिािदतपिाचच लोकापररगरहाभािः । । भाषयम ३.१५:१७

* अह िियाचतषकम िातर कतावयिमित । । भाषयम ३.१५:१८

* ईचयत न । । भाषयम ३.१५:१९

* यसमादाह । । भाषयम ३.१५:२०

**********************************************

ऄिपततपकयााथ । । ३.१६ । ।

* ऄतर ऄिपशबदः िाथनािदसिािियासमचचयिचन । । भाषयम ३.१६:१

* तिदित ऄनकानत । । भाषयम ३.१६:२

* कयाािदित कशला हासििततमिधकरत । । भाषयम ३.१६:३

* यमानामििरोिधना शििरपकाणा िवयाणा कािलोषटादीना गरहणधारणससपशानादीिन कतावयािन

। । भाषयम ३.१६:४

* ततसत ितारो िदिनत ऄसमयककारी शचयशचयोः कायााकायायोरििभागजञ आित । । भाषयम

३.१६:५

* ऄन नानतािभयोग नासय धमााधमायोशच हानादानशिदचभािित । । भाषयम ३.१६:६

* अह िक िियापञचकम िातर कतावय । । भाषयम ३.१६:७

* तदचयत न । । भाषयम ३.१६:८

* यसमादाह । । भाषयम ३.१६:९

**********************************************

ऄिपतदभाष थ । । ३.१७ । ।

* ऄतर ऄिपशबदः सििनियिततयपादानसमभािन । । भाषयम ३.१७:१

* तिदित ऄनकानत । । भाषयम ३.१७:२

* भाष िदित िाकयििततमिधकरत । । भाषयम ३.१७:३

* आतपपद ऄपाथाक पनरत वयाहत भािषतवयिमित । । भाषयम ३.१७:४

* ततसत ितारो िदिनत ऄसमयगिादी िाचयािाचययोरििभागजञ आित । । भाषयम ३.१७:५

* ऄन नानतािभयोग नासय धमााधमायोसतपयागादानशिदचभािित । । भाषयम ३.१७:६

* अह िक हिसतािदिदयथापाठिम णि िाथनादयः परयोतवयाः । । भाषयम ३.१७:७

Page 77: Pashupat Sutra - Kaundinya Panchartham

* िक िा परयोजन कतावय । । भाषयम ३.१७:८

* तदचयत पररभिािदिनषपततयथ । । भाषयम ३.१७:९

* यसमादाह । । भाषयम ३.१७:१०

**********************************************

य न पररभि गचछ थ । । ३.१८ । ।

* ऄतर यचछबदः ऄितिानताप कषण िीपसाया च । । भाषयम ३.१८:१

* पररभिः पिोतः । । भाषयम ३.१८:२

* गचछ िदतपयिमानपररभिपररिादाः परापतवया आतपयथाः । । भाषयम ३.१८:३

* एिमतर वयताचारसमासोताना िाथनादीनामाचाराणा ििसतरििभागििश षोपसहारादयशच

वयाखयाता आतपयथाः । । भाषयम ३.१८:४

* अह िकयनत काल पररभिादयः परापतवयाः । । भाषयम ३.१८:५

* कीदश न िा । । भाषयम ३.१८:६

* तदचयत । । भाषयम ३.१८:७

**********************************************

पररभयमानो िह ििदरानकतपसनतपा भिित । । ३.१९ । ।

* ऄतर परर सिातोभाि । । भाषयम ३.१९:१

* भय आतपयन कशोऽिमानादयः परापतवयाः । । भाषयम ३.१९:२

* मान आतपयसय पिोतोऽथाः । । भाषयम ३.१९:३

* िहशबदः कतपसनतपौतपकष । । भाषयम ३.१९:४

* ईतपकषााप कषो िषटवयः । । भाषयम ३.१९:५

* ििदया नाम या गरनथाथािितापदाथााना ऄिभवयिञजका ििपरतपिलकषणा । । भाषयम ३.१९:६

* नयायातपपदाथााना ऄिधगतपरतपययो लाभमलोपायािभजञः ििदरािनतपयचयत । । भाषयम ३.१९:७

* कतपसनिमित परयोगपरापतौ पयाािपतमिधकरत न त हषाािदपरापतािितपयथाः । । भाषयम ३.१९:८

* कतपसनतपाः पयाापततपाः साधक आतपयथाः । । भाषयम ३.१९:९

* भिित आित भताथािादो िनःसशय । । भाषयम ३.१९:१०

* यदा यमिनयम ष दढो भतपिा िाथनादीनपरयङत तदा कतपसनतपा भिित । । भाषयम ३.१९:११

* कतपसनसय तपसो लकषणमातपमपरतपयकष ि िदतवय । । भाषयम ३.१९:१२

Page 78: Pashupat Sutra - Kaundinya Panchartham

* एिमयायपररसमािपत कतपिा यत ित । । भाषयम ३.१९:१३

**********************************************

ऄतर द बरहम जप थ । । ३.२० । ।

* आित । । भाषयम ३.२०:१

* ऄसय पिोतोऽथाः । । भाषयम ३.२०:२

* िकपनसतदबरहम ित । । भाषयम ३.२०:३

* तदचयत । । भाषयम ३.२०:४

**********************************************

ऄघोर भयः । । ३.२१ । ।

* ऄथिा बरहमणा सह बरहमसमबनधो भिित । । भाषयम ३.२१:१

* कथ । । भाषयम ३.२१:२

* मनोगरहणािपािदििहीना ऄथााः । । भाषयम ३.२१:३

* िक तािन सरपािण सलकषणािन ििलकषणािन ईत सलकषणििलकषणानीित । । भाषयम ३.२१:४

* िक पररिमतािन ईत ऄपररिमतािन ईत पररिमतापररिमतािन । । भाषयम ३.२१:५

* ईचयत कारणतपिबहतपि नोतसय भगितो रपनानातपि िलकषडयािलकषडय पररिमतापररिमततपि

चोचयत ऄघोर भयः । । भाषयम ३.२१:६

* ऄकारो रपाणा घोरतपि परितष धित । । भाषयम ३.२१:७

* ऄघोराडयितशानतािन ऄनगरहकराणीतपयथाः । । भाषयम ३.२१:८

* एभय आतपयपररिमतापररसखयात भय आतपयथाः । । भाषयम ३.२१:९

* अह िकम तानय ि एभय एि िा । । भाषयम ३.२१:१०

* तदचयत न । । भाषयम ३.२१:११

* यसमादाह । । भाषयम ३.२१:१२

**********************************************

ऄथ घोर भयः । । ३.२२ । ।

Page 79: Pashupat Sutra - Kaundinya Panchartham

* ऄतर ऄथशबदो घोररपोपािधको िषटवयः घोरािण ऄिशिािन ऄशानतािन ऄननगरहकारीणीतपयथाः

। । भाषयम ३.२२:१

* एभय आतपयपररिमतापररसखयात भय आतपयथाः । । भाषयम ३.२२:२

* अह िकम तानय ि िदरससथानससथ भय एि िा । । भाषयम ३.२२:३

* ईचयत यसमादाह । । भाषयम ३.२२:४

**********************************************

घोरघोरतर भयशच । । ३.२३ । ।

* ऄतर घोर आतपय तदभगितो नामध य । । भाषयम ३.२३:१

* िदरतीयो घोरशबदो रप ष िषटवयः । । भाषयम ३.२३:२

* तर ििश षण । । भाषयम ३.२३:३

* शानतरािदिथ । । भाषयम ३.२३:४

* त भयो घोर भयोऽघोर भयशच यानयनयािन पशना सममोहकरािण तािन घोरतराणीतपयथाः । । भाषयम

३.२३:५

* एभय आतपयपररिमतासखयात भय आतपयथाः । । भाषयम ३.२३:६

* चशबदो घोराघोररपोपसहार िषटवयः । । भाषयम ३.२३:७

* एतानय ि ितरसखयािन रपािण नानयानीतपयथाः । । भाषयम ३.२३:८

* अह कतसतािन रपािण करोित । । भाषयम ३.२३:९

* कतरसथािन िा । । भाषयम ३.२३:१०

* तदचयत । । भाषयम ३.२३:११

**********************************************

सिभयः । । ३.२४ । ।

* ऄतर यािन रपकारण । । भाषयम ३.२४:१

* सिातपि कसमाथ । । भाषयम ३.२४:२

* सिातरानिकाशदोषातपसचयगर िदरनाभीयबदरिथ । । भाषयम ३.२४:३

* िकत कारणशत रवयाहततपिाचच । । भाषयम ३.२४:४

* सिातर तानीतपयथाः । । भाषयम ३.२४:५

* अह रपकरण करण षिसयापरितघात आित कि िसदच । । भाषयम ३.२४:६

Page 80: Pashupat Sutra - Kaundinya Panchartham

* तदचयत आह । । भाषयम ३.२४:७

* यसमादाह । । भाषयम ३.२४:८

**********************************************

शिासिभयः । । ३.२५ । ।

* ऄतर शिा आतपय तदभगितो नामध य । । भाषयम ३.२५:१

* शिाः कसमाथ । । भाषयम ३.२५:२

* ििदयािदकायासय शरणाचछिा आतपयचयत । । भाषयम ३.२५:३

* सि ििदयािदकाय रिसथ । । भाषयम ३.२५:४

* सिािसमशच भगिाशचोदकः कारणतपि न सिातर । । भाषयम ३.२५:५

* सिाशबदः ितरसखय षििप एष िनरिश षिाची िषटवयः । । भाषयम ३.२५:६

* एभय आतपयपररिमतासखय भय आतपयथाः । । भाषयम ३.२५:७

* अह ऄथता रपििभित जञातपिा साधक न िक कतावय । । भाषयम ३.२५:८

* तदचयत । । भाषयम ३.२५:९

**********************************************

नमसत ऄसत रिरप भयः । । ३.२६ । ।

* ऄतर नम आतपयातपमपरयत आतपयथाः त आित कारणापद श । । भाषयम ३.२६:१

* नमसतभय नमसत । । भाषयम ३.२६:२

* ऄथिा नमसकार णातपमान परदाय धमापरचयपररगरहिमचछिनत । । भाषयम ३.२६:३

* ऄथ कतमोऽय पररगरहः । । भाषयम ३.२६:४

* तदचयत िििशषट पररगरहाथ । । भाषयम ३.२६:५

* तदचयत ऽतर रि आित कारणापद श । । भाषयम ३.२६:६

* रिसय रितपि पिोत । । भाषयम ३.२६:७

* रपािण यािन शरीराडयतपपादयित त भयो रप भय आतपयथाः । । भाषयम ३.२६:८

* ऄतर रपवयपद श न रिपिण नमसकारो िषटवयः । । भाषयम ३.२६:९

* कसमाथ । । भाषयम ३.२६:१०

* तदिभसिधपरयोगाथ । । भाषयम ३.२६:११

* िशिपरर ईपसथानिथ । । भाषयम ३.२६:१२

* एभय आित । । भाषयम ३.२६:१३

Page 81: Pashupat Sutra - Kaundinya Panchartham

* ऄपररिमतासखयात भय आतपयथाः । । भाषयम ३.२६:१४

* रपिनदशाथाानयतपिाचच पनरतापनरताभया शबदा िषटवयाः । । भाषयम ३.२६:१५

**********************************************

पाशपतसतर, ४

गढििदया तपऽननतपयाय परकाशत । । ४.१ । ।

* गह रकषण । । भाषयम ४.१:१

* रिकषतवया न परकाशियतवय तपयथाः । । भाषयम ४.१:२

* गोपन नामापरकाशन । । भाषयम ४.१:३

* ििदया पिोता सिपरानयपरकािशका परदीपिथ । । भाषयम ४.१:४

* िलङगगोपया रढििदया साधक आतपयथाः । । भाषयम ४.१:५

* अह गढििदय साधक का कायािनषपिततः । । भाषयम ४.१:६

* तदचयत तपऽननतपयाय परकाशत आतपय ष पाठः । । भाषयम ४.१:७

* ऄथिा करिोनमिहतिततपोऽननतपयाय परकाशत आतपय ष िा पाठः । । भाषयम ४.१:८

* तसमादतर तपसतद ि । । भाषयम ४.१:९

* िनरतमसय पिोत । । भाषयम ४.१:१०

* ऄिनतपयिप िनयोगपयाायः गमयत । । भाषयम ४.१:११

* तपःकायातपिादितगितसायजयिथ । । भाषयम ४.१:१२

* अह िक पररिमत षिथषिाननतपयशबदः ईतापररिमत ष िक िा पररिमतापररिमत िषिित । । भाषयम

४.१:१३

* ईचयत पररिमतापररिमत षिथष अननतपयशबदः । । भाषयम ४.१:१४

* ततर तािदीशवरसयककशः पररिमत ष त षि ि ििभतपिादपररिमत ष तथा पररिमतापररिमत षिथष

ऄिभवयतासय शितः । । भाषयम ४.१:१५

* तसय कशलाकशल ष भाि षिाननतपयशबदः । । भाषयम ४.१:१६

* यसमादत न चतासतनिः क िल मम आित । । भाषयम ४.१:१७

* तथा रिः समिो िह ऄननतो भासकरो नभः । अतपमा बरहम च िाकचि न शकय भ ददशान । ।

भाषयम ४.१:१८

* ऄनातपमिििदभरयसता पङित योजनमायता । ि दिितपपनत पाथा िनयतः पङितमधािन । ।

भाषयम ४.१:१९

Page 82: Pashupat Sutra - Kaundinya Panchartham

* तथा च ि दिितपपङितमातपमिितपपनत िदरजः । अननतपय पनत ििदराननाभातपि यो न पशयित । ।

भाषयम ४.१:२०

* अननतपयाय आित चतथी तसमाततप एततपन त ििदया कायाा । । भाषयम ४.१:२१

* परकाशो नाम भािपरकाशय न त परदीपिथ । । भाषयम ४.१:२२

* कथ । । भाषयम ४.१:२३

* योगािधकतसय परदीपसथानीतयमानजसथानीय अिारक ऄिभभय परकाशत । । भाषयम

४.१:२४

* चकषःसथानीयया ििदयया कशलििि कािदकाय

माहातपमयाितगितपरकाशपरििततसमितसायजयिसथतपयािदपरकाशन तपःकायािमतपयथाः एि च गपत

बराहमण तप अननतपयाय परकाशत आतपयथाः । । भाषयम ४.१:२५

* अह सिभािगपततपिादतीिनियातपमगती ििदया गोपय ित । । भाषयम ४.१:२६

* तदचयत ऄवयतपर तादयिसथानिलाङगगोपया आतपयथाः । । भाषयम ४.१:२७

* अह कािन पनसतािन ििदयािलङगािन यगापतििादया गपता भिित । । भाषयम ४.१:२८

* तदचयत वरतादीिन । । भाषयम ४.१:२९

* यसमादाह । । भाषयम ४.१:३०

**********************************************

गढवरतः । । ४.२ । ।

* ऄतर गढ परचछनन ऄपरकाशिमतपयथाः । । भाषयम ४.२:१

* वरत नाम यदायतन सनानहिसतादयः साधनिगासतदवरत । । भाषयम ४.२:२

* कसमाथ । । भाषयम ४.२:३

* साकततपिादयसमादय बराहमणसतथा परयङत यथा लौिककाना धमासाधनभािो न ििदयत आित ऄतो

गढवरत आित । । भाषयम ४.२:४

* अह ऄवयतपर ततपिाद ि गढतपिपरापत ः पनरतिमित । । भाषयम ४.२:५

* ईचयत ऽथाानयतपिादपनरत । । भाषयम ४.२:६

* ततरािसथानमातर एिावयत । । भाषयम ४.२:७

* आह त सनानहिसतािदगोपन । । भाषयम ४.२:८

* ऄिप च ततर िनषपनन िलङग ऄवयत । । भाषयम ४.२:९

* आह त िनषपिततकाल च गोपनोपद शः । । भाषयम ४.२:१०

* न िावयतपर ततपि िा ििदयािलङग । । भाषयम ४.२:११

* ऄतशचापनरत । । भाषयम ४.२:१२

Page 83: Pashupat Sutra - Kaundinya Panchartham

* तसमादगढवरतोपद शाय सथानापद शापिादाय सथान िसतवय । । भाषयम ४.२:१३

* सनानहिसतादयशच गढाः कतावयाः । । भाषयम ४.२:१४

* एि ििदया गपता भितीतपयथाः । । भाषयम ४.२:१५

* अह िक वरतम िक ििदयािलङग गोपय अहोिसिदनयदपयिसत न ित । । भाषयम ४.२:१६

* ईचयत ऽिसत । । भाषयम ४.२:१७

* यसमादाह । । भाषयम ४.२:१८

**********************************************

गढपिितरिािणः । । ४.३ । ।

* ऄतर गढा गपता परचछनना ऄपरकाश तपयथाः । । भाषयम ४.३:१

* पिितरा नाम सतपया ससकता ऄघयाह तः समपनना न त ििपरीत तपयथाः । । भाषयम ४.३:२

* सा गोपया । । भाषयम ४.३:३

* िकमथािमित च थ । । भाषयम ४.३:४

* तदचयत जाितजञानतपःसतिसचनाथ । । भाषयम ४.३:५

* यथा शरद कररः सचयित । । भाषयम ४.३:६

* ईत िह । शरद कररः पराह िसनत पराह कोिकलः । पराह िषाा मयरशच िाकपिितराह बराहमण । ।

भाषयम ४.३:७

* तथा । िाग ि िह मनषयसय शरतमाखयाित भािषता । दीपयनती यथा सि परभा भानिमिामला ।

। भाषयम ४.३:८

* ऄतो जाितजञानतपःसतिा भििनत । । भाषयम ४.३:९

* सतिित चािसानािदमततियोः पडयपापकषयिदयोरभािः । । भाषयम ४.३:१०

* ऄत एतदत गढपिितरिािणररित । । भाषयम ४.३:११

* अह िक वरत िाणी च दरयम िातर गोपय अहोिसिदनयदपयिसत न ित । । भाषयम ४.३:१२

* ईचयत ऄिसत । । भाषयम ४.३:१३

* यसमादाह । । भाषयम ४.३:१४

**********************************************

सिाािण दरारािण िपधाय । । ४.४ । ।

* आित । । भाषयम ४.४:१

Page 84: Pashupat Sutra - Kaundinya Panchartham

* ऄतर सिाशबदो दरारपरकत िनारिश षिाची िषटवयः । । भाषयम ४.४:२

* दरारािण िाथनादीिन । । भाषयम ४.४:३

* दरारािण च कसमाथ । । भाषयम ४.४:४

* धमााधमायोरायवययह ततपिाददरारािण । । भाषयम ४.४:५

* दराराणीित बहिचन ििजञानयनतर िनियिथ । । भाषयम ४.४:६

* िपधाय आित पराकसाधनपरयोगमिधकरत । । भाषयम ४.४:७

* कथ । । भाषयम ४.४:८

* ऄसथानकालद शिियापरयोगपरयोजनानतरािण िििधििदरि चय यदा समयङमायया सनादयभ दिम ण

परयतािन तदा िपिहतािन भिनतीतपयथाः । । भाषयम ४.४:९

* अह क न तािन िपध यािन । । भाषयम ४.४:१०

* तदचयत । । भाषयम ४.४:११

**********************************************

बदया । । ४.५ । ।

* यसमादसय शरोतर िनियिितपपधाय ित समयगजञानपरयोग सिाजञ न भगिता ििदयानगहीतया बदया

िपधानमत तसमादतर करणाखया बदय ित न जञानाखया । । भाषयम ४.५:१

* कथ गमयत । । भाषयम ४.५:२

* बदय ित ततीयापरयोगाथ । । भाषयम ४.५:३

* भसमना सनानिथ । । भाषयम ४.५:४

* न जञानाखया । । भाषयम ४.५:५

* यसय ििजञानाखया बिदचना जञानाखया कथ गमयत । । भाषयम ४.५:६

* तसय परागजञानोतपपतत रच तनपरषसतसय हयजञानादसबोयः सयाथ । । भाषयम ४.५:७

* तसमादतर ितरक िचनतपयत िपधाता िपधान िपध यिमित ततर िपधाता साधकः । । भाषयम ४.५:८

* िपधानमसय ििदयानगहीता बिदचः । । भाषयम ४.५:९

* िपध य वरत िाणी दरारािण च ित । । भाषयम ४.५:१०

* िमिितततपिाचच बदच र ि परयङत श षाडयकतातपि निापरयतािन । । भाषयम ४.५:११

* तदा िपिहतािन भिनतीतपयथाः । । भाषयम ४.५:१२

* ऄतर द ििदयाजञानपरकरण पररसमापतिमित । । भाषयम ४.५:१३

* अह िकमवयतपर त आतपयिसथानदरयम िातर कतावय । । भाषयम ४.५:१४

* िागादीिन िा गोपाियतपिा साधक न िक कतावय । । भाषयम ४.५:१५

* ईचयत । । भाषयम ४.५:१६

Page 85: Pashupat Sutra - Kaundinya Panchartham

**********************************************

ईनमततिद को ििचर त लोक । । ४.६ । ।

* ऄतर बदया ऄनतःकरणाना शरोतरादीना च बाहयाना ििततििभरमः कतावयोऽसित ििषय ििषयगरहण

। । भाषयम ४.६:१

* ऄतर । पञचोनमादाः समाखयाता िातिपततकफातपमकाः । चतथाः सिनपातसत ऄिभघातसत

पञचमः । । भाषयम ४.६:२

* एि गरहबहतपि सित योऽय िातिपततशल षमणा समहः सािनपाितकोऽय महागरहः । । भाषयम ४.६:३

* एि साधनपरयोगः कतावयः । । भाषयम ४.६:४

* ततर यिद किशचदजञानिजजञासनाथ दयाथ ऄनगरहाथ िा पचछित त िनिताियतपिा बरयातपसमयतः

परििशसि ित । । भाषयम ४.६:५

* ततो दरार ण परििशय ििपरीत ऄििपरीत िा यिद किशचदबरयातपको भिािनित ततो ितवय

माह शवरोऽह कॎअरोऽहिमित दरतपयय कत च ममान न ित । । भाषयम ४.६:६

* ततो िजघासनाथ मया सपषटो न त ििषयिीडाथ िा । । भाषयम ४.६:७

* ततः पररिजायित आतपय ि लौिककपरीकषकाणा सममोहनाथ ईत ईनमततििदित । । भाषयम ४.६:८

* िकिचदनमततपर तिततसयानतःकरणािदििततििभरममातर पररगहयत । । भाषयम ४.६:९

* एक आतपयसिहता िचनतपयत । । भाषयम ४.६:१०

* एक न तर भयो िििचछनन नासहाय न तपयथाः अह एक न िक कतावयिमित । । भाषयम ४.६:११

* ईचयत ििहतावय । । भाषयम ४.६:१२

* यसमादाह ििचर त । । भाषयम ४.६:१३

* ऄतर ििििासतर । । भाषयम ४.६:१४

* चर तपयाजान ऄिधकरत धमााजान । । भाषयम ४.६:१५

* इत आतपयाजञाया िनयोग च । । भाषयम ४.६:१६

* ििसतरिनयोग ििश षतशच ििहतावयिमतपयथाः । । भाषयम ४.६:१७

* अह कि ििहतावयिमित । । भाषयम ४.६:१८

* ईचयत लोक । । भाषयम ४.६:१९

* ितरिणााशरिमष लोकसजञा न त बरहमलोकािदष । । भाषयम ४.६:२०

* कसमाथ । । भाषयम ४.६:२१

* ईतपकषट षिसभिाथ । । भाषयम ४.६:२२

* लोक आित सामीिपक सिनधान । । भाषयम ४.६:२३

* परिणाा लोकासत ष तदयकष ष ििहतावयिमतपयथाः । । भाषयम ४.६:२४

Page 86: Pashupat Sutra - Kaundinya Panchartham

* अह का ििततमासथाय लोक ििहतावय सिाभकषम ि । । भाषयम ४.६:२५

* ईचयत न । । भाषयम ४.६:२६

* यसमादाह । । भाषयम ४.६:२७

**********************************************

कताननमतपसषट ईपाददीत । । ४.७ । ।

* ऄतर कतगरहणादकताना बीजकाडडफलादीना परितष धः । । भाषयम ४.७:१

* कत िभननोिदभननादय तदभकष ईतपसषट यथालबध िििधना परापतमपयोजय । । भाषयम ४.७:२

* ऄतर कतगरहणादकतपरितष धः ऄकतपरितष धाचच कतपसना िहसा तनतर परितिषदचा िषटवया । ।

भाषयम ४.७:३

* अह िक ततपकत नाम बिदचघटादय । । भाषयम ४.७:४

* तदचयत न । । भाषयम ४.७:५

* यसमादाह ऄनन । । भाषयम ४.७:६

* ततराननिचनादनननपरितष धः । । भाषयम ४.७:७

* तचच िदरयोिन आनिािभिषत आिनियािभिषत च ततर निािभिषत वरीिहयिादय । । भाषयम ४.७:८

* आिनियािभिषत त मास । । भाषयम ४.७:९

* ततपपञचििध भकषय भोजय ल हय प य चोषयिमित । । भाषयम ४.७:१०

* तथा षडरस मधरामललिणिततकटकषाय आित । । भाषयम ४.७:११

* अह तसय कताननसयाजान कतः कतावय । । भाषयम ४.७:१२

* तदचयत ईतपसषट । । भाषयम ४.७:१३

* ऄतरोतपसषटगरहणादभकषयथालबधपरितष धः । । भाषयम ४.७:१४

* िक कारण । । भाषयम ४.७:१५

* सनािददोषपररहाराथातपिाननसत यपरितगरहािददोषाथ । । भाषयम ४.७:१६

* तचच ितरििधमतपसषट । । भाषयम ४.७:१७

* तदयथा िनसषट ििसषट ऄितसषटिमित । । भाषयम ४.७:१८

* ततर सिनिमतत पररतपयतमनन पान िा तिननसषट । । भाषयम ४.७:१९

* गोबराहमणािदिनिमतत तपयत ििसषट । । भाषयम ४.७:२०

* ऄितसषट ऄनयतः पररतपयत । । भाषयम ४.७:२१

* दयाथ अनशसाथ िा यिद किशचदङदयाततदिप गराहयम ि । । भाषयम ४.७:२२

* अह ऄन न साधक न िक कतावयिमित । । भाषयम ४.७:२३

* ईचयत ईपयोतवय । । भाषयम ४.७:२४

Page 87: Pashupat Sutra - Kaundinya Panchartham

* यसमादाह ईपाददीत ऄतरोप तपयभयपगम । । भाषयम ४.७:२५

* ऄतपयनतासनमानसयनतरसथ न तपयथाः । । भाषयम ४.७:२६

* अददीत आतपयपयोग गरहण च ििििकषतसतरगरहण तपिािदभिित । । भाषयम ४.७:२७

* तदत । सिचतपिा नरम िन कामानामिितिपतक । वयाघरः पशिमिादाय मतपयरादाय गचछित । ।

भाषयम ४.७:२८

* आित । । भाषयम ४.७:२९

* ईपयोग ऽिप नाथकणादितपस । । भाषयम ४.७:३०

* तसमादपयोतवयिमित । । भाषयम ४.७:३१

* इत आतपयाजञाया िनयोग च । । भाषयम ४.७:३२

* तदतपसषट िििधपरापतमपयोतवय । । भाषयम ४.७:३३

* ऄनयथा िह िििधवयप त न िम ण िततयजान न कतावयिमतपयथाः । । भाषयम ४.७:३४

* अह वरतादीिन गोपियतपिा समयकसाधनपरयोग ईतपसषटोपयोग च ितातः क िाथाा िनषपदयनत । ।

भाषयम ४.७:३५

* ऄसनमानपरकरणसय िा पररसमािपतः िकमिसत न ित । । भाषयम ४.७:३६

* ईचयत ऄिसत । । भाषयम ४.७:३७

* यसमादाह । । भाषयम ४.७:३८

**********************************************

ईनमततो मढ आतपय ि मनयनत आतर जनाः । । ४.८ । ।

* ऄतर ईनमततः स एि । । भाषयम ४.८:१

* िनरतमसय पिोत मढ आित । । भाषयम ४.८:२

* मह ऄपररजञान । । भाषयम ४.८:३

* ऄवयतोऽय पर तोऽय ईनमततोऽय मढोऽय मखोऽयिमित ितारो िदनतीतपयथाः । । भाषयम ४.८:४

* आितशबदोऽथााना िनिाचनतपिातपपरकरणपररसमापतपयथाः । । भाषयम ४.८:५

* एि यसमादिसथानकालद शिियापरयोगपरयोजनगोपनिसतपयथाकतपसनतपािस च वयाखयातािन । ।

भाषयम ४.८:६

* एि आतपयितिानताप कषण । । भाषयम ४.८:७

* मनयत आतपयिधारण । । भाषयम ४.८:८

* आतर आित गहसथबरहमचाररिानपरसथिभकषपाषिडडना बरहमचयाािधकताना गरहण । । भाषयम ४.८:९

* जना आित । । भाषयम ४.८:१०

* जनी परादभााि । । भाषयम ४.८:११

Page 88: Pashupat Sutra - Kaundinya Panchartham

* जना आित िणााशरिमणा जनाना ऄिधकताना गरहण ईत िह । जन न िह जनो जातः जन जनयस

जन । जन शोचिस नातपमान मातपमान शोच मा जन । । भाषयम ४.८:१२

* आतपय ि ितारो िदनतीतपयथाः । । भाषयम ४.८:१३

* ऄतर द अिधकाररक ऄसनमानचररपरकरण समापत । । भाषयम ४.८:१४

* अह वरतादीिन गोपियतपिा समयकसाधनपरयोग ईतपसषटोपयोग च ततः को गणः य गण जञातपिा

ऄवयतपर तोनमततादया िादा िनषपादया आित । । भाषयम ४.८:१५

* तदचयत त गण जञातपिा िकषयामः । । भाषयम ४.८:१६

* ऄिप च ऄवयतपर तोनमततादय बराहमणकमाििरदच िम दषटिा यािदय िशषयः एनमथ न बरिीित

तततसय रिदसथ ऄशङिकत ईपलभयोततर बरम आित कतपिा भगिािनद सतरमिाच । । भाषयम ४.८:१७

**********************************************

ऄसनमानो िह यनतराणा सिषामततमः समतः । । ४.९ । ।

* ऄतर ऄकारो मानपरितष ध । । भाषयम ४.९:१

* मानोऽतर िदरििधः । । भाषयम ४.९:२

* जातपयिभमानो गहसथािभमानशच । । भाषयम ४.९:३

* ततर जातपयिभमानो नाम बराहमणोऽहिमित । । भाषयम ४.९:४

* पजयतपिादिागमनादीना कायााणा ईिचरततपिातपतरयाणामिप िणाानामपद श न

गरतपिादयजञकतातपिातपतरलोकयिसथितह तोः बराहमणोऽहिमित परथमो मानो जातपयतपकषााथ । । भाषयम

४.९:५

* तथा बराहमणानामिप गहसथादीना पजयतपिातततपकतमानशच । । भाषयम ४.९:६

* एतचच मानदरयमवयतिलङगिचनातपपरितिषदच । । भाषयम ४.९:७

* तथा िितत बनधयाशः कमा ििदया भिित पञचमी । एतािन मानयसथानािन गरीयो यदयदततर । ।

भाषयम ४.९:८

* एतािन चकिासःपर ताचरणगढवरतोपद िशना सतरतः परितिषदचानीतपयतो मानो न कतावयः । ।

भाषयम ४.९:९

* सिनित परशसायामिसततपि च । । भाषयम ४.९:१०

* ऄगर तदसनमानचररपरकरणिििशषट च । । भाषयम ४.९:११

* िहशबदोऽयमततमोतपकषााप कषो िषटवयः । । भाषयम ४.९:१२

* यनतरािण ऄिगनषटोमादीिन मासोपिासादीिन च गहसथादीना शिदचििदचकरािण । । भाषयम

४.९:१३

* यनतरािण च कसमाथ । । भाषयम ४.९:१४

Page 89: Pashupat Sutra - Kaundinya Panchartham

* यनतर कमाादयः । । भाषयम ४.९:१५

* यसमादयनतरा लौिकका ऄमयाादािसथा भिनतीतपयतो यनतराणा । । भाषयम ४.९:१६

* यनतराणा आित षिीबहिचन । । भाषयम ४.९:१७

* अह बहिचनपरयोगातपसद हः ऄथ िकयता यनतराणा । । भाषयम ४.९:१८

* तदचयत सिषा । । भाषयम ४.९:१९

* ऄतर सिषा आतपयश षाणािमतपयथाः । । भाषयम ४.९:२०

* सिषािमित षिीबहिचन । । भाषयम ४.९:२१

* अह षियाः साकाङकषतपिातपसद हः । । भाषयम ४.९:२२

* त षा कारणातपमानो ितानत । । भाषयम ४.९:२३

* तदचयत ईततमः । । भाषयम ४.९:२४

* ऄतरोततम आित शर ितपि परमििशिदचतपयागादानभािािदष । । भाषयम ४.९:२५

* ईत िह । िर डयः सततमो मखयो िररिः शोभनोऽथिा । ईततमशचापराधाशच सिथाः शर िाथािाचकाः

। । भाषयम ४.९:२६

* शर िः । । भाषयम ४.९:२७

* आह चोत ईततम आित । । भाषयम ४.९:२८

* अह ऄसनमानः सिायनतराणामततम आित कि िसदच । । भाषयम ४.९:२९

* ईचयत आह । । भाषयम ४.९:३०

* यसमादाह समतः । । भाषयम ४.९:३१

* ऄतर समत आतपयतपयाायः मह शवर णोत परोत किथत ििणातिमतपयथाः । । भाषयम ४.९:३२

* िििशषटः कसमाथ । । भाषयम ४.९:३३

* सिाजञिचनादििसिािदतपिाचच । । भाषयम ४.९:३४

* निह परतपयकषदिशाना िचनािन ििसिदनतीतपयथाः । । भाषयम ४.९:३५

* अह ऄिसमनिम ईततमतपि न वयाखयायमान क अदयः शोधकः । । भाषयम ४.९:३६

* क न िा आद ििधान चीण । । भाषयम ४.९:३७

* अचरता िा िक फल परापत । । भाषयम ४.९:३८

* सोऽसमतपपरतपययाथ िाचयः । । भाषयम ४.९:३९

* तदचयत । । भाषयम ४.९:४०

**********************************************

आनिो िा ऄगर ऄसर ष पाशपतमचरथ । । ४.१० । ।

* ऄतर द िताना राजा आनिः । । भाषयम ४.१०:१

Page 90: Pashupat Sutra - Kaundinya Panchartham

* कथ गमयत ऄसर षिाचरणिचनाथ । । भाषयम ४.१०:२

* बराहमणशचायिमनिः शर िः । । भाषयम ४.१०:३

* सतर बराहमणगरहणातपशिपरितष धाचच । । भाषयम ४.१०:४

* आिद परमशवय धातः तसय निः । । भाषयम ४.१०:५

* आनि ईतपकषटः शर िः द िगनधिायकषराकषसिपतिपशाचादीना शर िो न त बरहमादीना । । भाषयम

४.१०:६

* िक त सििगाणा मय ऐशवयण ििदयया अजञया च तपयतः शर ितपिािदनिः । । भाषयम ४.१०:७

* िाशबदः समभािन । । भाषयम ४.१०:८

* ऄनयरिप द िशर िररद ििधानमाचीण । । भाषयम ४.१०:९

* कतसतिहा यषमदािदिभमानषयमातरः । । भाषयम ४.१०:१०

* तसमातपसभावयोऽयमथाः । । भाषयम ४.१०:११

* अह कदा चीणािमित । । भाषयम ४.१०:१२

* ईचयत ऽगर । । भाषयम ४.१०:१३

* ऄतरागर आित पिाकालमिधकरत । । भाषयम ४.१०:१४

* किशक शानसमबनधातपपराक । । भाषयम ४.१०:१५

* परथम ऄमरशचीण । । भाषयम ४.१०:१६

* कततर तादरापरािदष यग िषितपयथाः । । भाषयम ४.१०:१७

* अह क षिाचीणािमित । । भाषयम ४.१०:१८

* ईचयत ऄसर ष । । भाषयम ४.१०:१९

* ऄतरासरा नाम सर तराः सत ययताः । । भाषयम ४.१०:२०

* पराणापहरणादरा ऄसराः परजापितपतरा ििजञ याः । । भाषयम ४.१०:२१

* ऄसर िषिित सामीिपक सिनधान । । भाषयम ४.१०:२२

* ऄसरसमीप ऄसराभयाश ऄसराणामयकष आतपयथाः । । भाषयम ४.१०:२३

* अह िक तिदित । । भाषयम ४.१०:२४

* ईचयत पाशपत । । भाषयम ४.१०:२५

* ऄतर पशपितनोतपररगरहािधकार ष ितात आित पाशपत । । भाषयम ४.१०:२६

* पशपितिाािसमिनचनतपयत आित पाशपत । । भाषयम ४.१०:२७

* पशपितपरापकतपिादरा पाशपत । । भाषयम ४.१०:२८

* पाशपतिमित समसतसय समपणासय ििधानसयतदगरहण । । भाषयम ४.१०:२९

* कसमाथ । । भाषयम ४.१०:३०

* वयतिलङगपिाकतपिादवयतािदिमसय । । भाषयम ४.१०:३१

* तसमातपकतपसनिमदम ि ििधानमाचीणािमनि ण दःखानतािथाना शिदचिदयथ । । भाषयम ४.१०:३२

* धमाबाहलयातपसराणा भवयाचीण । । भाषयम ४.१०:३३

Page 91: Pashupat Sutra - Kaundinya Panchartham

* ऄचरिदतपयतीतः कालः । । भाषयम ४.१०:३४

* ऄतीत काल चीणािािनतपयथाः । । भाषयम ४.१०:३५

* अह आनि णासर षिाचरता िक फल परापत । । भाषयम ४.१०:३६

* तदचयत । । भाषयम ४.१०:३७

**********************************************

स त षािमषटापतामादतत । । ४.११ । ।

* स आतीनिगरहण त षा आतपयसरिनदशः । । भाषयम ४.११:१

* आषटापत आित दरदरसमासः । । भाषयम ४.११:२

* आषट च पत च षटापत ततर यनमनतरपिाक ण िििधना दतत हत सततपयािदिनषपनन सकत तिदषट । ।

भाषयम ४.११:३

* यदमनतरपिाक णि ततपपत । । भाषयम ४.११:४

* आनि णासर भयः क नोपाय न दततिमित । । भाषयम ४.११:५

* ईचयत । । भाषयम ४.११:६

**********************************************

मायया सकतया समििनदत । । ४.१२ । ।

* िाथनसपनदनािदपरयोगः िधककतसय िनिाििषटो िायससपषटो मनदकारी ऄसमयककारी

ऄसमयगिादीित योऽय दषटशबदोऽिभयोगशबदशच िनषपदयत तिसमनननत मायासजञा । । भाषयम

४.१२:१

* मानसकाियकािभयोग च । । भाषयम ४.१२:२

* मायया आित ततीया । । भाषयम ४.१२:३

* सकतया आित । । भाषयम ४.१२:४

* स परशसाया तया सकतया समयकपरयतय ित साधकसाधनपराधानय । । भाषयम ४.१२:५

* ऄििनदत आित परापतौ पराधानय च । । भाषयम ४.१२:६

* स त षा आषटापत अदतत ित । । भाषयम ४.१२:७

* ईत िह । अिोशमानो नािोश नमनयर ि ितितकषित । स त षा दषकत दततिा सकत चासय ििनदित

। । भाषयम ४.१२:८

* अह ईततम आनिः । । भाषयम ४.१२:९

Page 92: Pashupat Sutra - Kaundinya Panchartham

* स त षािमषटापत आतपयत परापद श नासय ििततिनागाणीकता । । भाषयम ४.१२:१०

* ऄथातपमापद शोऽतर िकमिसत न ित । । भाषयम ४.१२:११

* ईचयत ऄिसत । । भाषयम ४.१२:१२

* यसमादाह । । भाषयम ४.१२:१३

**********************************************

िननदा हय षािननदा तसमाथ । । ४.१३ । ।

* ऄतरािमानपररभिादया िननदा । । भाषयम ४.१३:१

* कतपसा गहाा आतपयथाः । । भाषयम ४.१३:२

* शबदो िननदोततमोतपकषोपकष प िषटवयः । । भाषयम ४.१३:३

* ईततमािधकारादगमयत । । भाषयम ४.१३:४

* एषा आतपयितिानताप कषण । । भाषयम ४.१३:५

* ऄिमानपररभिपररिादादया िननद तपयथाः । । भाषयम ४.१३:६

* ऄिननदा आतपयकारो िनिनदततपि परितष धित । । भाषयम ४.१३:७

* ऄिननदा ऄकतपसा ऄगहाा आतपयथाः । । भाषयम ४.१३:८

* ऄतर तसमाचछबदः पिोततर चाप कषत । । भाषयम ४.१३:९

* ततर पिााकाङकषाया ताितपकतपसना िननदापरकरणगणिचन । । भाषयम ४.१३:१०

* यसमािदनिसयािप शिदचििदचकाररणी अतपमापद श न परापद श न च भगिता ऄसनमानचररगाणीकता

तसमािदतपयथाः । । भाषयम ४.१३:११

* अह िनराकाङकषािनदशातपसद हो यथा यथा ििणात तथा तथा च वयाखयात । । भाषयम ४.१३:१२

* िननदाया ऄिनिनदततपि गण जञातपिा साधक न िक कतावय । । भाषयम ४.१३:१३

* तदचयत । । भाषयम ४.१३:१४

**********************************************

िननदयमानशचर थ । । ४.१४ । ।

* ऄतर िननदा पिोता । । भाषयम ४.१४:१

* िननदयमान नि िननदायाः ितामानकाल आतपयथाः । । भाषयम ४.१४:२

* चर िदतपयाजान ऄिधकरत । । भाषयम ४.१४:३

* धमााजान िनयोग च । । भाषयम ४.१४:४

Page 93: Pashupat Sutra - Kaundinya Panchartham

* सशयानयतपिाचचापनरतशचररशबदो िषटवयः । । भाषयम ४.१४:५

* ऄतर द अनषङिगक ऄसनमागाचररपरकरण पररसमापत । । भाषयम ४.१४:६

* अह िननदयमानशचर िदतपयकतपिा अदय ििधानमाचरतः कोऽथो िनषपदयत । । भाषयम ४.१४:७

* िनषपनन न िा कथ ऄिभलपयत । । भाषयम ४.१४:८

* तदचयत । । भाषयम ४.१४:९

**********************************************

ऄिनिनदतकमाा । । ४.१५ । ।

* ऄतर चयोततरसमबनधादगमयत यद तदिनिनदत कमा धमाः स एि िननदयमानसयाचरतो िनषपदयत । ।

भाषयम ४.१५:१

* ऄतः ऄिनिनदतकमाा भितीतपयथाः । । भाषयम ४.१५:२

* अह िननदयमानसयाचरतोऽिनिनदत कमा भितीित कि िसदच । । भाषयम ४.१५:३

* तदचयत आह यसमादाह । । भाषयम ४.१५:४

**********************************************

सिािििशषटोऽय पनथाः । । ४.१६ । ।

* ऄतर ऄय आित परतपयकष । । भाषयम ४.१६:१

* यथाय परषः । । भाषयम ४.१६:२

* यथािििधशचररररित याः िियाः ऄतरािधकतसयािनिनदत कमा भितीतपयाह भगिान । । भाषयम

४.१६:३

**********************************************

सतपपथः । । ४.१७ । ।

* कसमात । रिसमीपपरापणसामरथयााथ । । भाषयम ४.१७:१

* ऄनाििततपरापणसामरथयााचचाििकलः । । भाषयम ४.१७:२

* तसमातपसिाजञिचनाििसिािदतपिाचचाय सतपपथ आतपयथाः । । भाषयम ४.१७:३

* अह िकमनयतर पनथानो न सिनत आित । । भाषयम ४.१७:४

Page 94: Pashupat Sutra - Kaundinya Panchartham

* ईचयत सिनत । । भाषयम ४.१७:५

* िकत । । भाषयम ४.१७:६

**********************************************

कपथासतपिनय । । ४.१८ । ।

* ऄतर क कतपसाया भिित । । भाषयम ४.१८:१

* कसमाथ । । भाषयम ४.१८:२

* कशबदपरयोगादगमयत । । भाषयम ४.१८:३

* कपरषिथ । । भाषयम ४.१८:४

* पनथानो ििधय ईपाया आतपयथाः । । भाषयम ४.१८:५

* तशबदोऽनािततयतपकष । । भाषयम ४.१८:६

* ऄनय आित । । भाषयम ४.१८:७

* गहसथबरहमचाररिानपरसथिभकषपाषािडडना पनथानः । । भाषयम ४.१८:८

* त कपथाः । । भाषयम ४.१८:९

* न । । भाषयम ४.१८:१०

* अह ऄयम ि सतपपथः श षाः कपथा आित कि िसदच । । भाषयम ४.१८:११

* िक िासय सतपपथतपि । । भाषयम ४.१८:१२

* श षाणा िा कपथतपि िकिमित । । भाषयम ४.१८:१३

* ईचयत आह । । भाषयम ४.१८:१४

* यसमादाह । । भाषयम ४.१८:१५

**********************************************

ऄन न िििधना रिसमीप गतपिा । । ४.१९ । ।

* ऄतर ऄन न आतपयनप कषण । िििधना भसमसनानिाथनािदनोपाय न तपयथाः । । भाषयम ४.१९:१

* िििधन ित ततीया । । भाषयम ४.१९:२

* रि आित कालोपद श । । भाषयम ४.१९:३

* रिसय रितपि पिोत । । भाषयम ४.१९:४

* समीप आित योगपयाायः । । भाषयम ४.१९:५

* कथ गमयत । । भाषयम ४.१९:६

Page 95: Pashupat Sutra - Kaundinya Panchartham

* िियननतरोततपिाथ । । भाषयम ४.१९:७

* सित िििधििषयतपि परष शवरयोििाषयािधकारकत िियोग दषटिा जञानपररदषट न

िििधनाययनयानािधकतो ििशदचभािः समीपसथ आतपयथाः । । भाषयम ४.१९:८

* गितः परािपतभाािसय तपयथाः । । भाषयम ४.१९:९

* तपिा आित िििधकमाणोिनािा । । भाषयम ४.१९:१०

* अह ऄतरि िियाचरण समीपगमन च कसयोपिदशयत । । भाषयम ४.१९:११

* ईचयत न तीथायातरािदधमाितपसिषा । । भाषयम ४.१९:१२

* िकत ससकारिदबराहमणसयि । । भाषयम ४.१९:१३

* यसमादाह । । भाषयम ४.१९:१४

**********************************************

न किशचदबराहमणः पनराितात । । ४.२० । ।

* ऄतर नकारोपद शोऽनयाचरणपरितपिततपरितष धाथाः । । भाषयम ४.२०:१

* किशचिदित गहसथादयः । । भाषयम ४.२०:२

* सथानमातरिलकषडयदशानादबराहमण षि ि किशचचछबदः । । भाषयम ४.२०:३

* गहसथो बरहमचारी िानपरसथो िभकषर कि दो िदरि दिसतरि दशचतिदो गायतरीमातरसारो िान न िििधना

रिसमीप परापतः सनन किशचदबराहमणः पनराितात आतपयथाः । । भाषयम ४.२०:४

* बराहमणगरहण बराहमडयािधारणाथ बराहमण एि नानय आतपयथाः । । भाषयम ४.२०:५

* कष तरजञ च बराहमणसजञा । । भाषयम ४.२०:६

* कसमाथ । । भाषयम ४.२०:७

* ईपचयजनमयोगातपससकारयोगातपशरतयोगाचच बराहमणः । । भाषयम ४.२०:८

* पनःशबदः पनराििततपरितष ध । । भाषयम ४.२०:९

* यथा पिासजञानािदिभगातपिा अितात पनः पनः तथान न िििधना रिसमीप गतपिा न सकदाितात ।

। भाषयम ४.२०:१०

* पनः पनः सिाथािप नाितात आतपयथाः । । भाषयम ४.२०:११

* अिङित सिशासतरोतमयाादा ऄिधकरत ऄिभिियथ च । । भाषयम ४.२०:१२

* य चान न िििधनाकषिपताजञानकलषपापमायादयः कषीणाः त पनः पनराितानत । । भाषयम

४.२०:१३

* न तः सह सयोगो भिित । । भाषयम ४.२०:१४

* न चापर जनम परितपदयत आतपयथाः । । भाषयम ४.२०:१५

* एि ऄयायपररसमािपत कतपिा यत ित । । भाषयम ४.२०:१६

Page 96: Pashupat Sutra - Kaundinya Panchartham

**********************************************

ऄतर द बरहम जप थ । । ४.२१ । ।

* ऄसय पिोतोऽथाः । । भाषयम ४.२१:१

* अह िक पनसतदबरहम । । भाषयम ४.२१:२

* तदचयत कारणािदभाि नोतसय भगित एकतपि साधको जञातपिा ततपसाधन अरभत । । भाषयम

४.२१:३

**********************************************

ततपपरषाय ििदमह । । ४.२२ । ।

* ऄतर पि कारणतपिबहतपिनानातपि नोपिदषटसय परामशाः तिदित । । भाषयम ४.२२:१

* परष आित पौरषयानपरणाचच परषः । । भाषयम ४.२२:२

* पौरषयमसयान क ष रप षििसथानाथ । । भाषयम ४.२२:३

* ततपससथािन रपािण ऄघोरादीिन । । भाषयम ४.२२:४

* ततपपरषाय ित चतथी । । भाषयम ४.२२:५

* यथा गरामाय ततति जञातिमचछित तथा परषाय ततति जञातिमचछित । । भाषयम ४.२२:६

* ििदमह आित । । भाषयम ४.२२:७

* ििद जञान । । भाषयम ४.२२:८

* ििदमह जानीमह ईपलभामह आतपयथाः । । भाषयम ४.२२:९

* अह परषबहतपिातपसद हः । । भाषयम ४.२२:१०

* ऄथ कतमसम परषाय । । भाषयम ४.२२:११

* तदचयत । । भाषयम ४.२२:१२

**********************************************

महाद िाय धीमिह । । ४.२३ । ।

* ऄतर महाद ितपि च पिोत महाद िाय ित चतथी । । भाषयम ४.२३:१

* धीमिह आित । । भाषयम ४.२३:२

* धीङसशल षण । । भाषयम ४.२३:३

Page 97: Pashupat Sutra - Kaundinya Panchartham

* याय मिह लीयामह जञानिियाशितभया सयजयामह आतपयथाः । । भाषयम ४.२३:४

* ऄतर धी आित जञानशितपयाायः । । भाषयम ४.२३:५

* यया सिापदाथााना तततिमिधगचछित सा जञानशितः । । भाषयम ४.२३:६

* मिह आित िियाशितपयाायः । । भाषयम ४.२३:७

* यया िििधयोगाचरणसमथो भिित सा िियाशितररतपयथाः । । भाषयम ४.२३:८

* अह ऄथत दिकियाशती महाद िातपसाधकः िक सिशितत असादयित अहोिसितपपरशिततः

ईतोभयशिततः । । भाषयम ४.२३:९

* तदचयत परशिततः । । भाषयम ४.२३:१०

* यसमादाह । । भाषयम ४.२३:११

**********************************************

तननो रिः परचोदयाथ । । ४.२४ । ।

* तिदित दिकियाशकतपयोगराहण । । भाषयम ४.२४:१

* न आतपयातपमापद श । । भाषयम ४.२४:२

* ऄसमाकिमतपयथाः । । भाषयम ४.२४:३

* रि आित कारणापद श । । भाषयम ४.२४:४

* रिसय रितपि पिोत । । भाषयम ४.२४:५

* पर आतपयािदकमािण । । भाषयम ४.२४:६

* चद पर रण । । भाषयम ४.२४:७

* चोदन नाम जञानिियाशितसयोगः । । भाषयम ४.२४:८

* यािदित िलपसा । । भाषयम ४.२४:९

* सयोजयसि मािमतपयथाः । । भाषयम ४.२४:१०

* ईत िह रिसय चछापिाको यो योगो जञानिियाशितभया पशवािदष समभिः तचचोदन अहराचायााः

। । भाषयम ४.२४:११

**********************************************

पाशपतसतर, ५

ऄसङगः । । ५.१ । ।

Page 98: Pashupat Sutra - Kaundinya Panchartham

* ऄतर ऄकारः सङगपरितष ध । । भाषयम ५.१:१

* ऄतर सङगो नाम यद ततपपरष ििषियतपि । । भाषयम ५.१:२

* त न ििषियतपि न योगादधमण चाय परषो यदा ऄययनयानािदभयशचयिित । । भाषयम ५.१:३

* दषटानतशरिणपर कषणलकषणो िनगजितपतरकालय आतपयथाः । । भाषयम ५.१:४

* ऄसङिगतपि ऄपयतीतानागतितामानाना ििषयाणामनिचनतन िभकषिथ । । भाषयम ५.१:५

* एि मह शवर भाििसथितसतदसङिगतपििमतपयथाः । । भाषयम ५.१:६

* अह िक ऄसङिगतपि एिकमत नानयललकषण । । भाषयम ५.१:७

* ईचयत यसमादाह । । भाषयम ५.१:८

**********************************************

योगी । । ५.२ । ।

* आित । । भाषयम ५.२:१

* ऄतर योगो नामातपम शवरसयोगो योगः परतपय तवयः । । भाषयम ५.२:२

* ईत िह । शङखदनदिभिनघोषििाििधगाितिािदतः । िियमाणना बय त एतदयतसय लकषण । ।

भाषयम ५.२:३

* आित । । भाषयम ५.२:४

* अह िक लकषणदरयम िातर यतसयोचयत । । भाषयम ५.२:५

* न । । भाषयम ५.२:६

* यसमादाह । । भाषयम ५.२:७

**********************************************

िनतपयातपमा । । ५.३ । ।

* ऄतर िनतपयतपिििश षण नािनतपयतपि िनितात । । भाषयम ५.३:१

* िनतपयतपि नाम सित ििभतपि परष शवरयोमानसा सह गतसयातपमताभािसय िततयाकारसय ििषय परित

िमोऽकषोपोऽिसथान िकषशकिनिथ । । भाषयम ५.३:२

* तिसमिननिातत मह शवर यतो िनतपय आतपयचयत । । भाषयम ५.३:३

* अतपमा आित कष तरजञमाह । । भाषयम ५.३:४

* कथ गमयत । । भाषयम ५.३:५

Page 99: Pashupat Sutra - Kaundinya Panchartham

* िचततिसथतपयपद शादयोगाथ ििदयाचरणोपद शादसङगयोिगयतातपमाजमतरादीना च तन समभिातपन

तपिच तन ष कायाकरणपरधानािदष । । भाषयम ५.३:६

* तिसमशच तन अतपमशबदः । । भाषयम ५.३:७

* अतपमा च कसमाथ । । भाषयम ५.३:८

* ऄततीतपयातपमा । । भाषयम ५.३:९

* अपया कायाकरण ििषयाशच तयतीतपयातपमा । । भाषयम ५.३:१०

* ईत िह । यदापनोित यदादतत यचचाितत ििषयानपनः । यचचासय सतत भािः तसमादातपम ित

सिजञतः । । भाषयम ५.३:११

* स च शरोता सपरषटा िषटा रसियता घराता मनता िता बोदचा आतपय िमािदः । । भाषयम ५.३:१२

* ईत िह । परषशच तनो भोता कष तरजञः पदगलो जनः । ऄणिदोऽमतः साकषी जीिातपमा पररभः परः

। । भाषयम ५.३:१३

* आित । तसय सखदःख चछादर षपरयतपनचतनयािदिभिलाङगरिधगमः िियत आतपयथाः । । भाषयम

५.३:१४

* अह िक लकषणतरयम िासय यतसयोचयत । । भाषयम ५.३:१५

* न यसमादाह । । भाषयम ५.३:१६

**********************************************

ऄजः । । ५.४ । ।

* ऄतर ऄज आतपयथाानतरपरादभाािपरितष धोऽिभधीयत । । भाषयम ५.४:१

* ऄतराथाानतर नाम शबदसपशारपरसगनधानतर ऄययनयानसमरणादयः । । भाषयम ५.४:२

* त ष न जायत आित ऄजः । । भाषयम ५.४:३

* अह िक लकषणचतषकम िासय यतसयोचयत । । भाषयम ५.४:४

* न । । भाषयम ५.४:५

* यसमादाह । । भाषयम ५.४:६

**********************************************

मतरः । । ५.५ । ।

* ऄतर मतर आित समताया भिित । । भाषयम ५.५:१

* यथा मतर अिदतपयः । । भाषयम ५.५:२

Page 100: Pashupat Sutra - Kaundinya Panchartham

* सिाभतिसथत च मह शवर िसथतिचततः आचछादर षिििनिततोऽपरििततमानमतर आतपयचयत । । भाषयम

५.५:३

* तसमातपकायाकरणिान ि िचततिसथितसमकाल एिासङगािदभाि न जायत । । भाषयम ५.५:४

* अह ऄथ कथ पनर तदगमयत । । भाषयम ५.५:५

* यथा कायाकरणिान ि िचततिसथितसमकाल एिासङगािदभाि न जायत । । भाषयम ५.५:६

* ईचयत गमयत । । भाषयम ५.५:७

* यसमादाह । । भाषयम ५.५:८

**********************************************

ऄिभजायत । । ५.६ । ।

* ऄतर ऄिभशबदो ििश षण । । भाषयम ५.६:१

* को ििश ष आित च थ । । भाषयम ५.६:२

* तदचयत । । भाषयम ५.६:३

* यसमादय सङगी ऄयोगी ऄिनतपयातपमा ऄनजोऽमतरशच भतपिा ऄसङगािदभाि न जायत आतपय ष

ििश षः । । भाषयम ५.६:४

* जायत आित । । भाषयम ५.६:५

* जनी परादभााि । । भाषयम ५.६:६

* तसमातपकायाकरणिान ि िचततिसथितसमकाल एिासङगािदभाि न यगपजजायत

ऄिशयािदििदतपयथाः । । भाषयम ५.६:७

* ऄसङगािदभाि कोऽसािभयपायो य न जायत । । भाषयम ५.६:८

* ईचयत । । भाषयम ५.६:९

**********************************************

आिनियाणामिभजयाथ । । ५.७ । ।

* ऄतर िजतता जयः । । भाषयम ५.७:१

* तसमाजजयादसङगतािद भिित । । भाषयम ५.७:२

* ऄतर पररगरहतय शवरािण आिनियािण बदयादीिन िागनतािन तरयोदश करणािन । । भाषयम ५.७:३

* त षा ऄिभजयािदतपयथाः । । भाषयम ५.७:४

* अह कथ बिदचिसिदचररित च थ । । भाषयम ५.७:५

Page 101: Pashupat Sutra - Kaundinya Panchartham

* तदचयत िसदचतपिाथ । । भाषयम ५.७:६

* ऄतर मितबिदचिपधानसथापनोदङ शादघटपटिितपसदचतपिाचच बिदचः िसदचा तथा

परोपद शातपसिातपमपरातपमपरितििभागदशानातपसरोऽह नरोऽहिमित िभननिितततपिाचचाहकारः िसदचः । ।

भाषयम ५.७:७

* तथा मनः परितात मनोजिी मनोऽमन आित सकलपििकलपििततनानातपि च िसदच । । भाषयम

५.७:८

* एि ितरकालिततयनतःकरण परषसय वयाखयात । । भाषयम ५.७:९

* तथा बदचीिनियाणा शरोतर वयाखयात । । भाषयम ५.७:१०

* परपररिादािदिचनादचचरभयथा परमख िदररिधिान सिनििषट सामनताचछबदवयञजनसमथ िसदच

। । भाषयम ५.७:११

* तथािततपोपद शाततिगनतबािहशच शरीर वयापय सिनििषटा सपशावयञजनसमथाा िसदचा । । भाषयम

५.७:१२

* तथा मतरपरीषदशानपरितष धातपकताननािदिचनाचच चकषः ईचचरभयथा परमख िदररिधिान सिनििषट

घटरपािद वयञजनसमथ िसदच । । भाषयम ५.७:१३

* तथा मासलिणोपद शािजजहवा तनमख मासप शया सिनििषटा रसजञानजननसमथाा िसदचा । ।

भाषयम ५.७:१४

* तथा पराणायामोपद शादघराण परमख ईचचरभयथा िदररिधिान सिनििषट गनधगरहणसमथ िसदच । ।

भाषयम ५.७:१५

* एिमिधकाररििततिभबायतपय िभः परष आित बदचीिनियािण । । भाषयम ५.७:१६

* तथा कमिनियािण । । भाषयम ५.७:१७

* मडटनििहरणोपद शातपपाद िनिय ऄधसतादिदररिधिान सिनििषट गमनिियासमथ िसदच । । भाषयम

५.७:१८

* तथा मतरपरीषदशानपरितष धातपपाियििनिय गहयपरद श सिनििषट ईतपसगािियासमथ िसदच । । भाषयम

५.७:१९

* तथा सतरीपरितष धादपसथ िनिय ितरिलीगहयपरद शसिनििषट अननदिियासमथ िसदच । । भाषयम

५.७:२०

* तथा ऄिप ततपकमोपद शातपहसत िनिय ईचचरभयथा िदररिधिान भजानतदश सिनििषट

अदानिियासमथ िसदच । । भाषयम ५.७:२१

* तथा ऄिप तदभाषणोपद शादरािगिनिय िातालिजहवािदष सथान ष सिनििषट िचनिियासमथ िसदच

। । भाषयम ५.७:२२

* ऄतर ििकारतदरिततिभः कमोतपपिततः परष आित कमिनियािण एिम तािन तरयोदश करणानीिनियािण

सतरतो वयाखयातािन । । भाषयम ५.७:२३

* कसमाथ । । भाषयम ५.७:२४

Page 102: Pashupat Sutra - Kaundinya Panchartham

* आिनियाणािमित सामानयगरहणािदरकरणितपसामानयपरितष धाचच । । भाषयम ५.७:२५

* आिनियाणा आित षिीबहिचन । । भाषयम ५.७:२६

* ईत िह । अदानादगरहणाततयागािङगणादगमनाततथा । आङगनाििणाचचि तसमािदिनियमचयत ।

। भाषयम ५.७:२७

* ऄिभजयािदित । । भाषयम ५.७:२८

* ऄिभशबदः ऄतपयनतििजय िशीकरण च । । भाषयम ५.७:२९

* अिमय िशीकतावयािन । । भाषयम ५.७:३०

* िायकामिोधपाटिलपतरिथ । । भाषयम ५.७:३१

* तसमादकशल भयो वयािताियतपिा कामतः कशल योिजतािन तदा िजतािन भििनत । । भाषयम

५.७:३२

* तसमादत आिनियाणा ऄिभजयािदित ऄसङगािदजनमिनिमतततपिातपपञचमी िषटवया । । भाषयम

५.७:३३

* अह ऄनयतर साखययोगादीना ऄसङगािदयताः मताः शािनत परापताः । । भाषयम ५.७:३४

* िनरिभलपया मता आतपयचयनत मत एि न यत आित कि िसदच । । भाषयम ५.७:३५

* तदचयत आह यसमादाह । । भाषयम ५.७:३६

**********************************************

रिः परोिाच तािथ । । ५.८ । ।

* ततर रि आित कारणापद श । । भाषयम ५.८:१

* रितपि पिोत । । भाषयम ५.८:२

* पर आतपयिभधानििशदचौ । । भाषयम ५.८:३

* परसनन िनियिथ । । भाषयम ५.८:४

* िच वयताया िािच । । भाषयम ५.८:५

* परोिाच आित । । भाषयम ५.८:६

* एि यतपसाखय योगशच िणायित ऄसङगािदयताः मताः शािनत परापता आित तदििशदच त षा दशान ।

। भाषयम ५.८:७

* तिमररकसय चकषषशचनिदशानिथ । । भाषयम ५.८:८

* ऄय त यत एि न मत आित ििशदचम तदङशान िषटवय । । भाषयम ५.८:९

* कसमाथ । । भाषयम ५.८:१०

* सिाजञिचनादििसिािदतपिाचचतदगमय । । भाषयम ५.८:११

* एि एतननानयथ तपयथाः । । भाषयम ५.८:१२

Page 103: Pashupat Sutra - Kaundinya Panchartham

* िकचानयिदद ऄथशबदािद िशिानत परिचन रिपरोत ताितपसिातनतराणा शर ि । । भाषयम ५.८:१३

* तसमातपकारणशासतरयोः परपरमाणभािोऽिधायात आतपयथाः । । भाषयम ५.८:१४

* ऄतर शलोको िनिाचनः । । भाषयम ५.८:१५

* अह िक एतानीिनियािण पररजञानमातराद ि िजतािन भििनत परधानिथ । । भाषयम ५.८:१६

* तदचयत न जञान न िचनािदिभर षा जयः कतावयः यसमाद षा जय भगिता

िसतपयथाििततबलिियालाभाय िसता आतपयतसतजजय िसतपयथा एि तािदचयत । । भाषयम ५.८:१७

* यसमादाह । । भाषयम ५.८:१८

**********************************************

शनयागारगहािासी । । ५.९ । ।

* आित । । भाषयम ५.९:१

* ऄतर शनयम िागार शनयागार । । भाषयम ५.९:२

* शनय िििित िनजानिमतपयथाः । । भाषयम ५.९:३

* अगार आित गहपयाायः अगार गह ि शम सदनिमित पयाायः । । भाषयम ५.९:४

* गह सिरण । । भाषयम ५.९:५

* परििषट साधक अिरयित गोपयतीित गहा । । भाषयम ५.९:६

* अह अिरकतपिाििश षाचछनयागारगहयोरििश ष आित च ततदचयत मततणकािािदकत ऄगार

पिातगहादया गहा । । भाषयम ५.९:७

* तसमाननाििश ष आित । । भाषयम ५.९:८

* यथा सित ििभतपि जञतपि साधमय परष शवरयोः सिाजञतपितो ििश षः । । भाषयम ५.९:९

* तसमादायतन ऽिििितदोष दषटिा शनयागार गहाया िा यथोपपितततो ििचाया िििित ििि चय

यनमातरसथानासनशयनािदिभरपजीिित तनमातर ससकरणमयाादयोपयोगिियािभिनििषट न िसतवय ।

। भाषयम ५.९:१०

* िसितसयोगादगहािासी भिित । । भाषयम ५.९:११

* पिलनिािसिथ । । भाषयम ५.९:१२

* अह ततपकथ जञ य यथा िजतानीिनियािण । । भाषयम ५.९:१३

* त षा िजताना िा िक लकषण । । भाषयम ५.९:१४

* तदचयत । । भाषयम ५.९:१५

**********************************************

Page 104: Pashupat Sutra - Kaundinya Panchartham

द ििनतपयः । । ५.१० । ।

* ऄतर द िो भगिान । । भाषयम ५.१०:१

* ततर यदासय भगिित द ि िनतपयता कथ । । भाषयम ५.१०:२

* ऄययनयानाभया द ि ऽिधकतसय पराधानय न िनशचलता ितात । । भाषयम ५.१०:३

* सिलपतरवयिधान ऽिप ऄितयोगाभयासिनरनतरपरािपतः । । भाषयम ५.१०:४

* समितसत द ििनतपयत तपयथाः । । भाषयम ५.१०:५

* अह द ििनतपयतायाः िक लकषण । । भाषयम ५.१०:६

* तदचयत िजत िनियतपि । । भाषयम ५.१०:७

* यसमादाह । । भाषयम ५.१०:८

**********************************************

िजत िनियः । । ५.११ । ।

* ऄतर िजत िनियतपि नाम ईतपसगािनगरहयोगयतपि । । भाषयम ५.११:१

* आिनियािण बदयादीिन िागनतािन तरयोदश करणािन पिोतािन । । भाषयम ५.११:२

* तािन यदा ऄकशल भयो वयािताियतपिा कामतः कशल योिजतािन हतििषदिीकरिदििसथतािन

भििनत तदा द ििनतपयो िजत िनिय आतपयथाः । । भाषयम ५.११:३

* अह िक द ििनतपयतिासय परो िनिायोगः । । भाषयम ५.११:४

* ईचयत न । । भाषयम ५.११:५

* यसमादाह । । भाषयम ५.११:६

**********************************************

षडमासािननतपययतसय । । ५.१२ । ।

* ऄथिानयो दरसथः समबनधः । । भाषयम ५.१२:१

* यसमादत । यसय य नाथासमबनधो दरसथमिप त न िह । ऄथातोऽनयसमानाना अननतयऽपयसगितः

। । भाषयम ५.१२:२

* एििमहािप दरसथः समबनधः कसमाथ । । भाषयम ५.१२:३

* आह परसतादत ििजञानािन चासय परितानत आित एतगाणयात आित च । । भाषयम ५.१२:४

* िकयता काल नासय त गणाः परितानत । । भाषयम ५.१२:५

Page 105: Pashupat Sutra - Kaundinya Panchartham

* िक यतसय िक िियतसय िक यगपतपिमशो िा िक सकलसय िनषकलसय ि ित । । भाषयम

५.१२:६

* आतपय षा ऄथााना ऄिनिाचनाना िनिाचनाथािमदमारभयत । । भाषयम ५.१२:७

* यसमादाह षडमासािननतपययतसय । । भाषयम ५.१२:८

* ऄतर षिडित सखया मासािनित कालिनदशः । । भाषयम ५.१२:९

* मनषयगणनया ितरशिदङिसो मासः । । भाषयम ५.१२:१०

* दरादश मासाः सितपसरः । । भाषयम ५.१२:११

* दरादश पकषा ऄधासितपसरः । । भाषयम ५.१२:१२

* षडमासािनित । । भाषयम ५.१२:१३

* तसमातपषिपरथममासयोरभयनतर । । भाषयम ५.१२:१४

* िनतपययतसय । । भाषयम ५.१२:१५

* सततमिििचछननिमतपयथाः । । भाषयम ५.१२:१६

* यत आित । । भाषयम ५.१२:१७

* अतपम शवरसयोगो योगः । । भाषयम ५.१२:१८

* िनतपययतसय आित षिी । । भाषयम ५.१२:१९

* अह ऄसय यतसय िक भिित । । भाषयम ५.१२:२०

* तदचयत । । भाषयम ५.१२:२१

**********************************************

भियि समपरितात । । ५.१३ । ।

* ऄतर भियि आित िम पराय च भिित । । भाषयम ५.१३:१

* यथा िमशो ददाित अिदतपयो िा गतो भियि । । भाषयम ५.१३:२

* तसमातपसचयगर णोतपपलपतपतरशतभ दनिमितपिमादङरदशानादयः परितानत आतपयथाः । । भाषयम

५.१३:३

* स आतपय कीभाि । । भाषयम ५.१३:४

* िनषकलसय कायाकरणरिहतसय तपयथाः । । भाषयम ५.१३:५

* पर आतपयािदकमाडयारमभ भिित । । भाषयम ५.१३:६

* यतोततर परभािादगणाः परितानत आतपयथाः । । भाषयम ५.१३:७

* ितात किसमन । । भाषयम ५.१३:८

* दशान दशय शरिणािद शरवयािदिषितपयथाः । । भाषयम ५.१३:९

* तसमातपषिपरथममासयोरभयनतर िनतपययतसय िमशो गणाः समपरितानत । । भाषयम ५.१३:१०

Page 106: Pashupat Sutra - Kaundinya Panchartham

* कतः । । भाषयम ५.१३:११

* मह शवरपरसादाथ । । भाषयम ५.१३:१२

* ऄिशितपिसजञक िििनितत िशितपिपरसादाभया गणाः परितानत । । भाषयम ५.१३:१३

* गणशबदो दरदशानािदिचनः । । भाषयम ५.१३:१४

* अह का ििततमासथाय शनयागार गहाया िासः कायाः । । भाषयम ५.१३:१५

* तदचयत । । भाषयम ५.१३:१६

**********************************************

भकषय । । ५.१४ । ।

* िभकषाणा समहो भकषय कापोतिथ । । भाषयम ५.१४:१

* तचच नगरगरामािदभयो गहादगह पयाटतो भकषयभोजयादीना ऄनयतम यतपपरापयत

कताननािदिचनादभकषय । । भाषयम ५.१४:२

* भयकषपणादभकषय । । भाषयम ५.१४:३

* िभकषािचनादभकषयपरितष धः । । भाषयम ५.१४:४

* अह अधारातत कतपिा सद हः ऄथ कतर तदभकषय गराहय । । भाषयम ५.१४:५

* तदचयत पातर । । भाषयम ५.१४:६

* यसमादाह । । भाषयम ५.१४:७

**********************************************

पातरागत । । ५.१५ । ।

* ऄतर भकषयितपपरिसदच पातर । । भाषयम ५.१५:१

* ऄलाबदारिसतरादीना ऄनयतम यतपपरापयत ततपखल िहसासत यािदरिहत न िम णाहार यतपपयाापत गराहय

। । भाषयम ५.१५:२

* तिसमनतदफलक पातर अगत पातरागतिमतपयथाः । । भाषयम ५.१५:३

* अह बरहमचाररकलप मधमासलिणिजािमित । । भाषयम ५.१५:४

* तितपक मधमासादीनय कानत नि दषटानीित । । भाषयम ५.१५:५

* तदचयत न । । भाषयम ५.१५:६

* यसमादाह । । भाषयम ५.१५:७

Page 107: Pashupat Sutra - Kaundinya Panchartham

**********************************************

मास ऄदषय लिण न िा । । ५.१६ । ।

* ततर भकषयितपपरिसदच मास । । भाषयम ५.१६:१

* यसय मािहषिाराहादीना ऄनयतम यतपपरापयत ततपखल िहसासत यरिहततपिाथ । । भाषयम ५.१६:२

* लिण न िा । । भाषयम ५.१६:३

* ऄतर लिण नाम सनधिसौिचालादय मासितपपरिसदच । । भाषयम ५.१६:४

* तद तनमाससमससषट िा भकषयिििधना परापत । । भाषयम ५.१६:५

* ऄदषय ऄकितपसत ऄगिहातिमतपयथाः । । भाषयम ५.१६:६

* िा ििकलप । । भाषयम ५.१६:७

* मास न िा लिण न िा ईभाभयामिप साकषादरा ऄदषय आतपयथाः । । भाषयम ५.१६:८

* अह भकषयालाभकाल ऄपयाािपतकाल िा िकमन न कतावय । । भाषयम ५.१६:९

* तदचयत ऄपः पीतपिा सथ य । । भाषयम ५.१६:१०

* यसमादाह । । भाषयम ५.१६:११

**********************************************

अपो िािप यथाकालमशनीयादनपिाशः । । ५.१७ । ।

* ऄतर अणापः अपः । । भाषयम ५.१७:१

* अिङित ऄतर सितपररपतािदमयाादा ऄिधकरत कताननोतपसषटिदपदानतररततपिाथ । । भाषयम

५.१७:२

* िदरतीयासथान परथमा िषटवया । । भाषयम ५.१७:३

* अपोऽतर लोकािदपरिसदचाः । । भाषयम ५.१७:४

* तणािदवयाितत ईदकिमतपयथाः । । भाषयम ५.१७:५

* िा ििभाग । । भाषयम ५.१७:६

* ऄनयदभकषय ऄनया अप आित । । भाषयम ५.१७:७

* ऄिपशबदः समभािन । । भाषयम ५.१७:८

* ऄपयपः पीतपिा सथ य न त शासतरवयप त न िम ण िततयजान कतावयिमतपयथाः । । भाषयम ५.१७:९

* यथा आितशबदः समानाथ । । भाषयम ५.१७:१०

* यथा भकषयोपद श कतपिा योगकमाडयदयमः कतावय आित वयाखयात तथा ऄपः पीतपि ित । । भाषयम

५.१७:११

Page 108: Pashupat Sutra - Kaundinya Panchartham

* कालोऽतर िदरििधः ऄलाभकालः ऄपयाािपतकालशच । । भाषयम ५.१७:१२

* ततर यदा गराम नगर िा कतपसनमिटतपिा न िकिचदासादयित सः ऄलाभकालः ऄपयाािपतकालो नाम

यदा िभकषा िभकषादरय िा असादयित तदा ऄपः पीतपिािप सथ य । । भाषयम ५.१७:१३

* अह एि िसथत न िकमन न कतावय । । भाषयम ५.१७:१४

* तदचयत ईपयोतवय । । भाषयम ५.१७:१५

* यसमादाह ऄशनीयादनपिाशः आित । । भाषयम ५.१७:१६

* ऄशनीयािदित योगिियानपरोध नाहारलाघिमयाादा ऄिधकरत । । भाषयम ५.१७:१७

* ऄश भोजन । । भाषयम ५.१७:१८

* ऄशनीयादनपिाशः । । भाषयम ५.१७:१९

* ऄन पिकमािियाया । । भाषयम ५.१७:२०

* ऄनपिाश आित ऄितिानताप कषण परकारिचन च । । भाषयम ५.१७:२१

* यथापि गरामािद परििशय भकषयाजान कतपिालाभकाल ऄपयाािपतकाल िा तदन पशचादपः पीतपिा

सथ यिमित कतपिा भगिता एतदत ऄशनीयादनपिाश आित । । भाषयम ५.१७:२२

* ऄतर शलोको िनिाचनः । । भाषयम ५.१७:२३

* अह शनयागारगहािसथसय िनियजय न ितातोऽसय बल िक िचनतपयत िकमकलषतपिम ि । ।

भाषयम ५.१७:२४

* तदचयत न । । भाषयम ५.१७:२५

* यसमादाह । । भाषयम ५.१७:२६

**********************************************

गोधमाा मगधमाा िा । । ५.१८ । ।

* ऄतर गौलोकािदपरिसदचो मगितपखरककदििषाणसासनािदमािनित । । भाषयम ५.१८:१

* तथा मगोऽिप गोिवयिललोकािदपरिसदचः कषणमगादीना ऄनयतमः । । भाषयम ५.१८:२

* तयोसत सित धमाबहतपि समानो धमो गहयत अयाितपमकािददरदरसिहषणतपि । । भाषयम ५.१८:३

* तदततरतर िकषयामः । । भाषयम ५.१८:४

* गोमगधमागरहण त परसपरििश षणाथ । । भाषयम ५.१८:५

* िाशबदो ििकलपाथाः । । भाषयम ५.१८:६

* िियासामानयदषटया रौिीबहरपीिद कधमण चकधमण िा सथ यिमतपयथाः । । भाषयम ५.१८:७

* अह क न बल नासय कायािनषपिततः । । भाषयम ५.१८:८

* तदचयत । । भाषयम ५.१८:९

Page 109: Pashupat Sutra - Kaundinya Panchartham

**********************************************

ऄिदभर ि शिचभाि थ । । ५.१९ । ।

* ऄतर ऄिदभः अिङि ऄिदभर ि अपो जलिमतपयािदपरिसदचाः पिोताः । । भाषयम ५.१९:१

* ऄिदभररित ततीया । । भाषयम ५.१९:२

* अिङित पिापरिसदचमातरािदमयाादा ऄिधकरत । । भाषयम ५.१९:३

* गोमगिददरदरसिहषणतपिमयाादाया च । । भाषयम ५.१९:४

* आि आित ईपमाया । । भाषयम ५.१९:५

* यथा ऄिदभशच मिदभशच परकषािलतािन िसतरादीिन शदचािन भििनत तदरथ । । भाषयम ५.१९:६

* गोमगधिमातपि न बल न शिचभाितीित । । भाषयम ५.१९:७

* ईचयत न । । भाषयम ५.१९:८

* यसमादाह गोमगयोरकशलधमापरितष ध कशलधम च िनयोग िसदचशितपरशसया

ऄिसदचशितपरितष ध च िकषयामः । । भाषयम ५.१९:९

* तदाह । । भाषयम ५.१९:१०

**********************************************

िसदचयोगी न िलपयत कमाणा पातक न िा । । ५.२० । ।

* ऄिसदचसत सिाथािप ितामानो िलपयत आतपयथाः । । भाषयम ५.२०:१

* ऄतो योगी िसदच आतपय ि परापत सखमखोचचारणाथ ईत िसदचयोगी आित । । भाषयम ५.२०:२

* ऄतर । । भाषयम ५.२०:३

* योगो नामातपम शवरयोयोगः । । भाषयम ५.२०:४

* त नाय योगी । । भाषयम ५.२०:५

* िसदचो नाम दशानादयशवय परापतः । । भाषयम ५.२०:६

* स खल िशीकरणाि शनपालनािदपरिीणः । । भाषयम ५.२०:७

* न िलपयत न सयजयत आतपयथाः । । भाषयम ५.२०:८

* अह क न न िलपयत । । भाषयम ५.२०:९

* तदचयत कमाणा । । भाषयम ५.२०:१०

* ऄतर कमाण तपयचयत । । भाषयम ५.२०:११

* कसमाथ । । भाषयम ५.२०:१२

* कतकतपिाथ । । भाषयम ५.२०:१३

Page 110: Pashupat Sutra - Kaundinya Panchartham

* कमाण ित ततीया । । भाषयम ५.२०:१४

* आषटसथानशरीर िनियििषयसमबनधकत न कमाणा न िलपयत न सयजयत आतपयथाः । । भाषयम

५.२०:१५

* अह ऄिनिनदत न शभ न कमाणा न सयजयत आतपयचयत अहो ऄथ िकमशभ न कमाणा िलपयत न ित

। । भाषयम ५.२०:१६

* तदचयत न । । भाषयम ५.२०:१७

* यसमादाह पातक न । । भाषयम ५.२०:१८

* ऄतर पापाखय न पातक न िािनषटसथानशरीर िनियििषयगतोऽशभ भङत त नापयशभ न कमाणा न

िलपयत न यजयत आतपयथाः । । भाषयम ५.२०:१९

* िा ितरकलप । । भाषयम ५.२०:२०

* पातक न िा ऄपातक न िा समसताभया िा िशीकरणाि शनपालनािदष परितामानो न िलपयत न

सयजयत आतपयथाः । । भाषयम ५.२०:२१

* कसमाथ । । भाषयम ५.२०:२२

* िसिदचसामरथयााथ । । भाषयम ५.२०:२३

* ऄिसदचशचाय योगी बराहमणो गोमगधमाािसथो यिद सिाथािप गोमगितपपरितात ततो िलपयत । ।

भाषयम ५.२०:२४

* तसमादगोमगयोरकशलधमो न गराहयः । । भाषयम ५.२०:२५

* कशलधमाशच सिायाितपमकािददरदरसिहषणतपि पररगहयत । । भाषयम ५.२०:२६

* त नाय शिचभािित । । भाषयम ५.२०:२७

* अह िकमसयाशौच । । भाषयम ५.२०:२८

* तदचयत दरदरयोगवयासङगकरः कामिोधिशरोरोगािदिनिमततः शीतािदिभरनयिाा । । भाषयम

५.२०:२९

* न िलपयत न सयजयत आतपयथाः । । भाषयम ५.२०:३०

* कसमाथ । । भाषयम ५.२०:३१

* परापतबलतपिािदतपयथाः । । भाषयम ५.२०:३२

* ऄतर शलोको िनिाचनः । । भाषयम ५.२०:३३

* अह शनयागारगहािसथसय िनियजय ितातः काः िियाः कतावयाः । । भाषयम ५.२०:३४

* िक सनानहिसतादयाः िाथनसपनदनमडटनादया िा । । भाषयम ५.२०:३५

* तदचयत न । । भाषयम ५.२०:३६

* यसमादाह । । भाषयम ५.२०:३७

**********************************************

Page 111: Pashupat Sutra - Kaundinya Panchartham

ऊचिमषटामधीयीत गायतरीमातपमयिनतरतः । । ५.२१ । ।

* ऄतर ऊच ऊचािमतपयपयदषटः पाठः । । भाषयम ५.२१:१

* ऄतर ऊचा नामाघोरा । । भाषयम ५.२१:२

* कथ गमयत । । भाषयम ५.२१:३

* ऊङमयाथ । । भाषयम ५.२१:४

* सदयोजातततपपरष शानिदिचािचागाः । । भाषयम ५.२१:५

* आषटा च य ततर ततर जपतवयतपि न गणीकततपिाथ । । भाषयम ५.२१:६

* पिोततरसतर ष जपतवयतपि न गायया सहायानादाशभािसमायासादनाचच आषटा । । भाषयम

५.२१:७

* ऄययन आित जपयपयाायः । । भाषयम ५.२१:८

* इत आतपयाजञाया िनयोग च । । भाषयम ५.२१:९

* मानस एिाधीयीत तपयथाः । । भाषयम ५.२१:१०

* अह िक ऊचिकाय तवया । । भाषयम ५.२१:११

* ईचयत न । । भाषयम ५.२१:१२

* यसमादाह गायतरी आित । । भाषयम ५.२१:१३

* गायतरी नाम ततपपरषा । । भाषयम ५.२१:१४

* िनरतमसयाः पिोत । । भाषयम ५.२१:१५

* मानस एिाधीयीत तपयथाः । । भाषयम ५.२१:१६

* अह कीदशोऽधीयीत ित । । भाषयम ५.२१:१७

* तदचयत अतपमयिनतरतः । । भाषयम ५.२१:१८

* अतपमयनतरणिमित परतपयाहारपयाायः । । भाषयम ५.२१:१९

* अतपम ित कष तरजञ ईचयत । । भाषयम ५.२१:२०

* अतपमतपिमसय चतनय । । भाषयम ५.२१:२१

* अपतवय काय करण ििषयाशच । । भाषयम ५.२१:२२

* अतपमयनतरणिमतपयतर सित ितरक यजयत । । भाषयम ५.२१:२३

* यनतरण नाम यथाय अतपमभािो बरहमडयकषरपदपङकतपया यतो ितात तदातपमा यिनतरतो भिित । ।

भाषयम ५.२१:२४

* कथ । । भाषयम ५.२१:२५

* नतपयपरसतिचततदषटानतातपकसमाथ । । भाषयम ५.२१:२६

* अतपमातपमभाियोरवयचछ दाथ । । भाषयम ५.२१:२७

* गणगिणनोरिप तथा यगपदभािः । । भाषयम ५.२१:२८

* कथ । । भाषयम ५.२१:२९

Page 112: Pashupat Sutra - Kaundinya Panchartham

* यषट परिततो यनतरियत च परितत एि भिित । । भाषयम ५.२१:३०

* िभकषिथ । । भाषयम ५.२१:३१

* तसमादयनतरणम िष परतपयाहार आित । । भाषयम ५.२१:३२

* अह ऄतर गायतरीबहतपिातपसद हः । । भाषयम ५.२१:३३

* कथमिगमयत ऊचा ऄघोर ण िा ततपपरष ण ित । । भाषयम ५.२१:३४

* ईचयत गमयत । । भाषयम ५.२१:३५

* यसमादाह । । भाषयम ५.२१:३६

**********************************************

रौिी िा बहरपी िा । । ५.२२ । ।

* ऄतर रौिी नाम ततपपरषा । । भाषयम ५.२२:१

* िनरतमसयाः पिोत । । भाषयम ५.२२:२

* िाशबदो रौिीबहरपयोः परितििभाग िषटवयः । । भाषयम ५.२२:३

* बहरपी नामाघोरा । । भाषयम ५.२२:४

* िा ििकलप । । भाषयम ५.२२:५

* तलयफलतपिाथ । । भाषयम ५.२२:६

* ि तपयत एका चका िा । । भाषयम ५.२२:७

* अतपमयिनतरतोऽधीयीत आतपयथाः । । भाषयम ५.२२:८

* अह अतपमयिनतरतसयाधीयतः का कायािनषपिततः । । भाषयम ५.२२:९

* तदचयत । । भाषयम ५.२२:१०

**********************************************

ऄतो योगः परितात । । ५.२३ । ।

* ऄतर ऄत आित कारणापद श । । भाषयम ५.२३:१

* अतपमयिनतरतोऽधीयीत तपयथाः । । भाषयम ५.२३:२

* तसमादन न कारण न ह तना िनिमतत न तपयथाः । । भाषयम ५.२३:३

* योग आित । । भाषयम ५.२३:४

* अतपम शवरसयोगो योग आित मनतवयः । । भाषयम ५.२३:५

* पर आतपयािदकमािण । । भाषयम ५.२३:६

Page 113: Pashupat Sutra - Kaundinya Panchartham

* परितात आतपयसय पिोतोऽथाः । । भाषयम ५.२३:७

* ऄतर शलोको िनिाचनः । । भाषयम ५.२३:८

* अह ऊच ऄधीयता बरहमडयकषरपदपङकतपया िक यत नि सथ य । । भाषयम ५.२३:९

* अहोिसिदङषटा ऄसयानया सकषमतरा ईपासना िियायाननमःसतवय । । भाषयम ५.२३:१०

* ईचयत दषटा । । भाषयम ५.२३:११

* यसमादाह । । भाषयम ५.२३:१२

**********************************************

ओकारमिभयायीत । । ५.२४ । ।

* ऄतर ओ आतपय ष जपयपयाायो िामद िािदिथ । । भाषयम ५.२४:१

* कारशबदोऽिधारण िषटवयः । । भाषयम ५.२४:२

* िककारण । । भाषयम ५.२४:३

* ईत िह । परणि िनतपययतसय वयारितष च सपतस । ितरपदाया च गायया न मतपयििानदत पर । ।

भाषयम ५.२४:४

* आतपयत ओकार एिािधायात य यतपि न न त गाययादयः । । भाषयम ५.२४:५

* ऄिभरभयास । । भाषयम ५.२४:६

* ओकारसिनकषटिचतत न भिितवय । । भाषयम ५.२४:७

* य िचनताया । । भाषयम ५.२४:८

* यान िचनतनिमतपयथाः । । भाषयम ५.२४:९

* ईत िह । य िचनतालकषण यान बरहम चॎकारलकषण । धीयत लीयत िािप तसमादयानिमित

समत । । भाषयम ५.२४:१०

* महतााध महत िा पराणायामानतर ऽिप िा । । भाषयम ५.२४:११

* य य िचनतयमानसत पाप कषपयत नरः । । भाषयम ५.२४:१२

* इत आतपयाजञाया िनयोग च । । भाषयम ५.२४:१३

* ओकार एि य यो नानय आतपयथाः । अह ओकारो य यः । । भाषयम ५.२४:१४

* को िा यानद शः । । भाषयम ५.२४:१५

* किसमनिा द श धारणा कतावया । । भाषयम ५.२४:१६

* यायमान न िा िक कतावय । । भाषयम ५.२४:१७

* तदचयत । । भाषयम ५.२४:१८

**********************************************

Page 114: Pashupat Sutra - Kaundinya Panchartham

रिद किीत धारणा । । ५.२५ । ।

* ततर रिद आतपयातपमपयाायः । । भाषयम ५.२५:१

* कसमाथ । । भाषयम ५.२५:२

* पिोततरसामरथयााथ । । भाषयम ५.२५:३

* योऽथो यतर िमलित स ततर सथापियतवयः स एिाथो धारियतवयः । । भाषयम ५.२५:४

* िकच ि दपरामाडयादत । ऄङगादङगातपसमभििस रदयादिधजायस । अतपमा ि पतरनामािस स

जीि शरदः शत । । भाषयम ५.२५:५

* ऄनयतरािप अतपमा ििजायत पतर अतपमा ि अतपमनः िपता । अतपमपरजो भििषयािम परम रदय िह

सः । । भाषयम ५.२५:६

* ऄतो रदयमातपम तपयत । । भाषयम ५.२५:७

* परकरत भाि बिदचरयिसाियता । । भाषयम ५.२५:८

* रदय िपरयािपरय ि ितत ितरििधा करणिसथितः । । भाषयम ५.२५:९

* तथा लोक ऽिप सिनत ितारो रदय त जञासयित । । भाषयम ५.२५:१०

* िकमत भिित । । भाषयम ५.२५:११

* अतपमा त जञासयतीित । । भाषयम ५.२५:१२

* ऄतोऽिगमयत रदीतपयातपमपयाायः । । भाषयम ५.२५:१३

* रदीित औपशल िषक सिनधान । । भाषयम ५.२५:१४

* ऄतर त ओकारो धायो नातपमा िकत य एिातपमनयातपमभािः । । भाषयम ५.२५:१५

* तसयोकारातपपरचयतसय ििषय भयो ििततििकारमातर ण गतसय परतपयानयन परतपयाहारः । । भाषयम

५.२५:१६

* परतपयारतपय रिद धारणा कतावया । । भाषयम ५.२५:१७

* धाय चोकारानिचनतन । । भाषयम ५.२५:१८

* ततरि सदीघाकाल ऄिसथानमययन । । भाषयम ५.२५:१९

* तदचारणािहत पर यान । । भाषयम ५.२५:२०

* िनिायोगसत सथापियतपि ित िकषयामः । । भाषयम ५.२५:२१

* किीत आित । । भाषयम ५.२५:२२

* डकञकरण । । भाषयम ५.२५:२३

* तसय सपतमयनत किीत ित भिित । । भाषयम ५.२५:२४

* रिद धारणा कतावया । । भाषयम ५.२५:२५

* इत आतपयाजञाया िनयोग च । । भाषयम ५.२५:२६

* पादजानकिटनािसकािदसथान ष धारणाकतावयतापरितष धाथो िनयोगः । । भाषयम ५.२५:२७

Page 115: Pashupat Sutra - Kaundinya Panchartham

* रिद धायाा नानयतर तपयथाः । । भाषयम ५.२५:२८

* अह ओकारः िक परप ििषणरमा कमारशच चतसरोऽधामातरा िा । । भाषयम ५.२५:२९

* ईत समानपरष आित । । भाषयम ५.२५:३०

* ईचयत न । । भाषयम ५.२५:३१

* यसमादाह । । भाषयम ५.२५:३२

**********************************************

ऊिषििापरो महान षः । । ५.२६ । ।

* ऄतर ऊिषः आतपय तदभगिता नामध य । । भाषयम ५.२६:१

* ऊिषः कसमाथ । । भाषयम ५.२६:२

* ऊिषः िियाया । । भाषयम ५.२६:३

* ऊिषतपि नाम िियाशसनादिषः । । भाषयम ५.२६:४

* तथा कतपसन काय ििदयादयमीशत आतपयतः ऊिषः । । भाषयम ५.२६:५

* तथा ििपर आतपय तदिप भगितो नाम । । भाषयम ५.२६:६

* ििपरः कसमाथ । । भाषयम ५.२६:७

* ििद जञान । । भाषयम ५.२६:८

* ििपरतपि नाम जञानशितः । । भाषयम ५.२६:९

* वयापतमन न भगिता जञानशकतपया कतपसन जञ यिमतपयतो ििपर आित । । भाषयम ५.२६:१०

* तथा महािनतपयभयिधकतपि । । भाषयम ५.२६:११

* यद तदङिकियालकषणमिसत ऄनागनतक ऄकतकमशवय तदगणसदभािः सततति तततिधमाः तदकतक

परषचतनयिततननानयसय तपयतोऽभयिधकः ईतपकषटोऽितररतशच ित महान । । भाषयम ५.२६:१२

* एष आित परतपयकष । । भाषयम ५.२६:१३

* एष यो मया पि ओ आित शरोतरपरतपयकषीकतोऽथाः ऄसौ ििषणमाकमारादीना ऄनयतमो न भिित ।

। भाषयम ५.२६:१४

* कसमाथ । । भाषयम ५.२६:१५

* ऊिषतपिािदरपरतपिानमहततिाचच तपयथाः । । भाषयम ५.२६:१६

* अह ऊिषतपि ििपरतपि च कीदश मह शवर िचनतनीय । । भाषयम ५.२६:१७

* कीदशो िा ओकारो य यः । । भाषयम ५.२६:१८

* तदचयत । । भाषयम ५.२६:१९

**********************************************

Page 116: Pashupat Sutra - Kaundinya Panchartham

िािगिशदचः । । ५.२७ । ।

* ऄतरािप िािगिशदच आतपयिप भगितो नामध य । । भाषयम ५.२७:१

* न ऄमी आतपयनयो भगिान । । भाषयम ५.२७:२

* स यथा हयथो िहतपिा िाणी मनसा सह रपरसगनधििदयापरषािदपरो िनषकलो य यः । । भाषयम

५.२७:३

* यसमादत । अकितमिप परररतपय यान िनतपय पर रि । य न परापत योग महतामिप ततपपरो योगः ।

। भाषयम ५.२७:४

* परमयोग आतपयथाः । । भाषयम ५.२७:५

* अह ऄथ यथाय बालििननषकलसतथा िक समानपरषः । । भाषयम ५.२७:६

* तदचयत न । । भाषयम ५.२७:७

* यसमादाह तदापयय । । भाषयम ५.२७:८

**********************************************

मह शवरः । । ५.२८ । ।

* ऄतरानादयजञानदयितना ऊिषतपिििपरतपिसजञक न महता ऐशवयण मह शवर आित िसदच आह त यदाय

िािगिशदचो िनषकलसतदा िक समानपरषिदनीशवर आतपयसय सशयसय सवयदासाथ ईचयत मह शवर आित

। । भाषयम ५.२८:१

* यसमादसयशवय िनषकलसयािप सिगणसदभािः सततति तततिधमाः । । भाषयम ५.२८:२

* तदकतकतपि परषचतनयिथ । । भाषयम ५.२८:३

* ऄतसतदापयय महान ि शवरो मह शवरः । । भाषयम ५.२८:४

* तसमादकतक एि महचछबद आतपयतो मह शवर आित । । भाषयम ५.२८:५

* एिमोकारिमित य यमत । । भाषयम ५.२८:६

* य यगणीकरणमत ऊिषििापरो महान ष आित । । भाषयम ५.२८:७

* य यािधारणमत िािगिशदचो िनषकल आित । । भाषयम ५.२८:८

* य यशितपरशसा चोता मह शवर आित । । भाषयम ५.२८:९

* एि यसमािदिनियजय ितात ऄतो िसतपयथाििततबलिियालाभादयशच वयाखयाता आित । । भाषयम

५.२८:१०

* ऄतोऽतर यत ित । । भाषयम ५.२८:११

* शनयागारगहापरकरण पररसमापतिमित । । भाषयम ५.२८:१२

Page 117: Pashupat Sutra - Kaundinya Panchartham

* अह शनयागारगहाया यदा िजतानीिनियािण द ििनतपयता च परापता भिित तदा िक तद ि भकषय

ििततमासथाय ततरिान न दःखानतपरापत ः सथ य । । भाषयम ५.२८:१३

* अहोिसिदङषटोऽसयािप िसतपयथो ििततबालिियालाभाशच ित । । भाषयम ५.२८:१४

* ईचयत दषटः । । भाषयम ५.२८:१५

* यसमादाह । । भाषयम ५.२८:१६

**********************************************

(...) । । ५.२९ । ।

* अह शनयागारगहा ईतपसजय परयोजनाभािातपशमशान सिािनतरयत ित च थ । । भाषयम ५.२९:१

* तदचयत न । । भाषयम ५.२९:२

* योगवयासङगपररहाराथातपिाथ । । भाषयम ५.२९:३

* आहािसथानादिसथान परापय बराहमणसय सिातर िसतपयथाििततबलिियालाभादयोऽयतिसदचा

ितवयाः । । भाषयम ५.२९:४

* ततरािदधमाा ऄपयसय तािदायतन िसतपयथाः ििततभकषय बलमषटाङग बरहमचय िियाः

सथानहिसतादयाः सनान कलषापोहः शिदचः जञानािािपतः ऄकलषतपि च लाभा आित । । भाषयम

५.२९:५

* तथा ऄसनमानपररभिोपद शादायतन िसतपयथाः ििततरतपसषट बलमकलषतपि आिनियदरारिपधान च

ििया आिनियािण िपधाय ईनमततिदिसथान पापकषयाचछिदचः लाभसत कतपसनो धमासतलय िनियजय

ितात । । भाषयम ५.२९:६

* तथा िसतपयथाः शनयागारगहा ििततभकषय बल गोमगयोः सहधिमातपि ििया ऄययनयानादया

ऄिजत िनियिितततापोहः शिदचः लाभसत द ििनतपयता िजत िनियतपि च ित । । भाषयम ५.२९:७

* तथ हािप शमशान िसतपयथाः िसनधमाातपमा । । भाषयम ५.२९:८

* यथालबधिमित ििततः ििया समितः ऄसमतपयपोहः शिदचः लाभसत सायजय । । भाषयम ५.२९:९

* तथोततरतर ऊिषररित िसतपयथाः बलमपरमादः परसाद ईपायः दःखापोहः शिदचः गणािािपतशच लाभ

आित । । भाषयम ५.२९:१०

* तथोत च । पञच लाभानमलानपञच पञचोपायािनिश षतः । यसत बयित पञचाथ स ििदराननातर

सशयः । । भाषयम ५.२९:११

* परथमो ििदयालाभसतपसो लाभोऽथ द ििनतपयतपि । योगो गणपरििततलााभाः पञच ह ििजञ याः । ।

भाषयम ५.२९:१२

* ऄजञानमधमाशच ििषयाभयासः िसथत रलाभशच । ऄनशवय च मला ििजञ याः पञच पञचाथ । ।

भाषयम ५.२९:१३

Page 118: Pashupat Sutra - Kaundinya Panchartham

* िासो यान ऄिखलकरणिनरोधसतथा समितशचि । परसाद आित चोपाया ििजञ याः पञच पञचाथ

। । भाषयम ५.२९:१४

* िासाथो लोकशच शनयागार तथा शमशान च । रिशच पञच द शा िनयत िसदयथामाखयाताः । ।

भाषयम ५.२९:१५

* तसमादयतमत । । भाषयम ५.२९:१६

* स एि परागतः समबनधः शमशानिासी आित । । भाषयम ५.२९:१७

* ऄतर शमशान नाम यद तललोकािदपरिसदच लौिककाना मतािन शिािन पररतपयजिनत तथ । । भाषयम

५.२९:१८

* शिसमबनधातपशमशान तिसमननाकाश िकषमल यथानिभषिङगमयाादया िजतदरदर न

समितिियािनििषट न िसतवय । । भाषयम ५.२९:१९

* िसितसयोगातपशमशानिासी भिित पिलनिािसििदतपयथाः । । भाषयम ५.२९:२०

* अह िकमसय गोमगयोः सहधिमातपिम ि बल । । भाषयम ५.२९:२१

* तदचयत न । । भाषयम ५.२९:२२

* यसमादाह । । भाषयम ५.२९:२३

**********************************************

शमशानिासी । । ५.३० । ।

* ऄतर धमो नाम य एष यमिनयमपिाकोऽिभवयतो माहातपमयािदधमाः स पिोतः । । भाषयम

५.३०:१

* सोऽसयातपमिन परिचतः । । भाषयम ५.३०:२

* त न धमण धमाातपमा भितीतपयथाः । । भाषयम ५.३०:३

* अह िकमसय भकषयम ि ििततः । । भाषयम ५.३०:४

* ईचयत न । । भाषयम ५.३०:५

* यसमादाह । । भाषयम ५.३०:६

**********************************************

धमाातपमा । । ५.३१ । ।

* ऄतर यथा आित समानाथ ऄमलािदष िजत िनियतपिाथ । । भाषयम ५.३१:१

* लबध असािदत ऄपरािथात आतपयथाः । । भाषयम ५.३१:२

Page 119: Pashupat Sutra - Kaundinya Panchartham

* ईप आित समीपधारण । । भाषयम ५.३१:३

* तदयथालबधमननपान शमशानादिनगाचछता िदिस िदिस जीिनाय िसथतपयथ

तदपजीिनयथालबधोपजीिको भितीतपयथाः । । भाषयम ५.३१:४

* अह िक जीिनम ि परो लाभ आित । । भाषयम ५.३१:५

* ईचयत न । । भाषयम ५.३१:६

* यसमादाह । । भाषयम ५.३१:७

**********************************************

यथालबधोपजीिकः लभत रिसायजय । । ५.३२ । ।

* ऄतर लभत ििनदत असादयतीतपयथाः रि आित कारणापद श । । भाषयम ५.३२:१

* रिसय रितपि पिोत । । भाषयम ५.३२:२

* साकषािि ण सह सयोगः सायजय । । भाषयम ५.३२:३

* भािगरहण अतपम शवराभया ऄनयतर परितष धाथ । । भाषयम ५.३२:४

* योगसय समयकतपि सायजयिमित योगपयाायोऽिगमयत । । भाषयम ५.३२:५

* धमाातपमिचनादितगतपयाननतपयििदतपयथाः । । भाषयम ५.३२:६

* अह ततपक नोपाय न लभत । । भाषयम ५.३२:७

* िकमययनयापनाभयाम ि । । भाषयम ५.३२:८

* तदचयत न । । भाषयम ५.३२:९

* यसमादाह । । भाषयम ५.३२:१०

**********************************************

सदा रिमनसमर थ । । ५.३३ । ।

* ऄतर सदा िनतपय सततमवयिचछननिमित रििमित कारणापद श । । भाषयम ५.३३:१

* रिसय रितपि पिोत । । भाषयम ५.३३:२

* रििमित िदरतीया कमािण । । भाषयम ५.३३:३

* ऄन पिकमािियाया । । भाषयम ५.३३:४

* पिोतो य योऽथाः सतत ऄनसमतावयः । समितः िचनताया । । भाषयम ५.३३:५

* उषमिदििसथतसय कमाणशचयितह तोः कषपणाथ सतत ऄनसमतावयः । । भाषयम ५.३३:६

* समितसत द ििनतपयत तपयथाः । । भाषयम ५.३३:७

Page 120: Pashupat Sutra - Kaundinya Panchartham

* ततः कषीण कमािण तदङोषह तजालमलिििशषटसय परतपयासकिनिमतताभािातपसायजयपरापतौ न पनः

ससारः । । भाषयम ५.३३:८

* ऄतर शलोको िनिाचनः । । भाषयम ५.३३:९

* अह ऄजञानकलषपापिासनािदपरसङगपरसरणसमभिातपसद हः । । भाषयम ५.३३:१०

* सकषमिदििसथत कमािण कषीण ऽतपयनतििशदचः सायजयमासादयित अहोिसिदििशदच आित । ।

भाषयम ५.३३:११

* ईचयत ििशदचः । । भाषयम ५.३३:१२

* यसमादाह । । भाषयम ५.३३:१३

**********************************************

िछततिा दोषाणा ह तजालसय मल । । ५.३४ । ।

* ऄतर वयतपिमािभधानाचछ दः िमशो योजनीयः । । भाषयम ५.३४:१

* यनतरणधारणातपमकशछ दो िषटवयः । । भाषयम ५.३४:२

* िकमथ । । भाषयम ५.३४:३

* सकषमिदििसथतसय कमाणः कषयाथ िसतपयथाािदिनदशाथातपिाथ । । भाषयम ५.३४:४

* िकच ऄथााना ऄिनिाचनाथातपिातततर जप एि क िलोऽिभिहतः । । भाषयम ५.३४:५

* आह त यत आिनियािण ज तवयािन यो ज ता यया ज तवयािन यथा ज तवयािन यतपपरयोजन ज तवयािन

यिसमशच िजत िजतािन भििनत तदरकषयामः । । भाषयम ५.३४:६

* तथा यसयातपमििततरययनयानसमरणािद च िकषयामः । । भाषयम ५.३४:७

* तथा यत अतपमा छ ततवयः छ ततार छ दकरण छ दपरयोजन छ दय िछितत यिसमिनछनन िछनन भिित

तदरकषयामः । । भाषयम ५.३४:८

* तदचयत िछततिा । । भाषयम ५.३४:९

* ऄतर छ दो नाम अतपमभािििशल षणमातर । । भाषयम ५.३४:१०

* ििचछ दिचनादगमयत । । भाषयम ५.३४:११

* तपिा आित शनयागारगहाििसथतसयाययनयानधारणयनतरणािदक गमयत । । भाषयम ५.३४:१२

* अह िक तथ । । भाषयम ५.३४:१३

* क भयो िा छ ततवय । । भाषयम ५.३४:१४

* तदचयत दोषाणा ह तजालसय मल आित । । भाषयम ५.३४:१५

* ऄतर दोषाः शबदसपशारपरसगनधाः । । भाषयम ५.३४:१६

* कसमाथ । । भाषयम ५.३४:१७

* कामाजानािदमलतपिाथ । । भाषयम ५.३४:१८

Page 121: Pashupat Sutra - Kaundinya Panchartham

* यसमादत । कामः िोधसतथा लोभो भय सिपनशच पञचमः । रागो दर षशच मोहशच । । भाषयम

५.३४:१९

* तथा ऄजानरकषणकषयसङगिहसादयो दोषाः । । भाषयम ५.३४:२०

* ऄजान नाम परितगरहजयियििियिनिशयािदष ििणाना ििषयाजानोपायाः । । भाषयम ५.३४:२१

* एत ष च ििषयाणामजान ितातातपमपीडा परपीडा िा ऄिजानीय भितः । । भाषयम ५.३४:२२

* ततर यदयातपमान पीडयित त न आहि लोक दःखी भिित । । भाषयम ५.३४:२३

* सयातपपर पीडयित ततरापयसयाधमो दःखािदफलः सचीयत । । भाषयम ५.३४:२४

* तचच दःख नानयोऽनभिित कतिानभिित । । भाषयम ५.३४:२५

* ऄिप च िकमपाकफलोपमा ििषयाः । । भाषयम ५.३४:२६

* तदयथा शरयत लिणसागरसिनकष कालयिनदरीप िकमपाका नाम ििषिकषाः । । भाषयम

५.३४:२७

* ततपफलानयासिाद नामतोपमािन च क िचदजञानादगडिदभकषयिनत । । भाषयम ५.३४:२८

* भिकषतािन च तािन मछा छिद च जनयिनत । । भाषयम ५.३४:२९

* तततीवरदःखािभभताः पञचतपिमापः । । भाषयम ५.३४:३०

* शरतपिा त सरदा िाकय यो नरो हयिमनयत । स दहयत ििपाकानत िकमपाकररि भिकषतः । ।

भाषयम ५.३४:३१

* एि िकमपाकफलोपमा ििषयाः स वयमानाः सख जनयिनत । । भाषयम ५.३४:३२

* पररणाम ससार जनमिनिमतततपिादङःखािन परितपदयनत । । भाषयम ५.३४:३३

* आतपय ि ििषयाणामजान दोष जञातपिा ििरजयत शताना सहसराणा िा यिद किशचथ । । भाषयम

५.३४:३४

* तथाऽनयः कथ । । भाषयम ५.३४:३५

* ऄसतपि ष ििषयाणामजान दोषः । । भाषयम ५.३४:३६

* स भित त षा । । भाषयम ५.३४:३७

* न िय ततपपरितष धयामः । । भाषयम ५.३४:३८

* ऄय तपिनयः कषटो ििषयदोषः । । भाषयम ५.३४:३९

* कशचासाििित । । भाषयम ५.३४:४०

* ईचयत रकषणदोषः । । भाषयम ५.३४:४१

* ऄिजाताना ऄपय षा ऄिशय एिोदयतायध न रकषा ििधातवया । । भाषयम ५.३४:४२

* कसमाथ । । भाषयम ५.३४:४३

* नपदहनतसकरदायादसाधारणफलतपिाथ । । भाषयम ५.३४:४४

* ततरातपमपीडा । । भाषयम ५.३४:४५

* परपीडाया च यथोतः । । भाषयम ५.३४:४६

Page 122: Pashupat Sutra - Kaundinya Panchartham

* ईत िह । सििवय परष चोराः सिमास िपिशतािशनः । कल शयिनत यथा घोरासतथािह ििषया नर

। । भाषयम ५.३४:४७

* कल श समनभङत च ििषयाणा पररगरहात । त षाम ि पररतपयागातपसिाकल शकषयो भि थ । । भाषयम

५.३४:४८

* अतपमदःखोपघाताथ तपयागधम समाचर त । नापररतपयजय ििषयािनिषयी सखम धत । । भाषयम

५.३४:४९

* ििषयाणामजानादौ दोष जञातपिा ििरजयत शताना सहसराणा िा यिद किशचथ । । भाषयम ५.३४:५०

* तथा ऄनयः कथ । । भाषयम ५.३४:५१

* ऄसतपि ष ििषयाणा ऄजानरकषणादौ दोषौ भितसत षा । । भाषयम ५.३४:५२

* न िय तौ परितष धयामः । । भाषयम ५.३४:५३

* ऄय तपिनयः कषटतरो ििषयाणा दोषः । । भाषयम ५.३४:५४

* कशचासाििित । । भाषयम ५.३४:५५

* ईचयत कषयो दोषः । । भाषयम ५.३४:५६

* ऄिजाताना सरिकषताना ऄपय षा ऄिशय एिाभयपगनतवयः । । भाषयम ५.३४:५७

* ििषयकषय च पनििाषियणा तीवरदःखमिभवयजयत । । भाषयम ५.३४:५८

* मतपसयािदिदयथोदककषय नदीना तदरततसमादशोभन । । भाषयम ५.३४:५९

* ईत िह । तरय एि िदा दगााः सिाभतापहाररणः । िसतरयोऽननपान ऐशवय त ष जागरथ बराहमणाः । ।

भाषयम ५.३४:६०

* नािसत जञानसम चकषनाािसत िोधसमो ररपः । नािसत लोभसम दःख नािसत तपयागातपपर सख । ।

भाषयम ५.३४:६१

* आित । । भाषयम ५.३४:६२

* एि ििषयाणा कषयदोष जञातपिा ििरजयत शताना सहसराणा िा यिद किशचथ । । भाषयम ५.३४:६३

* तथानयः कथ आित । । भाषयम ५.३४:६४

* सनतपि त ििषयदोषाः । । भाषयम ५.३४:६५

* ऄयमनयतरः कषटतरो दोषः कशचासाििित । । भाषयम ५.३४:६६

* ईचयत सङगदोषः । । भाषयम ५.३४:६७

* यिद तािदजान िियत रकषण च कषय च पनः पनरजान िियत रकषण च । । भाषयम ५.३४:६८

* यिद सङगदोषो न सयाथ । । भाषयम ५.३४:६९

* कथ । । भाषयम ५.३४:७०

* यािदय आिनिययतो ििषयानिभलषित तािदसय तिपतरपशािनतरौतपसकयिििनििततशच न भिित ।

। भाषयम ५.३४:७१

* भय एि ििषयाननि षट अरभत । । भाषयम ५.३४:७२

* ततः पनरतपतपयादयो भििनत तदरथ । । भाषयम ५.३४:७३

Page 123: Pashupat Sutra - Kaundinya Panchartham

* तसमादशोभन । । भाषयम ५.३४:७४

* ईत िह । न जात कामः कामाना ईपभोग न शामयित । हििषा कषणितपमि भय एिािभिधात । ।

भाषयम ५.३४:७५

* यतपपिथवया वरीिहयि िहरडय पशिः िसतरयः । नालम कसय तततपतपय तसमािदरदरानशम वरज थ । ।

भाषयम ५.३४:७६

* आित । । भाषयम ५.३४:७७

* एि ििषयाणा सङगदोष जञातपिा ििरजयत शताना सहसराणा िा यिद किशचथ । । भाषयम

५.३४:७८

* तथानयः कथ आित । । भाषयम ५.३४:७९

* सनतपि त ििषयाणामजानादयो दोषाः । । भाषयम ५.३४:८०

* त भिनत त षा । । भाषयम ५.३४:८१

* न िय तानपरितष धयामः । । भाषयम ५.३४:८२

* ऄय तपिनयः कषटतमो ििषयाणा दोषः । । भाषयम ५.३४:८३

* कशचासाििित । । भाषयम ५.३४:८४

* ईचयत िहसादोषः । । भाषयम ५.३४:८५

* शकयम त षा ििषयाणा ऄजानािद कत आिनियलौलयदोषोऽिप भित । । भाषयम ५.३४:८६

* यिद िहसादोषो न सयाथ । । भाषयम ५.३४:८७

* कथ । । भाषयम ५.३४:८८

* एत षाम ि ििषयाणामपभोग िताता ऄिशयम ि िहसािददोषाः कतावयाः । । भाषयम ५.३४:८९

* कसमाथ । । भाषयम ५.३४:९०

* नानपहतपय भतािन ििषयोपभोगः शकयत कत । । भाषयम ५.३४:९१

* ततर शबदिनिमतत तािदय िियत । । भाषयम ५.३४:९२

* तदयथा िीणािनिमतत खिदरादीिनछदयमानानदषटिा तनतरीिनिमतत िा कािशचिदचसयमानानदषटिा यिद

किशचदबरयादशोभनोऽय भतिधः िियत कदन कमा िियत स ितवयोऽतर त न शोभनोऽय । ।

भाषयम ५.३४:९३

* यदा िभकषापरदगह ष रमयानशबदानशरोषयिस ततर परः पररतोषो भििषयित । । भाषयम ५.३४:९४

* तथा सतरािदिनिमतत तािदभतिधः िियत । । भाषयम ५.३४:९५

* तदयथा कोशकारादीनियमानानदषटिा यिद किशचदबरयादशोभनोऽय भतिधः कदन कमा िियत

। । भाषयम ५.३४:९६

* स ितवयोऽतर त न शोभनोऽय यदा िभकषदगह ष मदतरसपशाािन िासािस परापसयिस ततर त परः

पररतोषो भििषयित । । भाषयम ५.३४:९७

* तथा रपिनिमतत तािदभतिधः िियत । । भाषयम ५.३४:९८

Page 124: Pashupat Sutra - Kaundinya Panchartham

* तदयथा ऄशोकादीनिकषािनछदयमानानदषटिा हिसतनशच दनतिनिमतत ियमानानदषटिा यिद

किशचदबरयादशोभनोऽय भतिधः कदन कमा िियत स ितवयोऽतर त न शोभनोऽय । । भाषयम

५.३४:९९

* यदा िभकषदगह ऄलकतकिाटगोपर िकषयिस ततर त परः पररतोषो भििषयित । । भाषयम

५.३४:१००

* तथा रसिनिमतत तािदभतिधः िियत । । भाषयम ५.३४:१०१

* तदयथा ितिततररमयरिराहादीनियमानानदषटिा यिद किशचदबरयादशोभनोऽय भतिधः िियत । ।

भाषयम ५.३४:१०२

* स ितवयोऽतर त न शोभनोऽय । । भाषयम ५.३४:१०३

* यदा िभकषदगह ष षडरसमासपरकारभोकषयस ततर त परः पररतोषो भििषयित । । भाषयम

५.३४:१०४

* तथा गनधिनिमतत तािदभतिधः िियत । तदयथा पञचनखादीनियमानानदषटिा यिद

किशचदबरयादशोभनोऽय भतिधः कदन कमा िियत । । भाषयम ५.३४:१०५

* स ितवयोऽतर त न शोभनोऽय । । भाषयम ५.३४:१०६

* यदा िभकषदगह ष सगनधानगनधानपरापसयिस ततर त पररतोषो भििषयित । । भाषयम ५.३४:१०७

* एि । कामः िोधशच लोभशच भय सिपनशच पञचमः । रागो दर षशच मोहशच । आित । । भाषयम

५.३४:१०८

* ऄजानरकषणकषयसङगिहसािदमलतपिादतोऽतर शबदादयो ििषया दोषाः । । भाषयम ५.३४:१०९

* दोषाशच कथ । । भाषयम ५.३४:११०

* िचततििचतपय । । भाषयम ५.३४:१११

* दषयनतीित दोषाः । । भाषयम ५.३४:११२

* दषयिनत यसमादययनयानािदिनि साधक िििचतत किानतीित दोषाः । । भाषयम ५.३४:११३

* दोषाणा आित षिीबहिचन । । भाषयम ५.३४:११४

* अह िक दोषाणाम ि दोष भय एि िा छ ततवयमत । । भाषयम ५.३४:११५

* न । । भाषयम ५.३४:११६

* यसमादाह ह तः । । भाषयम ५.३४:११७

* ऄतर ह तरधमाः । । भाषयम ५.३४:११८

* कसमाथ । । भाषयम ५.३४:११९

* िचततचयितह ततपिातपयसमातत नाििषटः साधकोऽययनसमरणािदभयशचयितीतपयतोऽतराधमो ह तः

धमासत िसथतपयािदह तः । । भाषयम ५.३४:१२०

* अह कसयाय ह तः । । भाषयम ५.३४:१२१

* ईचयत जालसय । । भाषयम ५.३४:१२२

* ऄतर यदा ऄधमाः कटसथोऽनारबधकायासतदा ह तररतपयचयत । । भाषयम ५.३४:१२३

Page 125: Pashupat Sutra - Kaundinya Panchartham

* यदा तपिजञानिासनािशादचतपया िसथतपयािदभाि अपननसतदा जालाखया लभत । । भाषयम

५.३४:१२४

* कसमाथ । । भाषयम ५.३४:१२५

* जालािदितपसमहसय तपयथाः । । भाषयम ५.३४:१२६

* ऄनयसय तनमयकारणसयाभािाथ । । भाषयम ५.३४:१२७

* जालसय ित षिी छ दनश षतपि ितात । । भाषयम ५.३४:१२८

* ऄतिशछननम ि भिित । । भाषयम ५.३४:१२९

* कसमाथ । । भाषयम ५.३४:१३०

* दोषिचततसिनपातपरभितपिादच तजालयोः । । भाषयम ५.३४:१३१

* अह िक परितसमबिनध दोषह तजालसिशलषट भिित । । भाषयम ५.३४:१३२

* तदा कथमिभलपयत । । भाषयम ५.३४:१३३

* तदचयत मल । । भाषयम ५.३४:१३४

* ऄतर मलिमतपयत कसय ित भिित । । भाषयम ५.३४:१३५

* दोषिचततसिनपातपरभितपिादच तजालयोः परितत ररतपयतोऽिगमयत सयोगमलम िातर मलिमित । ।

भाषयम ५.३४:१३६

* अह क नाय छ तता मलचछ द करोित । । भाषयम ५.३४:१३७

* तदचयत । । भाषयम ५.३४:१३८

**********************************************

बदया । । ५.३५ । ।

* ऄनतःकरणाखया बिदचररतपयता । । भाषयम ५.३५:१

* तया धमासमितचोदनािदसिहतया ििदयागहीतया बदया छ दय सथापय च तपयथाः । । भाषयम

५.३५:२

* अह िक दोषािदसहगतिधािदिििशलषटमिप ततपपरतनतरमचयत । । भाषयम ५.३५:३

* न । । भाषयम ५.३५:४

* यसमादाह मलाखयाया िनितताया । । भाषयम ५.३५:५

**********************************************

सिचतत । । ५.३६ । ।

Page 126: Pashupat Sutra - Kaundinya Panchartham

* ऄतर स आित दोषािदिििशलषट सियम ि सिगणतपि न पररगहयत

ऄगनयषणतपिििदतपयानबिनधतपिाचच तपयथाः । । भाषयम ५.३६:१

* अह िक तिदित । । भाषयम ५.३६:२

* ईचयत िचतत । । भाषयम ५.३६:३

* ऄतर िचती सजञान च तयित िचनोित िा ऄन न ित िचतत । । भाषयम ५.३६:४

* च तयित सख दःख पदाथाािनचनोित धमााधमौ ऄजायतीतपयतः च तयित िचनोित िा ऄन न ित िचतत

। । भाषयम ५.३६:५

* िचतत मनोऽनतःकरणिमतपयथाः । । भाषयम ५.३६:६

* ऄतर तपि त भयो दोषह ततपिािदभयो यगपचछ ततवय ििदयमान भयसत िमशः कषपणिमित । । भाषयम

५.३६:७

* अह िछततिा तिचचतत िक कतावय । । भाषयम ५.३६:८

* ईचयत रिसथ । । भाषयम ५.३६:९

* यसमादाह । । भाषयम ५.३६:१०

**********************************************

सथापियतपिा च रि । । ५.३७ । ।

* ऄतर िा गितिनिततौ । । भाषयम ५.३७:१

* िचततसय रिादवयिधान िसथितररतपयचयत । । भाषयम ५.३७:२

* िा आित शमशानादयिसथसय समितकमाणो िनिा । । भाषयम ५.३७:३

* चशबदः समचचय । । भाषयम ५.३७:४

* न क िल िछततिा सथ य िकत सथापियतवय च तपयथाः । । भाषयम ५.३७:५

* रि आित कारणापद श । । भाषयम ५.३७:६

* रिसय रितपि पिोत रि आतपयौपशल िषक सिनधान । । भाषयम ५.३७:७

* रि िचतत ईपशल षियतवय नानयतर तपयथाः । । भाषयम ५.३७:८

* एि ििषय भय आिनियाणा जयः कतावयः । । भाषयम ५.३७:९

* ऄतर यो ज ता अतपमा । । भाषयम ५.३७:१०

* यया ज तवयािन बदया । । भाषयम ५.३७:११

* यथा ज तवयािन िमशशच । । भाषयम ५.३७:१२

* यतपपरयोजन ज तवयािन िचततिसथतपयथ । । भाषयम ५.३७:१३

* यिसमशच िजत िजतािन भििनत िचतत आतपय तदिप वयाखयात । । भाषयम ५.३७:१४

* एि जपयनतरणधारणातपमकचछ दािदषििप योजय । । भाषयम ५.३७:१५

Page 127: Pashupat Sutra - Kaundinya Panchartham

* तथानतःकरणिितत असथाय

कालििश षिनिमततरिशममिणदीपिततथातपमििततरययनयानसमरणादीिन िचततिसथितशच वयाखयाता

। । भाषयम ५.३७:१६

* शलोको िनिाचनः । । भाषयम ५.३७:१७

* अह कायाकरण च तिचचततिसथितसमकाल एि रि िसथतािन तािन यतािन । । भाषयम

५.३७:१८

* ऄथ िक तानय ि यतसय लकषणािन आित । । भाषयम ५.३७:१९

* ईचयत न । । भाषयम ५.३७:२०

* यसमादाह । । भाषयम ५.३७:२१

**********************************************

एकः कष मी सनिीतशोकः । । ५.३८ । ।

* ऄतर धमााधमायोिाततयोरपरम ऄििसतपरयोजनतपिातपपकिफलितपसपाकञचकिदगतपराय ष

कायाकरण ष रि िसथतिचततो िनषकल एक आतपयिभधीयत । । भाषयम ५.३८:१

* तथा योगवयासङगकर ऽधम िनितत दोषािदिििशलषटो िनसतीणाकानतारिदििसथतो रि िसथतिचततः

कष मी आतपयिभधीयत । । भाषयम ५.३८:२

* तथा सकषमसथलसबाहयाभयनतरसलकषणििलकषणास िियास िििनिततास रि िसथतिचततो

िनिषियः सिनतपयिभधीयत । । भाषयम ५.३८:३

* अह ऄथ िनिषियोऽयिमित कथमिगमयत । । भाषयम ५.३८:४

* िक चातर यतसय लकषणतरयम ि । । भाषयम ५.३८:५

* ईचयत न । । भाषयम ५.३८:६

* यसमादाह िीतशोकः । । भाषयम ५.३८:७

* ऄतर शोकिशचनत तपयनथाानतर । । भाषयम ५.३८:८

* सा च िचनता िदरििधा भिित । । भाषयम ५.३८:९

* कशला चाकशला च । । भाषयम ५.३८:१०

* ततर कशला नाम ऄययनयानसमरणादया । । भाषयम ५.३८:११

* ऄकशला नाम ऄनययनायानासमरणादया । । भाषयम ५.३८:१२

* एि जपयनतरणधारणादीशच कररषयािम न कररषयामीतपय ि ऄन कििधायामिप िचनताया

िििनितताया वयपगतशोको िीतशोक आतपयिभधीयत । । भाषयम ५.३८:१३

* एिमतर योगपदाथाः समापतः । । भाषयम ५.३८:१४

* कसमाथ । । भाषयम ५.३८:१५

Page 128: Pashupat Sutra - Kaundinya Panchartham

* ऄथााना िनिाचनतपिाथ । । भाषयम ५.३८:१६

* यसमादसयायायसयादाििदङषटा य पदाथाासत दोषचछ दासङगिसथतपयािदष वयाखयाताः । । भाषयम

५.३८:१७

* एिमन न यत न बरहमादयो द िा ििश िषता भििनत । । भाषयम ५.३८:१८

* तदसङगािदिचनाथ । । भाषयम ५.३८:१९

* अह ऄथ साखययोगमताः िक न ििश िषताः । । भाषयम ५.३८:२०

* ईचयत ििश िषताः । । भाषयम ५.३८:२१

* कथ । । भाषयम ५.३८:२२

* तजजञानाितशयाथ । । भाषयम ५.३८:२३

* कथ । । भाषयम ५.३८:२४

* साखययोगमताः किलयगताः सिातपमपरातपमजञानरिहताः समिछातिितपसथताः । । भाषयम

५.३८:२५

* ऄसय त जञानमिसत । । भाषयम ५.३८:२६

* यसमादाह । । भाषयम ५.३८:२७

**********************************************

ऄपरमादी गचछ दङःखानामनत इशपरसादाथ । । ५.३९ । ।

* आित । । भाषयम ५.३९:१

* एि किानसिाजञोऽसयासमोह जञापयित । । भाषयम ५.३९:२

* ईत । कायाकरणाञजन भयो िनरञजन भयशच सिापरष भयः । ऄपरापतानत परष योऽभयिधक िणाय तपस

बधः । । भाषयम ५.३९:३

* अह गत यदगनतवय । । भाषयम ५.३९:४

* ऄथ िकमयमपचारः । । भाषयम ५.३९:५

* ईचयत न । । भाषयम ५.३९:६

* ऄपररजञानाननासमाक योगिनि तनतर । । भाषयम ५.३९:७

* ऄिपत ततपकिलयवयितररतोऽिप सिाजञ नोचयत । । भाषयम ५.३९:८

* ऄपरमादादगचछ दङःखाना ऄनतमीशपरसादाथ । । भाषयम ५.३९:९

* ऄतर परमादशबदोऽनागतानिधानगततपि पारतनय च खयापयतीतपयथाः । । भाषयम ५.३९:१०

* तदङकरपरररकषणिदनागतकालपरतीकारकरण न चिाय ऄपरमादीशबदो िषटवयः । । भाषयम

५.३९:११

* तसमादयत निापरमािदना सथ य । । भाषयम ५.३९:१२

Page 129: Pashupat Sutra - Kaundinya Panchartham

* तथा ितामान न माह शवरमशवय परापतम ि तपयत । । भाषयम ५.३९:१३

* गचछ िदित गितः परािपतभािित । । भाषयम ५.३९:१४

* गमळ सपळ गतौ । । भाषयम ५.३९:१५

* परापनोतीतपयातपम ित पतपतरपाडडताफलपाकिथ । । भाषयम ५.३९:१६

* कथ । । भाषयम ५.३९:१७

* तिसमनन ि परितातो योऽय दःखापोहो गणसततर य गितररित सजञा िियत आतपयथाः । । भाषयम

५.३९:१८

* दःखाना आतपयतर परिसदचािन दःखानयायाितपमकािधभौितकािधदििकािन । । भाषयम ५.३९:१९

* ततरायाितपमक िदरििध दःख शारीर मानस च । । भाषयम ५.३९:२०

* ततर मनिस भि मानस

िोधलोभमोहभयििषाद षयाासयादर षमदमानमातपसयाारतपयादयििश षदशानािदिनिमतत तदङःख । ।

भाषयम ५.३९:२१

* तथा शारीरमिप िशरोरोगदनतरोगािकषरोगजिरपरितमतपसयाितसारकासशवासोदरामयािदिनिमततोतपपनन

दःख । । भाषयम ५.३९:२२

* तथानयदिप पञचििध दःख भिित । । भाषयम ५.३९:२३

* तदयथा गभाजनमाजञानजरामरण आित । । भाषयम ५.३९:२४

* ततर गभ तािदयदाय परषो मातरदर नयसतगातरः खडडशकटसथ आि पमािननयमशरम

ऄनभिमानोऽिकाशरिहतः अकञचनपरसारणािदषिपयाापतािकाशः सिािियास िनरदच आतपय ि

ऄदरारक ऄनधतमिस मढो बनधनसथ आि पमानिशय समनभिित । । भाषयम ५.३९:२५

* कसमाथ । । भाषयम ५.३९:२६

* च तनतपिादभोततपिाततनमयतपिाचच न त कायाकरणािन । । भाषयम ५.३९:२७

* कसमाथ । । भाषयम ५.३९:२८

* ऄच तनािादभोततपिादतनमयतपिाचच । । भाषयम ५.३९:२९

* तथा जनमदःखमिप । । भाषयम ५.३९:३०

* यदाय परषो जायमानः परीषपङकमगनिदनो मतरधारािभरिभिषचयमानो द ह सितदरारक

योिनिनःसरणसकट ऽतपयथ पीडयमानोऽिसथममाबनधनः परघषयमाणो िििोशिनननदशच जायत । ।

भाषयम ५.३९:३१

* पशचातपपनसतसयानिचत न बाहय न िायना जननाितन सपषटसय तीवर दःखमिभवयजयत । । भाषयम

५.३९:३२

* राजपषटकािदिथ । । भाषयम ५.३९:३३

* त न चासय जातपयनतरािदसमितह तससकारलोपो भिित । । भाषयम ५.३९:३४

* एि जनमदःख परष एिानभिित । । भाषयम ५.३९:३५

* कसमाथ । । भाषयम ५.३९:३६

Page 130: Pashupat Sutra - Kaundinya Panchartham

* च तनतपिादभोततपिाततनमयतपिाचच । । भाषयम ५.३९:३७

* न त कायाकरणािन । । भाषयम ५.३९:३८

* कसमाथ । । भाषयम ५.३९:३९

* ऄच तनतपिादभोततपिादतनमयतपिाचच । । भाषयम ५.३९:४०

* तथा ऄजञानदःखमिप ऄहकारसतपकतगातरो न जाननकोऽह कतोऽह कसयाह क न िा बनधन न

बदचोऽहिमित िक कारण िकमकारण िक भकषय िकमभकषय िक प य िकमप य िक सतपय िकमसतपय िक

जञान िकमजञान आतपयजञानदःख परष एिानभिित । । भाषयम ५.३९:४१

* कसमाथ । । भाषयम ५.३९:४२

* च तनतपिादभोततपिाततनमयतपिाचच । । भाषयम ५.३९:४३

* न त कायाकरणािन । । भाषयम ५.३९:४४

* कसमाथ । । भाषयम ५.३९:४५

* ऄच तनतपिादभोततपिादतनमयतपिाचच । । भाषयम ५.३९:४६

* तथा जरादःखमिप । । भाषयम ५.३९:४७

* यदाय परषो जराजजाररतः कशशरीरः िशिथलीकतनयनकपोलनािसकाभरदशनािरणः

िौञचजानररि िनििाडणोऽिकषदिषकािदषिपकषाणािदषिसमथो ििहग आि लनपकषो

लङघनपलिनधािनािदषिसमथाः पिाातीतािन भोगवयायामिशलपकमााडयनसमरमाणः समितिकलय

अपननोऽिशय कल शमनभिित । । भाषयम ५.३९:४८

* कसमाथ । । भाषयम ५.३९:४९

* च तनतपिादभोततपिाततनमयतपिाचच । । भाषयम ५.३९:५०

* न त कायाकरणािण । । भाषयम ५.३९:५१

* कसमाथ । । भाषयम ५.३९:५२

* ऄच तनतपिादभोततपिादतनमयतपिाचच । । भाषयम ५.३९:५३

* तथा मतपयदःखमिप । । भाषयम ५.३९:५४

* यदाय परषो मरणसमय शलथकरणः िशरोधर ऄिलमबमानः शवासनोचिसनततपपरः

खरखरायमाणकडठः सिोपािजातमिणकनकधनधानयपतपनीपतरपशसघातः कसय

भििषयतीतपयनतपयमानः ििषयानन दोदयमानः सिललािद याचमानो ििरतिदनो

ममािभिशछदयमानरिशय कल शमनभिित । । भाषयम ५.३९:५५

* कसमाथ । । भाषयम ५.३९:५६

* च तनतपिादभोततपिाततनमयतपिाचच । । भाषयम ५.३९:५७

* न त कायाकरणािन । । भाषयम ५.३९:५८

* कसमाथ । । भाषयम ५.३९:५९

* ऄच तनतपिादभोततपिादतनमयतपिाचच । । भाषयम ५.३९:६०

Page 131: Pashupat Sutra - Kaundinya Panchartham

* ईत िह । गभ परििशनदःख िनिसनदःख िििनषिमनदःख । जातशच दःख ऊचछित

तसमादपनभािः शर यान । । भाषयम ५.३९:६१

* आित । । भाषयम ५.३९:६२

* तथानयदिप पञचििध दःख भिित । । भाषयम ५.३९:६३

* तदयथा आहलोकभय परलोकभय ऄिहतसपरयोगः िहतििपरयोगः आचछावयाघातशच ित । । भाषयम

५.३९:६४

* तथानयदिप ितरििध दःख भिित । । भाषयम ५.३९:६५

* अयाितपमकमजञान परष अिधभौितक ििषियतपि अिधदििक च पशतपि ितरििध ऄपर पराहः ।

। भाषयम ५.३९:६६

* आतपय िमादीिन बाधनाया ऄपरीितफलाया जनमिनिमतततपिादङःखानीतपयपचयानत । । भाषयम

५.३९:६७

* अह चरणािधकार ऽनितपरसादादिशितपिसजञक सिााडयनितपरसादबीजतपिातपकतो

नातपयनतिनिततािन भििनत । । भाषयम ५.३९:६८

* कसमाथ । । भाषयम ५.३९:६९

* सहार परापतसय िनगडमतािधकारिनमतािितशियतगणपरापतपयथ ईचयत गचछ दङःखानामनत । ।

भाषयम ५.३९:७०

* दःखाना ऄतपयनत परमापोहो गणािािपतशच पर भितीित । । भाषयम ५.३९:७१

* तदभयमिप आत एि भितीित । । भाषयम ५.३९:७२

* तदाह इशपरसादाथ । । भाषयम ५.३९:७३

* ऄतर श आतपय तदभगितो नामध य । । भाषयम ५.३९:७४

* इशः कसमाथ । । भाषयम ५.३९:७५

* ििदयािदकायासय शनादीशः । । भाषयम ५.३९:७६

* परसादो नाम समपरदान चछा । । भाषयम ५.३९:७७

* तसमातपपरसादातपसिादःखापोहो गणािािपतशचिद ईपायनतरातपपरपररिादािदिचनातपशिदचररि

यगपिदतपयथाः । । भाषयम ५.३९:७८

* एि ऄय ऄथशबदः । । भाषयम ५.३९:७९

* पशपत ररतपयिदङषटयोदाःखानतपरसादयोगाचछ दङःखाना ऄनतमीशपरसादािदित दःखानत पररसमापतिमित

। । भाषयम ५.३९:८०

* एिमयायपररसमािपत कतपिा यत ित । । भाषयम ५.३९:८१

**********************************************

ऄतर द बरहम जप थ । । ५.४० । ।

Page 132: Pashupat Sutra - Kaundinya Panchartham

* आित । । भाषयम ५.४०:१

* ऄसय पिोतोऽथाः । । भाषयम ५.४०:२

* िििधनि पिोत न िििधना जपतवय । । भाषयम ५.४०:३

* न त दःखानतगत न गणपितििदतपयथाः । । भाषयम ५.४०:४

* अह कािमतपिातपकपया भगिता दःखानतो दततः सि चछयि न पनरदःखानत कररषयित । । भाषयम

५.४०:५

* ऄथाशतसतथापयसय शितवयाघातः पाचकिदकमााप कषतपि चोचयत । । भाषयम ५.४०:६

* ऄतर यथा िनतपयो दःखानतसतथा िकषयामः । । भाषयम ५.४०:७

* यथा च काङकषतो िलपसतशच साधकािधकारिनििततसतथा िकषयामः । । भाषयम ५.४०:८

* पदाथािनगमनाथ चोचयत । । भाषयम ५.४०:९

**********************************************

इशानः सिाििदयाना । । ५.४१ । ।

* ऄतर इशनादीशानः । । भाषयम ५.४१:१

* ऄतर शनादीशान आतपयत कारण । । भाषयम ५.४१:२

* इशानः परभः धात तपयथाः । । भाषयम ५.४१:३

* अह कसयायमीशानः । । भाषयम ५.४१:४

* तदचयत सिासय शानः । सिाशबदो ििदयापरकत िनारिश षिाची िषटवयः । । भाषयम ५.४१:५

* ििदयाना धमााथाकामकिलयततपसाधनपराणा इशानः ििदयानािमित षिीबहिचन । । भाषयम

५.४१:६

* अह िक ििदयानाम ि शानः न त ििदयािभय ििदिनत । । भाषयम ५.४१:७

* ईचयत । । भाषयम ५.४१:८

**********************************************

इशवरः सिाभताना । । ५.४२ । ।

* ऄतर िनरितशय ऐशवयण इशवरः । । भाषयम ५.४२:१

* परषः चतनयििदतपयथाः । । भाषयम ५.४२:२

* अह कसयायमीशवरः । । भाषयम ५.४२:३

Page 133: Pashupat Sutra - Kaundinya Panchartham

* तदचयत सिाभताना । ऄतर च तनाच तन ष सिाशबदः न क िल पिथवयािदष िकत िसदच शवरिज

च तन षि ि सिाभतपरकत िनारिश षिाची सिाशबदो िषटवयः । । भाषयम ५.४२:४

* कसमादभतािन । । भाषयम ५.४२:५

* भािनतपिादभतानीतपयत भतानािमित षिीबहिचन । । भाषयम ५.४२:६

* अह ऄतर क िचिदरदयाभतवयितररत बरहमाणिमचछिनत । । भाषयम ५.४२:७

* तसयाय िक परभभािित न ित । । भाषयम ५.४२:८

* ईचयत परभः । । भाषयम ५.४२:९

* यसमादाह । । भाषयम ५.४२:१०

**********************************************

बरहमणोऽिधपितबराहमा । । ५.४३ । ।

* ऄतर योऽय ििररिञचः परमः पितः सिाच तनवयितररतः कष तरजञः तिसमनबरहमसजञा । । भाषयम

५.४३:१

* न त परधानािदष । । भाषयम ५.४३:२

* कसमाथ । । भाषयम ५.४३:३

* ऄिधपितिचनििरोधाथ । । भाषयम ५.४३:४

* बरहम च कसमाथ । । भाषयम ५.४३:५

* बहणतपिादबहततिादबरहमा । । भाषयम ५.४३:६

* बहयत यसमािदरदयाकलाभतािन बहचच त भय आतपयतोऽिधपितबराहमा । । भाषयम ५.४३:७

* बरहमण आित षिी । । भाषयम ५.४३:८

* ऄिधरिधिाततपि । । भाषयम ५.४३:९

* ततपसिाभावयातपसरत चासरत च काया आतपयथाः । । भाषयम ५.४३:१०

* पतपयः पितः ऄिधपितः । । भाषयम ५.४३:११

* राजराजिथ । । भाषयम ५.४३:१२

* पितः पालन पितदाशान भोग च । । भाषयम ५.४३:१३

* पालयत यसमादबरहमादीनीशवरः । । भाषयम ५.४३:१४

* पाित बरहमािदकाय । ऄिधपितः बरहमा । । भाषयम ५.४३:१५

* ऄिधपितरीशवरः । । भाषयम ५.४३:१६

* एि बहयत यसमािदरदयािदकाय बहचच त भय आतपयतोऽिधपितबराहमा भगिािनित । । भाषयम

५.४३:१७

Page 134: Pashupat Sutra - Kaundinya Panchartham

* अह ऄतर कायाकरणमहाभागय एिातर बरहमिण िचनतपयत न त साधकसय िलपसा लाभो ि ित । ।

भाषयम ५.४३:१८

* ईचयत न । । भाषयम ५.४३:१९

* यसमादाह । । भाषयम ५.४३:२०

**********************************************

िशिो म ऄसत । । ५.४४ । ।

* ऄतर य षा सािधकारतपिादनितपरसननसत षामिशितपि दषटिा दःखानत गत ष च िशितपि दषटिा अह

िशिो म ऄसत आित । । भाषयम ५.४४:१

* म आतपयातपमापद श मम तपयथाः । । भाषयम ५.४४:२

* ऄिसतपिित काङकषाया । । भाषयम ५.४४:३

* काङकषित िलपसित मगयतीतपयथाः । । भाषयम ५.४४:४

* अह िकयनत काल भगिानसय िशिो भिित । । भाषयम ५.४४:५

* तदचयत िनतपय । । भाषयम ५.४४:६

* यसमादाह । । भाषयम ५.४४:७

**********************************************

सदा । । ५.४५ । ।

* ऄतर सदा िनतपय सतत ऄवयिचछननिमतपयथाः । । भाषयम ५.४५:१

* अह कम िमाह । । भाषयम ५.४५:२

* को िासय िशिो भितीित । । भाषयम ५.४५:३

* ईचयत । । भाषयम ५.४५:४

**********************************************

िशिः । । ५.४६ । ।

* ऄतर िशि आतपय तदिप भगितो नाम । । भाषयम ५.४६:१

* िशिः कसमाथ । । भाषयम ५.४६:२

Page 135: Pashupat Sutra - Kaundinya Panchartham

* पररपणापररतपततपिािचछिः । । भाषयम ५.४६:३

* तसमातपसदािशिोपद शािननतपयो दःखानतः । । भाषयम ५.४६:४

* कारणािधकारिनििततः । । भाषयम ५.४६:५

* तदथ िनतपयो दःखानत आित िसदच । । भाषयम ५.४६:६

* एिम त पञच पदाथााः कायाकारणयोगिििधदःखानताः

समासििसतरििभागििश षोपसहारिनगमनतशच वयाखयाताः । । भाषयम ५.४६:७

* ईत िह । । भाषयम ५.४६:८

* अदौ यदभिित समासोत मय तसय ििसतरतशच ििभागतशचोपनयिनगमन न सतामपय ष िनशचयः ।

। भाषयम ५.४६:९

* आित । । भाषयम ५.४६:१०

* ऄतर ताितपपितररित कारणपदाथासयोपद शः समास न । । भाषयम ५.४६:११

* ििसतरसत िामो द िो जय िो रिः कामः शकरः कालः कलििकरणो बलििकरणोऽघोरो घोरतरः

सिाः शिा ततपपरषो महाद ि ओकार ऊिषििापरो महानीश इशान इशवरोऽिधपितबराहमा िशि

आतपय िमादयो ििसतरः । । भाषयम ५.४६:१२

* ििभागोऽिप ऄनयतपपिततपि ऄनयदजाततपि ऄनयदभिोदभितपििमतपयादयो ििभागः । । भाषयम

५.४६:१३

* ििश षः ऄनय षा परधानादीिन ऄसमाक तदवयितररतो भगिानीशवरः । । भाषयम ५.४६:१४

* कारणािधकार यसमादाह इशवरः सिाभतानािमित । । भाषयम ५.४६:१५

* एष ईपसहारः सािाकािमक आतपयाचकषत । । भाषयम ५.४६:१६

* िनगमन इश इशान इशवरोऽिधपितबराहमा िशि आित । । भाषयम ५.४६:१७

* तथा पशररित कायापदाथासयोदङ शः । । भाषयम ५.४६:१८

* तसय ििसतरो ििदया कला पशिः । । भाषयम ५.४६:१९

* ईतपपादया ऄनगराहयािसतरोभावयकालपयििकाय ऄसपदसय बोयिधि यतपि च तपय ि अदयः

सतरििदयाधमााथाकामभददाःखानतः ििदया । । भाषयम ५.४६:२०

* कला िदरििधाः । । भाषयम ५.४६:२१

* कायााखयाः करणाखयाशच । । भाषयम ५.४६:२२

* ततर कायााखयाः पिथवयादयाः । । भाषयम ५.४६:२३

* करणाखया बदयादयाः । । भाषयम ५.४६:२४

* पशिशच ितरििधाः । । भाषयम ५.४६:२५

* द िा मनषयािसतयाञचः । । भाषयम ५.४६:२६

* ततर द िा ऄषटििधा बरहमादयाः । । भाषयम ५.४६:२७

* मानषय चान कििध बराहमणादय । । भाषयम ५.४६:२८

* ितयागयोिन च पञचििध पशमगादय । । भाषयम ५.४६:२९

Page 136: Pashupat Sutra - Kaundinya Panchartham

* पशिः साञजना िनरञजनाशच । । भाषयम ५.४६:३०

* एिमादयो ििसतरः । । भाषयम ५.४६:३१

* ििभागोऽिप ऄनया ििदया ऄनयाः कलाः ऄनय च पशि आतपय िमादयो ििभागः । । भाषयम

५.४६:३२

* ििश षः ऄनय षा परधानादीिन कारणािन तानीह शासतर कायातपि न वयाखयातािन । । भाषयम

५.४६:३३

* ततर परधान कारण ऄनय षा तिदह शासतर पशयनातपपाशकतपिातपकायातपि न वयाखयात । । भाषयम

५.४६:३४

* तथा परषः कारणमनयतर आह शासतर पशतपिातपकायातपि न वयाखयातः । । भाषयम ५.४६:३५

* तथा कमामयतपिातपकालः सिभािः ईपसहारिथ । । भाषयम ५.४६:३६

* भतािन ििकायातपिातपकायातपि न वयाखयातािन । । भाषयम ५.४६:३७

* आतपय ष ििश षः । । भाषयम ५.४६:३८

* ईपसहारः सािाकािमक आतपयथाः । । भाषयम ५.४६:३९

* िनगमन ििदयाकलाभतािन बरहम ित । । भाषयम ५.४६:४०

* तथा योगिमित योगपदाथासयोदङ शः । । भाषयम ५.४६:४१

* तसयि चरतः योगः परितात ईभयथा यषटवयः ऄतपयागित गमयत नानयभितसत शकर एि

द ििनतपयतािनतपययतता ऄययन यान समरण िनतपयसायजयिमित ििसतरः ििभागः िियालकषण

िियोपरमलकषण दरदशानशरिणमननििजञानािन गणपितः भियि समपरितात िसदचः

गचछ दङःखानामनत आतपय िमादयो ििभागः । । भाषयम ५.४६:४२

* जञानशितः िियाशितशच । । भाषयम ५.४६:४३

* ततर जञानशितः शरिणादया । । भाषयम ५.४६:४४

* िियाशितः मनोजिितपिादया । । भाषयम ५.४६:४५

* आतपय िमादयो ििभागः । । भाषयम ५.४६:४६

* ििश षः ऄनय षा किलय आह त ििश षो ििकरणिमित । । भाषयम ५.४६:४७

* परितकरण आित किलयधमााितशितिनाषकल ऐशवयािमतपय ष ििश षः । । भाषयम ५.४६:४८

* ईपसहारः आतपय िभगाणयात आित । । भाषयम ५.४६:४९

* ऄतो याििनत िाकयििश षािण सिनकषटििपरकषटािन िनिाचनािन तािन च सिािनिाचनानीित कतपिा

यतमत । । भाषयम ५.४६:५०

* एिमतर शरीभगितपकौिडडनयििरिचत शरीमदयोगपाशपतशासतरसतरवयाखयान पञचाथाभाषय

पञचमोऽयायः सह बरहमणा गरनथतोऽथातशच पररसमापत आित । । भाषयम ५.४६:५१

* शभ । । भाषयम ५.४६:५२

**********************************************

Page 137: Pashupat Sutra - Kaundinya Panchartham