propitiation of the sun

4
Propitiation of the Sun (Sunday) CHARITY: Donate wheat, or sugar candy to a middle aged male government leader at 12:00 noon on a Sunday. FASTING: On Sundays, especially during Sun transits and major or minor Sun periods. MANTRA: To be chanted on Sunday morning at sunrise, especially during Sun transits and major or minor Sun periods: Surya-astottara-shata-nama-vali (The 108 names of Surya) Aum arunaya namah Aum sharanyaya namah Aum karuna-rasa-sindhave namah Aum asmanabalaya namah Aum arta-raksa-kaya namah Aum adityaya namah Aum adi-bhutaya namah Aum akhila-gamavedine namah Aum acyutaya namah Aum akhilagnaya namah Aum anantaya namah Aum inaya namah Aum visva-rupaya na mah Aum ijyaya namah Aum indraya namah Aum bhanave Namah Aum indriramandiraptaya namah Aum vandaniyaya namah Aum ishaya namah Aum suprasannaya namah Aum sushilaya namah Aum suvarcase namah Aum vasupradaya namah Aum vasave namah Aum vasudevaya namah Aum ujjvalaya namah Aum ugra-rupaya namah

Upload: vicky168

Post on 08-Nov-2014

11 views

Category:

Documents


3 download

DESCRIPTION

SUN REMEDY

TRANSCRIPT

Page 1: Propitiation of the Sun

Propitiation of the Sun (Sunday)

CHARITY: Donate wheat, or sugar candy to a middle aged male government leader at 12:00 noon on a Sunday.

FASTING: On Sundays, especially during Sun transits and major or minor Sun periods.

MANTRA: To be chanted on Sunday morning at sunrise, especially during Sun transits and major or minor Sun periods:

Surya-astottara-shata-nama-vali(The 108 names of Surya)

आउम् अरुनय नमहाउम् शरन्यय नमः

आउम् करुन-रस-सिन्धवे नमहाउम् अस्मनबलय नमः

आउम् अर्त-रक्स-कय नमहाउम् अदित्यय नमः

आउम् अदि-भुतय नमहाउम् अखिल-गमवेदिने नमः

आउम् अच्युतय नमहाउम् अखिलग्नय नमः

आउम् अनन्तय नमहाउम् इनय नमः

आउम् विस्व-रुपय न महाउम् इज्यय नमः

आउम् इन्द्रय नमहाउम् भनवे णमः

आउम् इन्द्रिरमन्दिरप्तय नमहाउम् वन्दनियय नमः

आउम् इशय नमहाउम् सुप्रसन्नय नमः

आउम् सुशिलय नमहाउम् सुवर्चसे नमः

आउम् वसुप्रदय नमहाउम् वसवे नमः

आउम् वसुदेवय नमहाउम् उज्ज्वलय नमः

आउम् उग्र-रुपय नमहाउम् उर्ध्वगय नमहाउम् विवस्वते नमः

आउम् उधत्किरनजलय नमहाउम् ह्रिशिकेसय नमहाउम् उर्जस्वलय नमः

आउम् विरय नमहाउम् निर्जरय नमः

Page 2: Propitiation of the Sun

आउम् जयय नमहाउम् उरुद्वयविर्निमुक्तनिजसरक्रशिवन्द्यय नमः

आउम् रुग्धन्त्रे नमहाउम् क्रक्सचक्रचरय नमः

आउम् क्रजुस्वभववित्तय नमहाउम् नित्यस्तुत्यय नमः

आउम् क्रुकरमत्रिकवर्नरुपय उज्ज्वलतेजसे नमहाउम् क्रुक्सधिनथमित्रय नमः

आउम् पुशकरक्सय नमहाउम् लुप्तदन्तय नमः

आउम् शन्तय नमहाउम् कन्तिदय नमः आउम् धनय नमः

आउम् कनत्कनक सुशनय नमहाउम् खलोतय नमः

आउम् लुनित्-अखिल-दैत्यय नमहाउम् सत्य-अनन्द-स्वरुपिने नमः

आउम् अपवर्ग-प्रदय नमहाउम् अर्त-शरन्यय नमः

आउम् एककिने नमहाउम् भगवते नमः

आउम् सुश्तिस्थित्यन्तकरिने नमहाउम् गुनत्मने नमहाउम् ध्रिनिभ्रिते नमः

आउम् ब्रिहते नमहाउम् ब्रह्मने नमः

आउम् एस्वर्यदय नमहाउम् शर्वय नमः

आउम् हरिदश्वय नमहाउम् शौरये नमः

आउम् दशदिक्सम्-प्रकशय नमहाउम् भक्त-वश्यय नमः

आउम् ओजस्करय नमहाउम् जयिने नमः

आउम् जगद्-अनन्द-हेतवे नमहाउम् तय जन्म-म्र्त्यु-जर-व्यधि-वर्जि

अऔन्नत्यपदसम्चररथस्थय-असुररये नमहाउम् कमनियकगय नमहाउम् अब्जबल्लभय नमः

आउम् अन्तर्-बहिः प्रकशय नमहाउम् अचिन्त्यय नमः

आउम् अत्म-रुपिने नमहाउम् अच्युतय नमः

आउम् अमरेशय नमहाउम् परस्मै ज्योतिशे नमः

आउम् अहस्करय नमहाउम् रवये नमः

Page 3: Propitiation of the Sun

आउम् हरये नमहाउम् परम्-अत्मने नमः

आउम् तरुनय नमहाउम् तरेन्यय नमः

आउम् ग्रहनम् पतये नमहाउम् भस्करय नमः

आउम् अदिमध्यन्तर-हितय नमहाउम् सौख्यप्रदय नमः

आउम् सकलजगतम् पतये नमहाउम् सुर्यय नमहाउम् कवये नमः

आउम् नरयनय नमहाउम् परेशय नमहाउम् तेजोरुपय नमः

आउम् श्रिम् हिरन्यगर्भय नमहाउम् ह्रिम् सम्पत्करय नमः

आउम् ऐम् इस्तर्थदय नमहाउम् अम् सुप्रसन्नय नमः

आउम् श्रिमते नमहाउम् श्रेयसे नमः

आउम् सौख्यदयिने नमहाउम् दिप्तमुर्तये नमः

आउम् निखिलगमवेध्यय नमहाउम् नित्यनन्दय नमः

Surya seed mantra: Aum hram hrim hraum sah suryaya namah.

RESULT: The planetary diety Surya is propitiated increasing courage and notoriety.