Śri rudram homam · Śri rudram homam om sri sairam! jai karunamayi! 1 | ... namakam|| om namo...

32
Śri Rudram Homam Om Sri Sairam! Jai Karunamayi! 1

Upload: others

Post on 08-Mar-2020

114 views

Category:

Documents


12 download

TRANSCRIPT

Śri Rudram Homam

Om Sri Sairam! Jai Karunamayi!

1

|| gaṇapati  prārthanā  ||

om gaṇānam tvā gaṇapatigum havāmahe kavim kavınām upamaśravastamam | jyeṣṭharājaṁ  brahmaṇām brahmaṇaspata   ā  naḥ śrrṇvannutibhıssīda  sādanam || praṇo  devi sarasvatī  vājebhir vajinıvatī | dhınām-avitryavatu | gaṇeśāya  namaḥ | sarasvatyai namaḥ | śrī  gurubhyo  namaḥ | hariḥ om ||

2

|| Śrī Rudrapraśnaḥ - Namakam|| om namo bhagavate  rudraya ||

1. om namaste rudra manyava  utota  iṣave  namaḥ | nama ste astu    dhanvane bahubhyamuta te  namaḥ: svähä÷ ||

2. yā ta  iṣuḥ śivatamā śivam babhūva  te  dhanuḥ | śi vā śaravyā  yā tava  tayā  no rudra mṛḍaya svähä ||

3. yā te  rudra śivā tanūraghorā'papakāśinī | tayā  nastanuvā  śantamayā  girıśantabhicakaśīhi svähä ||

4. yāmiṣuṁ  giriśamta  haste  bibharṣyastave | śi vām gıritra  tām kuru  mā higumsıḥ puruṣaṁ  jagat svähä ||

5. śivena  vacasā tvā  giriśācchavadāmasi | yathā  naḥ sarvamijjagadayakṣmagum sumanā  asat svähä ||

3

6. adhyavocadadhivaktā prathamo daivyo  bhiṣak | ahīguśca  sarvañjambhayantsarvaśca yātudhanyaḥ: svähä÷ ||

7. asau yastamro aruṇa uta babhruḥ sumangalaḥ | ye cemāgum rudrā abhito  dikṣu śritāḥ sahasraśo'vaıṣagm heḍa  īmahe: svähä÷ ||

8. asau yo'vasarpati  nīlagrīvo  vilohitaḥ | utainaṁ  gopā adṛśannadrśannudaharyaḥ | utainaṁ  viśvā  bhutāni  sa drṣṭo mrḍayāti naḥ: svähä÷ ||

9. namo  astu  nīlagrīvāya sahasrakṣāya  mıḍhuṣe  | atho  ye asya  sattvano'ham tebhyo'karannamaḥ: svähä÷ ||

10. pramuñca  dhanvanastvamubhayorārtnıyorjyām | yāśca  te  hasta  iṣavaḥ parā  tā bhagavo vapa: svähä÷ ||

11. a vatatya  dhanustavagum sahasrākṣa  śateṣudhe | ni śīrya  śalyānam mukhāa  śivo naḥ sumanā  bhava: svähä÷ ||

4

12. vijyaṁ  dhanuḥ kapardino  viśalyo  bāṇavāgum uta | ane śannasyeṣava abhurasya niṣangathıḥ: svähä÷ ||

13. yā te  hetirmıḍhuṣṭama  haste  babhūva  te  dhanuḥ | tayā'smān viśvatastvamayakṣmayā  parıbbhuja: svähä÷ ||

14. namaste astvāyudhayānatatāya dhrṣṇave  | ubhābhyamuta te  namo  bahubhyam tava  dhanvane: svähä÷ ||

15. pari  te  dhanvano hetirasmānvrṇaktu viśvataḥ | atho  ya ıṣudhistavare asmannidhehi  tam: svähä÷ ||

[No Ahuti offered, Only Salutation] śambhave  namaḥ | namaste astu bhagavanviśveśvarāya  mahādevāya  tryambakāya  

tripurāntakāya  trikāgnikalāya  kālāgnirudrāya   nīlakaṇṭhāya  mṛtyuñjayāya  sarveśvarāya  sadāśivāya  

śrīmanmahādevāya    namaḥ ||

5

|| Anuvakam 2 || 16. namo  hiraṇyabāhave senanye  diśāṁ ca  pataye  namaḥ: svähä÷ || 17. namo  vṛkṣebhyo  harıkeśebhyaḥ paśunāṁ pataye  namaḥ: svähä÷ || 18. nama  saspiñjarāya  tviṣımate pathınāṁ pataye  namaḥ: svähä÷ || 19. namo  babhluśāya  vivyadhine'nnanaṁ pataye  namaḥ: svähä÷ || 20. namo  harıkeśāyopavıtine  puṣṭānaṁ pataye  namaḥ: svähä÷ || 21. namo  bhavasya  hetyai jagataṁ pataye  namaḥ: svähä÷ || 22. namo  rudrāyatatavine  kṣetraṇaṁ pataye  namaḥ: svähä÷ || 23. namaḥ sutāyāhantyāya  vananaṁ pataye  namaḥ: svähä÷ || 24. namo  rohıtāya sthapataye vrkṣāṇaṁ pataye  namaḥ: svähä÷ || 25. namo  mantriṇe  vāṇijāya  kakṣaṇaṁ pataye  namaḥ: svähä÷ || 26. namo  bhuvaṁtaye  vārivaskrtāyauṣadhīnaṁ pataye  namaḥ: svähä÷ || 27. nama  uccairghoṣāyākrandayate pattınām pataye  namaḥ: svähä÷ || 28. namaḥ kṛtsnavıtāya  dhāvate  sattvanaṁ pataye  namaḥ: svähä÷ || ||2||

6

|| Anuvakam 3|| 29. namaḥ sahamānāya nivyadhina  āvyadhinınaṁ pataye  namaḥ: svähä÷ || 30. nama ḥ kakubhāya  niṣaṅgiṇe  stenānaṁ pataye  namaḥ: svähä÷ || 31. namo  niṣaṅgiṇa  iṣudhimate  taskarāṇaṁ pataye  namaḥ: svähä÷ || 32. namo  vañcate parivañcate stāyunāṁ pataye  namaḥ: svähä÷ || 33. namo  nicerave  paricarāyāraṇyānaṁ pataye  namaḥ: svähä÷ || 34. nama ḥ sṛkavibhyo  jighāgmsadbhyo muṣṇatāṁ pataye  namaḥ: svähä÷ || 35. namo'simadbhyo  naktaṁcaradbhyaḥ prakrntānaṁ pataye  namaḥ: svähä÷ || 36. nama  uṣṇıṣiṇe  giricarāya  kuluñcānaṁ pataye  namaḥ: svähä÷ || 37. nama  iṣumadbhyo dhanvavibhyaśca vo  namaḥ: svähä÷ || 38. nama  ātanvanebhyaḥ pratidadhanebhyaśca vo  namaḥ: svähä÷ || 39. nama  ayacchadbhyo visrjadbhyaśca vo  namaḥ: svähä÷ || 40. namo'syadbhyo  vidhyadbhyaśca vo  namaḥ: svähä÷ || 41. nama  āsınebhyaḥ śayanebhyaśca vo  namaḥ: svähä÷ || 42. namaḥ svapadbhyo  jāgradbhyaśca vo  namaḥ: svähä÷ || 43. namastiṣṭhadbhyo  dhāvadbhyaśca vo namaḥ: svähä÷ || 44. namaḥ sabhābhyaḥ sabhāpatibhyaśca vo  namaḥ: svähä÷ || 45. namo  aśvebhyo'śvapatibhyaśca vo  namaḥ: svähä÷ || ||3||

7

|| Anuvakam 4|| 46. nama  āvyadhinıbhyo vividhyantībhyaśca vo  namaḥ: svähä÷ || 47. nama  ugaṇābhyastṛgmhatībhyaśca vo  namaḥ: svähä÷ || 48. namo  grtsebhyo  grtsapatibhyaśca vo  namaḥ: svähä÷ || 49. namo  vrātebhyo  vrātapatibhyaśca vo  namaḥ: svähä÷ || 50. namo  gaṇebhyo  gaṇapatibhyaśca vo  namaḥ: svähä÷ || 51. namo  virupebhyo viśvarupebhyaśca vo  namaḥ: svähä÷ || 52. namo  mahadbhyaḥ kṣullakebhyaśca vo  namaḥ: svähä÷ || 53. namo  rathibhyo'rathebhyaśca vo  namaḥ: svähä÷ || 54. namo  rathebhyo  rathapatibhyaśca vo  namaḥ: svähä÷ || 55. nama ḥ senabhyaḥ senanibhyaśca vo  namaḥ: svähä÷ ||     56. nama ḥ kṣattṛbhyaḥ saṁgrahıtṛbhyaśca vo  namaḥ: svähä÷ ||     57. nama stakṣabhyo rathakarebhyaśca vo  namaḥ: svähä÷ ||     58. nama ḥ kulalebhyaḥ karmārebhyaśca vo  namaḥ: svähä÷ ||     59. nama ḥ puñjiṣṭebhyo niṣadebhyaśca vo  namaḥ: svähä÷ ||     60. nama  iṣukṛdbhyo  dhanvakṛdbhyaśca vo  namaḥ: svähä÷ ||     61. namo  mṛgayubhyaḥ śvanibhyaśca vo  namaḥ: svähä÷ ||     62. nama ḥ śvabhyaḥ śvapatibhyaśca vo  namaḥ: svähä÷ ||4||

8

|| Anuvakam 5|| 63. namo  bhavāya  ca rudrāya  ca  : svähä÷ || 64. nama ḥ śarvāya  ca paśupataye ca  : svähä÷ || 65. namo  nīlagrīvāya ca śitikaṇṭhaya ca  : svähä÷ || 66. nama ḥ kapardine  ca  vyuptakeśāya ca  : svähä÷ || 67. nama ḥ sahasrakṣāya  ca śatadhanvane ca  : svähä÷ || 68. namo  giriśāya  ca śipiviṣṭāya  ca  : svähä÷ || 69. namo  mıḍhuṣṭamāya  ceṣumate ca  : svähä÷ || 70. namo  hra svāya  ca vāmanāya  ca  : svähä÷ || 71. namo  bṛhate ca  varṣıyase ca  : svähä÷ || 72. namo  vrddhāya  ca samvṛdhvane ca  : svähä÷ || 73. namo  agrıyāya ca prathamāya  ca  : svähä÷ || 74. nama  aśave  cājirāya  ca  : svähä÷ || 75. nama ḥ śīghrıyāya ca  śībhyaya ca  : svähä÷ || 76. nama  urmyaya cāvasvanyaya ca  : svähä÷ || 77. nama ḥ srotasyaya ca  dvīpyaya ca : svähä÷ |||5|| 9

|| Anuvakam 6|| 78. namo  jyeṣṭhāya  ca kaniṣṭhāya  ca  : svähä÷ || 79. namaḥ pūrvajāya  cāparajāya  ca  : svähä÷ || 80. namo  madhyamāya  cāpagalbhāya  ca  : svähä÷ || 81. namo  jaghanyaya ca  budhnıyāya ca  : svähä÷ || 82. namaḥ sobhyaya ca pratisaryaya ca  : svähä÷ || 83. namo  yāmyaya ca  kṣemyaya ca  : svähä÷ || 84. nama  urvaryaya ca  khalyaya ca  : svähä÷ || 85. namaḥ ślokyaya cā'vasanyaya ca  : svähä÷ || 86. namo  vanyaya ca  kakṣyaya ca  : svähä÷ || 87. namaḥ śravāya  ca pratiśravāya  ca  : svähä÷ || 88. nama  aśuṣeṇāya caśurathāya ca  : svähä÷ || 89. namaḥ śūraya cāvabhindate ca  : svähä÷ || 90. namo  varmiṇe  ca varuthine  ca  : svähä÷ || 91. namo  bilmine  ca kavacine  ca  : svähä÷ || 92. namaḥ śrutāya  ca śrutasenāya  ca : svähä÷ || 6||

10

|| Anuvakam 7|| 93. namo  dundubhyaya cāhananyaya ca  : svähä÷ || 94. namo  dhrṣṇave  ca pramrśāya  ca  : svähä÷ || 95. namo  dutāya  ca  prahıtāya ca  : svähä÷ || 96. namo  niṣaṅgiṇe  ceṣudhimate  ca  : svähä÷ || 97. nama stıkṣṇeṣave cāyudhine  ca  : svähä÷ || 98. nama ḥ svāyudhāya  ca sudhanvane ca  : svähä÷ || 99. nama ḥ srutyaya ca  pathyaya ca  : svähä÷ || 100. nama ḥ kaṭyaya ca nıpyaya ca  : svähä÷ || 101. nama ḥ sūdyaya ca sarasyaya ca  : svähä÷ || 102. namo  nadyāya  ca vaiśantāya  ca  : svähä÷ || 103. nama ḥ kūpyaya cāvaṭyaya ca  : svähä÷ || 104. namo  varṣyaya cāvarṣyāya  ca  : svähä÷ || 105. namo  meghyaya ca vidyutyaya ca  : svähä÷ || 106. nama  ıdhriyaya cātapyaya ca  : svähä÷ || 107. namo  vātyaya ca  reṣmıyāya ca  : svähä÷ || 108. namo  vāstavyaya ca vāstu  pāya  ca : svähä÷ || 7||

11

|| Anuvakam 8|| 109. namaḥ somaya ca rudrāya  ca  : svähä÷ || 110. namastamrāya  cāruṇāya  ca  : svähä÷ || 111. namaḥ śaṅgāya  ca paśupataye ca : svähä÷ ||   112. nama  ugrāya  ca bhımāya  ca  : svähä÷ || 113. namo  agrevadhāya  ca dūrevadhāya  ca  : svähä÷ || 114. namo  hantre ca  hanıyase ca  : svähä÷ || 115. namo  vrkṣebhyo  harıkeśebhyo  : svähä÷ || 116. namastarāya  : svähä÷ || 117. namaśśaṁbhave  ca mayobhave  ca  : svähä÷ || 118. namaḥ śaṁkarāya  ca mayaskarāya  ca  : svähä÷ || 119. namaḥ śivāya  ca śivatarāya ca  : svähä÷ || 120. namastīrthyaya ca  kūlyaya ca  : svähä÷ || 121. namaḥ paryaya cāvaryaya ca  : svähä÷ || 122. namaḥ prataraṇāya cottaraṇāya ca  : svähä÷ || 123. nama  ātaryaya cāladyaya ca  : svähä÷ || 124. namaḥ śaṣpyaya ca  phenyaya ca  : svähä÷ || 125. namaḥ sikatyaya ca pravahyaya ca : svähä÷ || 8|| 12

|| Anuvakam 9|| 126. nama  iriṇyaya ca prapathyaya ca  : svähä÷ || 127. nama ḥ kigmśilāya  ca  kṣayaṇāya ca  : svähä÷ || 128. nama ḥ kapardine  ca pulastaye  ca  : svähä÷ || 129. namo  goṣṭhyaya ca  gṛhyaya ca  : svähä÷ || 130. nama stalpyaya ca  gehyaya ca  : svähä÷ || 131. nama ḥ kaṭyaya ca gahvareṣṭhāya  ca  : svähä÷ || 132. namo  hradayyaya ca niveṣpyaya ca  : svähä÷ || 133. nama ḥ pāgmsavyaya ca rajasyaya ca  : svähä÷ || 134. nama ḥ śuṣkyaya ca harityaya ca  : svähä÷ || 135. namo  lopyaya colapyaya ca  : svähä÷ || 136. nama  urvyaya ca surmyaya ca  : svähä÷ || 137. nama ḥ parṇyaya ca parṇaśadyaya ca  : svähä÷ || 138. namo 'paguramaṇāya cābhighnate ca  : svähä÷ || 139. nama  ākhkhidate ca  prakhkhidate ca  : svähä÷ || 140. namo  vaḥ kirikebhyo  devānagm  hṛdayebhyo  : svähä÷ || 141. namo  vikṣīṇakebhyo  devānagm  hṛdayebhyo  : svähä÷ || 142. namo  vicinvatkebhyo  devānagm  hṛdayebhyo  : svähä÷ || 143. nama  ānirhatebhyo  devānagm  hṛdayebhyo  : svähä÷ || 144. nama  āmīvatkebhyaḥ devānagm  hṛdayebhyo    || 9|| 13

|| Anuvakam 10 || 146. drāpe  andhasaspate  darıdrannīlalohita |

e ṣāṁ puruṣāṇāmeṣāṁ paśunāṁ mā bhermā'ro  mo e ṣaṁ kiṁcanāmamat: svähä÷ ||

147. yā te  rudra śivā tanūḥ śivā viśvāhabheṣajī | śi vā rudrasya  bheṣajī tayā  no mṛḍa jıvase  : svähä÷ || ||

148. imāgm rudrāya  tavase  kapardine  kṣayadvırāya  prabharāmahe matim |

yathā  na ḥ śamasaddvipade  catuṣpade  viśvaṁ puṣṭaṁ grāme  asminnanaturam : svähä÷ || ||

149. mṛḍā no  rudrota no  mayaskṛdhi kṣayadvırāya  namasā vidhema te

yacchaṁ ca  yośca  manurāyaje pitā tadaśyāma  tava  rudra  praṇıtau : svähä÷ || 14

150. mā no  mahāntamuta mā no  arbhakaṁ mā na  ukṣantamuta mā na  ukṣitam |

mā no'vadhīḥ pitaraṁ  mota mataraṁ priyā mā nastanuvo   rudra rīriṣaḥ : svähä÷ ||

151. mā nastoke tanaye  mā na  āyuṣi  mā no  goṣu  mā no  aśveṣu rīriṣaḥ |

vīrānmā no  rudra bhāmito'vadhī-rhaviṣmanto  

namasā vidhema te : svähä ||

152. arātte  goghna uta puruṣaghne kṣayadvırāya sumnamasme te  astu

rakṣā  ca no  adhi  ca deva bruhyadhā  ca naḥ  śarma  

yaccha dvibarhaḥ : svähä ||

153. stuhi śrutaṁ gartasadaṁ yuvanaṁ mrganna bhımamupahatnumugram | mṛḍā jaritre rudra  stavano anyante  asmannivapantu  senaḥ : svähä ||

15

154. parıṇo rudrasya  hetirvrṇaktu  pari  tveṣasya  durmatiraghayoḥ |

ava  sthirā maghavadbhyastanuṣva  mīḍhvastokāya  tanayāya mṛuḍaya : svähä÷ ||

155. mīḍhuṣṭama  śivatama śivo naḥ sumanā  bhava |

pa rame vrkṣa āyudhannidhāya  kṛttiṁ vasana  ācara  pinakaṁ bibhradāgahi : svähä÷ ||

156. vikırida  vilohita  namaste astu bhagavaḥ | yāste  sahasragm  hetayonyamasmannivapantu  tāḥ : svähä÷ ||

157. sahasraṇi sahasradhā bahuvostava  hetayaḥ | tāsāmīśano bhagavaḥ paracīnā  mukhā  kṛdhi : svähä÷ ||

16

|| Anuvakam 11 || 158. sahasraṇi sahasraśo ye rudrā adhi  bhūmyam | teṣāgm  sahasrayojane'vadhanvani tanmasi : svähä÷ || 159. asmin mahatyarṇave'ntarıkṣe bhavā adhi  | teṣāgm  sahasrayojane'vadhanvani tanmasi : svähä÷ || 160. nīlagrīvāḥ śitikaṇṭhaḥ śarvā adhaḥ kṣamācarāḥ | nīlagrīvāḥ śitikaṇṭhā  divagm  rudrā upaśritāḥ | teṣāgm  sahasrayojane'vadhanvani tanmasi : svähä÷ || 161. ye vrkṣeṣu  saspiñjarā  nīlagrīvā  vilohitāḥ | teṣāgm  sahasrayojane'vadhanvani tanmasi : svähä÷ || 162. ye bhutānamadhıpatayo viśikhāsaḥ kapardinaḥ | teṣāgm  sahasrayojane'vadhanvani tanmasi : svähä÷ || 163. ye anneṣu vividhyanti  pātreṣu  pibato  janān    | teṣāgm  sahasrayojane'vadhanvani tanmasi : svähä÷ || 164. ye pathāṁ pathirakṣaya ailabrdā yavyudhaḥ | teṣāgm  sahasrayojane'vadhanvani tanmasi : svähä÷ ||

17

165. ye tırthāni  pracaranti srkāvanto niṣaṅgiṇaḥ ||11-9|| teṣāgm  sahasrayojane'vadhanvani tanmasi : svähä÷ || 166. ya etāvantaśca  bhūyāgmsaśca  diśo  rudrā vıtasthire | teṣāgm  sahasrayojane'vadhanvani tanmasi : svähä÷ ||

167. namo  rudrebhyo  ye prthivyāṁ yeṣam anna  miṣavastebhyo  daśa  prācırdaśa  dakṣiṇā daśa  pratīcırdaśodıcırdaśordhvāstebhyo  namaste no  mṛḍayantu  te yaṁ dviṣmo yaśca  no  dveṣṭi  taṁ vo  jambhe  dadhāmi : svähä÷ ||

168. namo  rudrebhyo    ye'ntarıkṣe  yeṣam vāta   miṣavastebhyo  daśa  prācırdaśa  dakṣiṇā daśa  pratīcırdaśodıcırdaśordhvāstebhyo  namaste no  mṛḍayantu  te yaṁ dviṣmo yaśca  no  dveṣṭi  taṁ vo  jambhe  dadhāmi : svähä÷ ||

169. namo  rudrebhyo  ye divi yeṣam varṣa miṣavastebhyo  daśa  prācırdaśa  dakṣiṇā daśa  pratīcırdaśodıcırdaśordhvāstebhyo  namaste no  mṛḍayantu  te yaṁ dviṣmo yaśca  no  dveṣṭi  taṁ vo  jambhe  dadhāmi : svähä÷ || 18

• tryambakaṁ yajāmahe sugandhiṁ puṣṭivardhanam|

urvarukamıva  bandhanānmrtyormukṣīya  mā'mṛtat ||

• yo rudro agnau yo apsu ya oṣadhīṣu  yo rudro viśvā  bhuvanā viveśa  

tasmai  rudrāya  namo  astu ||

• ye te  sahasramayutaṁ pāśā  mṛtyo  martyaya  hantave|

tānyajñasya  mayayā  sarvanava  yajāmahe | mrtyave  svāhā  mrtyave  svāhā  ||

• prāṇānāṁ granthirasi rudro mā  viśantakaḥ | tenānnenapyāyasva ||

• Namo rudrāya viṣṇave mṛtyurme pahi |

• tamu  ṣṭuhi  yaḥ sviṣuḥ sudhanvā  yo viśvasya  kṣayati bheṣajasya  |

yakṣvamahe saumanasāya  rudraṁ namobhirdevamasuraṁ duvasya ||

• ayaṁ me  hasto  bhagavānayaṁ me  bhagavattaraḥ |

ayaṁ me  viśvabheṣajo'yagm śivābhımarśanaḥ ||

• sadāśivom||

• oṁ śāntiḥ śāntiḥ śāntıḥ ||

19

|| camakapraśnaḥ - Anuvakam 1|| agnä×vishëü saÞjosha×seÞmä va×rdhantu väÞm gira×h |

dyuÞmnair-väje×bhiÞräga×tam ||

väja×shca me prasaÞvashca× meÞ praya×tishca meÞ prasi×tishca me dhéÞtishca× meÞ kratu×shca meÞ svara×shca meÞ shloka×shca me shräÞvashca× meÞ shruti×shca meÞ jyoti×shca meÞ suva×shca me präÞëashca× me'päÞnashca× me vyäÞnashcaÞ me'su×shca me ciÞttam ca× maÞ ädhé×tam ca meÞ väk ca× meÞ mana×shca meÞ cakshu×shca meÞ shrotra×m ca meÞ daksha×shca meÞ bala×m ca maÞ oja×shca meÞ saha×shca maÞ äyu×shca me jaÞrä ca× ma äÞtmä ca× me taÞnüshca× meÞ sharma× ca meÞ varma× caÞ me'ìgä×ni ca meÞ'sthäni× ca meÞ parügu×mshi ca meÞ sharé×räëi ca me : svähä÷ ||

20

|| camakapraśnaḥ - Anuvakam 2|| jyaishöhya×m ca maÞ ädhi×patyam ca me maÞnyushca×

meÞ bhäma×shcaÞ me'ma×shcaÞ me'mbha×shca me jeÞmä ca× me mahiÞmä ca× me variÞmä ca× me prathiÞmä ca× me vaÞrshmä ca× me dräghuÞyä ca× me vruÞddham ca× meÞ vruddhi×shca me saÞtyam ca× me shraÞddhä ca× meÞ jaga×cca meÞ dhana×m ca meÞ vasha×shca meÞ tvishi×shca me kréÞòä ca× meÞ moda×shca me jäÞtam ca× me janiÞshyamä×ëam ca me süÞktam ca× me sukruÞtam ca× me viÞttam ca× meÞ vedya×m ca me bhüÞtam ca× me bhaviÞshyacca× me suÞgam ca× me suÞpatha×m ca ma ruÞddham ca× maÞ ruddhi×shca me kÿÞptam ca× meÞ kÿpti×shca me maÞtishca× me sumaÞtishca× me : svähä÷ ||

21

|| camakapraśnaḥ - Anuvakam 2|| sham ca× meÞ maya×shca me priÞyam ca×

me'nukäÞmashca× meÞ käma×shca me saumanaÞsashca× me bhaÞdram ca× meÞ shreya×shca meÞ vasya×shca meÞ yasha×shca meÞ bhaga×shca meÞ dravi×ëam ca me yaÞntä ca× me dhaÞrtä ca× meÞ kshema×shca meÞ dhruti×shca meÞ vishva×m ca meÞ maha×shca me saÞmvicca× meÞ gyätra×m ca meÞ süshca× me praÞsüshca× meÞ séra×m ca me laÞyashca× ma ruÞtam ca× meÞ'mruta×m ca me'yaÞkshmam caÞ me'nä×mayacca me jéÞvätu×shca me dérghäyuÞtvam ca× me'namiÞtram caÞ me'bha×yam ca me suÞgam ca× meÞ shaya×nam ca me süÞshä ca× me suÞdina×m ca me : svähä÷ ||

22

|| camakapraśnaḥ - Anuvakam 3|| sham ca× meÞ maya×shca me priÞyam ca×

me'nukäÞmashca× meÞ käma×shca me saumanaÞsashca× me bhaÞdram ca× meÞ shreya×shca meÞ vasya×shca meÞ yasha×shca meÞ bhaga×shca meÞ dravi×ëam ca me yaÞntä ca× me dhaÞrtä ca× meÞ kshema×shca meÞ dhruti×shca meÞ vishva×m ca meÞ maha×shca me saÞmvicca× meÞ gyätra×m ca meÞ süshca× me praÞsüshca× meÞ séra×m ca me laÞyashca× ma ruÞtam ca× meÞ'mruta×m ca me'yaÞkshmam caÞ me'nä×mayacca me jéÞvätu×shca me dérghäyuÞtvam ca× me'namiÞtram caÞ me'bha×yam ca me suÞgam ca× meÞ shaya×nam ca me süÞshä ca× me suÞdina×m ca me : svähä÷ ||

23

|| camakapraśnaḥ - Anuvakam 4|| ürk ca× me süÞnrutä× ca meÞ paya×shca meÞ rasa×shca

me ghruÞtam ca× meÞ madhu× ca meÞ sagdhi×shca meÞ sapé×tishca me kruÞshishca× meÞ vrushöi×shca meÞ jaitra×m ca maÞ audbhi×dyam ca me raÞyishca× meÞ räya×shca me puÞshöam ca× meÞ pushöi×shca me viÞbhu ca× me praÞbhu ca× me baÞhu ca× meÞ bhüya×shca me püÞrëam ca× me püÞrëata×ram caÞ me'kshi×tishca meÞ küya×väshcaÞ me'nna×m caÞ me'kshu×cca me vréÞhiya×shca meÞ yavä÷shca meÞ mäshä÷shca meÞ tilä÷shca me muÞdgäshca× me khaÞlvä÷shca me goÞdhümä÷shca me maÞsurä÷shca me priÞyaìga×vashcaÞ me'ëa×vashca me shyäÞmakä÷shca me néÞvärä÷shca me : svähä÷ ||

24

|| camakapraśnaḥ - Anuvakam 5|| ashmä× ca meÞ mrutti×kä ca me giÞraya×shca meÞ

parva×täshca meÞ sika×täshca meÞ vanaÞspata×yashca meÞ hira×ëyam caÞ me'ya×shca meÞ sésa×m ca meÞ trapu×shca me shyäÞmam ca× me loÞham ca× meÞ'gnishca× maÞ äpa×shca me véÞrudha×shca maÞ osha×dhayashca me krushöapaÞcyam ca× me'krushöapaÞcyam ca× me gräÞmyäshca× me paÞshava× äraÞëyäshca× yaÞgyena× kalpantäm viÞttam ca meÞ vitti×shca me bhüÞtam ca× meÞ bhüti×shca meÞ vasu× ca me vasaÞtishca× meÞ karma× ca meÞ shakti×shcaÞ me'rtha×shca maÞ ema×shca maÞ iti×shca meÞ gati×shca me : svähä÷ ||

25

|| camakapraśnaḥ - Anuvakam 6 || aÞgnishca× maÞ indra×shca meÞ soma×shca maÞ indra×shca

me saviÞtä ca× maÞ indra×shca meÞ sara×svaté ca maÞ indra×shca me püÞshä ca× maÞ indra×shca meÞ bruhaÞspati×shca maÞ indra×shca me miÞtrashca× maÞ indra×shca meÞ varu×ëashca maÞ indra×shca meÞ tvashöä× ca maÞ indra×shca me dhäÞtä ca× maÞ indra×shca meÞ vishëu×shca maÞ indra×shca meÞ'shvinau× ca maÞ indra×shca me maÞruta×shca maÞ indra×shca meÞ vishve× ca me deÞvä indra×shca me pruthiÞvé ca× maÞ indra×shca meÞ'ntari×ksham ca maÞ indra×shca meÞ dyaushca× maÞ indra×shca meÞ disha×shca maÞ indra×shca me müÞrdhä ca× maÞ indra×shca me praÞjäpa×tishca maÞ indra×shca me : svähä÷ ||

26

|| camakapraśnaḥ - Anuvakam 7 || aÞguÞmshushca× me raÞshmishcaÞ me'dä÷bhyashcaÞ

me'dhi×patishca ma upäÞguÞmshushca× me'ntaryäÞmashca× ma aindraväyaÞshca× me maiträvaruÞëashca× ma äshviÞnashca× me pratipraÞsthäna×shca me shuÞkrashca× me maÞnthé ca× ma ägrayaÞëashca× me vaishvadeÞvashca× me dhruÞvashca× me vaishvänaÞrashca× ma rutugraÞhäshca× me'tigräÞhyä÷shca ma aindräÞgnashca× me vaishvadeÞväshca× me marutvaÞtéyä÷shca me mäheÞndrashca× ma ädiÞtyashca× me säviÞtrashca× me särasvaÞtashca× me pauÞshëashca× me pätnévaÞtashca× me häriyojaÞnashca× me : svähä÷ ||

27

|| camakapraśnaḥ - Anuvakam 8 || iÞdhmashca× me baÞrhishca× meÞ vedi×shca meÞ

dhishëi×yäshca meÞ sruca×shca me camaÞsäshca× meÞ grävä×ëashca meÞ svara×vashca ma uparaÞväshca× me'dhiÞshava×ëe ca me droëakalaÞshashca× me väyaÞvyä×ni ca me pütaÞbhrucca× ma ädhavaÞnéya×shca maÞ ägné÷dhram ca me haviÞrdhäna×m ca me gruÞhäshca× meÞ sada×shca me puroÞòäshä÷shca me pacaÞtäshca× me'vabhruÞthashca× me svagäkäÞrashca× me : svähä÷ ||

28

|| camakapraśnaḥ - Anuvakam 9 || aÞgnishca× me ghaÞrmashca× meÞ'rkashca× meÞ

sürya×shca me präÞëashca× me'shvameÞdhashca× me pruthiÞvé caÞ me'di×tishca meÞ diti×shca meÞ dyaushca× meÞ shakva×réraÞìgula×yoÞ disha×shca me yaÞgyena× kalpantäÞmruk ca× meÞ säma× ca meÞ stoma×shca meÞ yaju×shca me déÞkshä ca× meÞ tapa×shca ma ruÞtushca× me vraÞtam ca× me'horäÞtrayo÷rvruÞshöyä bru×hadrathantaÞre ca× me yaÞgyena× kalpetäm : svähä÷ ||

29

|| camakapraśnaḥ - Anuvakam 10 || garbhä÷shca me vaÞtsäshca× meÞ tryavi×shca me

tryaÞvé ca× me dityaÞväö ca× me dityauÞhé ca× meÞ païcä×vishca me païcäÞvé ca× me trivaÞtsashca× me trivaÞtsä ca× me turyaÞväö ca× me turyauÞhé ca× me pashöhaÞväö ca× me pashöhauÞhé ca× ma uÞkshä ca× me vaÞshä ca× ma rushaÞbhashca× me veÞhacca× me'naÞòväïca× me dheÞnushca× maÞ äyu×ryaÞgyena× kalpatäm präÞëo yaÞgyena× kalpatämapäÞno yaÞgyena× kalpatäm vyäÞno yaÞgyena× kalpatäÞm cakshu×ryaÞgyena× kalpatäÞguÞ shrotra×m yaÞgyena× kalpatäÞm mano× yaÞgyena× kalpatäÞm vägyaÞgyena× kalpatämäÞtmä yaÞgyena× kalpatäm yaÞgyo yaÞgyena× kalpatäm : svähä÷ ||

30

|| camakapraśnaḥ - Anuvakam 11 || ekä× ca me tiÞsrashca× meÞ païca× ca me saÞpta ca× meÞ nava× ca

maÞ ekä×dasha ca meÞ trayo×dasha ca meÞ païca×dasha ca me saÞptada×sha ca meÞ nava×dasha ca maÞ eka×vigumshatishca meÞ trayo×vigumshatishca meÞ païca×vigumshatishca me saÞptavigu×mshatishca meÞ nava×vigumshatishca maÞ eka×trigumshacca meÞ traya×strigumshacca meÞ cata×srashca meÞ'shöau ca× meÞ dväda×sha ca meÞ shoòa×sha ca me vigumshaÞtishca× meÞ catu×rvigumshatishca meÞ'shöävigu×mshatishca meÞ dvätrigu×mshacca meÞ shaötrigu×mshacca me catvariÞguÞmshacca× meÞ catu×shcatvärigumshacca meÞ'shöäca×tvärigumshacca meÞ väja×shca prasaÞvashcä×piÞjashcaÞ kratu×shcaÞ suva×shca müÞrdhä caÞ vyashni×yash-cäntyäyaÞnash-cäntya×shca bhauvaÞnashcaÞ bhuva×naÞshcädhi×patishca : svähä÷ ||

31

|| camakapraśnaḥ || om iòä× devaÞhür-manu×r-yagyaÞnér-bruhaÞspati×r-

ukthämaÞdäni× shagumsishaÞd-vishve×deÞväh sü÷ktaÞväcaÞh pruthi×vémätaÞrmä mä× higumséÞr-madhu× manishyeÞ madhu× janishyeÞ madhu× vakshyämiÞ madhu× vadishyämiÞ madhu×matém deÞvebhyoÞ väca×m-udyäsagum shushrüÞsheëyä÷m manuÞshye÷bhyaÞstam mä× deÞvä a×vantu shoÞbhäyai× piÞtaro'nu×madantu || om shäntiÞh shäntiÞh shänti×h ||

32