śrīśāradā sahasranāma stotraṁ śrīrudra yāmalam...|| śrīśāradā sahasranāma stotraṁ...

15
|| śrīśāradā sahasranāma stotra- śrīrudra yāmalam || Sri Sharada Sahasranama Stotram Sri Rudra Yamalam K. Muralidharan ([email protected]) 1 The following is a rare Sahasranama Stotram on Goddess Sharada of Kashmir (Bandipur in PoK) by Lord Bhairava and is taken from Rudra Yamala Tantram. Excerpts of the elaborate Phalashruti: One who chants this Sahasranama in the morning, noon, evening is bestowed with domestic animals such as cow and horse, vehicles, Punya, servants, progeny, fame, comfort, relief from diseases, long life, and what not? Chanting this during nights in Ashvina month in Sharad Ritu will be able to achieve anything desired. Chanting this during Sankaramana and Eclipse days on the river bank makes an expert in Shastras, Vedas and Vedangas. Performing Archana to Goddess Sharada on Ashtami, Navami and Chaturdashi nights will be helped by 33 crores of Devas and becomes son of Goddess Sharada. śrībhairavī uvāca - bhagavan sarva-dharmajña sarva-loka-namaskta | sarvāgamaika tattvajña tattva-sāgara pāraga || 1 || kpāparo'si deveśa śaraagata-vatsala | purā dattavaramahyadeva dānava sagare || 2 || tamadya bhagavan tvatto yāce 'haparameśvara | prayaccha tvaritaśambho yadyahapreyasi tava || 3 || śrībhairava uvāca - devadevī purā satyasurā'sura raṇājire | varo datto mayā te'dya varayācasva vāñchitam || 4 || śrībhairavī uvāca - bhagavan yā mahādevī śāradākhyā sarasvatī | kāśmīre sā svatapasā śāṇḍilyenāvatāritā || 5 || tasyā nāma-sahasrame bhoga-mokaika-sādhanam | sādhakānāṁ hitārthāya vada tvaparameśvara || 6 || śrībhairava uvāca - rahasyaetad akhiladevānāṁ parameśvarī | parāpara-rahasyaca jagatāṁ bhuvaneśvarī || 7 ||

Upload: others

Post on 09-Mar-2021

9 views

Category:

Documents


0 download

TRANSCRIPT

Page 1: śrīśāradā sahasranāma stotraṁ śrīrudra yāmalam...|| śrīśāradā sahasranāma stotraṁ - śrīrudra yāmalam || Sri Sharada Sahasranama Stotram – Sri Rudra Yamalam

|| śrīśāradā sahasranāma stotraṁ - śrīrudra yāmalam ||

Sri Sharada Sahasranama Stotram – Sri Rudra Yamalam

K. Muralidharan ([email protected]) 1

The following is a rare Sahasranama Stotram on Goddess Sharada of Kashmir (Bandipur

in PoK) by Lord Bhairava and is taken from Rudra Yamala Tantram. Excerpts of the elaborate

Phalashruti:

One who chants this Sahasranama in the morning, noon, evening is bestowed with

domestic animals such as cow and horse, vehicles, Punya, servants, progeny, fame,

comfort, relief from diseases, long life, and what not?

Chanting this during nights in Ashvina month in Sharad Ritu will be able to achieve

anything desired.

Chanting this during Sankaramana and Eclipse days on the river bank makes an

expert in Shastras, Vedas and Vedangas.

Performing Archana to Goddess Sharada on Ashtami, Navami and Chaturdashi

nights will be helped by 33 crores of Devas and becomes son of Goddess Sharada.

śrībhairavī uvāca -

bhagavan sarva-dharmajña sarva-loka-namaskṛta |

sarvāgamaika tattvajña tattva-sāgara pāraga || 1 ||

kṛpāparo'si deveśa śaraṇagata-vatsala |

purā dattaṁ varaṁ mahyaṁ deva dānava saṅgare || 2 ||

tamadya bhagavan tvatto yāce 'haṁ parameśvara |

prayaccha tvaritaṁ śambho yadyahaṁ preyasi tava || 3 ||

śrībhairava uvāca -

devadevī purā satyaṁ surā'sura raṇājire |

varo datto mayā te'dya varaṁ yācasva vāñchitam || 4 ||

śrībhairavī uvāca -

bhagavan yā mahādevī śāradākhyā sarasvatī |

kāśmīre sā svatapasā śāṇḍilyenāvatāritā || 5 ||

tasyā nāma-sahasraṁ me bhoga-mokṣaika-sādhanam |

sādhakānāṁ hitārthāya vada tvaṁ parameśvara || 6 ||

śrībhairava uvāca -

rahasyaṁ etad akhilaṁ devānāṁ parameśvarī |

parāpara-rahasyaṁ ca jagatāṁ bhuvaneśvarī || 7 ||

Page 2: śrīśāradā sahasranāma stotraṁ śrīrudra yāmalam...|| śrīśāradā sahasranāma stotraṁ - śrīrudra yāmalam || Sri Sharada Sahasranama Stotram – Sri Rudra Yamalam

Sri Sharada Sahasranama Stotram – Sri Rudra Yamalam

K. Muralidharan ([email protected]) 2

yā devī śāradākhyeti jaganmātā sarasvatī |

pañcākṣarī ca ṣaṭkūṭa-trailokya-prathitā sadā || 8 ||

tayā tatamidaṁ viśvaṁ tatā sampālyate jagat |

saiva saṁharate cā 'nte saiva mukti-pradāyinī || 9 ||

devadevī mahāvidyā paratattvaika-rūpiṇī |

tasyā nāma-sahasraṁ te vakṣye 'haṁ bhakti-sādhanam || 10 ||

|| viniyogaḥ ||

om asya śrīśāradā bhagavatī sahasranāma stotra mahāmantrasya |

śrībhagavān bhairava ṛṣiḥ | triṣṭup chandaḥ | pañcākṣarī śāradā devatā | klīṁ

bījaṁ | hrīṁ śaktiḥ | nama iti kīlakaṁ | trivarga phala siddhyarthe

sahasranāma pāṭhe viniyogaḥ ||

|| kara nyāsaḥ ||

om hrāṁ klāṁ aṅguṣṭhābhyāṁ namaḥ | om hrīṁ klīṁ tarjanībhyāṁ

namaḥ | om hrūṁ klūṁ madhyamābhyāṁ namaḥ | om hraiṁ klaiṁ

anāmikābhyāṁ namaḥ | om hrauṁ klauṁ kaniṣṭhikābhyāṁ namaḥ | om

hraḥ klaḥ kara-tala-kara-pṛṣṭhābhyāṁ namaḥ ||

|| hṛdayādi nyāsaḥ ||

om hrāṁ klāṁ hṛdayāya namaḥ | om hrīṁ klīṁ śirase svāhā | om hrūṁ

klūṁ śikhāyai vaṣaṭ | om hraiṁ klaiṁ kavacāya hum | om hrauṁ klauṁ

netra-trayāya vauṣaṭ | om hraḥ klaḥ astrāya phaṭ | om bhūrbhuvassuvaroṁ

iti digbandhaḥ ||

|| dhyānam ||

śakticāpa śaraghaṇṭikā sudhā-pātra ratna-kalaśol lasatkarām |

pūrṇa-candra-vadanāṁ trilocanāṁ śāradāṁ namata sarva-siddhidām ||

śrīśrīśaila-sthitā yā prahasita-vadanā pārvatī śūla-hastā |

vahnyarkendu trinetrā tribhuvana-jananī ṣaḍbhujā sarvaśaktiḥ |

śāṇḍilyenopanītā jayati bhagavatī bhakti-gamyā natānām |

sā naḥ siṁhāsanasthā hyabhimataphaladā śāradā śaṁ karotu ||

|| pañcapūjā ||

laṁ pṛthivyātmikāyai śrīśāradā devyai gandhaṁ samarpayāmi | haṁ

ākāśātmikāyai śrīśāradā devyai puṣpaiḥ pūjayāmi | yaṁ vāyvātmikāyai

śrīśāradā devyai dhūpaṁ āghrāpayāmi | raṁ vahnyātmikāyai śrīśāradā

Page 3: śrīśāradā sahasranāma stotraṁ śrīrudra yāmalam...|| śrīśāradā sahasranāma stotraṁ - śrīrudra yāmalam || Sri Sharada Sahasranama Stotram – Sri Rudra Yamalam

Sri Sharada Sahasranama Stotram – Sri Rudra Yamalam

K. Muralidharan ([email protected]) 3

devyai dīpaṁ darśayāmi | vaṁ amṛtātmikāyai śrīśāradā devyai amṛtaṁ-

mahā-naivedyaṁ nivedayāmi | saṁ sarvātmikāyai śrīśāradā devyai

sarvopacāra-pūjāṁ samarpayāmi ||

yoni mudrāṁ darśayet ||

|| śrīśāradā gāyatrī ||

om śāradāyai vidmahe | varadāyai dhīmahi | tanno mokṣadāyinī

pracodayāt ||

|| śrī śāradā mantraḥ ||

om hrīṁ klīṁ śāradāyai namaḥ ||

|| śrīśāradā sahasranāma stotram ||

om hrīṁ klīṁ śāradā śāntā śrīmatī śrīśubhaṅkarī |

śubhā śāntā śaradvījā śyāmikā śyāmakuntalā || 1 ||

śobhāvatī śaśāṅkeśī śātakumbha-prakāśinī |

pratāpyā tāpinī tāpyā śītalā śeṣa-śāyinī || 2 ||

śyāmā śāntikarī śāntiḥ śrīkarī vīrasūdinī |

veśyā veśyakarī vaiśyā vānarī veṣabhānvitā || 3 ||

vācālī śubhagā śobhyā śobhanā ca śucismitā |

jaganmātā jagaddhātrī jagat-pālana-kāriṇī || 4 ||

hāriṇī gadinī godhā gomatī jagadāśrayā |

saumyā yāmyā tathā kāmyā vāmyā vācāmagocarā || 5 ||

aindrī cāndrī kalā kāntā śaśi-maṇḍala-madhyagā |

āgneyī vāruṇī vāṇī kāruṇā karuṇāśrayā || 6 ||

nairṛtir ṛtarūpā ca vāyavī vāgbhavodbhavā |

kauberī kūbarā kolā kāmeśī kāmasundarī || 7 ||

kheśānī keśanīkārā mocanī dhenukāmadā |

kāmadhenuḥ kapāleśī kapāla-kara-saṁyutā || 8 ||

cāmuṇḍa mūlyadā mūrtir muṇḍa-mālā-vibhūṣaṇā |

sumeru-tanayā vandyā caṇḍikā caṇḍa-sūdinī || 9 ||

caṇḍāṁśu-tejasāṁ-mūrtiś caṇḍeśī caṇḍa-vikramā |

cāṭukā cāṭakī carcā cāruhaṁsā camatkṛtiḥ || 10 ||

Page 4: śrīśāradā sahasranāma stotraṁ śrīrudra yāmalam...|| śrīśāradā sahasranāma stotraṁ - śrīrudra yāmalam || Sri Sharada Sahasranama Stotram – Sri Rudra Yamalam

Sri Sharada Sahasranama Stotram – Sri Rudra Yamalam

K. Muralidharan ([email protected]) 4

lalajjihvā sarojākṣī muṇḍasṛk muṇḍa-dhāriṇī |

sarvānandamayī stutyā sakalānanda-vardhinī || 11 ||

dhṛtiḥ kṛtiḥ sthitir mūrtiḥ dyauvāsā cāruhāsinī |

rukmāṅgadā rukma-varṇā rukmiṇī rukma-bhūṣaṇā || 12 ||

kāmadā mokṣadānandā nārasiṁhī nṛpātmajā |

nārāyaṇī narottuṅga-nāginī naga-nandinī || 13 ||

nāgaśrīḥ girijā guhyā guhyakeśī garīyasī |

guṇāśrayā guṇātītā gajarājopari-sthitā || 14 ||

gajākārā gaṇeśānī gandharva-gaṇa-sevitā |

dīrghakeśī sukeśī ca piṅgalā piṅgalālakā || 15 ||

bhayadā bhavamānyā ca bhavānī bhava-toṣitā |

bhavālasyā bhadra-dhātrī bhīruṇḍā bhagamālinī || 16 ||

paurandharī parañjyotiḥ purandhara-samarcitā |

pīnā kīrtikarī kīrtiḥ keyūrāḍhyā mahākacā || 17 ||

ghorarūpā maheśānī komalā komalālakā |

kalyāṇī kāmanā kubjā kanakāṅgada-bhūṣitā || 18 ||

kenāśī varadā kālī mahāmedhā mahotsavā |

virūpā viśvarūpā ca viśvadhātrī pilampilā || 19 ||

padmāvatī mahāpuṇyā puṇyā puṇya-janeśvarī |

jahnu-kanyā manojñā ca mānasī manu-pūjitā || 20 ||

kāmarūpā kāmakalā kamanīyā kalāvatī |

vaikuṇṭha-patnī kamalā ca śiva-patnī ca pārvatī || 21 ||

kāmyaśrīr gāruḍī-vidyā viśvasūḥ vīrasūr ditiḥ |

māheśvarī vaiṣṇavī ca brāhmī brāhmaṇa-pūjitā || 22 ||

mānyā mānavatī dhanyā dhanadā dhanadeśvarī |

aparṇā parṇaśithilā parṇaśālā-paramparā || 23 ||

padmākṣī nīlavastrā ca nimnā nīlapatākinī |

dayāvatī dayādhīrā dhairya-bhūṣaṇa-bhūṣitā || 24 ||

jaleśvarī mallahantrī bhallahastā malāpahā |

kaumudī caiva kaumārī kumārī kumudākarā || 25 ||

padminī padma-nayanā kulajā kula-kaulinī |

karālā vikarālākṣī visrambhā durdurākṛtiḥ || 26 ||

Page 5: śrīśāradā sahasranāma stotraṁ śrīrudra yāmalam...|| śrīśāradā sahasranāma stotraṁ - śrīrudra yāmalam || Sri Sharada Sahasranama Stotram – Sri Rudra Yamalam

Sri Sharada Sahasranama Stotram – Sri Rudra Yamalam

K. Muralidharan ([email protected]) 5

vanadurgā sadācārā sadāśāntā sadāśivā |

sṛṣṭi sṛṣṭikarī sādhvī mānuṣī devakī dyutiḥ || 27 ||

vasudhā vāsavī veṇuḥ vārāhī cā 'parājitā |

rohiṇī ramaṇā rāmā mohinī madhurākṛtiḥ || 28 ||

śivaśaktiḥ parāśaktiḥ śāṅkarī ṭaṅka-dhāriṇī |

krūra-kaṅkāla-mālāḍhyā laṅkā-kaṅkaṇa-bhūṣitā || 29 ||

daityāpaharā dīptā dāsojvala-kucāgraṇīḥ |

kṣāntiḥ kṣaumaṅkarī buddhiḥ bodhācāra-parāyaṇā || 30 ||

śrīvidyā bhairavī-vidyā bhāratī bhaya-ghātinī |

bhīmā bhīmāravā bhaimī bhaṅgurā kṣaṇa-bhaṅgurā || 31 ||

jityā pināka-bhṛt sainyā śaṅkhinī śaṅkha-rūpiṇī |

devāṅganā devamānyā daityasūḥ daityamardinī || 32 ||

devakanyā ca paulomi ratiḥ-sundarados taṭī |

sukhinī śaukinī śauklī sarva-saukhya-vivardhinī || 33 ||

lolā līlāvatī sūkṣmā sūkṣmā'sūkṣmagatir matiḥ |

vareṇyā varadā veṇī śaraṇyā śaracāpinī || 34 ||

ugrakālī mahākālī mahākāla-samarcitā |

jñānadā yogi-dhyeyā ca govallī yoga-vardhinī || 35 ||

peśalā madhurā māyā viṣṇumāyā mahojjvalā |

vārāṇasī tathā 'vantī kāñcī kukkura-kṣetra-suḥ || 36 ||

ayodhyā yogasūtrādyā yādaveśī yadupriyā |

yama-hantrī ca yamadā yaminī yoga-vartinī || 37 ||

bhasmojjvalā bhasmaśayyā bhasmakālī-samarcitā |

candrikā śūlinī śilyā prāśinī candravāsinī || 38 ||

padmahastā ca pīnā ca pāśinī pāśa-mocanī |

sudhā-kalaśa-hastā ca sudhāmūrtiḥ sudhāmayī || 39 ||

vyūhāyudhā varārohā varadhātrī varottamā |

pāpāśanā mahāmūrtā mohadā madhura-svarā || 40 ||

madhupā mādhavī mālyā mallikā kālikā mṛgī |

mṛgākṣī mṛgarājasthā keśikī-nāśa-ghātinī || 41 ||

raktāmbaradharā rātriḥ sukeśī sura-nāyikā |

saurabhī surabhiḥ sūkṣmā svayambhū-kusumārcitā || 42 ||

Page 6: śrīśāradā sahasranāma stotraṁ śrīrudra yāmalam...|| śrīśāradā sahasranāma stotraṁ - śrīrudra yāmalam || Sri Sharada Sahasranama Stotram – Sri Rudra Yamalam

Sri Sharada Sahasranama Stotram – Sri Rudra Yamalam

K. Muralidharan ([email protected]) 6

ambā jṛmbhā jaṭābhūṣā jūṭinī jaṭinī naṭī |

marmānandadā jyeṣṭā śreṣṭhā kāmeṣṭha-varddhinī || 43 ||

raudrī rudrastanā rudrā śatarudrā ca śāmbhavī |

śraviṣṭhā śitikaṇṭheśī vimalānanda-vardhinī || 44 ||

kapardinī kalpalatā mahāpralaya-kāriṇī |

mahākalpānta-saṁhṛṣṭhā mahākalpa-kṣayaṅkarī || 45 ||

saṁvartāgni-prabhā sevyā sānandā 'nanda-vardhinī |

surasenā ca māreśī surākṣī vivarotsukā || 46 ||

prāṇeśvarī pavitrā ca pāvanī lokapāvanī |

lokadhātrī mahāśuklā śiśirācala-kanyakā || 47 ||

tamoghnī dhvānta-saṁhartrī yaśodā ca yaśasvinī |

pradyotanī ca dyumatī dhīmatī loka-carcitā || 48 ||

praṇaveśī paragatiḥ pārāvāra-sutā samā |

ḍākinī śākinī ruddhā nīlā nāgāṅganā nutiḥ || 49 ||

kunda-dyutiś cakuraṭā kāntidā bhrāntidā bhramā |

carvitā carvitā goṣṭhī gajānana-samarcitā || 50 ||

khageśvarī khanīlā ca nāginī khaga-vāhinī |

candrānanā mahāruṇḍā mahogrā mīna-kanyakā || 51 ||

mānapradā mahārūpā mahāmāheśvarī-priyā |

marudgaṇā mahadvaktrā mahoragā bhayānakā || 52 ||

mahāghoṇā kareśānī mārjārī manmathojjvalā |

kartrī hantrī pālayitrī caṇḍa-muṇḍa-niṣūdinī || 53 ||

nirmalā bhāsvatī bhīmā bhadrikā bhīmavikramā |

gaṅgā candrāvatī divyā gomatī yamunā nadī || 54 ||

vipāśā sarayūs tāpī vitastā kuṅkumārcitā |

gaṇḍakī narmadā gaurī candrabhāgā sarasvatī || 55 ||

airāvatī ca kāverī śatāhravā ca śatahradā |

śveta-vāhana-sevyā ca śvetāsyā smita-bhāvinī || 56 ||

kauśāmbī kośadā kośyā kāśmīra-kanakelinī |

komalā ca videhā ca pūḥ purī purasūdinī || 57 ||

paururavā palāpālī pīvarāṅgī gurupriyā |

purāriḥ gṛhiṇī pūrṇā pūrṇarūpā rajasvalā || 58 ||

Page 7: śrīśāradā sahasranāma stotraṁ śrīrudra yāmalam...|| śrīśāradā sahasranāma stotraṁ - śrīrudra yāmalam || Sri Sharada Sahasranama Stotram – Sri Rudra Yamalam

Sri Sharada Sahasranama Stotram – Sri Rudra Yamalam

K. Muralidharan ([email protected]) 7

sampūrṇa-candra-vadanā bālacandra-sama-dyutiḥ |

revatī preyasī revā citrā citrāmbarā camūḥ || 59 ||

navapuṣpa-samudbhūtā navapuṣpaika-hāriṇī |

navapuṣpa-śubhāmālā navapuṣpa-kulānanā || 60 ||

navapuṣpodbhavaprītā navapuṣpa-samāśrayā |

navapuṣpa-lalatkeśā navapuṣpa-lalatmukhā || 61 ||

navapuṣpa-lalatkarṇā navapuṣpa-lalatkaṭiḥ |

navapuṣpa-lalannetrā navapuṣpa-lalannasā || 62 ||

navapuṣpa-samākārā navapuṣpa-laladbhujā |

navapuṣpa-lalatkaṇṭhā navapuṣpārcita-stanī || 63 ||

navapuṣpa-lalanmadhyā navapuṣpa-kulālakā |

navapuṣpa-lalannābhiḥ navapuṣpa-lalatbhagā || 64 ||

navapuṣpa-lalatpādā navapuṣpa-kulāṅginī |

navapuṣpa-guṇotpīṭhā navapuṣpopaśobhitā || 65 ||

navapuṣpa-priyopetā preta-maṇḍala-madhyagā |

pretāsanā pretagatiḥ preta-kuṇḍala-bhūṣitā || 66 ||

preta-bāhukarā pretaśayyā śayanaśāyinī |

kulācārā kuleśānī kulakā kulakaulinī || 67 ||

smaśāna-bhairavī kālabhairavī śivabhairavī |

svayaṁbhū-bhairavī viṣṇu-bhairavī sura-bhairavī || 68 ||

kumāra-bhairavī bāla-bhairavī ruru-bhairavī |

śaśāṅka-bhairavī sūrya-bhairavī vahni-bhairavī || 69 ||

śobhādi-bhairavī māyā-bhairavī loka-bhairavī |

mahogra-bhairavī sādhvī-bhairavī mṛta-bhairavī || 70 ||

sammoha-bhairavī śabda-bhairavī rasa-bhairavī |

samasta-bhairavī devī bhairavī mantra-bhairavī || 71 ||

sundarāṅgī manohantrī mahāśmaśāna-sundarī |

sureśa-sundarī deva-sundarī loka-sundarī || 72 ||

trailokya-sundarī brahma-sundarī viṣṇu-sundarī |

girīśa-sundarī kama-sundarī guṇa-sundarī || 73 ||

ānanda-sundarī vaktra-sundarī candra-sundarī |

āditya-sundarī vīra-sundarī vahni-sundarī || 74 ||

Page 8: śrīśāradā sahasranāma stotraṁ śrīrudra yāmalam...|| śrīśāradā sahasranāma stotraṁ - śrīrudra yāmalam || Sri Sharada Sahasranama Stotram – Sri Rudra Yamalam

Sri Sharada Sahasranama Stotram – Sri Rudra Yamalam

K. Muralidharan ([email protected]) 8

padmākṣa-sundarī padma-sundarī puṣpa-sundarī |

guṇadā-sundarī devī sundarī pura-sundarī || 75 ||

maheśa-sundarī devī mahātripurasundarī |

svayaṁbhū-sundarī devī svayaṁbhū-puṣpa-sundarī || 76 ||

śukraika-sundarī liṅga-sundarī bhaga-sundarī |

viśveśa-sundarī vidyā-sundarī kāla-sundarī || 77 ||

śukreśvarī mahāśukrā śukra-tarpaṇa-tarpitā |

śukrodbhavā śukrarasā śukra-pūjana-toṣitā || 78 ||

śukrātmikā śukrakarī śukra-snehā ca śukriṇī |

śukra-sevyā śukrasurā śukra-liptā manonmanā || 79 ||

śukra-hārā sadā-śukrā śukra-rūpā ca śukrajā |

śukrasūḥ śukra-ramyāṅgī śukrāṁśuka-vivardhinī || 80 ||

śukrottamā śukrapūjā śukreśī śukra-vallabhā |

jñāneśvarī bhagottuṅgā bhagamālā-vihāriṇī || 81 ||

bhagaliṅgaika-rasikā liṅginī bhagamālinī |

baindaveśī bhagākārā bhagaliṅgādi-śukrasūḥ || 82 ||

vātyālī vanitā vātyārūpiṇī meghamālinī |

guṇāśrayā guṇavatī guṇa-gaurava-sundarī || 83 ||

puṣpatārā mahāpuṣpā puṣṭiḥ parama-lāghavī |

svayaṁbhū-puṣpa-saṅkāśā svayaṁbhū-puṣpa-pūjitā || 84 ||

svayaṁbhū-kusuma-nyāsā svayaṁbhū-kusumārcitā |

svayaṁbhū-puṣpa-sarasī svayaṁbhū-puṣpa-puṣpiṇī || 85 ||

śukrapriyā śukraratā śukra-majjana-tatparā |

apāna-prāṇa-rūpā ca vyānodāna-svarūpiṇī || 86 ||

prāṇadā madirā modā madhumattā madoddhatā |

sarvāśrayā sarvaguṇā 'vyasthā sarvatomukhī || 87 ||

nārīpuṣpa-samaprāṇā nārīpuṣpa-samatsukā |

nārīpuṣpa-latā nārī nārīpuṣpasrajārcitā || 88 ||

ṣaḍguṇā ṣaḍguṇātītā śaśinaḥ-ṣoḍaśī-kalā |

caturbhujā daśabhujā cā 'ṣṭādaśabhujās tathā || 89 ||

dvibhujā caika ṣaṭkoṇā trikoṇa-nilayāśrayā |

srotasvatī mahādevī mahāraudrī durantakā || 90 ||

Page 9: śrīśāradā sahasranāma stotraṁ śrīrudra yāmalam...|| śrīśāradā sahasranāma stotraṁ - śrīrudra yāmalam || Sri Sharada Sahasranama Stotram – Sri Rudra Yamalam

Sri Sharada Sahasranama Stotram – Sri Rudra Yamalam

K. Muralidharan ([email protected]) 9

dīrghanāsā sunāsā ca dīrghajihvā ca maulinī |

sarvādhārā sarvamayī sārasī saralāśrayā || 91 ||

sahasra-nayana-prāṇā sahasrākṣa-samarcitā |

sahasraśīrṣā subhaṭā śubhākṣī dakṣa-putriṇī || 92 ||

ṣaṣṭikā ṣaṣṭi-cakrasthā ṣaḍvarga-phala-dāyinī |

aditir ditir ātmā śrīr ādyā cā 'ṅkabhacakriṇī || 93 ||

bharaṇī bhaga-bimbākṣī kṛttikā cekṣva-sāditā |

inaśrī rohiṇī ceṣṭiḥ ceṣṭā mṛga-śirodharā || 94 ||

īśvarī vāgbhavī cāndrī paulomī muni-sevitā |

umā punarjayā jārā coṣmarundhā punarvasuḥ || 95 ||

cārustutyā timisthāntī jāḍinī lipta-dehinī |

liḍhyā śleṣmatarā śliṣṭā maghavārcita-pādukī || 96 ||

maghāmoghā tathaiṇākṣī aiśvarya-pada-dāyinī |

aiṁkārī candra-mukuṭā pūrvāphālgunikīśvarī || 97 ||

uttarāphalgu-hastā ca hastisevyā samekṣaṇā |

ojasvinī tathotsāhā citriṇī citrabhūṣaṇā || 98 ||

ambhoja-nayanā svātiḥ viśākhā jananī śikhā |

akāra-nilayādhārā narasevyā ca jyeṣṭadā || 99 ||

mūlā pūrvādiṣāḍheśī cottarāṣāḍhyāvanī tu sā |

śravaṇā dharmiṇī dharmyā dhaniṣṭhā ca śatabhiṣak || 100 ||

pūrvabhādrapada-sthānā 'pyāturā bhadrapādinī |

revatī-ramaṇa-stutyā nakṣatreśa-samarcitā || 101 ||

kandarpa-darpiṇī durgā kurukulla kapolinī |

ketakī-kusuma-snigdhā ketakī-kṛta-bhūṣaṇā || 102 ||

kālikā kālarātriśca kuṭumba-jana-tarpitā |

kañjapatrākṣiṇī kalyā-ropiṇī kālatoṣitā || 103 ||

karpūra-pūrṇa-vadanā kacabhāra-natānanā |

kalānātha kalāmauliḥ kalā kalimalāpahā || 104 ||

kādambinī karigatiḥ kari-cakra-samarcitā |

kañjeśvarī kṛpārūpā karuṇāmṛta-varṣiṇī || 105 ||

kharvā khadyotarūpā ca kheṭeśī khaḍga-dhāriṇī |

khadyota-cañcalā-keśī khecarī khecarārcitā || 106 ||

Page 10: śrīśāradā sahasranāma stotraṁ śrīrudra yāmalam...|| śrīśāradā sahasranāma stotraṁ - śrīrudra yāmalam || Sri Sharada Sahasranama Stotram – Sri Rudra Yamalam

Sri Sharada Sahasranama Stotram – Sri Rudra Yamalam

K. Muralidharan ([email protected]) 10

gadādhārī mahāgurvī guruputrāī gurupriyā |

gīta-vādya-priyā gāthā gajavaktra-prasū-gatiḥ || 107 ||

gariṣṭha-gaṇa-pūjyā ca gūḍha-gulphā gajeśvarī |

gaṇamānyā gaṇeśānī gāṇāpatya-phala-pradā || 108 ||

gharmāṁśu-nayanā gharmyā ghorā ghurghura-nādinī |

ghaṭastanī ghaṭākārā ghusṛṇollasita-stanī || 109 ||

ghorāravā ghoramukhī ghora-daitya-nibarhiṇī |

ghanacchāyā ghanadyutiḥ ghana-vāhana-pūjitā || 110 ||

ṭavakoṭeśarūpā ca caturā catura-stanī |

caturānana-pūjyā ca caturbhuja-samarcitā || 111 ||

carmāmbarā caragatiḥ caturvedamayī calā |

catuḥ-samudra-śayanā caturdaśa-surārcitā || 112 ||

cakora-nayanā campā campāka-kula-kuntalā |

cyuta-cīrāmbarā cāru-mūrtiś campaka-mālinī || 113 ||

chāyā chadmakarī chillī choṭikā chinna-mastakā |

chinna-śīrṣā cchinnanāsā cchinna-vastra-varūthinī || 114 ||

chandipatrā channachalkā chātra-mantrānugrāhiṇī |

chadminī chadma-niratā chadma-sadma-nivāsinī || 115 ||

chāya-suta-harā havyā chalarūpā samujjvalā |

jayā ca vijayā jeyā jaya-maṇḍala-maṇḍitā || 116 ||

jayanātha-priyā japyā jayadā jayavardhinī |

jvālāmukhī mahājvālā jagatrāṇa-parāyaṇā || 117 ||

jagaddhātrī jagaddhartrī jagatāṁ-upakāriṇī |

jālandharī jayantī ca jambhārāti-vara-pradā || 118 ||

jhillī jhāṅkāramukharā jharī jhaṅkāritā tathā |

ñanarūpā mahāñamī ñahastā ñivalocanā || 119 ||

ṭhaṅkāra-kāriṇī ṭīkā ṭikā ṭaṅkāyudha-priyā |

ṭhukurāṅgī ṭhalāśrayā ṭhakāra-traya-bhūṣaṇā || 120 ||

ḍāmarī ḍamarūprāntā ḍamarū prahitonmukhī |

ḍhilī ḍhakāravā cāṭā ḍhabhūṣā bhūṣitānanā || 121 ||

ṇāntā ṇavarṇa-samyuktā ṇeyā'ṇeya-vināśinī |

tulā tryakṣā trinayanā trinetra-vara-dāyinī || 122 ||

Page 11: śrīśāradā sahasranāma stotraṁ śrīrudra yāmalam...|| śrīśāradā sahasranāma stotraṁ - śrīrudra yāmalam || Sri Sharada Sahasranama Stotram – Sri Rudra Yamalam

Sri Sharada Sahasranama Stotram – Sri Rudra Yamalam

K. Muralidharan ([email protected]) 11

tārā tāravayā tulyā tāra-varṇa-samanvitā |

ugratārā mahātārā totulā tula-vikramā || 123 ||

tripurā tripureśānī tripurāntaka-rohiṇī |

tantraika-nilayā tryasrā tuṣārāṁśu-kalādharā || 124 ||

tapaḥ prabhāvadā tṛṣṇā tapasā tāpa-hāriṇī |

tuṣā-paripūrṇāsyā tuhinādri-sutā tu sā || 125 ||

tālāyudhā tārkṣyavegā trikūṭā tripureśvarī |

thakāra-kaṇṭha-nilayā thāllī thallī thavarṇajā || 126 ||

dayātmikā dīnaravā duḥkha-dāridrya-nāśinī |

deveśī deva-jananī daśavidyā dayāśrayā || 127 ||

dyunanī daitya-saṁhartrī daurbhāgya-pada-nāśinī |

dakṣiṇā kālikā dakṣā dakṣa-yajña-vināśinī || 128 ||

dānavā dānavendrāṇī dāntā dambha-vivarjitā |

dadhīcī-varadā duṣṭa-daitya-darpāpahāriṇī || 129 ||

dīrghanetrā dīrghakacā duṣṭāra-pada-saṁsthitā |

dharmadhvajā dharmamayī dharmarāja-vara-pradā || 130 ||

dhaneśvarī dhani-stutyā dhanādhyakṣā dhanātmikā |

dhīḥ dhvaniḥ dhavalākārā dhavalāmbhoja-dhāriṇī || 131 ||

dhīrasūḥ dhāriṇī dhātrī pūḥ punī ca punīstu sā |

navīnā nūtanā navyā nalināyatalocanā || 132 ||

nara-nārāyaṇa-stutyā nāga-hāra-vibhūṣaṇā |

navendu-sannibhā nāmnā nāgakesara-mālinī || 133 ||

nṛvandyā nagareśānī nāyikā nāyakeśvarī |

nirakṣarā nirālambā nirlobhā nirayonijā || 134 ||

nandajā 'naṅga-darpāḍhyā nikandā nara-muṇḍinī |

nindā ''ninda-phalā niṣṭhā nanda-karma-parāyaṇā || 135 ||

nara-nārī-guṇa-prītā nara-mālā-vibhūṣaṇā |

puṣpāyudhā puṣpamālā puṣpabāṇā priyaṁvadā || 136 ||

puṣpa-bāṇa-priyaṅkarī puṣpa-dhāma-vibhūṣitā |

puṇyadā pūrṇimā pūtā puṇya-koṭi-phala-pradā || 137 ||

purāṇāgama-mantrāḍhyā purāṇa-puruṣākṛtiḥ |

purāṇa-gocarā pūrvā parabrahma-svarūpiṇī || 138 ||

Page 12: śrīśāradā sahasranāma stotraṁ śrīrudra yāmalam...|| śrīśāradā sahasranāma stotraṁ - śrīrudra yāmalam || Sri Sharada Sahasranama Stotram – Sri Rudra Yamalam

Sri Sharada Sahasranama Stotram – Sri Rudra Yamalam

K. Muralidharan ([email protected]) 12

parāpara-rahasyāṅgā prahlāda-parameśvarī |

phālgunī phālguṇa-prītā phaṇirāja-samarcitā || 139 ||

phaṇapradā phaṇeśī ca phaṇākārā phalottamā |

phaṇihārā phaṇigatiḥ phaṇikāñcī phalāśanā || 140 ||

baladā bālyarūpā ca bālarākṣara-mantritā |

brahma-jñāna-mayī brahma-vāñchā brahma-pada-pradā || 141 ||

brahmāṇī bṛhatiḥ vrīḍā brahmāvarta-pravartanī |

brahmarūpā parāvrajyā brahma-muṇḍaika-mālinī || 142 ||

bindubhūṣā bindumātā bimboṣṭhī bagulāmukhī |

brahmāstra-vidyā brahmāṇī brahmā'cyuta-namaskṛtā || 143 ||

bhadrakālī sadābhadrī bhīmeśī bhuvaneśvarī |

bhairavākāra kallolā bhairavī bhairavārcitā || 144 ||

bhānavī bhāsudāmbhojā bhāsudāsya-bhayārtihā |

bhīḍā bhāgīrathī bhadrā subhadrā bhadra-vardhinī || 145 ||

mahāmāyā mahāśāntā mātaṅgī mīna-tarpitā |

modakāhāra-santuṣṭā mālinī mānavardhinī || 146 ||

manojñā caṣkulī-karṇā māyinī madhurākṣarā |

māyābījavatī mānī mārī-bhaya-nisūdinī || 147 ||

mādhavī mandagā mādhvī madirā'ruṇa-locanā |

mahotsāhā gaṇopetā mānanīyā maharṣibhiḥ || 148 ||

matta-mātaṅgā gomattā manmathāri-vara-pradā |

mayūra-ketu-jananī mantra-rāja-vibhūṣitā || 149 ||

yakṣiṇī yoginī yogyā yājñikī yoga-vallabhā |

yaśovatī yaśodhātrī yakṣa-bhūta-dayāparā || 150 ||

yamasvasā yamajñī ca yajamāna-vara-pradā |

rātrī rātriñcarajñī ca rākṣasī rasikā rasā || 151 ||

rajovatī ratiḥ śāntī rājamātaṅginī parā |

rājarājeśvarī rājñī rasasvāda-vicakṣaṇā || 152 ||

lalanā nūtanākārā lakṣmīnātha-samarcitā |

lakṣmīśca siddhalakṣmīśca mahālakṣmī laladrasā || 153 ||

lavaṅga-kusuma-prītā lavaṅga-phala-toṣitā |

lākṣāruṇā lalatyā ca lāṅgūlī vara-dayinī || 154 ||

Page 13: śrīśāradā sahasranāma stotraṁ śrīrudra yāmalam...|| śrīśāradā sahasranāma stotraṁ - śrīrudra yāmalam || Sri Sharada Sahasranama Stotram – Sri Rudra Yamalam

Sri Sharada Sahasranama Stotram – Sri Rudra Yamalam

K. Muralidharan ([email protected]) 13

vātātmaja-priyā vīryā varadā vānarīśvarī |

vijñāna-kāriṇī veṇyā varadā varadeśvarī || 155 ||

vidyāvatī vaidyamātā vidyāhāra-vibhūṣaṇā |

viṣṇu-vakṣa-sthalasthā ca vāmadevāṅga-vāsinī || 156 ||

vāmācāra-priyā vallī vivasvat somadāyinī |

śāradā śāradāmbhoja-vāriṇī śūla-dhāriṇī || 157 ||

śaśāṅka-mukuṭā śaṣpā śeṣaśāyī-namaskṛtā |

śyamā śyāmāmbarā śyāma-mukhī śrīpati-sevitā || 158 ||

ṣoḍaśī ṣaḍrasā ṣaḍjā ṣaḍānana-priyaṅkarī |

ṣaḍaṅghri-kūjitā ṣaṣṭiḥ ṣoḍaśāmbara-pūjitā || 159 ||

ṣoḍaśārābja-nilayā ṣoḍaśī ṣoḍaśākṣarī |

sauṁ-bīja-maṇḍitā sarvā sarvagā sarvarūpiṇī || 160 ||

samasta-naraka-trātā samasta-duritāpahā |

sampatkarī mahāsampat sarvadā sarvatomukhī || 161 ||

sūkṣmākarī satī sītā samasta-bhuvanāśrayā |

sarva-saṁskāra-sampattiḥ sarva-saṁskāra-vāsanā || 162 ||

haripriyā haristutyā harivāhā harīśvarī |

hālāpriyā halimukhī hāṭakeśī hṛdeśvarī || 163 ||

hrīṁ-bīja-varṇa-mukuṭā hrīṁ hara-priyakāriṇī |

kṣāmā kṣāntā ca kṣoṇī ca kṣatriyī mantrarūpiṇī || 164 ||

pañcātmikā paṅcavarṇā pañcatigma-subhedinī |

muktidā muni-vṛndeśī śāṇḍilya-vara-dāyinī || 165 ||

om hrīṁ aiṁ hrīṁ ca pañcārṇa-devatā śrīsarasvatī |

om sauṁ hrīṁ śrīṁ śaradbīja-śīrṣā nīlasarasvatī || 166 ||

om hrīṁ klīṁ saḥ namo hrīṁ hrīṁ svāhā bījā ca śāradā || 167 ||

|| phalaśrutiḥ ||

śāradā-nāma-sāhasra mantraṁ śrībhairavoditam |

guhyaṁ mantrātmakaṁ puṇyaṁ sarvasvaṁ tridivaukasām || 1 ||

yaḥ paṭhed pāṭhayed vāpi śṛṇuyāt śrāvayed api |

divā rātrau ca sandhyāyāṁ prabhāte ca sadā pumān || 2 ||

Page 14: śrīśāradā sahasranāma stotraṁ śrīrudra yāmalam...|| śrīśāradā sahasranāma stotraṁ - śrīrudra yāmalam || Sri Sharada Sahasranama Stotram – Sri Rudra Yamalam

Sri Sharada Sahasranama Stotram – Sri Rudra Yamalam

K. Muralidharan ([email protected]) 14

go-gajāśva-rathaiḥ gehaṁ tasya bhaviṣyati |

dāsī dāsajanaiḥ pūrṇaṁ putra pautra samākulam || 3 ||

śreyaskaraṁ sadā devī sādhakānāṁ yaśaskaram |

paṭhen nāma sahasraṁ tu niśīthe sādhakottamaḥ || 4 ||

sarva-roga-praśamanaṁ sarva-duḥkha-nivāraṇam |

pāparogādi duṣṭānāṁ sañjīva nirmalaṁ param || 5 ||

yaḥ paṭhed bhakti-yuktas tu muktakeśo digambaraḥ |

sarvāgame-saḥ-pūjya-syāt sa-viṣṇuḥ sa-maheśvaraḥ || 6 ||

bṛhaspatī-samo-vāci nītyā-śaṅkara-sannibhaḥ |

gatyā-pavana-saṅkāśo matyā-śukra-samo 'pi ca |

tejasā-divya-saṅkāśo rūpeṇa-makara-dhvajaḥ || 7 ||

jñānena-ca-śuko devī cā'yuṣā bhṛgu-nandanaḥ |

sākṣāt sa parameśānī prabhutvena surādhipaḥ || 8 ||

vidyā-dhiṣaṇayā-kīrtyā-rāmo rāmo-balena-ca |

sa dīrghāyuḥ sukhī putrī vijayī vibhavī vibhuḥ || 9 ||

nānya-cintā prakartavyā nānya-cintā kadācana || 10 ||

vāta-stambhaṁ jala-stambhaṁ caura-stambhaṁ maheśvarī |

vahniśaityaṁ karotyeva paṭhanaṁ cā'sya-sundarī || 11 ||

stambhayed-api-brahmāṇaṁ mohayaed-api-śaṅkaram |

vaśyayed-api-rājānaṁ śamayeddhavya-vāhanam || 12 ||

ākarṣayed-devakanyāṁ uccāṭayati-vairiṇām |

mārayed-apakīrtiṁ ca saṁvaśayec ca caturbhujam || 13 ||

kiṁ kiṁ na sādhayet evaṁ mantra-nāma-sahasrakam |

śaratkāle niśīthe ca bhaume-śaktiḥ-samanvitaḥ || 14 ||

paṭhen-nāma-sahasraṁ ca sādhakaḥ-kiṁ-na-sādhayet |

aṣṭamyāṁ-āśva-māse tu madhyāhne-mūrti-sannidhau || 15 ||

paṭhen-nāma-sahasraṁ tu muktakeśo digambaraḥ |

sudarśano-bhaved-āśu sādhakaḥ-parvatātmaje || 16 ||

aṣṭamyāṁ-sarva-rātraṁ tu kuṅkumena-ca-candanaiḥ |

rakta-candana-yuktena kastūryā-cāpi-pāvakaiḥ || 17 ||

mṛga-nābhiḥ manaḥ śilkā kalka-yuktena-vāriṇā |

likhed-bhuje japen-mantraṁ sādhako-bhakti-pūrvakam || 18 ||

Page 15: śrīśāradā sahasranāma stotraṁ śrīrudra yāmalam...|| śrīśāradā sahasranāma stotraṁ - śrīrudra yāmalam || Sri Sharada Sahasranama Stotram – Sri Rudra Yamalam

Sri Sharada Sahasranama Stotram – Sri Rudra Yamalam

K. Muralidharan ([email protected]) 15

dhārayen-mūrdhni-vā-bāhau yoṣid vāmakare śive |

raṇe-ripūn-vijityāśu mātaṅgāniva-keśarī || 19 ||

svagṛhaṁ-kṣaṇaṁ-āyāti kalyāṇī sādhakottamaḥ |

vandhyā-vāma-buje-dhṛtvā caturthe 'hani pārvatī || 20 ||

amāyāṁ-ravivāre-yaḥ paṭhet-pretālaye tathā |

trivāraṁ sādhako devī bhavet sa tu kavīśvaraḥ || 21 ||

saṅkrāntau grahaṇe vāpi paṭhen mantraṁ nadī-taṭe |

sa-bhavet-sarva-śāstrajño veda-vedāṅga-tattvavit || 22 ||

śāradāyā idaṁ nāmnāṁ sahasraṁ mantra-garbhakam |

gopyaṁ guhyaṁ sadā gopyaṁ sarva-dharmaika-sādhanam || 23 ||

mantra-koṭi-mayaṁ divyaṁ tejorūpaṁ parātparam |

aṣṭamyāṁ ca navamyāṁ ca caturdaśyāṁ ca dine dine || 24 ||

saṅkrānte maṅgalau rātryāṁ yo arcayec chāradāṁ sudhīḥ |

tryastriṁśat-sukoṭīnāṁ-devānāṁ tu maheśvarī || 25 ||

īśvarī śāradā tasya māteva hitakāriṇī |

yo japet paṭhate nāmnāṁ sahasraṁ manasā śive || 26 ||

sa-bhavec-chāradā-putraḥ sākṣād-bhairava-sannibhaḥ |

idaṁ nāmnāṁ sahasraṁ tu kathitaṁ hita-kāmyayā || 27 ||

asyā-prabhāvaṁ-atulaṁ janma-janmāntareṣvapi |

na śakyate mayā 'khyātuṁ koṭiśo vadanair api || 28 ||

adātavyaṁ idaṁ devī duṣṭānāṁ atibhāṣiṇām |

akulīnāya duṣṭāya dīkṣāhīnāya sundarī || 29 ||

avaktavyaṁ aśrotavyaṁ idaṁ nāma sahasrakam |

abhaktebhyo 'pi putrebhyo na dātavyaṁ kadācana || 30 ||

śāntāya gurubhaktāya kulīnāya maheśvarī |

svaśiṣyāya-pradātavyaṁ ityājñā parameśvarī || 31 ||

idaṁ rahasyaṁ paramaṁ devī bhaktyā mayoditam |

gopyaṁ rahasyaṁ ca goptavyaṁ gopanīyaṁ svayonivat || 32 ||

|| iti śrīrudra-yāmala-tantre pārvatī-parameśvara-saṁvāde

śrīśāradā-sahasranāma-stavarājaḥ sampūrṇam ||