saundarya laharī - vaidika vignanam€¦ · saundarya laharī prathama bhāgaḥ - ānanda lahari...

23
saundarya laharī prathama bhāgaḥ - ānanda lahari bhumauskhalita pādānām bhūmirēvā valambanam | tvayī jātā parādhānām tvamēva śaraṇam śivē || śivaḥ śaktyā yuktō yadi bhavati śaktaḥ prabhavituṃ na chēdēvaṃ dēvō na khalu kuśalaḥ spanditumapi| atastvām ārādhyāṃ hari-hara-virinchādibhi rapi praṇantuṃ stōtuṃ vā katha-makrta puṇyaḥ prabhavati|| 1 || tanīyāṃsuṃ pāṃsuṃ tava charaṇa paṅkēruha-bhavaṃ viriñchiḥ sañchinvan virachayati lōkā-navikalam | vahatyēnaṃ śauriḥ kathamapi sahasrēṇa śirasāṃ haraḥ saṅkṣud-yainaṃ bhajati bhasitōddhūḻa navidhim|| 2 || avidyānā-manta-stimira-mihira dvīpanagarī jaḍānāṃ chaitanya-stabaka makaranda śrutijharī | daridrāṇāṃ chintāmaṇi guṇanikā janmajaladhau nimagnānāṃ daṃṣṭrā muraripu varāhasya bhavati|| 3 || tvadanyaḥ pāṇibhayā-mabhayavaradō daivatagaṇaḥ 1 https://www.vignanam.org

Upload: others

Post on 12-Oct-2020

27 views

Category:

Documents


0 download

TRANSCRIPT

Page 1: saundarya laharī - Vaidika Vignanam€¦ · saundarya laharī prathama bhāgaḥ - ānanda lahari bhumauskhalita pādānām bhūmirevā valambanam | tvayī jātā parādhānām tvameva

saundaryalaharī

prathamabhāgaḥ-ānandalahari

bhumauskhalitapādānāmbhūmirēvāvalambanam|tvayījātāparādhānāmtvamēvaśaraṇamśivē||

śivaḥśaktyāyuktōyadibhavatiśaktaḥprabhavituṃnachēdēvaṃdēvōnakhalukuśalaḥspanditumapi|atastvāmārādhyāṃhari-hara-virinchādibhirapipraṇantuṃstōtuṃvākatha-makrtapuṇyaḥprabhavati||1||

tanīyāṃsuṃpāṃsuṃtavacharaṇapaṅkēruha-bhavaṃviriñchiḥsañchinvanvirachayatilōkā-navikalam|vahatyēnaṃśauriḥkathamapisahasrēṇaśirasāṃharaḥsaṅkṣud-yainaṃbhajatibhasitōddhūḻanavidhim||2||

avidyānā-manta-stimira-mihiradvīpanagarījaḍānāṃchaitanya-stabakamakarandaśrutijharī|daridrāṇāṃchintāmaṇiguṇanikājanmajaladhaunimagnānāṃdaṃṣṭrāmuraripuvarāhasyabhavati||3||

tvadanyaḥpāṇibhayā-mabhayavaradōdaivatagaṇaḥ

1

https://www.vignanam.org

Page 2: saundarya laharī - Vaidika Vignanam€¦ · saundarya laharī prathama bhāgaḥ - ānanda lahari bhumauskhalita pādānām bhūmirevā valambanam | tvayī jātā parādhānām tvameva

tvamēkānaivāsiprakaṭita-varabhītyabhinayā|bhayāttrātuṃdātuṃphalamapichavāñChāsamadhikaṃśaraṇyēlōkānāṃtavahicharaṇāvēvanipuṇau||4||

haristvāmāradhyapraṇata-jana-saubhāgya-jananīṃpurānārībhūtvāpuraripumapikṣōbhamanayat|smarō'pitvāṃnatvāratinayana-lēhyēnavapuṣāmunīnāmapyantaḥprabhavatihimōhāyamahatām||5||

dhanuḥpauṣpaṃmaurvīmadhukaramayīpañchaviśikhāḥvasantaḥsāmantōmalayamaru-dāyōdhana-rathaḥ|tathāpyēkaḥsarvaṃhimagirisutēkāmapikṛpāṃapāṅgāttēlabdhvājagadida-manaṅgōvijayatē||6||

kvaṇatkāñchī-dāmākarikalabhakumbha-stananatāparikṣīṇāmadhyēpariṇataśarachchandra-vadanā|dhanurbāṇānpāśaṃsṛṇimapidadhānākaratalaiḥpurastādāstāṃnaḥpuramathiturāhō-puruṣikā||7||

sudhāsindhōrmadhyēsuraviṭa-pivāṭī-parivṛtēmaṇidvīpēnīpō-pavanavatichintāmaṇigṛhē|śivakārēmañchēparamaśiva-paryaṅkanilayāmbhajantitvāṃdhanyāḥkatichanachidānanda-laharīm||8||

2

https://www.vignanam.org

Page 3: saundarya laharī - Vaidika Vignanam€¦ · saundarya laharī prathama bhāgaḥ - ānanda lahari bhumauskhalita pādānām bhūmirevā valambanam | tvayī jātā parādhānām tvameva

mahīṃmūlādhārēkamapimaṇipūrēhutavahaṃsthitaṃsvadhiṣṭānēhṛdimaruta-mākāśa-mupari|manō'pibhrūmadhyēsakalamapibhitvākulapathaṃsahasrārēpadmēsaharahasipatyāviharasē||9||

sudhādhārāsārai-ścharaṇayugalānta-rvigalitaiḥprapañchaṃsiñcantīpunarapirasāmnāya-mahasaḥ|avāpyasvāṃbhūmiṃbhujaganibha-madhyuṣṭha-valayaṃsvamātmānaṃkṛtvāsvapiṣikulakuṇḍēkuhariṇi||10||

chaturbhiḥśrīkaṇṭhaiḥśivayuvatibhiḥpañchabhirapiprabhinnābhiḥśambhōrnavabhirapimūlaprakṛtibhiḥ|chatuśchatvāriṃśad-vasudala-kalāśch-trivalaya-trirēkhabhiḥsārdhaṃtavaśaraṇakōṇāḥpariṇatāḥ||11||

tvadīyaṃsaundaryaṃtuhinagirikanyētulayituṃkavīndrāḥkalpantēkathamapiviriñchi-prabhṛtayaḥ|yadālōkautsukyā-damaralalanāyāntimanasātapōbhirduṣprāpāmapigiriśa-sāyujya-padavīm||12||

naraṃvarṣīyāṃsaṃnayanavirasaṃnarmasujaḍaṃtavāpāṅgālōkēpatita-manudhāvantiśataśaḥ|

3

https://www.vignanam.org

Page 4: saundarya laharī - Vaidika Vignanam€¦ · saundarya laharī prathama bhāgaḥ - ānanda lahari bhumauskhalita pādānām bhūmirevā valambanam | tvayī jātā parādhānām tvameva

galadvēṇībandhāḥkuchakalaśa-vistrista-sichayāhaṭāttruṭyatkāñyōvigalita-dukūlāyuvatayaḥ||13||

kṣitauṣaṭpañchāśad-dvisamadhika-pañchāśa-dudakēhutaśēdvāṣaṣṭi-śchaturadhika-pañchāśa-danilē|dividviḥṣaṭtriṃśanmanasichachatuḥṣaṣṭiritiyēmayūkhā-stēṣā-mapyuparitavapādāmbuja-yugam||14||

śarajjyōtsnāśuddhāṃśaśiyuta-jaṭājūṭa-makuṭāṃvara-trāsa-trāṇa-sphaṭikaghuṭikā-pustaka-karām|sakṛnnatvānatvākathamivasatāṃsannidadhatēmadhu-kṣīra-drākṣā-madhurima-dhurīṇāḥphaṇitayaḥ||15||

kavīndrāṇāṃchētaḥkamalavana-bālātapa-ruchiṃbhajantēyēsantaḥkatichidaruṇāmēvabhavatīm|viriñchi-prēyasyā-staruṇatara-śṛṅgāralaharī-gabhīrābhi-rvāgbhiḥrvidadhatisatāṃrañjanamamī||16||

savitrībhi-rvāchāṃchaśi-maṇiśilā-bhaṅgaruchibhi-rvaśinyadyābhi-stvāṃsahajananisañchintayatiyaḥ|sakartākāvyānāṃbhavatimahatāṃbhaṅgiruchibhi-rvachōbhi-rvāgdēvī-vadana-kamalāmōdamadhuraiḥ||17||

4

https://www.vignanam.org

Page 5: saundarya laharī - Vaidika Vignanam€¦ · saundarya laharī prathama bhāgaḥ - ānanda lahari bhumauskhalita pādānām bhūmirevā valambanam | tvayī jātā parādhānām tvameva

tanuchChāyābhistētaruṇa-taraṇi-śrīsaraṇibhi-rdivaṃsarvā-murvī-maruṇimanimagnāṃsmaratiyaḥ|bhavantyasyatrasya-dvanahariṇa-śālīna-nayanāḥsahōrvaśyāvaśyāḥkatikatinagīrvāṇa-gaṇikāḥ||18||

mukhaṃbinduṃkṛtvākuchayugamadha-stasyatadadhōharārdhaṃdhyāyēdyōharamahiṣitēmanmathakalām|sasadyaḥsaṅkṣōbhaṃnayativanitāityatilaghutrilōkīmapyāśubhramayatiravīndu-stanayugām||19||

kirantī-maṅgēbhyaḥkiraṇa-nikurumbamṛtarasaṃhṛditvāmādhattēhimakaraśilā-mūrtimivayaḥ|sasarpāṇāṃdarpaṃśamayatiśakuntadhipaivajvarapluṣṭāndṛṣṭyāsukhayatisudhādhārasirayā||20||

taṭillēkhā-tanvīṃtapanaśaśivaiśvānaramayīṃniṣṇṇāṃṣaṇṇāmapyuparikamalānāṃtavakalāṃ|mahāpadmātavyāṃmṛdita-malamāyēnamanasāmahāntaḥpaśyantōdadhatiparamāhlāda-laharīm||21||

bhavānitvaṃdāsēmayivitaradṛṣṭiṃsakaruṇāṃitistōtuṃvāñChankathayatibhavānitvamitiyaḥ|tadaivatvaṃtasmaidiśasinijasāyujya-padavīṃ

5

https://www.vignanam.org

Page 6: saundarya laharī - Vaidika Vignanam€¦ · saundarya laharī prathama bhāgaḥ - ānanda lahari bhumauskhalita pādānām bhūmirevā valambanam | tvayī jātā parādhānām tvameva

mukunda-bramhēndrasphuṭamakuṭanīrājitapadām||22||

tvayāhṛtvāvāmaṃvapu-raparitṛptēnamanasāśarīrārdhaṃśambhō-raparamapiśaṅkēhṛtamabhūt|yadētattvadrūpaṃsakalamaruṇābhaṃtrinayanaṃkuchābhyāmānamraṃkuṭila-śaśichūḍāla-makuṭam||23||

jagatsūtēdhātāhariravatirudraḥkṣapayatētiraskurva-nnētatsvamapivapu-rīśa-stirayati|sadāpūrvaḥsarvaṃtadidamanugṛhṇātichaśiva-stavājJṇāmalambyakṣaṇachalitayōrbhrūlatikayōḥ||24||

trayāṇāṃdēvānāṃtriguṇa-janitānāṃtavaśivēbhavētpūjāpūjātavacharaṇayō-ryāvirachitā|tathāhitvatpādōdvahana-maṇipīṭhasyanikaṭēsthitāhyētē-śaśvanmukulitakarōttaṃsa-makuṭāḥ||25||

viriñchiḥpañchatvaṃvrajatiharirāpnōtiviratiṃvināśaṃkīnāśōbhajatidhanadōyātinidhanam|vitandrīmāhēndrī-vitatirapisaṃmīlita-dṛśāmahāsaṃhārē'sminviharatisatitvatpatirasau||26||

japōjalpaḥśilpaṃsakalamapimudrāvirachanā

6

https://www.vignanam.org

Page 7: saundarya laharī - Vaidika Vignanam€¦ · saundarya laharī prathama bhāgaḥ - ānanda lahari bhumauskhalita pādānām bhūmirevā valambanam | tvayī jātā parādhānām tvameva

gatiḥprādakṣiṇya-kramaṇa-maśanādyāhuti-vidhiḥ|praṇāmaḥsaṃvēśaḥsukhamakhila-mātmārpaṇa-dṛśāsaparyāparyāya-stavabhavatuyanmēvilasitam||27||

sudhāmapyāsvādyaprati-bhaya-jaramṛtyu-hariṇīṃvipadyantēviśvēvidhi-śatamakhādyādiviṣadaḥ|karālaṃyatkṣvēlaṃkabalitavataḥkālakalanānaśambhōstanmūlaṃtavajananitāṭaṅkamahimā||28||

kirīṭaṃvairiñchaṃpariharapuraḥkaiṭabhabhidaḥkaṭhōrēkōṭhīrēskalasijahijambhāri-makuṭam|praṇamrēṣvētēṣuprasabha-mupayātasyabhavanaṃbhavasyabhyutthānētavaparijanōkti-rvijayatē||29||

svadēhōdbhūtābhi-rghṛṇibhi-raṇimādyābhi-rabhitōniṣēvyēnityētvāmahamitisadābhāvayatiyaḥ|kimāścharyaṃtasyatrinayana-samṛddhiṃtṛṇayatōmahāsaṃvartāgni-rvirachayatinīrājanavidhiṃ||30||

chatuḥ-ṣaṣṭayātantraiḥsakalamatisandhāyabhuvanaṃsthitastattta-siddhiprasavaparatantraiḥpaśupatiḥ|punastva-nnirbandhādakhila-puruṣārthaikaghaṭanā-svatantraṃtētantraṃkṣititalamavātītara-didam||31||

7

https://www.vignanam.org

Page 8: saundarya laharī - Vaidika Vignanam€¦ · saundarya laharī prathama bhāgaḥ - ānanda lahari bhumauskhalita pādānām bhūmirevā valambanam | tvayī jātā parādhānām tvameva

śivaḥśaktiḥkāmaḥkṣiti-ratharaviḥśītakiraṇaḥsmarōhaṃsaḥśakra-stadanuchaparā-māra-harayaḥ|amīhṛllēkhābhi-stisṛbhi-ravasānēṣughaṭitābhajantēvarṇāstētavajananināmāvayavatām||32||

smaraṃyōniṃlakṣmīṃtritaya-mida-mādautavamanōrnidhāyaikēnityēniravadhi-mahābhōga-rasikāḥ|bhajantitvāṃchintāmaṇi-guṇanibaddhākṣa-valayāḥśivāgnaujuhvantaḥsurabhighṛta-dhārāhuti-śatai||33||

śarīraṃtvaṃśambhōḥśaśi-mihira-vakṣōruha-yugaṃtavātmānaṃmanyēbhagavatinavātmāna-managham|ataḥśēṣaḥśēṣītyaya-mubhaya-sādhāraṇatayāsthitaḥsambandhōvāṃsamarasa-parānanda-parayōḥ||34||

manastvaṃvyōmatvaṃmarudasimarutsārathi-rasitvamāpa-stvaṃbhūmi-stvayipariṇatāyāṃnahiparam|tvamēvasvātmānaṃpariṇmayituṃviśvavapuṣāchidānandākāraṃśivayuvatibhāvēnabibhṛṣē||35||

tavājJṇachakrasthaṃtapana-śaśikōṭi-dyutidharaṃparaṃśambhuvandēparimilita-pārśvaṃparachitā|

8

https://www.vignanam.org

Page 9: saundarya laharī - Vaidika Vignanam€¦ · saundarya laharī prathama bhāgaḥ - ānanda lahari bhumauskhalita pādānām bhūmirevā valambanam | tvayī jātā parādhānām tvameva

yamārādhyanbhaktyāraviśaśiśuchīnā-maviṣayēnirālōkē'lōkēnivasatihibhālōka-bhuvanē||36||

viśuddhautēśuddhasphatikaviśadaṃvyōma-janakaṃśivaṃsēvēdēvīmapiśivasamāna-vyavasitām|yayōḥkāntyāyāntyāḥśaśikiraṇ-sārūpyasaraṇēvidhūtānta-rdhvāntāvilasatichakōrīvajagatī||37||

samunmīlatsaṃvitkamala-makarandaika-rasikaṃbhajēhaṃsadvandvaṃkimapimahatāṃmānasacharaṃ|yadālāpā-daṣṭādaśa-guṇita-vidyāpariṇatiḥyadādattēdōṣādguṇa-makhila-madbhyaḥpayaiva||38||

tavasvādhiṣṭhānēhutavaha-madhiṣṭhāyanirataṃtamīḍēsaṃvartaṃjananimahatīṃtāṃchasamayām|yadālōkēlōkāndahatimahasikrōdha-kalitēdayārdrāyādṛṣṭiḥśiśira-mupachāraṃrachayati||39||

taṭitvantaṃśaktyātimira-paripanthi-sphuraṇayāsphura-nnānaratnābharaṇa-pariṇaddhēndra-dhanuṣam|tavaśyāmaṃmēghaṃkamapimaṇipūraika-śaraṇaṃniṣēvēvarṣantaṃ-haramihira-taptaṃtribhuvanam||40||

9

https://www.vignanam.org

Page 10: saundarya laharī - Vaidika Vignanam€¦ · saundarya laharī prathama bhāgaḥ - ānanda lahari bhumauskhalita pādānām bhūmirevā valambanam | tvayī jātā parādhānām tvameva

tavādhārēmūlēsahasamayayālāsyaparayānavātmānamanyēnavarasa-mahātāṇḍava-naṭam|ubhābhyāmētābhyā-mudaya-vidhimuddiśyadayayāsanāthābhyāṃjajJṇējanakajananīmatjagadidam||41||

dvitīyabhāgaḥ-saundaryalaharī

gatai-rmāṇikyatvaṃgaganamaṇibhiḥsāndraghaṭitaṃkirīṭaṃtēhaimaṃhimagirisutēkīrtayatiyaḥ||sanīḍēyachChāyā-chChuraṇa-śabalaṃchandra-śakalaṃdhanuḥśaunāsīraṃkimitinanibadhnātidhiṣaṇāṃ||42||

dhunōtudhvāntaṃna-stulita-daḻitēndīvara-vanaṃghanasnigdha-ślakṣṇaṃchikuranikurumbaṃtavaśivē|yadīyaṃsaurabhyaṃsahaja-mupalabdhuṃsumanasōvasantyasmin-manyēvalamathanavāṭī-viṭapinām||43||

tanōtukṣēmaṃna-stavavadanasaundaryalaharīparīvāhasrōtaḥ-saraṇirivasīmantasaraṇiḥ|vahantī-sindūraṃprabalakabarī-bhāra-timiradviṣāṃbṛndai-rbandīkṛtamivanavīnārkakiraṇam||44||

arālaisvābhāvyā-dalikalabha-saśrībhiralakaiḥ

10

https://www.vignanam.org

Page 11: saundarya laharī - Vaidika Vignanam€¦ · saundarya laharī prathama bhāgaḥ - ānanda lahari bhumauskhalita pādānām bhūmirevā valambanam | tvayī jātā parādhānām tvameva

parītaṃtēvaktraṃparihasatipaṅkēruharuchim|darasmērēyasmindaśanaruchikiñjalka-ruchirēsugandhaumādyantismaradahanachakṣu-rmadhulihaḥ||45||

lalāṭaṃlāvaṇyadyutivimala-mābhātitavayatdvitīyaṃtanmanyēmakuṭaghaṭitaṃchandraśakalam|viparyāsa-nyāsādubhayamapisambhūyachamithaḥsudhālēpasyūtiḥpariṇamatirākā-himakaraḥ||46||

bhruvaubhugnēkiñchidbhuvana-bhaya-bhaṅgavyasaninitvadīyēnētrābhyāṃmadhukara-ruchibhyāṃdhṛtaguṇam|dhanurmanyēsavyētarakaragṛhītaṃratipatēḥprakōṣṭēmuṣṭauchasthagayatēnigūḍhāntara-mumē||47||

ahaḥsūtēsavyatavanayana-markātmakatayātriyāmāṃvāmaṃtēsṛjatirajanīnāyakatayā|tṛtīyātēdṛṣṭi-rdaradalita-hēmāmbuja-ruchiḥsamādhattēsandhyāṃdivasar-niśayō-rantaracharīm||48||

viśālākalyāṇīsphutaruchi-rayōdhyākuvalayaiḥkṛpādhārādhārākimapimadhurā''bhōgavatikā|avantīdṛṣṭistēbahunagara-vistāra-vijayā

11

https://www.vignanam.org

Page 12: saundarya laharī - Vaidika Vignanam€¦ · saundarya laharī prathama bhāgaḥ - ānanda lahari bhumauskhalita pādānām bhūmirevā valambanam | tvayī jātā parādhānām tvameva

dhruvaṃtattannāma-vyavaharaṇa-yōgyāvijayatē||49||

kavīnāṃsandarbha-stabaka-makarandaika-rasikaṃkaṭākṣa-vyākṣēpa-bhramarakalabhaukarṇayugalam|amuñchntaudṛṣṭvātavanavarasāsvāda-taralauasūyā-saṃsargā-dalikanayanaṃkiñchidaruṇam||50||

śivēśṛṅgārārdrātaditarajanēkutsanaparāsarōṣāgaṅgāyāṃgiriśacharitēvismayavatī|harāhibhyōbhītāsarasiruhasaubhāgya-jananīsakhīṣusmērātēmayijananidṛṣṭiḥsakaruṇā||51||

gatēkarṇābhyarṇaṃgarutaivapakṣmāṇidadhatīpurāṃbhēttu-śchittapraśama-rasa-vidrāvaṇaphalē|imēnētrēgōtrādharapati-kulōttaṃsa-kalikētavākarṇākṛṣṭasmaraśara-vilāsaṃkalayataḥ||52||

vibhakta-traivarṇyaṃvyatikarita-līlāñjanatayāvibhātitvannētratritayamida-mīśānadayitē|punaḥsraṣṭuṃdēvāndruhiṇahari-rudrānuparatānrajaḥsatvaṃbhibhrat-tamaitiguṇānāṃtrayamiva||53||

pavitrīkartuṃnaḥpaśupati-parādhīna-hṛdayē

12

https://www.vignanam.org

Page 13: saundarya laharī - Vaidika Vignanam€¦ · saundarya laharī prathama bhāgaḥ - ānanda lahari bhumauskhalita pādānām bhūmirevā valambanam | tvayī jātā parādhānām tvameva

dayāmitrairnētrai-raruṇa-dhavaḻa-śyāmaruchibhiḥ|nadaḥśōṇōgaṅgātapanatanayētidhruvamayamtrayāṇāṃtīrthānā-mupanayasisambhēda-managham||54||

nimēṣōnmēṣābhyāṃpralayamudayaṃyātijagatitavētyāhuḥsantōdharaṇidhara-rājanyatanayē|tvadunmēṣājjātaṃjagadida-maśēṣaṃpralayataḥparētrātuṃśaṃṅkēparihṛta-nimēṣā-stavadṛśaḥ||55||

tavāparṇēkarṇējapanayanapaiśunyachakitānilīyantētōyēniyatamanimēṣāḥśapharikāḥ|iyaṃchaśrī-rbaddhachChadapuṭakavāṭaṃkuvalayaṃjahātipratyūṣēniśichavighaṭayyapraviśati||56||

dṛśādrāghīyasyādaradalitanīlōtpalaruchādavīyāṃsaṃdīnaṃsnapākṛpayāmāmapiśivē|anēnāyaṃdhanyōbhavatinachatēhāniriyatāvanēvāharmyēvāsamakaranipātōhimakaraḥ||57||

arālaṃtēpālīyugala-magarājanyatanayēnakēṣā-mādhattēkusumaśarakōdaṇḍa-kutukam|tiraśchīnōyatraśravaṇapatha-mullṅyyavilasanapāṅgavyāsaṅgōdiśatiśarasandhānadhiṣaṇām||58||

13

https://www.vignanam.org

Page 14: saundarya laharī - Vaidika Vignanam€¦ · saundarya laharī prathama bhāgaḥ - ānanda lahari bhumauskhalita pādānām bhūmirevā valambanam | tvayī jātā parādhānām tvameva

sphuradgaṇḍābhōga-pratiphalitatāṭṅkayugalaṃchatuśchakraṃmanyētavamukhamidaṃmanmatharatham|yamāruhyadruhyatyavanirathamarkēnducharaṇaṃmahāvīrōmāraḥpramathapatayēsajjitavatē||59||

sarasvatyāḥsūktī-ramṛtalaharīkauśalaharīḥpibnatyāḥśarvāṇiśravaṇa-chulukābhyā-maviralam|chamatkāraḥ-ślāghāchalita-śirasaḥkuṇḍalagaṇōjhaṇatkaraistāraiḥprativachana-māchaṣṭaivatē||60||

asaunāsāvaṃśa-stuhinagirivaṇśa-dhvajapaṭitvadīyōnēdīyaḥphalatuphala-masmākamuchitam|vahatyantarmuktāḥśiśirakara-niśvāsa-galitaṃsamṛddhyāyattāsāṃbahirapichamuktāmaṇidharaḥ||61||

prakṛtyā''raktāyā-stavasudatidandachChadaruchēḥpravakṣyēsadṛśyaṃjanayatuphalaṃvidrumalatā|nabimbaṃtadbimba-pratiphalana-rāgā-daruṇitaṃtulāmadhyārōḍhuṃkathamivavilajjētakalayā||62||

smitajyōtsnājālaṃtavavadanachandrasyapibatāṃ

14

https://www.vignanam.org

Page 15: saundarya laharī - Vaidika Vignanam€¦ · saundarya laharī prathama bhāgaḥ - ānanda lahari bhumauskhalita pādānām bhūmirevā valambanam | tvayī jātā parādhānām tvameva

chakōrāṇā-māsī-datirasatayāchañchu-jaḍimā|atastēśītāṃśō-ramṛtalaharīmāmlaruchayaḥpibantīsvachChandaṃniśiniśibhṛśaṃkāñjikadhiyā||63||

aviśrāntaṃpatyurguṇagaṇakathāmrēḍanajapājapāpuṣpachChāyātavajananijihvājayatisā|yadagrāsīnāyāḥsphaṭikadṛṣa-dachChachChavimayisarasvatyāmūrtiḥpariṇamatimāṇikyavapuṣā||64||

raṇējitvādaityānapahṛta-śirastraiḥkavachibhiḥnivṛttai-śchaṇḍāṃśa-tripurahara-nirmālya-vimukhaiḥ|viśākhēndrōpēndraiḥśaśiviśada-karpūraśakalāvilīyantēmātastavavadanatāmbūla-kabalāḥ||65||

vipañchyāgāyantīvividha-mapadānaṃpaśupatē-stvayārabdhēvaktuṃchalitaśirasāsādhuvachanē|tadīyai-rmādhuryai-rapalapita-tantrīkalaravāṃnijāṃvīṇāṃvāṇīṃnichulayatichōlēnanibhṛtam||66||

karagrēṇaspṛṣṭaṃtuhinagiriṇāvatsalatayāgiriśēnō-dastaṃmuhuradharapānākulatayā|karagrāhyaṃśambhōrmukhamukuravṛntaṃgirisutē

15

https://www.vignanam.org

Page 16: saundarya laharī - Vaidika Vignanam€¦ · saundarya laharī prathama bhāgaḥ - ānanda lahari bhumauskhalita pādānām bhūmirevā valambanam | tvayī jātā parādhānām tvameva

kathaṅkaraṃbrūma-stavachubukamōpamyarahitam||67||

bhujāślēṣānnityaṃpuradamayituḥkanṭakavatītavagrīvādhattēmukhakamalanāla-śriyamiyam|svataḥśvētākālāgarubahula-jambālamalināmṛṇālīlālityaṃvahatiyadadhōhāralatikā||68||

galērēkhāstisrōgatigamakagītaikanipuṇēvivāha-vyānaddha-praguṇaguṇa-saṅkhyāpratibhuvaḥ|virājantēnānāvidha-madhura-rāgākara-bhuvāṃtrayāṇāṃgrāmāṇāṃsthiti-niyama-sīmānaivatē||69||

mṛṇālī-mṛdvīnāṃtavabhujalatānāṃchatasṛṇāṃchaturbhiḥsaundaryaṃsarasijabhavaḥstautivadanaiḥ|nakhēbhyaḥsantrasyanprathama-mathanādandhakaripōḥchaturṇāṃśīrṣāṇāṃsama-mabhayahastārpaṇa-dhiyā||70||

nakhānā-mudyōtai-rnavanalinarāgaṃvihasatāṃkarāṇāṃtēkāntiṃkathayakathayāmaḥkathamumē|kayāchidvāsāmyaṃbhajatukalayāhantakamalaṃyadikrīḍallakṣmī-charaṇatala-lākṣārasa-chaṇam||71||

samaṃdēviskandadvipivadanapītaṃstanayugaṃ

16

https://www.vignanam.org

Page 17: saundarya laharī - Vaidika Vignanam€¦ · saundarya laharī prathama bhāgaḥ - ānanda lahari bhumauskhalita pādānām bhūmirevā valambanam | tvayī jātā parādhānām tvameva

tavēdaṃnaḥkhēdaṃharatusatataṃprasnuta-mukham|yadālōkyāśaṅkākulitahṛdayōhāsajanakaḥsvakumbhauhērambaḥparimṛśatihastēnajhaḍiti||72||

amūtēvakṣōjā-vamṛtarasa-māṇikyakutupaunasandēhaspandōnagapatipatākēmanasinaḥ|pibantautauyasmādaviditavadhūsaṅgarasikaukumārāvadyāpidviradavadana-krauñchdalanau||73||

vahatyambastmbērama-danuja-kumbhaprakṛtibhiḥsamārabdhāṃmuktāmaṇibhiramalāṃhāralatikām|kuchābhōgōbimbādhara-ruchibhi-rantaḥśabalitāṃpratāpa-vyāmiśrāṃpuradamayituḥkīrtimivatē||74||

tavastanyaṃmanyēdharaṇidharakanyēhṛdayataḥpayaḥpārāvāraḥparivahatisārasvatamiva|dayāvatyādattaṃdraviḍaśiśu-rāsvādyatavayatkavīnāṃprauḍhānāmajanikamanīyaḥkavayitā||75||

harakrōdha-jvālāvalibhi-ravalīḍhēnavapuṣāgabhīrētēnābhīsarasikṛtasaṅōmanasijaḥ|samuttasthautasmā-dachalatanayēdhūmalatikājanastāṃjānītētavajananirōmāvaliriti||76||

17

https://www.vignanam.org

Page 18: saundarya laharī - Vaidika Vignanam€¦ · saundarya laharī prathama bhāgaḥ - ānanda lahari bhumauskhalita pādānām bhūmirevā valambanam | tvayī jātā parādhānām tvameva

yadētatkālindī-tanutara-taraṅgākṛtiśivēkṛśēmadhyēkiñchijjananitavayadbhātisudhiyām|vimardā-danyōnyaṃkuchakalaśayō-rantaragataṃtanūbhūtaṃvyōmapraviśadivanābhiṃkuhariṇīm||77||

sthirōgaṅgāvartaḥstanamukula-rōmāvali-latākalāvālaṃkuṇḍaṃkusumaśaratējō-hutabhujaḥ|ratē-rlīlāgāraṃkimapitavanābhirgirisutēbiladvāraṃsiddhē-rgiriśanayanānāṃvijayatē||78||

nisarga-kṣīṇasyastanataṭa-bharēṇaklamajuṣōnamanmūrtērnārītilakaśanakai-struṭyataiva|chiraṃtēmadhyasyatruṭitataṭinī-tīra-taruṇāsamāvasthā-sthēmnōbhavatukuśalaṃśailatanayē||79||

kuchausadyaḥsvidya-ttaṭaghaṭita-kūrpāsabhiduraukaṣantau-daurmūlēkanakakalaśābhaukalayatā|tavatrātuṃbhaṅgādalamitivalagnaṃtanubhuvātridhānaddhmdēvītrivalilavalīvallibhiriva||80||

gurutvaṃvistāraṃkṣitidharapatiḥpārvatinijātnitambā-dāchChidyatvayiharaṇarūpēṇanidadhē|

18

https://www.vignanam.org

Page 19: saundarya laharī - Vaidika Vignanam€¦ · saundarya laharī prathama bhāgaḥ - ānanda lahari bhumauskhalita pādānām bhūmirevā valambanam | tvayī jātā parādhānām tvameva

atastēvistīrṇōgururayamaśēṣāṃvasumatīṃnitamba-prāgbhāraḥsthagayatisaghutvaṃnayaticha||81||

karīndrāṇāṃśuṇḍān-kanakakadalī-kāṇḍapaṭalīṃubhābhyāmūrubhyā-mubhayamapinirjityabhavati|suvṛttābhyāṃpatyuḥpraṇatikaṭhinābhyāṃgirisutēvidhijJṇējānubhyāṃvibudhakarikumbhadvayamasi||82||

parājētuṃrudraṃdviguṇaśaragarbhaugirisutēniṣaṅgaujaṅghētēviṣamaviśikhōbāḍha-makṛta|yadagrēdṛsyantēdaśaśaraphalāḥpādayugalīnakhāgrachChanmānaḥsuramukuṭa-śāṇaika-niśitāḥ||83||

śrutīnāṃmūrdhānōdadhatitavayauśēkharatayāmamāpyētaumātaḥśērasidayayādēhicharaṇau|yaya^^ōḥpādyaṃpāthaḥpaśupatijaṭājūṭataṭinīyayō-rlākṣā-lakṣmī-raruṇaharichūḍāmaṇiruchiḥ||84||

namōvākaṃbrūmōnayana-ramaṇīyāyapadayōḥtavāsmaidvandvāyasphuṭa-ruchirasālaktakavatē|asūyatyatyantaṃyadabhihananāyaspṛhayatēpaśūnā-mīśānaḥpramadavana-kaṅkēlitaravē||85||

19

https://www.vignanam.org

Page 20: saundarya laharī - Vaidika Vignanam€¦ · saundarya laharī prathama bhāgaḥ - ānanda lahari bhumauskhalita pādānām bhūmirevā valambanam | tvayī jātā parādhānām tvameva

mṛṣākṛtvāgōtraskhalana-mathavailakṣyanamitaṃlalāṭēbhartāraṃcharaṇakamalētāḍayatitē|chirādantaḥśalyaṃdahanakṛtamunmūlitavatātulākōṭikvāṇaiḥkilikilitamīśānaripuṇā||86||

himānīhantavyaṃhimagirinivāsaika-chaturauniśāyāṃnidrāṇaṃniśi-charamabhāgēchaviśadau|varaṃlakṣmīpātraṃśriya-matisṛhantōsamayināṃsarōjaṃtvatpādaujananijayata-śchitramihakim||87||

padaṃtēkīrtīnāṃprapadamapadaṃdēvivipadāṃkathaṃnītaṃsadbhiḥkaṭhina-kamaṭhī-karpara-tulām|kathaṃvābāhubhyā-mupayamanakālēpurabhidāyadādāyanyastaṃdṛṣadidayamānēnamanasā||88||

nakhai-rnākastrīṇāṃkarakamala-saṅkōcha-śaśibhiḥtarūṇāṃdivyānāṃhasataivatēchaṇḍicharaṇau|phalānisvaḥsthēbhyaḥkisalaya-karāgrēṇadadatāṃdaridrēbhyōbhadrāṃśriyamaniśa-mahnāyadadatau||89||

dadānēdīnēbhyaḥśriyamaniśa-māśānusadṛśīṃamandaṃsaundaryaṃprakara-makarandaṃvikirati|tavāsminmandāra-stabaka-subhagēyātucharaṇē

20

https://www.vignanam.org

Page 21: saundarya laharī - Vaidika Vignanam€¦ · saundarya laharī prathama bhāgaḥ - ānanda lahari bhumauskhalita pādānām bhūmirevā valambanam | tvayī jātā parādhānām tvameva

nimajjanmajjīvaḥkaraṇacharaṇaḥṣṭcharaṇatām||90||

padanyāsa-krīḍāparichaya-mivārabdhu-manasaḥskhalantastēkhēlaṃbhavanakalahaṃsānajahati|atastēṣāṃśikṣāṃsubhagamaṇi-mañjīra-raṇita-chChalādāchakṣāṇaṃcharaṇakamalaṃchārucharitē||91||

gatāstēmañchatvaṃdruhiṇaharirudrēśvarabhṛtaḥśivaḥsvachCha-chChāyā-ghaṭita-kapaṭa-prachChadapaṭaḥ|tvadīyānāṃbhāsāṃpratiphalanarāgāruṇatayāśarīrīśṛṅgārōrasaivadṛśāṃdōgdhikutukam||92||

arālākēśēṣuprakṛtisaralāmandahasitēśirīṣābhāchittēdṛṣadupalaśōbhākuchataṭē|bhṛśaṃtanvīmadhyēpṛthu-rurasijārōhaviṣayējagattratuṃśambhō-rjayatikaruṇākāchidaruṇā||93||

kalaṅkaḥkastūrīrajanikarabimbaṃjalamayaṃkalābhiḥkarpūrai-rmarakatakaraṇḍaṃnibiḍitam|atastvadbhōgēnapratidinamidaṃriktakuharaṃvidhi-rbhūyōbhūyōnibiḍayatinūnaṃtavakṛtē||94||

purārantē-rantaḥpuramasitata-stvacharaṇayōḥ

21

https://www.vignanam.org

Page 22: saundarya laharī - Vaidika Vignanam€¦ · saundarya laharī prathama bhāgaḥ - ānanda lahari bhumauskhalita pādānām bhūmirevā valambanam | tvayī jātā parādhānām tvameva

saparyā-maryādātaralakaraṇānā-masulabhā|tathāhyētēnītāḥśatamakhamukhāḥsiddhimatulāṃtavadvārōpāntaḥsthitibhi-raṇimādyābhi-ramarāḥ||95||

kalatraṃvaidhātraṃkatikatibhajantēnakavayaḥśriyōdēvyāḥkōvānabhavatipatiḥkairapidhanaiḥ|mahādēvaṃhitvātavasatisatīnā-macharamēkuchabhyā-māsaṅgaḥkuravaka-tarō-rapyasulabhaḥ||96||

girāmāhu-rdēvīṃdruhiṇagṛhiṇī-māgamavidōharēḥpatnīṃpadmāṃharasahacharī-madritanayām|turīyākāpitvaṃduradhigama-nissīma-mahimāmahāmāyāviśvaṃbhramayasiparabrahmamahiṣi||97||

kadākālēmātaḥkathayakalitālaktakarasaṃpibēyaṃvidyārthītavacharaṇa-nirṇējanajalam|prakṛtyāmūkānāmapichakavitā0kāraṇatayākadādhattēvāṇīmukhakamala-tāmbūla-rasatām||98||

sarasvatyālakṣmyāvidhiharisapatnōviharatēratēḥpativratyaṃśithilayatiramyēṇavapuṣā|chiraṃjīvannēvakṣapita-paśupāśa-vyatikaraḥparānandābhikhyaṃrasayatirasaṃtvadbhajanavān||99||

22

https://www.vignanam.org

Page 23: saundarya laharī - Vaidika Vignanam€¦ · saundarya laharī prathama bhāgaḥ - ānanda lahari bhumauskhalita pādānām bhūmirevā valambanam | tvayī jātā parādhānām tvameva

pradīpajvālābhi-rdivasakara-nīrājanavidhiḥsudhāsūtē-śchandrōpala-jalalavai-raghyarachanā|svakīyairambhōbhiḥsalila-nidhi-sauhityakaraṇaṃtvadīyābhi-rvāgbhi-stavajananivāchāṃstutiriyam||100||

saundaryalaharimukhyastōtraṃsaṃvārtadāyakam|bhagavadpādasankluptaṃpaṭhēnmuktaubhavēnnaraḥ||itisaundaryalaharistōtraṃsampūrṇaṃ|

WebUrl:https://www.vignanam.org/veda/soundarya-lahari-english.html

23

https://www.vignanam.org