||shree ganeshay namah|| मराठी रती स...

12
|| Ea`I gaNaoSaaya nama: || ||SHREE GANESHAY NAMAH|| मराठी आरती (MARATHI AARATI SANGRAH) Ea`I saa[- gaNaoSaaotsava maMDL, {sarNaI. (SHREE SAI GANESHOTSAV MANDAL, USARANI) www.usarani.com

Upload: others

Post on 16-Oct-2019

5 views

Category:

Documents


0 download

TRANSCRIPT

Page 1: ||SHREE GANESHAY NAMAH|| मराठी रती स ंग्रहusarani.com/files/documents/मराठी-आरती-संग्रह-(MARATHI... · (MARATHI AARATI SANGRAH)

|| Ea`I gaNaoSaaya nama: ||

||SHREE GANESHAY NAMAH||

मराठी आरती

सगरह (MARATHI AARATI SANGRAH)

Ea`I saa[- gaNaoSaaotsava maMDL, {sarNaI. (SHREE SAI GANESHOTSAV MANDAL, USARANI)

www.usarani.com

Page 2: ||SHREE GANESHAY NAMAH|| मराठी रती स ंग्रहusarani.com/files/documents/मराठी-आरती-संग्रह-(MARATHI... · (MARATHI AARATI SANGRAH)

Anauk`xmaiNakxa

1. वकरत ड महाकाय (Vakratund Mahakaay)

2. स खकताा द ःखहताा (Sukhkarta Dukhaharta)

3. शदर लाल चढायो (Shendur Lal Chadhayo)

4. लवलवती ववकराळा (Lavlavti Vikrala)

5. द रग द राट भारी (Durge Durghat Bhari)

6. य रग अठठाववस (Yuge Atthavis)

7. ओवाळ आरती माझया मदन रगोपळा (Ovalu Aarati Mazya)

8. यई हो ववठठल (Ye Ho Vitthale)

9. आरती सपरम (Aarati Saprem)

10. आरती जञानराजा (Aarati Gyanraja)

11. आरती एकनाथा (Aarati Eknatha)

12. आरती त कारामा (Aarati Tukarama)

13. आरती रामदासा (Aarati Ramdasa)

14. आरती साईबाबा (Aarati Saibaba)

15. म तो आरती उतार (Main To Aarati Utaru)

16. धनय धनय हो परदविणा (Dhanya Dhanya Ho Pradakshina)

17. रालीन लोटारगण (Ghalin Lotangan)

18. सदा सवादा (Sada Sarvada)

19. मोरया मोरया मी बाळ तानह (Morya Moaya Mi Bal Tanhe)

Page 3: ||SHREE GANESHAY NAMAH|| मराठी रती स ंग्रहusarani.com/files/documents/मराठी-आरती-संग्रह-(MARATHI... · (MARATHI AARATI SANGRAH)

1. || pa`aqa-naa || vak`xtauMD mahakxaya | sauya-kxaoiT samapa`Ba |

inaiva-GnaM kuxr} maoM dova | sava- kxayao-Yau sava-da ||

2. || Ea`I gaNapataIcaI AartaI || (sauKakxtaa- du:Kahtaa-) sauKakxtaa- du:Kahtaa- vaataa- ivaGnaacaI | naurvaI paurvaI pa`oma kRxpaa jayaacaI | savaa-MgaI sauMdr {iT SaoMdUracaI | kMxzI JaLko maaL mau@taa fxLacaI ||

jaya dova jaya dova jaya maMgalamautaI- hao Ea`I maMgalamautaI- | dSa-namaa~ao mana carNaamaa~ao mana kxamanaa paurtaI || jaya dova jaya dova || QaR ||

rtnaKaicata fxra tauja gaaOrI kuxmara | caMdnaacaI {]TI kuMxkuxma koxSara | ihrojaDIta maukuxT SaaoBataao bara | r}NaJauNataI naUpauro carNaI GaagarIyaa ||

jaya dova jaya dova jaya maMgalamautaI- hao Ea`I maMgalamautaI- | dSa-namaa~ao mana carNaamaa~ao mana kxamanaa paurtaI || jaya dova jaya dova || 1 ||

laMbaaodr ipataaMbar fxiNavar baMQanaa | sarL saaoMD vak`xtauMD i~anayanaa | dasa ramaacaa vaaT paaho sadnaa | saMkxTI paavaavao inavaa-NaI rXaavao saurvar vaMdnaa ||

jaya dova jaya dova jaya maMgalamautaI- hao Ea`I maMgalamautaI- | dSa-namaa~ao mana carNaamaa~ao mana kxamanaa paurtaI || jaya dova jaya dova || 2 ||

3. || Ea`I gaNapataIcaI AartaI || (SaoMdur laala caZayaao) SaoMdur laala caZayaao AcCa gajamauKakxao | daoMidla laala ibarajao sauta gaaOrIhrkxao | haqa ilayao gauDlaD\DU saaM[- saurvarkxao | maihmaa kxho na jaaya laagata hUM padkxao |

jayajayajaI gaNaraja ivaVasauKadataa hao svaamaI sauKadataa || Qanya taumhara drsana maora mana rmataa || QaR ||

AYTaO isawI dasaI saMkxTkxao vaOrI | ivaGnaivanaaSana maMgalaàmaUrta AiQakxarI | kxaoTIsaUrjapakxaSa eosaI Ciba taorI | gaMDsqaLmadmastakx JaUlao SaiSabaharI |

jayajayajaI gaNaraja ivaVasauKadataa hao svaamaI sauKadataa || Qanya taumhara drsana maora mana rmataa || 1 ||

BaavaBagatasao kxao[- SarNaagata Aavao | saMtata saMpata sabahI BarpaUr paavao | eosao tauma maharaja maaMokxao Aita Baavao | gaaosaavaInaMdna inaiSaidna gauNa gaavao |

jayajayajaI gaNaraja ivaVasauKadataa hao svaamaI sauKadataa || Qanya taumhara drsana maora mana rmataa || 2 ||

Page 4: ||SHREE GANESHAY NAMAH|| मराठी रती स ंग्रहusarani.com/files/documents/मराठी-आरती-संग्रह-(MARATHI... · (MARATHI AARATI SANGRAH)

4. || SaMkxracaI AartaI || lavaqavataI ivak`xaLa ba`ÓaMDI maaLa | ivaYaoM kMxz kxaLa i~anao~aIM jvaaLa | laavaNya sauMdr mastakxIbaaLa | taoqauinayaa jaL inama-L vaaho JauLJauLa |

jaya dova jaya dova jaya Ea`ISaMkxra hao svaamaI SaMkxra | AartaI AaovaaLU BaavaaqaI- AaovaaLU tauja kxpau-rgaaOra | jaya dova jaya dova || QaR ||

kxpau-rgaaOra BaaoLa nayanaI ivaSaaLa | AQaa-MgaI paava-taI saumanaaMcyaa maaLa | ivaBautaIcao {QaLNa iSaitakxMz naILa | eosaa SaMkxr SaaoBao {maa vaolhaLa ||

jaya dova jaya dova jaya Ea`ISaMkxra hao svaamaI SaMkxra | AartaI AaovaaLU BaavaaqaI- AaovaaLU tauja kxpau-rgaaOra | jaya dova jaya dova || 1 || dovaIM dOtyaIM saagar maMqana paOM kxolaMo | tyaamaajaI Avaicata hLhL jao {zlao |

tao tvaa AsaurpaNao pa`aSana kxolao | naILkxMz naama pa`isaw Jaalao || jaya dova jaya dova jaya Ea`ISaMkxra hao svaamaI SaMkxra |

AartaI AaovaaLU BaavaaqaI- AaovaaLU tauja kxpau-rgaaOra | jaya dova jaya dova || 2 || vyaaGa`aMbar fxiNavarQar sauMdr madnaarI | paMcaanana manamaaohna mauinajana sauKakxarI |

SatakxaoTIcao baIja vaacao {ccaarI | rGaukxulaitalak ramadasaa AMtarI || jaya dova jaya dova jaya Ea`ISaMkxra hao svaamaI SaMkxra |

AartaI AaovaaLU BaavaaqaI- AaovaaLU tauja kxpau-rgaaOra | jaya dova jaya dova || 3 ||

5. || dovaIcaI AartaI || dugao- duGa-T BaarI taujaivaNa saMsaarI | Anaaqa naaqao AMbao kr}Naa ivastaarI | vaarI vaarI janma marNaaMtao vaarI | harI paDlaao Aataa saMkxT naIvaarI ||

jaya dovaI jaya dovaI jaya maihYaasaur maiqanaI | saurvar [-Evarvardo taark saMjaIvanaI | jaya dovaI jaya dovaI || QaR ||

i~aBauvanaI BauvanaI paahtaa tauja eosaI naahI | caarI Ea`malao parMtau na baaolavao kxaMhI | saahI ivavaad kxirtaaM paDlaaMo pa`vaahIM | tao tau Ba@taaMlaagaI paaivasaI lavalaahI ||

jaya dovaI jaya dovaI jaya maihYaasaur maiqanaI | saurvar [-Evarvardo taark saMjaIvanaI | jaya dovaI jaya dovaI || 1 ||

pa`saÙa vadnao pa`saÙa haosaI inajadasaa | @laoSaaMpaasaunaI saaoDI taaoDI BavapaaSaa AMbao taujavaaMcaUna kxaoNa paurivala AaSaa | narhrI taillana Jaalaa padpaMkxjalaoSaa ||

jaya dovaI jaya dovaI jaya maihYaasaur maiqanaI | saurvar [-Evarvardo taark saMjaIvanaI | jaya dovaI jaya dovaI || 2 ||

Page 5: ||SHREE GANESHAY NAMAH|| मराठी रती स ंग्रहusarani.com/files/documents/मराठी-आरती-संग्रह-(MARATHI... · (MARATHI AARATI SANGRAH)

6. || iva$laacaI AartaI || (yaugao A$aivasa) yaugao A$aivasa ivaTovarI {Baa | vaamaaMgaI rKaumaa[- idsao Bavya SaaoBaa

pauMDilakxacao BaoTI parba`Ó Aalao gaa | carNaI vaaho BaImaa {wrI jagaa || jaya dova jaya dova jaya paaMDurMgaa hao hir paaMDurMgaa | rKaumaa[- vallaBaa ra[-cyaa vallaBaa

paavao ijavalagaa | jaya dova jaya dova || QaR || tauLsaImaaLa gaLaM kxr zovauina kxTI | kxaMsao paItaaMbar kxstauir lallaaiT |

dova saurvar inatya yaotaI BaoTI | gar]D hnaumaMta pauZo {Bao rahtaI || jaya dova jaya dova jaya paaMDurMgaa hao hir paaMDurMgaa |

rKaumaa[- vallaBaa ra[-cyaa vallaBaa paavao ijavalagaa | jaya dova jaya dova || 1 || Qanya vaoNaUnaad ANaUXao~apaaLa | sauvaNaa-caI kxmaLo vanamaaLa gaLa |

ra[- rKaumaabaa[- raNaIyaa sakxLa | AaovaaLItaI rajaa ivazaobaa saaMvaLa || jaya dova jaya dova jaya paaMDurMgaa hao hir paaMDurMgaa |

rKaumaa[- vallaBaa ra[-cyaa vallaBaa paavao ijavalagaa | jaya dova jaya dova || 2 || AaovaaLU Aartyaa kuxva-MDËa yaotaI | caMd`BaagaomaQyao saaoDuinayaa dotaI |

idMD\yaa pataakxa vaOYNava naacataI | paMZrIcaa maihmaaàWarkoxcaa maihmaa vaNaa-vaa ikxtaI || jaya dova jaya dova jaya paaMDurMgaa hao hir paaMDurMgaa |

rKaumaa[- vallaBaa ra[-cyaa vallaBaa paavao ijavalagaa | jaya dova jaya dova || 3 || AaYaaZI kxaita-kxI Ba@tajana yaotaI hao saaQaujana yaotaI | caMd`BaagaomaQyao snaanaoM jao kxirtaI |

dSa-nahoLamaa~ao tayaaM haoya mau@taI | koxSavaasaI naamadovaàmaaQavaasaI naamadova Baavao AaovaaLItaI || jaya dova jaya dova jaya paaMDurMgaa hao hir paaMDurMgaa |

rKaumaa[- vallaBaa ra[-cyaa vallaBaa paavao ijavalagaa | jaya dova jaya dova || 4 ||

7. || iva$laacaI AartaI || (yao[- hao iva$lao) yao[- hao iva$lao maaJao maa{laI yao || inaZLavarI kxr zovaUina vaaT maI paahoM || QaR. ||

Aailayaa gaoilayaa hataIM QaaDI inaraopa || paMZrpaurIM Aaho maaJaa maayabaapa || yao[- hao iva$lao maaJao maa{laI yao || inaZLavarI kxr zovaUina vaaT maI paahoM || 1 ||

ipavaLa paItaaMbar kOxsaa gaganaIM JaLkxlaa | gar]Davair baOsaaoina maaJaa kOxvaarI Aalaa || yao[- hao iva$lao maaJao maa{laI yao || inaZLavarI kxr zovaUina vaaT maI paahoM || 2 ||

ivazaobaacaoM rajya AamhaM inatya idpavaaLI || ivaYNaudasa naamaa jaIvaoMBaavaoM AaovaaLI || yao[- hao iva$lao maaJao maa{laI yao || inaZLavarI kxr zovaUina vaaT maI paahoM || 3 || Asaao nasaao Baava AamhaM tauiJayaa zayaaM | kRxpaa_iYT paaho maaJyaa paMZrIrayaa ||

yao[- hao iva$lao maaJao maa{laI yao || inaZLavarI kxr zovaUina vaaT maI paahoM || 4 ||

Page 6: ||SHREE GANESHAY NAMAH|| मराठी रती स ंग्रहusarani.com/files/documents/मराठी-आरती-संग्रह-(MARATHI... · (MARATHI AARATI SANGRAH)

8. || Ea`IkRxYNaacaI AartaI || AaovaaLUM AartaI maaJyaa madna gaaopaaLa | SaamasauMdr gaLaM vaOjayaMtaI maaLa || QaR. ||

carNakxmala jyaacao Aitasaukuxmaar | Qvajavaja`aMkuxSa baIdacao taaoDr || AaovaaLUM AartaI maaJyaa madna gaaopaaLa | SaamasauMdr gaLaM vaOjayaMtaI maaLa || 1 ||

naaiBakxmala jyaacaoM ba`ÓyaacaoM sqaana | =dyaIM padkx SaaoBao Ea`IvatsalaaMCna || AaovaaLUM AartaI maaJyaa madna gaaopaaLa | SaamasauMdr gaLaM vaOjayaMtaI maaLa || 2 ||

mauKakxmala paahtaaM saUyaa-icayaa kxaoTI | vaoQalaoM maanasa harpalaI _iYT || AaovaaLUM AartaI maaJyaa madna gaaopaaLa | SaamasauMdr gaLaM vaOjayaMtaI maaLa || 3 ||

jaiDtamaugauT jyaacao dOidpyamaana | taoNaoM taojaoM kxaoMdlaoM AvaGaoM i~aBauvana || AaovaaLUM AartaI maaJyaa madna gaaopaaLa | SaamasauMdr gaLaM vaOjayaMtaI maaLa || 4 ||

ekxa janaad-naIM doiKayalaoM r}pa || r}pa paahaoM jaataaM AvaGaoM JaalaoM tad`Upa || AaovaaLUM AartaI maaJyaa madna gaaopaaLa | SaamasauMdr gaLaM vaOjayaMtaI maaLa || 5 ||

9. || Ea`IdSaavataaraMcaI AartaI || AartaI sapa`oma jaya jaya iva$la parbaÓ | Ba>xsaMkxTIM naanaa svar}paIM sqaapauina svaQama- || QaR. ||

AMbaPYaIkxarNaoM gaBa-vaasa saaoSaIsaI | vaod naolao caaor}ina ba`Óa AaNauinayaaM dosaI | matsyar}paI naarayaNa saptaih saagar QauMDIsaI | hsta laagataaM tauJaa SaMKaasaura var dosaI ||

AartaI sapa`oma jaya jaya iva$la parbaÓ || 1 || rsaataLasaI jaataaM paRqvaI paazIvar GaosaI | paraopakxarasaazIM dovaa kxasava JaalaasaI | daZo Qar}ina paRqvaI naotaaM varahr}pa haosaI | pa`lhadakxarNaoM narhrI staMBaIM gaurgaursaI ||

AartaI sapa`oma jaya jaya iva$la parba`Ó || 2 || paaMcavao Avataar baiLcyaa Waralaa jaasaI | iBaXao sqaL maagaunaI baiLlaa paataaLIM naosaI |

sava- samapa-Na koxlaoM mhNauina pa`saÙa tyaa haosaI | vaamanar}pa Qar}ina baiLcyaa WarI itaYzsaI || AartaI sapa`oma jaya jaya iva$la parbaÓ || 3 ||

sahs~aajau-na maatalaa janadgnaIcaa vaQa koxlaa | kxYTI tao roNaukxa mhNauina sahs~aajau-na vaiQalaa | ina:Xa~aI paRqvaI dana idQalaI ivapa`alaa | sahavaa Avataar parSaurama pa`gaTlaa ||

AartaI sapa`oma jaya jaya iva$la parba`Ó || 4 || maatalaa ravaNa savaa- {pad`va koxlaa | taohitasa kxaoTI dova baMdI hirlaoM isataolaa |

ipataRvacanaasaazI ramaoM vanavaasa koxlaa | imaLvauina vaanarsaonaa rajaa rama pa`gaTlaa || AartaI sapa`oma jaya jaya iva$la parba`Ó || 5 ||

Page 7: ||SHREE GANESHAY NAMAH|| मराठी रती स ंग्रहusarani.com/files/documents/मराठी-आरती-संग्रह-(MARATHI... · (MARATHI AARATI SANGRAH)

dovakxIàvasaudova baMdI maaocana tvaaM koxlao | naMdaGairM jaa{}ina inajasauKa gaaokuxLa idQalao |

gaaorsacaaorI kxirtaaM navalaXa gaaopaaL imaLivalao | gaaoipakxaMcao pa`oma paahuina Ea`IkRxYNa Baulalao || AartaI sapa`oma jaya jaya iva$la parba`Ó || 6 ||

baaOw kxlaMkxI kxilayaugaIM AQama- ha AvaGaa | saaoDUna idQalaa Qama- mhNaUnaI na idsasaI dovaa | mlaoMcCmad-na kxrIsaI mhNaunaI kxlaMkxI koxSavaa | baihrvaI jaanhvaI VavaI inajasauKaa–naMdacaI saovaa ||

AartaI sapa`oma jaya jaya iva$la parba`Ó || 7 ||

10. || Ea`I&aanadovaacaI AartaI ||

AartaI &aanarajaa | mahakOxvalyataojaa | saoivataI saaQausaMta | manau vaoQalaa maaJaa || AartaI &aanarajaa || QaR. ||

laaopalao &aana jagaIM | ihta naoNataI kxaoNaI | Avataar paaMDurMga | naama zoivalaoM &aanaI || AartaI &aanarajaa | mahakOxvalyataojaa | saoivataI saaQausaMta |

manau vaoQalaa maaJaa || AartaI &aanarajaa || 1 || kxnakxacao taaT kxrIM | {Byaa gaaoipakxa naarI | naard tauMbarhI | saama gaayana kxrI ||

AartaI &aanarajaa | mahakOxvalyataojaa | saoivataI saaQausaMta | manau vaoQalaa maaJaa || AartaI &aanarajaa || 2 ||

pa`gaT gau+ baaolao | ivaEva ba`Óica koxlaoM | ramaa janaad-naI | paayaI mastakx zoivalao || AartaI &aanarajaa | mahakOxvalyataojaa | saoivataI saaQausaMta |

manau vaoQalaa maaJaa || AartaI &aanarajaa || 3 ||

11. || Ea`IekxnaaqaacaI AartaI ||

AartaI ekxnaaqaa || maharajaa samaqaa- | i~aBauvanaIM taUMica qaaor | jagad\gaur} jaga\Ùaaqaa || AartaI ekxnaaqaa || QaR. ||

ekxnaaqa naama saar | vaodSaas~aaMcaoM gaUja | saMsaardu:Ka naasao | mahamaM~aaMcaoM baIja || AartaI ekxnaaqaa || maharajaa samaqaa- | i~aBauvanaIM taUMica qaaor |

jagad\gaur} jaga\Ùaaqaa || AartaI ekxnaaqaa || 1 || ekxnaaqa naama GaotaaM | sauKa vaaTlaoM ica<aa | AnaMta gaaopaaLdasa | QaNaI na pauro gaataaM ||

AartaI ekxnaaqaa || maharajaa samaqaa- | i~aBauvanaIM taUMica qaaor | jagad\gaur} jaga\Ùaaqaa || AartaI ekxnaaqaa || 2 ||

Page 8: ||SHREE GANESHAY NAMAH|| मराठी रती स ंग्रहusarani.com/files/documents/मराठी-आरती-संग्रह-(MARATHI... · (MARATHI AARATI SANGRAH)

12. || Ea`ItaukxaramaacaI AartaI ||

AartaI taukxaramaa || svaamaI sad\gaur}Qaamaa | saiccadanaMdmaUita- | paaya daKavaIM AamhaM || AartaI taukxaramaa || QaR. ||

raGavaoM saagaraMta | paaYaaNa taairlao | taOsao ho taukxaobaacao | ABaMga {dkxIM riXalao ||

AartaI taukxaramaa || svaamaI sad\gaur}Qaamaa | saiccadanaMdmaUita- | paaya daKavaIM AamhaM || AartaI taukxaramaa || 1 ||

tauikxtaaM taulanaosaI | ba`Ó taukxasaI AalaoM || mhNaaoina ramaoEvaroM | carNaIM mastakx zoivalaoM ||

AartaI taukxaramaa || svaamaI sad\gaur}Qaamaa | saiccadanaMdmaUita- | paaya daKavaIM AamhaM || AartaI taukxaramaa || 2 ||

13. || Ea`IramadasaacaI AartaI ||

AartaI ramadasaa || Ba>xivar>x [-Saa | {gavalaa &aanasaUya- | {jaLaonaI pa`kxaSa || AartaI ramadasaa || QaR. ||

saaXaata\ SaMkxracaa | Avataar maar}taI | kxilamaajaIM taoica jaalaI | ramadasaacaI maUtaI- ||

AartaI ramadasaa || Ba>xivar>x [-Saa | {gavalaa &aanasaUya- | {jaLaonaI pa`kxaSa || AartaI ramadasaa || 1 || vaIsahI dSakxaMcaa | dasabaaoQa gaMqa koxlaa |

jaDjaIvaaM {wirlaoM | naRpa iSavaasaI taairlaoM || AartaI ramadasaa || Ba>xivar>x [-Saa | {gavalaa &aanasaUya- |

{jaLaonaI pa`kxaSa || AartaI ramadasaa || 2 || ba`Ócaya- va`ta jyaaMcao | ramar}pa saRiYT paaho |

kxlyaaNa itahIM laaokxIM | saamaqya- sad\gaur}paaya || AartaI ramadasaa || Ba>xivar>x [-Saa |

{gavalaa &aanasaUya- | {jaLaonaI pa`kxaSa || AartaI ramadasaa || 3 ||

Page 9: ||SHREE GANESHAY NAMAH|| मराठी रती स ंग्रहusarani.com/files/documents/मराठी-आरती-संग्रह-(MARATHI... · (MARATHI AARATI SANGRAH)

14. || Ea`Isaa[-baabaaMcaI AartaI ||

AartaI saa[-baabaa || saaOKyadataara jaIvaa | carNarjataLIM inaja dasaaM ivasaaMvaa | Ba>xaM ivasaavaa || AartaI saa[-baabaa || QaR. ||

jaaLuinayaaM AnaMga | svasvar}paIM raho dMga | maumauXaujanaa davaI | inaja DaoLaM Ea`IrMga ||

AartaI saa[-baabaa || saaOKyadataara jaIvaa | carNarjataLIM inaja dasaaM ivasaaMvaa | Ba>xaM ivasaavaa || AartaI saa[-baabaa || 1 ||

jayaa manaIM jaOsaa Baava | tayaa taOsaa AnauBava | daivasaI dyaaGanaa | eosaI hI tauJaI maava || AartaI saa[-baabaa || saaOKyadataara jaIvaa |

carNarjataLIM inaja dasaaM ivasaaMvaa | Ba>xaM ivasaavaa || AartaI saa[-baabaa || 2 || taumacaoM naama GyaataaM | hro saMsaRitavyaqaa |

AgaaQa tava kxrNaI | maaga- daivasaI Anaaqaa || AartaI saa[-baabaa || saaOKyadataara jaIvaa |

carNarjataLIM inaja dasaaM ivasaaMvaa | Ba>xaM ivasaavaa || AartaI saa[-baabaa || 3 || kxilayaugaIM Avataar | sagauNaba`Ó saacaar | AvataINa- Jaalaasao | svaamaI d<a idgaMbar || AartaI saa[-baabaa || saaOKyadataara jaIvaa |

carNarjataLIM inaja dasaaM ivasaaMvaa | Ba>xaM ivasaavaa || AartaI saa[-baabaa || 4 || Aaza idvasaaM gaur}vaarIM | Ba>x kxirtaI vaarI |

pa`Baupad pahavayaa | BavaBaya inavaarI || AartaI saa[-baabaa || saaOKyadataara jaIvaa |

carNarjataLIM inaja dasaaM ivasaaMvaa | Ba>xaM ivasaavaa || AartaI saa[-baabaa || 5 || maaJaa inajad`vya zovaa | tava carNarjasaovaa | maagaNaoM hoMica AataaM | taumhaM dovaaiQadovaa ||

AartaI saa[-baabaa || saaOKyadataara jaIvaa | carNarjataLIM inaja dasaaM ivasaaMvaa | Ba>xaM ivasaavaa || AartaI saa[-baabaa || 6 ||

[icCta dIna caatakx | inama-L taaoya inajasauKa | paajaavaoM maaQavaa yaa | saaMBaaL AapaulaI Baakx || AartaI saa[-baabaa || saaOKyadataara jaIvaa |

carNarjataLIM inaja dasaaM ivasaaMvaa | Ba>xaM ivasaavaa || AartaI saa[-baabaa || 7 ||

Page 10: ||SHREE GANESHAY NAMAH|| मराठी रती स ंग्रहusarani.com/files/documents/मराठी-आरती-संग्रह-(MARATHI... · (MARATHI AARATI SANGRAH)

15. || jaya saMtaaoYaI maataa AartaI || maOM taao AartaI {taar}M ro saMtaaoYaI maataa kxI | jaya jaya saMtaaoYaI maataa jaya jaya maa^M |

jaya jaya saMtaaoYaI maataa jaya jaya maaM || baDI mamataa hO, baDa pyaar maa^M kxI AaMKaao maoM | maaM kxI AaMKaaoM maoM | baDI kr}Naa maayaa dulaar maa^M kxI AaMKaao maoM | maa^M kxI AaMKaaoM maoM | @yaUM na doKaUM maOM baarmabaar maaM kxI AaKaaoM maoM | maaM kxI AaMKaaoM maoM |

idKao hr GaDI | idKao hr GaDI nayaa camatkxar maa^M kxI AaMKaao maoM | naRtya kxr}M Cuma Cuma Jama Jamaa Jama Jauma Jauma JaaMkxI inahar}M ro |

Aao pyaarI pyaarI JaaMkxI inahar}M ro || maOM taao AartaI {taar}M ro saMtaaoYaI maataa kxI | jaya jaya saMtaaoYaI maataa jaya jaya maa^M |

jaya jaya saMtaaoYaI maataa jaya jaya maaM || 1 || sada haotaI hO jaya jayakxar maa^M kox maMidr maoM | maa^M kox maMidr maoM |

ina<a JaaMJar kxI haoe Janakxar maa^M kox maMidr maoM | maa^M kox maMidr maoM | sada maMijaro kxrtao paukxar maa^M kox maMidr maoM | maaM kox maMidr maoM |

idKao hr GaDI | idKao hr GaDI nayaa camatkxar maa^M kox maMidr maoM | dIpa Qar}M QaUpa kxr}M pa`oma saihta Bai>x kxr}M jaIvana sauQaar}M ro |

Aao pyaara pyaara jaIvana sauQaar}M ro || maOM taao AartaI {taar}M ro saMtaaoYaI maataa kxI | jaya jaya saMtaaoYaI maataa jaya jaya maa^M |

jaya jaya saMtaaoYaI maataa jaya jaya maaM || 2 ||

16. || pa`diXaNaa || Qanya Qanya hao pa`diXaNaa sad\gaur}rayaacaI |

JaalaI tvara saurvaraM | ivamaana {tarayaacaI || QaR. || padaopadIM Apaar Jaalyaa pauNyaacyaa raSaI |

sava-ih taIqao-M GaDlaI AamhaM Aaidkxr}ina kxaSaI || Qanya Qanya hao pa`diXaNaa sad\gaur}rayaacaI |

JaalaI tvara saurvaraM | ivamaana {tarayaacaI || 1 || maRdMga TaL Zaola Ba@ta Baavaaqao-M gaataI |

naamasaMkxIta-naoM ba`ÓanaMdoM naacataI || Qanya Qanya hao pa`diXaNaa sad\gaur}rayaacaI |

JaalaI tvara saurvaraM | ivamaana {tarayaacaI || 2 ||

Page 11: ||SHREE GANESHAY NAMAH|| मराठी रती स ंग्रहusarani.com/files/documents/मराठी-आरती-संग्रह-(MARATHI... · (MARATHI AARATI SANGRAH)

kxaoiT baÓhtyaa hrtaI kxirtaaM dMDvata | laaoTaMgaNa GaailataaM maaoXa laaoLo paayaaMta || Qanya Qanya hao pa`diXaNaa sad\gaur}rayaacaI |

JaalaI tvara saurvaraM | ivamaana {tarayaacaI || 3 || gaur}Bajanaacaa maihmaa na kxLo AagamaaàinagamaaMsaI |

AnauBava tao jaaNataI jao gaur}paidMcao rihvaasaI | Qanya Qanya hao pa`diXaNaa sad\gaur}rayaacaI |

JaalaI tvara saurvaraM | ivamaana {tarayaacaI || 4 || pa`diXaNaa kxr}ina doh BaavaoM vaaihlaa |

Ea`IrMgaatmaja iva$la pauZoM {Baa raihlaa | Qanya Qanya hao pa`diXaNaa sad\gaur}rayaacaI |

JaalaI tvara saurvaraM | ivamaana {tarayaacaI || 5 ||

17. || pa`aqa-naa ||

GaalaIna laaoTaMgaNa vaMdIna carNa | DaoLËaina paaihna r}pa tauJao ho | pa`omao AailaMgana AanaMdo paUijana | Baavao AaovaaiLna mhNao naamaa || 1 ||

tvamaova maataa ca ipataa tvamaova | tvamaova baMQauEca saKaa tvamaova | tvamaova ivaVa d`ivaNaM tvamaova | tvamaova sava-M mama dova dova || 2 ||

kxayaona vaacaa manasaoMid`yaOvaa- | bauwËatmanaa vaa pa`kRxita svaBaavaata\ | kxraoima yaVta sakxlaM parsmaO | naarayaNaayaita samapa-yaaima || 3 || AcyautaM kxoSavaM rama naarayaNaM | kRxYNa damaaodrM vaasaudovaM hirM |

Ea`IQarM maaQavaM gaaoipakxa vallaBaM | jaanakxI naayakMx ramacaMd`M Bajao || 4 || hro rama hro rama rama rama hro hro |

hro kRYNa hro kRYNa kRYNa kRYNa hro hro | hro rama hro rama rama rama hro hro |

hro kRYNa hro kRYNa kRYNa kRYNa hro hro ||

Page 12: ||SHREE GANESHAY NAMAH|| मराठी रती स ंग्रहusarani.com/files/documents/मराठी-आरती-संग्रह-(MARATHI... · (MARATHI AARATI SANGRAH)

18. || pa`aqa-naa || sada sava-da yaaoga tauJaa GaDavaa | tauJao kxarNaI doh maaJaa paDavaa | {paoXau nakxao gauNavaMtaa AnaMtaa | rGaunaayakxa maagaNao hocaI Aataa |

jaya jaya rGauvaIr samaqa- || jyaa jyaa izkxaNaI mana jaaya maaJao | tyaa tyaa izkxaNaI inajar}pa tauJao |

maI zoivataao mastakx jyaa izkxaNaI | taoqao sad\gaur} tauJao paaya daonhI | jaya jaya rGauvaIr samaqa- ||

19. || pa`aqa-naa || maaoryaa maaoryaa maI baaL taanho | tauJaIca saovaa kxr} kxaya jaaNao | Anyaaya maaJao kxaoTyaana kxaoTI | maaoroEvara baa tau Gaala paaoTI |

gaNapataI baappaa maaoryaa || maMgalamaUtaI- maaoryaa ||

Dma Dma Dma Dma Dmar} vaajao | Dmar} vaajao | Dmar}cyaa naadata | Dmar}cyaa naadata maaJaa maaoryaa naacao |

GaNa GaNa GaNa GaNa GaMTa vaajao | GaMTa vaajao | GaMTocyaa naadata | GaMTocyaa naadata maaJaa maaoryaa naacao |

gaNapataI baappaa maaoryaa || maMgalamaUtaI- maaoryaa ||

Ea`I saa[- gaNaoSaaotsava maMDL, {sarNaI.

www.usarani.com