shree ram rakhsha

1
ी याभया तोभ ्॥ ी गणेशाम नभ ॥ अम ीयाभयातोभम । फुधकौशशकऋषष । ीसीतायाभचरो देवता । अनुषुऩ् छद । सीता शत । ीभ हनुभान् कीरकभ ् । ीयाभचरीमथे जऩे षवननमोग । अथ मानभ् । मामेदाजानुफाह तशयधनुष । फऩधासनथभ् । ऩीत वासो वसान नवकभरदरऩधिने सनभ ् । वाभाकाऱढसीताभुखकभरशभररोचन नीयदाबभ ् । नानारकायदी दधतभु रजटाभडन याभचरभ ् ॥ इनत मानभ् । चरयत यघुनाथम शतकोटटषवतयभ् । एकै कभय ऩुसा भहाऩातकनाशनभ् ॥ १ ॥ मावा नीरोऩरमाभ याभ याजीवरोचनभ् । जानकीरभणोऩेत जटाभुक टभडतभ ् ॥ २ ॥ साशसतूणधनुफािणऩाण नत चयातकभ ् । वरीरमा जगातुभाषवबूितभज षवबुभ ् ॥ ३॥ याभया ऩठेत् ाऻ ऩाऩघनी सविकाभदाभ् । शयो भे याघव ऩातु बार दशयथाभज ॥ ४ ॥ कौसमेमो शौ ऩातु षवाशभषम ुनत । ाण ऩातु भखाता भुख सौशभवसर ॥ ५ ॥ जा षवनानध ऩातु , कठ बयतवदत । कधौ टदमामुध ऩातु , बुजौ बनेशकाभुिक ॥ ६ ॥ कयौ सीताऩनत ऩातु लदम जाभदमजत् । भम ऩातु खयवसी नाशब जाफवदाम ॥ ७ ॥ सुीवेश कटी ऩातु सथथनी हनुभबु । ऊऱ यघूभ ऩातु यक रषवनाशक त् ॥ ८ ॥ जानुनी सेतुक त् ऩातु जघे दशभुखातक । ऩादौ षवबीषणीद ऩातु याभोऽणखर वऩु ॥ ९ ॥ एता याभफरोऩेता या म सुक ती ऩठे त ् । स चयामु सुखी ऩुी षवजमी षवनमी बवेत् ॥ १० ॥ ऩातारबूतरमोभ चारयणछधचारयण । न रषु भषऩ शताते यत याभनाभशब ॥ ११ ॥ याभेनत याभबरेनत याभचरेनत वा भयन् । नयो न शरमते ऩाऩैबुित भुत च षवदनत ।। १२ ॥ जगजैेकभेण याभनानाशबयतभ ् । म कठे धायमेम कयथा सविशसदम ॥ १३ ॥ वऩजयनाभेदभ मो याभकवच भयेत् । अमाहताऻ सवि रबते जमभगरभ ् ॥ १४ ॥ आटदषवान् मथा वने याभयाशभभा हय । तथा शरणखतवान् ात फुो फुधकौशशक ॥ १५ ॥ आयाभ कऩव ाणा षवयाभ सकराऩदाभ् । अशबयाभिरोकाना याभ ीभान् स न बु ॥ १६ ॥ तरणौ ऱऩसऩनौ सुक भायौ भहाफरौ । ऩुडयीक षवशाराौ चीयक णाजनाफयौ ॥ १७ ॥ परभूराशशनौ दातौ ताऩसौ हचारयणौ । ऩुौ दशयथमैतौ ातयौ याभरभणौ ॥ १८ ॥ शयमौ सविसवाना े सौ सविधनुभताभ् । य क रननहतायौ ामेता नो यघूभौ ॥ १९ ॥ आसजधनुषाषवषुऩ शावमाशुगननषगसगनौ । यणाम भभ याभरभणावत ऩथ सदैव गछताभ् ॥ २० ॥ सन कवची खगी चाऩफाणधयो मुवा । गछन् भनोयथोऽभाक याभ ऩातु सरभण ॥ २१ ॥ याभो दाशयथ शूयो रभणानुचयो फरी । काक थ ऩुरष ऩूणि कौसमेमो यघूभ ॥ २२ ॥ वेदातवेनो मऻेश ऩुयाणऩुरषोभ । जानकीवरब ीभानभेमऩयाभ ॥ २३ ॥ इमेतानन जऩेनम भदत मावत । अभेधाधक ऩुम सानोनत न सशम ॥ २४ ॥ याभदूवािदरमाभ ऩधा ऩीतवाससभ् । तुवत नाभशबटदिमैनि ते ससारयणो नय ॥ २५ ॥ याभ रभणऩूविज यघुवय सीताऩनत सुदयभ् । काक थ करणाणिव गुणननध षवषम धाशभिकभ् ॥ याजेर समसध दशयथतनम माभर शातभूनतिभ् । वदे रोकाशबयाभ यघुक रनतरक याघव यावणारयभ् ॥ २६ ॥ याभाम याभबराम याभचराम वेधसे । यघुनाथाम नाथाम सीतामा ऩतमे नभ ॥ २७ ॥ ीयाभ याभ यघुनदन याभ याभ । ीयाभ याभ बयताज याभ याभ ॥ ीयाभ याभ यणककि श याभ याभ । ीयाभ याभ शयण बव याभ याभ ॥ २८ ॥ ीयाभचरचयणौ भनसा भयाशभ । ीयाभचरचयणौ वचसा ग णाशभ ॥ ीयाभचरचयणौ शशयसा नभाशभ । ीयाभचरचयणौ शयण ऩने ॥ २९ ॥ भाता याभो भऩता याभचर । वाभी याभो भसखा याभचर ॥ सविव भे याभचरो दमारु । नाम जाने नैव जाने न जाने ॥ ३० ॥ दणे रभणो मम वाभे तु जनकाभजा । ऩुयतो भारनतमिम त वदे यघुनदनभ् ॥ ३१ ॥ रोकाशबयाभ यणयगधीय याजीवने यघुवशनाथभ् । कारमऱऩ करणाकय त ीयाभचर शयण ऩने ॥ ३२ ॥ भनोजव भारततुमवेग जतेरम फुषभता वरयसभ ् । वाताभज वानयमूथभुम ीयाभदूत शयण ऩने ॥ ३३ ॥ जत याभयाभेनत भधुय भधुयायभ ् । आर कषवताशाखा वदे वाभीककोकरभ् ॥ ३४ ॥ आऩदाभऩहतािय दाताय सविसऩदाभ् । रोकाशबयाभ ीयाभ बूमो बूमो नभामहभ ् ॥ ३५ ॥ बजिन बवफीजानाभजिन सुखसऩदाभ ् । तजिन मभदूताना याभयाभे नत गजि नभ् ॥ ३६ ॥ याभो याजभणण सदा षवजमते याभ यभेश बजे । याभेणाशबहता ननशाचयचभू याभाम तभै नभ ॥ याभानात ऩयामण ऩयतय याभम दासोऽमहभ् । याभे चरम सदा बवतु भे बो याभ भाभुय ॥ ३७ ॥ याभयाभेनत याभेनत यभे याभे भनोयभे । सहिनाभतुम याभनाना वयानने ॥ ३८ ॥ इनत ीफुधकौशशकषवयचत ीयाभयातो सऩूणिभ ् । ॥ ीसीतायाभचराऩिणभतु ॥ ॥ शुब बवतु ॥ ॥ ॐ शात शात शात ॥

Upload: chander-g-menghani-menghani

Post on 11-Jun-2015

73 views

Category:

Spiritual


4 download

DESCRIPTION

SHREE RAM RAKSHA CHANDER G MENGHANI [email protected]

TRANSCRIPT

Page 1: Shree ram rakhsha

श्री याभयऺा स्तोत्रभ॥्

श्री गणेशाम नभ् ॥ अस्म श्रीयाभयऺास्तोत्रभन्त्त्रस्म ।

फुधकौशशकऋषष् । श्रीसीतायाभचन्त्रो देवता ।

अनुषु्टऩ ्छन्त्द् । सीता शक्त् । श्रीभद् हनुभान ्कीरकभ ्।

श्रीयाभचन्त्रप्रीत्मथे जऩे षवननमोग् । अथ ध्मानभ ्।

ध्मामेदाजानुफाहुुं धतृशयधनुषुं । फद्धऩद्मासनस्थभ ्।

ऩीतुं वासो वसानुं नवकभरदरस्ऩर्धिनेत्रुं प्रसन्त्नभ ्। वाभाङ्कारूढसीताभुखकभरशभरल्रोचनुं नीयदाबभ ्। नानारङ्कायदीप्तुं दधतभरुुजटाभण्डनुं याभचन्त्रभ ्॥

इनत ध्मानभ ्। चरयतुं यघुनाथस्म शतकोटटप्रषवस्तयभ ्।

एकैकभऺयुं ऩुुंसाुं भहाऩातकनाशनभ ्॥ १ ॥ ध्मात्वा नीरोत्ऩरश्माभुं याभुं याजीवरोचनभ ्। जानकीरक्ष्भणोऩेतुं जटाभुकुटभण्ण्डतभ ्॥ २ ॥

साशसतूणधनुफािणऩाणणुं नतुं चयान्त्तकभ ्। स्वरीरमा जगत्त्रातुभाषवबूितभजुं षवबुभ ्॥ ३॥ याभयऺाुं ऩठेत ्प्राऻ् ऩाऩघनीुं सविकाभदाभ ्। शशयो भे याघव् ऩातु बारुं दशयथात्भज् ॥ ४ ॥ कौसल्मेमो दृशौ ऩातु षवश्वाशभत्रषप्रम् शु्रनत् ।

घ्राणुं ऩातु भखत्राता भुखुं सौशभत्रत्रवत्सर् ॥ ५ ॥ ण्जह्ाुं षवद्याननर्ध् ऩातु, कण्ठुं बयतवण्न्त्दत् ।

स्कन्त्धौ टदव्मामुध् ऩातु, बुजौ बग्नेशकाभुिक् ॥ ६ ॥ कयौ सीताऩनत् ऩातु रृदमुं जाभदग्न्त्मण्जत ्।

भध्मुं ऩातु खयध्वुंसी नाशब ुं जाम्फवदाश्रम् ॥ ७ ॥ सुग्रीवेश् कटी ऩातु सण्थथनी हनुभत्प्रबु् । ऊरू यघूत्तभ् ऩातु यऺ्कुरषवनाशकृत ्॥ ८ ॥ जानुनी सेतुकृत ्ऩातु जङ्घे दशभुखान्त्तक् ।

ऩादौ षवबीषणश्रीद् ऩातु याभोऽणखरुं वऩु् ॥ ९ ॥ एताुं याभफरोऩेताुं यऺाुं म् सुकृती ऩठेत ्।

स र्चयामु् सुखी ऩतु्री षवजमी षवनमी बवेत ्॥ १० ॥ ऩातारबूतरव्मोभ चारयणश्छद्मचारयण् ।

न रषु्टभषऩ शतास्ते यक्षऺतुं याभनाभशब् ॥ ११ ॥ याभेनत याभबरेनत याभचन्त्रेनत वा स्भयन ्।

नयो न शरप्मते ऩाऩैबुिक्तुं भकु्तुं च षवन्त्दनत ।। १२ ॥ जगज्जैत्रेकभन्त्त्रेण याभनाम्नाशबयक्षऺतभ ्।

म् कन्त्ठे धायमेत्तस्म कयस्था् सविशसध्दम् ॥ १३ ॥ वज्रऩञ्जयनाभेदभुं मो याभकवचुं स्भयेत ्।

अव्माहताऻ् सवित्र रबते जमभङ्गरभ ्॥ १४ ॥ आटदष्टवान ्मथा स्वप्ने याभयऺाशभभाुं हय् ।

तथा शरणखतवान ्प्रात् प्रफुद्धो फुधकौशशक् ॥ १५ ॥ आयाभ् कल्ऩवृऺ ाणाुं षवयाभ् सकराऩदाभ ्।

अशबयाभण्िरोकानाुं याभ् श्रीभान ्स न् प्रबु् ॥ १६ ॥ तरुणौ रूऩसुंऩन्त्नौ सुकुभायौ भहाफरौ ।

ऩुण्डयीक षवशाराऺौ चीयकृष्णाण्जनाम्फयौ ॥ १७ ॥ परभूराशशनौ दान्त्तौ ताऩसौ ब्रह्मचारयणौ ।

ऩुत्रौ दशयथस्मैतौ भ्रातयौ याभरक्ष्भणौ ॥ १८ ॥ शयण्मौ सविसत्वानाुं शे्रष्ठौ सविधनुष्भताभ ्।

यऺ् कुरननहन्त्तायौ त्रामेताुं नो यघूत्तभौ ॥ १९ ॥ आत्तसज्जधनुषाषवषुस्ऩशृावऺमाशगुननषङ्गसङ्र्गनौ ।

यऺणाम भभ याभरक्ष्भणावग्रत् ऩर्थ सदैव गच्छताभ ्॥ २० ॥

सुंनद्ध् कवची खड्गी चाऩफाणधयो मुवा । गच्छन ्भनोयथोऽस्भाकुं याभ् ऩातु सरक्ष्भण् ॥ २१ ॥

याभो दाशयर्थ् शयूो रक्ष्भणानुचयो फरी । काकुत्स्थ् ऩुरुष् ऩूणि् कौसल्मेमो यघूत्तभ् ॥ २२ ॥

वेदान्त्तवेद्यो मऻेश् ऩुयाणऩुरुषोत्तभ् । जानकीवल्रब् श्रीभानप्रभेमऩयाक्रभ् ॥ २३ ॥ इत्मेतानन जऩेण्न्त्नत्मुं भद्भत् श्रद्धमाण्न्त्वत् ।

अश्वभेधार्धकुं ऩुण्मुं सम्प्राप्नोनत न सुंशम् ॥ २४ ॥ याभुंदवूािदरश्माभुं ऩद्माऺुं ऩीतवाससभ ्।

स्तुवण्न्त्त नाभशबटदिव्मैनि ते सुंसारयणो नय् ॥ २५ ॥ याभुं रक्ष्भणऩूविजुं यघुवयुं सीताऩनतुं सुन्त्दयभ ्।

काकुत्स्थुं करुणाणिवुं गुणननर्धुं षवप्रषप्रमुं धाशभिकभ ्॥ याजेन्त्रुं सत्मसन्त्धुं दशयथतनमुं श्माभरुं शान्त्तभूनत िभ ्।

वन्त्दे रोकाशबयाभुं यघुकुरनतरकुं याघवुं यावणारयभ ्॥ २६ ॥ याभाम याभबराम याभचन्त्राम वेधसे ।

यघुनाथाम नाथाम सीतामा् ऩतमे नभ् ॥ २७ ॥ श्रीयाभ याभ यघुनन्त्दन याभ याभ । श्रीयाभ याभ बयताग्रज याभ याभ ॥ श्रीयाभ याभ यणककि श याभ याभ ।

श्रीयाभ याभ शयणुं बव याभ याभ ॥ २८ ॥ श्रीयाभचन्त्रचयणौ भनसा स्भयाशभ । श्रीयाभचन्त्रचयणौ वचसा गणृाशभ ॥ श्रीयाभचन्त्रचयणौ शशयसा नभाशभ ।

श्रीयाभचन्त्रचयणौ शयणुं प्रऩदे्य ॥ २९ ॥ भाता याभो भण्त्ऩता याभचन्त्र् । स्वाभी याभो भत्सखा याभचन्त्र् ॥ सविस्वुं भे याभचन्त्रो दमारु् ।

नान्त्मुं जाने नैव जाने न जाने ॥ ३० ॥ दक्षऺणे रक्ष्भणो मस्म वाभे तु जनकात्भजा । ऩुयतो भारुनतमिस्म तुं वन्त्दे यघुनन्त्दनभ ्॥ ३१ ॥ रोकाशबयाभुं यणयङ्गधीयुं याजीवनेत्रुं यघुवुंशनाथभ ्।

कारुण्मरूऩुं करुणाकयुं तुं श्रीयाभचन्त्रुं शयणुं प्रऩदे्य ॥ ३२ ॥ भनोजवुं भारुततुल्मवेगुं ण्जतेण्न्त्रमुं फुषद्धभताुं वरयष्ठभ ्। वातात्भजुं वानयमूथभुख्मुं श्रीयाभदतूुं शयणुं प्रऩदे्य ॥ ३३ ॥

कूजन्त्तुं याभयाभेनत भधुयुं भधुयाऺयभ ्। आरुह्य कषवताशाखाुं वन्त्दे वाल्भीकककोककरभ ्॥ ३४ ॥

आऩदाभऩहताियुं दातायुं सविसुंऩदाभ ्। रोकाशबयाभुं श्रीयाभुं बूमो बूमो नभाम्महभ ्॥ ३५ ॥

बजिनुं बवफीजानाभजिनुं सुखसुंऩदाभ ्। तजिनुं मभदतूानाुं याभयाभेनत गजिनभ ्॥ ३६ ॥ याभो याजभणण् सदा षवजमते याभुं यभेशुं बजे । याभेणाशबहता ननशाचयचभू याभाम तस्भै नभ् ॥

याभान्त्नाण्स्त ऩयामणुं ऩयतयुं याभस्म दासोऽस्म्महभ ्। याभे र्चत्तरम् सदा बवतु भे बो याभ भाभुद्धय ॥ ३७ ॥

याभयाभेनत याभेनत यभे याभे भनोयभे । सहिनाभतत्तलु्मुं याभनाम्ना वयानने ॥ ३८ ॥

इनत श्रीफुधकौशशकषवयर्चतुं श्रीयाभयऺास्तोत्रुं सम्ऩूणिभ ्। ॥ श्रीसीतायाभचन्त्राऩिणभस्तु ॥

॥ शबुुं बवतु ॥ ॥ ॐ शाण्न्त्त् शाण्न्त्त् शाण्न्त्त् ॥