soundarya lahari in sanskrit - · pdf file soundarya lahari in sanskrit soundarya lahari...
Embed Size (px)
TRANSCRIPT

http://devistotrams.blogspot.com/
Soundarya Lahari in Sanskrit Soundarya Lahari – Sanskrit Lyrics (Text)
Soundarya Lahari – Sanskrit Script
रचन: आ�द श�कराचाय�
थम भागः – आन�द लह�र
भुमौ�खिलत पादानाम ्भूिमरेवा वल"बनम ्।
%वयी जाता पराधानाम ्%वमेव शरणम ्िशवे ॥
िशवः श+%या यु,ो य�द भवित श,ः भ.वतु ं
न चेदेवं देवो न खलु कुशलः �प0�दतुम.प।
अत�%वाम ्आरा2यां ह�र-हर-.व�र�चा�दिभ र.प
ण�तुं �तोतु ंवा कथ-म3त प4ुयः भवित॥ 1 ॥
तनीयांसंु पांसंु तव चरण प�के6ह-भवं
.व�र07चः स07च�वन ्.वरचयित लोका-न.वकलम ्।
वह%येनं शौ�रः कथम.प सह8ेण िशरसां
हरः स�9:ु-यैनं भजित भिसतो<लू न.विधम॥् 2 ॥
अ.व=ाना-म�त-0�तिमर-िम�हर >?पनगर?
जडानां चैत�य-�तबक मकर�द Aिुतझर? ।
द�रCाणां िच�ताम0ण गुणिनका ज�मजलधौ
िनमDनानां दंEा मुर�रप ुवराह�य भवित॥ 3 ॥
%वद�यः पा0णभया-मभयवरदो दैवतगणः
%वमेका नैवािस क�टत-वरभी%यिभनया ।
भयात ्Gातुं दातु ंफलम.प च वांछासमिधकं

http://devistotrams.blogspot.com/
शर4ये लोकानां तव �ह चरणावेव िनपुणौ ॥ 4 ॥
ह�र�%वामार2य णत-जन-सौभाDय-जननीं
पुरा नार? भू%वा पुर�रपुम.प 9ोभ मनयत ्।
�मरो �.प %वा ंन%वा रितनयन-लेJने वपुषा
मुनीनामLय�तः भवित �ह मोहाय महताम ्॥ 5 ॥
धनुः पौMपं मौवN मधुकरमयी प7च .विशखाः
वस�तः साम�तो मलयम6-दायोधन-रथः ।
तथाLयेकः सवO �हमिग�रसुते काम.प कृपा ं
अपा�गाQे लR2वा जग�दद-मन�गो .वजयते ॥ 6 ॥
+वण%का7ची-दामा क�र कलभ कु"भ-�तननता
प�र9ीणा म2ये प�रणत शरSच�C-वदना ।
धनुबा�णान ्पाशं सृ॒ 0णम.प दधाना करतलैः
पुर�ता दा�तां नः पुरमिथत ुराहो-पु6.षका ॥ 7 ॥
सुधािस�धोम�2ये सुर.वट-.पवाट?-प�रवतेृ
म0ण>?पे नीपो-पवनवित िच�ताम0ण गहेृ ।
िशवकारे म7चे परमिशव-पय��क िनलयाम ्
भज0�त %वा ंध�याः कितचन िचदान�द-लहर?म ्॥ 8 ॥
मह?ं मूलाधारे कम.प म0णपूरे हुतवहं
0�थत ं�विधUाने V�द म6त-माकाश-मुप�र ।
मनो �.प Wूम2ये सकलम.प िभ%वा कुलपथं
सह8ारे पXे स हरहिस प%या .वहरसे ॥ 9 ॥
सुधाधारासारै-Yरणयुगला�त-.व�गिलतःै
प7चं िस�7�ती पुनर.प रसा"नाय-महसः।

http://devistotrams.blogspot.com/
अवाLय �वां भूिम ंभुजगिनभ-म2युU-वलयं
�वमा%मानं कृ%वा �व.प.ष कुलकु4डे कुह�र0ण ॥ 10 ॥
चतुिभ�ः Aीक4ठैः िशवयुवितिभः प7चिभ.प
िभ�नािभः श"भोन�विभर.प मूल कृितिभः ।
चतुY%वा�रंश:-वसुदल-कलाY-्.Gवलय-
.Gरेखिभः साधO तव शरणकोणाः प�रणताः ॥ 11 ॥
%वद?यं सौ�दयO तु�हनिग�रक�ये तुलियतु ं
कवी�Cाः क[प�ते कथम.प .व�र07च- भतृयः ।
यदालोकौ%सु+या-दमरललना या0�त मनसा
तपोिभद ु�M ापाम.प िग�रश-सायु\य-पदवीम ्॥ 12 ॥
नरं वषNयांसं नयन.वरसं नम�स ुजडं
तवापा�गालोके पितत-मनुधाव0�त शतशः ।
गल>ेणीब�धाः कुचकलश-.व0]�त-िसचया
हटात ्Gु^य%का7यो .वगिलत-दकूुला युवतयः ॥ 13 ॥
09तौ ष^प7चाश:-�>समिधक-प7चाश-ददुके
हुतशे >ाष.U-Yतुरिधक-प7चाश-दिनले ।
�द.व �>ः ष_ .Gंशन ्मनिस च चतःुष.U�रित ये
मयूखा-�तेषा-मLयुप�र तव पादा"बुज-युगम ्॥ 14 ॥
शर\\यो%�ना शु<ां शिशयुत-जटाजूट-मकुटां
वर-Gास-Gाण-�फ�टकघ�ुटका-पु�तक-कराम ्।
सकृ�न %वा न%वा कथिमव सतां स0�नदधते
मधु-9ीर-Cा9ा-मधु�रम-धुर?णाः फ0णतयः ॥ 15 ॥
कवी�Cाणां चेतः कमलवन-बालातप-6िचं

http://devistotrams.blogspot.com/
भज�ते ये स�तः कितिचद6णामेव भवतीम ्।
.व�र07च- ेय�या-�त6णतर-A�ृगर लहर?-
गभीरािभ-वा�0Dभः .व�दधित सतां र7जनममी ॥ 16 ॥
स.वGीिभ-वा�चां चिश-म0ण िशला-भ�ग 6िचिभ-
व�िश�य=ािभ-�%वां सह जनिन स07च�तयित यः ।
स कता� काaयानां भवित महतां भ0�ग6िचिभ-
व�चोिभ-वा�Dदेवी-वदन-कमलामोद मधुरैः ॥ 17 ॥
तनुSछायािभ�ते त6ण-तर0ण-Aीसर0णिभ-
�द�वं सवा�-मुवN-म60णमिन मDनां �मरित यः ।
भव�%य�य G�य->नह�रण-शालीन-नयनाः
सहोव�bया वbयाः कित कित न गीवा�ण-ग0णकाः ॥ 18 ॥
मुखं .ब�दुं कृ%वा कुचयुगमध-�त�य तदधो
हराधO 2याये=ो हरम�ह.ष ते म�मथकलाम ्।
स स=ः स�9ोभं नयित विनता इ%यितलघु
.GलोकdमLयाशु Wमयित रवी�द-ु�तनयुगाम ्॥ 19 ॥
�कर�ती-म�गेeयः �करण-िनकु6"बमतृरसं
V�द %वा माधQे �हमकरिशला-मूित�िमव यः ।
स सपा�णां दप O शमयित शकु�तिधप इव
\वरLलुUान ्fM^या सुखयित सुधाधारिसरया ॥ 20 ॥
त�ट[लेखा-त�वीं तपन शिश वै॒gानर मयीं
िनM4णां ष4णामLयपु�र कमलानां तव कलाम ्।
महापXातaयां म�ृदत-मलमायेन मनसा
महा�तः पbय�तो दधित परमाhाद-लहर?म ्॥ 21 ॥

http://devistotrams.blogspot.com/
भवािन %वं दासे मिय .वतर f.U ंसक6णां
इित �तोतु ंवा7छन ्कथयित भवािन %विमित यः ।
तदैव %वं त�मै �दशिस िनजसायु\य-पदवीं
मुकु�द -i"हे�C �फुट मकुट नीरा0जतपदाम ्॥ 22 ॥
%वया V%वा वामं वप -ुरप �रतjेृन मनसा
शर?राधO श"भो-रप रम.प श�के Vतमभूत ्।
यदेतत ्%वCपू ंसकलम6णाभ ं.Gनयनं
कुचाeयामानkं कु�टल-शिशचूडाल-मकुटम ्॥ 23 ॥
जग%सूते धाता ह�ररवित 6Cः 9पयते
ितर�कुव�-�नेतत ्�वम.प वपु-र?श-0�तरयित ।
सदा पूव�ः सवO त�दद मनुगlृाित च िशव-
�तवाmा मल"Rय 9णचिलतयो Wू�लितकयोः ॥ 24 ॥
Gयाणां देवानां .Gगुण-जिनतानां तव िशवे
भवेत ्पूजा पूजा तव चरणयो-या� .वरिचता ।
तथा �ह %व%प ादो>हन-म0णप ीठ�य िनकटे
0�थता Jेते-शg�मुकुिलत करोQंस-मकुटाः ॥ 25 ॥
.व�र07चः प7च%वं nजित ह�रराLनोित .वरित ं
.वनाशं कdनाशो भजित धनदो याित िनधनम ्।
.वत�C? माहे�C?-.वतितर.प संमीिलत-fशा
महासंहारे �0�मन ्.वहरित सित %व%पित रसौ ॥ 26 ॥
जपो ज[पः िश[पं सकलम.प मुCा.वरचना
गितः ाद094य-oमण-मशना=ा हुित-.विधः ।
णामः संवेशः सुखम0खल-मा%माप�ण-fशा
सपया� पया�य-�तव भवतु य�मे .वलिसतम ्॥ 27 ॥

http://devistotrams.blogspot.com/
सुधामLया�वा= ित-भय-जरम%ृयु-ह�रणीं
.वप=�ते .वgे .विध-शतमखा=ा �द.वषदः ।
करालं यत ्pवेलं कबिलतवतः कालकलना
न श"भो�त�मूलं तव जनिन ताट�क म�हमा ॥ 28 ॥
�कर?टं वै�र7चं प�रहर प ुरः कैटभिभदः
कठोरे कोठqरे �कलिस ज�ह ज"भा�र-मकुटम ्।
णkेMवेतेषु सभ-मुपयात�य भवनं
भव�यeयु%थाने तव प�रजनो.,-.व�जयते ॥ 29 ॥
�वदेहोrतूािभ-घृ�0णिभ-र0णमा=ािभ-रिभतो
िनषेaये िन%ये %वा महिमित सदा भावयित यः ।
�कमाYयO त�य .Gनयन-सम.ृ<ं तणृयतो
महासंवता�0Dन-.व�रचयित नीराजन.विधम ्॥ 30 ॥
चतुः-षUया त�Gैः सकल मितस�धाय भुवनं
0�थत�तsत-िस.< सव परत�Gैः पशुपितः ।
प ुन�%व-0�नब��धा द0खल-प ु6षाथtक घटना-
�वत�Gं ते त�Gं 09िततल मवातीतर-�ददम ्॥ 31 ॥
िशवः श.,ः कामः 09ित-रथ र.वः शीत�करणः
�मरो हंसः शo-�तदनु च परा-मार-हरयः ।
अमी V[लेखािभ-0�तसिृभ-रवसानेषु घ�टता
भज�ते वणा��ते तव जनिन नामावयवताम ्॥ 32 ॥
�मरं योिनं लpमीं .Gतय-िमद-मादौ तव मनो
िन�धायैके िन%ये िनरविध-महाभोग-रिसकाः ।
भज0�त %वा ंिच�ताम0ण-गुणिनब<ा9-वलयाः

http://devistotrams.blogspot.com/
िशवाDनौ जुu�तः सुरिभघतृ-धाराहुित-शतै ॥ 33 ॥
शर?रं %वं श"भोः शिश-िम�हर-व9ो6ह-युगं
तवा%मानं म�ये भगवित नवा%मान-मनघम ्।
अतः शेषः शेषी%यय-मुभय-साधारणतया
0�थतः स"ब�धो वां समरस-परान�द-परयोः ॥ 34 ॥
मन�%वं aयोम %वं म6दिस म6%सारिथ-रिस
%वमाप-�%वं भूिम-�%विय प�रणतायां न �ह परम ्।
%वमेव �वा%मानं प�र4मियतु ं.वg वपुषा
िचदान�दाकारं िशवयुवित भावेन .बभषेृ ॥ 35 ॥
तवाmचo�थं तपन-शिश को�ट-=ुितधरं
परं श"भु व�दे प�रिमिलत-पाgO परिचता ।
यमारा2यन ्भ+%या र.व शिश शुचीना-म.वषये
िनरालोके �लोके िनवसित �ह भालोक-भुवने ॥ 36 ॥
.वशु<ौ ते शु<�फितक .वशदं aयोम-जनकं
िशवं सेवे देवीम.प िशवसमान-aयविसताम ्।
ययोः का�%या या�%याः शिश�करण-्साvLयसरणे
.वधूता�त-2वा��ता .वलसित चकोर?व जगती ॥ 37 ॥
समु�मीलत ्सं.व%कमल-मकर�दैक-रिसकं
भजे हंस>�>ं �कम.प महतां मानसचरम ्।
यदालापा-दUादश-गु0णत-.व=ाप�रणितः
यदादQे दोषा: गुण-म0खल-मweयः पय इव ॥ 38 ॥
तव �वािधxाने हुतवह-मिधxाय िनरत ं
तमीडे संवतO जनिन महतीं तां च समयाम ्।

http://devistotrams.blogspot.com/
यदालोके लोकान ्दहित महिस oोध-किलते
दयाCा� या f.Uः िशिशर-मुपचारं रचयित ॥ 39 ॥
त�ट%व�त ंश+%या ितिमर-प�रप0�थ-�फुरणया
�फुर-�ना नरyाभरण-प�रण<े�C-धनुषम ्।
तव bयाम ंमेघं कम.प म0णपूरैक-शरणं
िनषेवे वष��त-ंहरिम�हर-तjं .Gभुवनम ्॥ 40 ॥
तवाधारे मूले सह समयया ला�यपरया
नवा%मान म�ये नवरस-महाता4डव-नटम ्।
उभाeया मेताeया-मुदय-.विध मु�{bय दयया
सनाथाeयां जmे जनक जननीमत ्जग�ददम ्॥ 41 ॥
�>तीय भागः – सौ�दय� लहर?
गतै-मा�0ण+य%वं गगनम0णिभः सा�Cघ�टत ं
�कर?टं ते हैमं �हमिग�रसुते कdतयित यः ॥
स नीडेयSछाया-Sछुरण-शकलं च�C-शकलं
धनुः शौनासीरं �किमित न िनब2नाित िधषणाम ्॥ 42 ॥
धुनोत ु2वा�त ंन-�तुिलत-दिलते�द?वर-वनं
घन0�नDध-|pण ंिचकुर िनकु6"बं तव िशवे ।
यद?यं सौरeयं सहज-मुपलRधंु सुमनसो
वस�%य0�मन ्म�ये बलमथन वाट?-.वट.पनाम ्॥ 43 ॥
तनोत ु9ेमं न-�तव वदनसौ�दय�लहर?
पर?वाह8ोतः-सर0ण�रव सीम�तसर0णः।
वह�ती- िस�दरंू बलकबर?-भार-ितिमर
�>षां ब�ृदै-व��द?कृतमेव नवीनाक� केरणम ्॥ 44 ॥

http://devistotrams.blogspot.com/
अरालै �वाभाaया-दिलकलभ-सAीिभ रलकैः
पर?त ंते व+Gं प�रहसित प�के6ह6िचम ्।
दर�मेरे य0�मन ्दशन6िच �क7ज[क-6िचरे
सुग�धौ मा=0�त �मरदहन च9-ुम�धुिलहः ॥ 45 ॥
ललाटं लाव4य =ुित .वमल-माभाित तव यत ्
�>तीयं त�म�ये मकुटघ�टत ंच�Cशकलम ्।
.वपया�स-�यासा दभुयम.प स"भूय च िमथः
सुधालेप �यूितः प �रणमित राका-�हमकरः ॥ 46 ॥
Wुवौ भुDने �क07चrवुन-भय-भ�गaयसिनिन
%वद?ये नेGाeयां मधुकर-6िचeयां धतृगुणम ्।
धनु म��ये सaयेतरकर गहृ?तं रितप तेः
कोUे मुUौ च �थगयते िनगूढा�तर-मुमे ॥ 47 ॥
अहः सूते सaय तव नयन-मका�%मकतया
.Gयामां वामं ते सजृित रजनीनायकतया ।
ततृीया ते f.U-द�रदिलत-हेमा"बुज-6िचः
समाधQे स�2यां �दवसर-्िनशयो-र�तरचर?म ्॥ 48 ॥
.वशाला क[याणी �फुत6िच-रयो2या कुवलयैः
कृप ाधाराधारा �कम.प मधुरा � �भोगवितका ।
अव�ती f.U�ते बहुनगर-.व�तार-.वजया
~ुवं तQ�नाम-aयवहरण-योDया.वजयते ॥ 49 ॥
कवीनां स�दभ�-�तबक-मकर�दैक-रिसकं
कटा9-aया9ेप-Wमरकलभौ कण�युगलम ्।
अमु7S�तौ fM^वा तव नवरसा�वाद-तरलौ

http://devistotrams.blogspot.com/
असूया-संसगा�-दिलकनयनं �क07चद6णम ्॥ 50 ॥
िशवे श�गाराCा� त�दतरजने कु%सनपरा
सरोषा ग�गायां िग�रशच�रत े.व�मयवती ।
हरा�हeयो भीता सरिस6ह सौभाDय-जननी
सखीषु �मेरा ते मिय जनिन f.Uः सक6णा ॥ 51 ॥
गते कणा�eयणO ग6त इव पpमा0ण दधती
पुरां भेQु-0YQ शम-रस-.वCावण फले ।
इमे नेGे गोGाधरपित-कुलोQंस-किलके
तवाकणा�कृU �मरशर-.वलासं कलयतः॥ 52 ॥
.वभ,-Gैव4यO aयितक�रत-लीला7जनतया
.वभाित %व�नेG .Gतय िमद-मीशानदियते ।
पुनः 8Uु ंदेवान ्C�ुहण ह�र-6Cानुपरतान्
रजः स%वं वेWत् तम इित गुणानां Gयिमव ॥ 53 ॥
प.वGीकतुO नः पशुपित-पराधीन-Vदये
दयािमGै न�G-ैर6ण-धवल-bयाम 6िचिभः ।
नदः शोणो ग�गा तपनतनयेित ~ुवमुम ्
Gयाणां तीथा�ना-मुपनयिस स"भेद-मनघम ्॥ 54 ॥
िनमेषो�मेषाeयां लयमुदयं याित जगित
तवे%याहुः स�तो धर0णधर-राज�यतनये ।
%वद�ुमेषा\जात ंजग�दद-मशेषं लयतः
परेGातु ंशं�के प�रVत-िनमेषा-�तव fशः ॥ 55 ॥
तवापण� कण� जपनयन पैशु�य च�कता
िनलीय�ते तोये िनयत मिनमेषाः शफ�रकाः ।

http://devistotrams.blogspot.com/
इयं च Aी-ब�<Sछदपुटकवाटं कुवलयं
जहाित %यषेू िनिश च .वघत�य .वशित॥ 56 ॥
fशा Cाघीय�या दरदिलत नीलो%पल 6चा
दवीयांसं द?नं �नपा कृपया माम.प िशवे ।
अनेनायं ध�यो भवित न च ते हािन�रयता
वने वा ह"य� वा समकर िनपातो �हमकरः ॥ 57 ॥
अरालं ते पालीयुगल-मगराज�यतनये
न केषा-माधQे कुसुमशर कोद4ड-कुतकुम ्।
ितरYीनो यG Aवणपथ-मु[[��य .वलसन ्
अपा�ग aयास�गो �दशित शरस�धान िधषणाम ्॥ 58 ॥
�फुर�4डाभोग- ितफिलत ता^�क युगलं
चतुYoं म�ये तव मुखिमदं म�मथरथम ्।
यमा6J CJु %यविनरथ मक� �दचुरणं
महावीरो मारः मथपतये स0\जतवते ॥ 59 ॥
सर�व%याः सू,d-रमतृलहर? कौशलहर?ः
.पRन%याः शवा�0ण Aवण-चुलुकाeया-म.वरलम ्।
चम%कारः-|ाघाचिलत-िशरसः कु4डलगणो
झण%करै�तारैः ितवचन-माचU इव ते ॥ 60 ॥
असौ नासावंश-�तु�हनिग�रव4श-2वजप�ट
%वद?यो नेद?यः फलत ुफल-म�माकमुिचतम ्।
वह%य�तमु�,ाः िशिशरकर-िनgास-गिलत ं
समwृ2या यQासां ब�हर.प च मु,ाम0णधरः ॥ 61 ॥
कृ%या � �र,ाया-�तव सुदित द�दSछद6चेः

http://devistotrams.blogspot.com/
वpये सfbयं जनयत ुफल ं.वCमुलता ।
न .ब"बं त��"ब- ितफलन-रागा-द60णत ं
तुलाम~ारोढंु कथिमव .वल\जेत कलया ॥ 62 ॥
0�मत\यो%�नाजालं तव वदनच�C�य .पबतां
चकोराणा-मासी-दितरसतया च7चु-ज�डमा ।
अत�ते शीतांशो-रमतृलहर? मा"ल6चयः
.पब�ती �वSछ�दं िनिश िनिश भशंृ का07ज किध या ॥ 63 ॥
अ.वAा�त ंप%यगुु�णगण कथाkेडनजपा
जपाप ुMपSछाया तव जनिन 0जuा जयित सा ।
यद�ासीनायाः �फ�टकfष-दSछSछ.वमिय
सर�व%या मूित�ः प�रणमित मा0ण+यवप ुषा ॥ 64 ॥
रणे 0ज%वा दै%या नपVत-िशर]ैः कविचिभः
िनवQैृ-Y4डांश-.Gप ुरहर-िनमा�[य-.वमुखःै ।
.वशाखे�Cोप े�Cैः शिश.वशद-कप ू�रशकला
.वलीय�ते मात�तव वदनता"बूल-कबलाः ॥ 65 ॥
.वप7Sया गाय�ती .व.वध -मपदानं पशुपते-
�%वयारRध े व,ंु चिलतिशरसा साध ुवचने ।
तद?यै-मा�ध ुयt-रपल.पत-त�Gीकलरवां
िनजां वीणां वाणीं िनचुलयित चोलेन िनभतृम ्॥ 66 ॥
कर�ेण �पUृ ंतु�हनिग�रणा व%सलतया
िग�रशेनो-द�तं मुहुरध रपानाकुलतया ।
कर�ाJ ंश"भोमु�खमुकुरव�ृतं िग�रसुते
कथ�करं iूम-�तव चुबुकमोप"यर�हतम ्॥ 67 ॥

http://devistotrams.blogspot.com/
भुजा|ेषा0�न%यं पुरदमियतःु क�टकवती
तव �ीवा धQे मुखकमलनाल-िAयिमयम ्।
�वतः gेता काला ग 6 बहुल-ज"बालमिलना
मणृालीलािल%यं वहित यदधो हारलितका ॥ 68 ॥
ग ले रेखा0�त8ो ग ित ग मक ग ीतकै िनपुणे
.ववाह-aयान<- ग ुणग ुण-स ��या ितभुवः ।
.वराज�ते नाना.वध-मधुर-राग ाकर-भुवां
Gयाणां �ामाणां 0�थित-िनयम-स ीमान इव ते ॥ 69 ॥
मणृाली-म>ृ?नां तव भुजलतानां चतस णृां
चतुिभ�ः स ौ�Cय ंस रिस जभवः �तौित वदनैः ।
नखेeयः स �G�यन ् थम-मथना द�तक�रपोः
चतुणाO शीषा�णा ंस म-मभयह�ताप�ण-िधया ॥ 70 ॥
नखाना-मु=ोत-ैन�वनिलनराग ं.वहस तां
कराणां ते का0�तं कथय कथयामः कथमुमे ।
कयािच>ा स ा"यं भजत ुकलया ह�त कमलं
य�द odड[लpमी-चरणतल-ला9ारस -चणम ्॥ 71 ॥
स मं दे.व �क�द �>.पवदन पीत ं�तनयुग ं
तवेदं नः खेदं हरत ुस ततं �नुत-मुखम ्।
यदालो+याश�काकुिलत Vदयो हास जनकः
�वकु"भौ हेर"बः प�रमशृित ह�तेन झ�डित ॥ 72 ॥
अमू ते व9ोजा-वमतृरस -मा0ण+य कुतपुौ
न स �देह�प�दो नग पित पताके मनिस नः ।
.पब�तौ तौ य�मा द.व�दत वधूस �ग रिस कौ
कुमाराव=ा.प �>रदवदन-oौ7Sदलनौ ॥ 73 ॥

http://devistotrams.blogspot.com/
वह%य"ब �%"बेरम-दनुज-कु"भ कृितिभः
समारRधां मु,ाम0णिभरमलां हारलितकाम ्।
कुचाभोगो .ब"बाधर-6िचिभ-र�तः शबिलतां
ताप-aयािमAां प ुरदमियतःु कdित�िमव ते ॥ 74 ॥
तव �त�यं म�ये धर0णधरक�ये Vदयतः
पयः पारावारः प�रवहित सार�वतिमव ।
दयाव%या दQं C.वडिशशु-रा�वा= तव यत ्
कवीनां ौढाना मजिन कमनीयः कवियता ॥ 75 ॥
हरoोध-\वालाविलिभ-रवलीढेन वप ुषा
गभीरे ते नाभीसरिस कृतसङो मनिसजः ।
समुQ�थौ त�मा-दचलतनये धूमलितका
जन�तां जानीते तव जनिन रोमाविल�रित ॥ 76 ॥
यदेत%कािल�द?-तनुतर-तर�गाकृित िशवे
कृशे म2ये �क07च\जनिन तव यrाित सुिधयाम ्।
.वमदा�-द�यो�यं कुचकलशयो-र�तरगतं
तनूभूत ंaयोम .वश�दव नािभं कुह�रणीम ्॥ 77 ॥
0�थरो ग�गा वत�ः �तनमुकुल-रोमाविल-लता
कलावालं कु4डं कुसुमशर तेजो-हुतभुजः ।
रते-लNलागारं �कम.प तव नािभिग��रसुते
बेल>ारं िस<े-िग��रशनयनानां .वजयते ॥ 78 ॥
िनसग�-9ीण�य �तनतट-भरेण +लमजुषो
नम�मूत� ना�र?ितलक शनकै-]ु^यत इव ।
िचरं ते म2य�य Gु�टत त�टनी-तीर-त6णा

http://devistotrams.blogspot.com/
समाव�था-�थे"नो भवतु कुशलं शैलतनये ॥ 79 ॥
कुचौ स=ः 0�व=-Qटघ�टत-कूपा�स िभदरुौ
कष�तौ-दौमू�ले कनककलशाभौ कलयता ।
तव Gातु ंभ�गादलिमित वलDनं तनुभुवा
.Gधा नw2म ्द ेवी .Gविल लवलीव0[लिभ�रव ॥ 80 ॥
गु6%वं .व�तारं 09ितधरपितः पाव�ित िनजात ्
िनत"बा-द ा0Sछ= %विय हरण vपेण िनद धे ।
अत�ते .व�तीण� गु6रयमशेषां वसुमतीं
िनत"ब- ाDभारः �थगयित सघु%वं नयित च ॥ 81 ॥
कर?�Cाणां शु4डान-्कनककदली-का4डपटलीं
उभाeयामू6eया-मुभयम.प िन0ज�%य भवित ।
सुवQृाeयां प%यःु णितक�ठनाeयां िग�रसुते
.विधmे जानुeयां .वबुध क�रकु"भ >यमिस ॥ 82 ॥
पराजेतु ं6Cं �>गुणशरगभ� िग�रसुते
िनष�गौ ज�घे ते .वषम.विशखो बाढ-मकृत ।
यद�े f�य�ते दशशरफलाः पादयगुली
नखा�Sछ�मानः सुर मुकुट-शाणैक-िनिशताः ॥ 83 ॥
Aतुीनां मूधा�नो दधित तव यौ शेखरतया
ममाLयेतौ मातः शेरिस दयया द े�ह चरणौ ।
यय ओः पा=ं पाथः पशुपित जटाजूट त�टनी
ययो-ला�9ा-लpमी-र6ण ह�रचूडाम0ण 6िचः ॥ 84 ॥
नमो वाकं iूमो नयन-रमणीयाय पदयोः
तवा�मै >�>ाय �फुट-6िच रसाल,कवते ।

http://devistotrams.blogspot.com/
असूय%य%य�त ंयदिभहननाय �पहृयत े
पशूना-मीशानः मदवन-क�केिलतरवे ॥ 85 ॥
मषृा कृ%वा गोG�खलन-मथ वैलpयनिमत ं
ललाटे भता�रं चरणकमले ताडयित ते ।
िचराद�तः श[यं दहनकृत मु�मूिलतवता
तुलाको�ट+वाणैः �किल�किलत मीशान �रपुणा ॥ 86 ॥
�हमानी ह�तaयं �हमिग�रिनवासैक-चतुरौ
िनशायां िनCाणं िनिश-चरमभागे च .वशदौ ।
वरं लpमीपाGं िAय-मितसहृ�तो समियनां
सरोजं %व%प ादौ जनिन जयत-0YGिमह �कम ्॥ 87 ॥
पदं ते कdतNनां पदमपदं दे.व .वपदां
कथं नीत ंस.rः क�ठन-कमठq-कप�र-तुलाम ्।
कथं वा बाहुeया-मुपयमनकाले प ुरिभदा
यदादाय �य�त ंfष�द दयमानेन मनसा ॥ 88 ॥
नख-ैना�क]ीणां करकमल-स�कोच-शिशिभः
तvणां �दaयानां हसत इव ते च04ड चरणौ ।
फलािन �वः�थेeयः �कसलय-करा�ेण ददतां
द�रCेeयो भCां िAयमिनश-म�ाय ददतौ ॥ 89 ॥
ददाने द?नेeयः िAयमिनश-माशानुसfशीं
अम�दं सौ�दयO कर-मकर�दं .व�करित ।
तवा0�मन ्म�दार-�तबक-सुभगे यात ुचरणे
िनम\जन ्म\जीवः करणचरणः M^चरणताम ्॥ 90 ॥
पद�यास-odडा प�रचय-िमवारRधु-मनसः

http://devistotrams.blogspot.com/
�खल�त�ते खेलं भवनकलहंसा न जहित ।
अत�तेषां िश9ां सुभगम0ण-म7जीर-र0णत-
Sछलादाच9ाणं चरणकमलं चा6च�रत े॥ 91 ॥
गता�ते म7च%वं C�ुहण ह�र 6Cेgर भतृः
िशवः �वSछ-Sछाया-घ�टत-कपट- Sछदपटः ।
%वद?यानां भासां ितफलन रागा6णतया
शर?र? श�ृगारो रस इव fशां द ो0Dध कुतकुम ्॥ 92 ॥
अराला केशेषु कृित सरला म�दहिसते
िशर?षाभा िचQे fषद पुलशोभा कुचतटे ।
भशंृ त�वी म2ये पथुृ-6रिसजारोह .वषये
जग%Gतुं श"भो-ज�यित क6णा कािचद6णा ॥ 93 ॥
कल�कः क�तूर? रजिनकर .ब"बं जलमयं
कलािभः कपू�रै-म�रकतकर4डं िन.ब�डतम ्।
अत�%वrोगेन ित�दनिमद ं �र,कुहरं
.विध-भू�यो भूयो िन.बडयित नूनं तव कृते ॥ 94 ॥
पुरार�ते-र�तः पुरमिस तत-�%वचरणयोः
सपया�-मया�द ा तरलकरणाना-मसलुभा ।
तथा Jेते नीताः शतमखमुखाः िस.<मतुलां
तव >ारोपा�तः 0�थितिभ-र0णमा=ािभ-रमराः ॥ 95 ॥
कलGं वैधाGं कितकित भज�ते न कवयः
िAयो द ेaयाः को वा न भवित पितः कैर.प धनैः ।
महाद ेवं �ह%वा तव सित सतीना-मचरमे
कुचeया-मास�गः कुरवक-तरो-रLयसुलभः ॥ 96 ॥

http://devistotrams.blogspot.com/
िगरामाहु-द�वीं C�ुहणग�ृहणी-मागम.वदो
हरेः पyीं पXा ंहरसहचर?-म�Cतनयाम ्।
तुर?या का.प %वं दरुिधगम-िन�सीम-म�हमा
महामाया .वgं Wमयिस परi�म�ह.ष ॥ 97 ॥
कदा काले मातः कथय किलताल,करस ं
.पब ेयं .व=ाथN तव चरण-िनण�जनजलम ्।
कृ%या मूकानाम.प च क.वता0कारणतया
कदा धQे वाणीमुखकमल-ता"ब ूल-रसताम ्॥ 98 ॥
सर�व%या लp"या .विध ह�र सपyो .वहरते
रतेः पितn%यं िशिथलपित र"येण वपुषा ।
िचरं जीव�नेव 9.पत-पशुपाश-aयितकरः
परान�दािभ �यं रसयित रस ं%वrजनवान ्॥ 99 ॥
द?प \वालािभ -�द�वसकर-नीराजन.विधः
सुधासूते-Y�Cोपल-जललवै-र�यरचना ।
�वकdयैर"भ ोिभ ः सिलल-िनिध-सौ�ह%यकरण ं
%वद?यािभ -वा�0Dभ -�तव जनिन वाचां �तिुत�रयम ्॥ 100 ॥
सौ�दयलह�र मु�य�तोGं संवात�दायकम ्।
भ गवwपाद स�+लुjं पठेन ्मु,ौ भ वे�नरः ॥
सौ�दय�लह�र �तोGं स"पूणO