learn sanskrit for free(karak vibhakti and maheshwar sootra)

Post on 02-Mar-2015

1.121 Views

Category:

Documents

9 Downloads

Preview:

Click to see full reader

DESCRIPTION

learn sanskrit for free, sanskritjagat sanskrit classes

TRANSCRIPT

माहेश्व् रसत्ािण

अइउण्वऋलृक्वएओङ्वऐऔचव्हय्रट्वलण्वञमङ्णनमव्झभञव्घढधषव्जबगडदशव्

खफछटतचटत्व्कपयव्शषसरव्हल ्इति एिातन माहशे्वरा-सूत्राति । एकस्य शब्दस्य अततिमः

अक्षरः अनुबतधः इति कथ्यिे । "आतदरत्यॆन सहिॆा" इ्यनॆन सूत्रिॆ प्र्याहार-शब्दस्य बॊध: जायिॆ ।

चिुददश सूत्र:ै ४२ + १ प्र्याहारािाम् उ्पतिभदवति । प्र्याहारािाम् आधारॆिैव ्सम्पूिदम ्व्याकरिम ्

रतचिम ् ।

माहशे् वरसूत्रािाम् अनत िरं सं स् कृि ेकति वचनातन, कति त ं गातन, कति तवभ ि िय:, कति

कारकाति भवतति इति वदाम: ।

त ं गातन - सं स् कृिे त्रिति त ं गातन भवतति ।

पुत ं गम ्- राम:, चषक:, अश् व:, वकृ्ष: इ् यातद

स् त्रित ं गम् - रमा, नदि, घटि इ् यातद

नपुं सकत ं गम् - फ ं , ज ं , व् यजनं , तमत्रम् इ् यातद ।

वचनातन - सं स् कृिे त्रिति वचनातन अतप भवतति ।

एकवचनम् - एकस् य कृि ेप्रयु् यि े । यथा - राम:, सििा, स:, अहं , भवान् इ् यातद

तिवचनम् - जनियस् य कृिे प्रयु् यि े । यथा - रामौ, बा कौ, सिि,े िौ, आवां , भवत िौ इ् यातद

बहुवचनम ्- बहुजनानां कृि ेबहुवचनं प्रयु् यि े । यथा - बा का:, रमा:, ि,े वयं , भवत ि: इ् यातद

सर सं स् कृिस् य अतस्मन् प्रतशक्षि ेकेव ं एकवचनं पुनश् च बहुवचनस् य पाननम् एव भतव् यति ।

तिवचनस् य प्रयगग: प्रौढकक्ष यायां पतन् याम: ।

तवभि िय: - सं स् कृिे सत ि तवभि िय: भवतति ।

प्रथमा, तिििया, ििृिया, चिुथी, पं चमि, ष् नि, सत िमि

कारकाति - सं स् कृिे षट् कारकाति भवतति ।

किाद, कमद, करिम्, सम् प्रदानम्, अपादानम्, सम् बत ध:*, अतधकरिम्

(*सम् बत धस् य कारक् वं नातस्ि ।)

कारकि्भक्तीनाांवप्रयोग:

तवभि िय: कारकाति कारकतचह्नातन तवभतिप्रयगग: अथद:

प्रथमा किाद ने स:/सा/िि् वह, उसन े

तिििया कमद कग िम्/िाम्/िि् उसकग

ििृिया करिं के िारा, से िेन/्िया/िेन् उसके िारा, उस स े

चिुथी सम् प्रदानं के त ये िस् मै/िस् यै/िस् म ै उसके त ये

पं चमि अपादानं से िस् माि्/िस् या:/िस् माि् उस स े

ष् नि सम् बत ध: का की के िस् य/िस् या:/िस् य उसका/की/के

सत िमि अतधकरिम् मे, पर ितस्मन/्िस् याम/्ितस्मन् उस पर/में

अद्य एिावि् एव अ म ् । भवत ि: एिस् य स् मरिं कुवदत िु । एिि ्प्रकाश् य पं च वारं अ् यास:

कुवदत िु । अतिम-अ् यासे केचन ्इिगतप मह् वपूिद-तबत दव: प्रकाश् यि े । िावि् नमग नम:

(अतस्मन् भवत ि: तकमतप पररविदनं , शब् दकातनत य वा अनुभवतति चिे् कृपया सूचयति,ु अतिमकक्ष यायां

िस् य तनवारिं कुमद: । धत यवाद:)

भवदिय: - आनत द:

http://www.sanskritjagat.co.in/

top related