atha prathamo nyäsaù - ati rudra maha yajna 2017atirudram.us/media/mahanyasam - prathama dvitiya...

7
1 ïI/sa/yI/ñ/ra/y nm>, hir?> `, çréÞsäÞyéÞçvaÞräÞya namaù | hari×ù om | Aw àwmae Nyas> atha prathamo nyäsaù MAHANYSAM means INSTILLATION OF THE SUPREME DIVINE ENERGY. Sage Bodhayana had gifted the humanity with this supreme spiritual practice, which is divided into five parts and is performed before Rudra Yajnas including Japa (chanting), Homa (sacred fire) and Archana (worship). In the first part, the individual performs the ritual of chanting different mantras and touching different parts of the body, from back of the head (çikha) to feet (paada). This leads to purification of the individual and elicitation of the divine energy that is within those places. Purity of the self leads to realizing the Divinity within, which makes one “eligible’ to worship the source of cosmos (Rudra). Nyas pUvR k< jp haemacRnaiÉ;ekivix< VyašOyaSyam> nyäsa pürvakaà japa homärcanäbhiñekavidhià vyä÷khyäsyämaù [BACK OF THE HEAD] yate? éÔ iz/va t/nUrˆ "ae/ ra=pa?pkaiznI, tya? ns!/tnuva/ z<t?mya/ igir?z<ta/iÉca?kzIih. izoayE nm>. yäte× rudra çiÞvä taÞnüraúhoÞrä'pä×pakäçiné| tayä× nasÞtanuväÞ çanta×mayäÞ giri×çantäÞbhicä×kaçéhi|| çikhäyai namaù|| [TOP OF THE HEAD] AiSmn!?mht!?y[Rveš Ntir?]e É/va Aix?, te;ag!? < shöyaej/ne=v/xNva?in tNmis. izrse nm>. asmin× mahat×yarëave÷ntari×kñe bhaÞ vä adhi×| teñäg×à sahasrayojaÞne'vaÞdhanvä×ni tanmasi|| çirase namaù|| [FOREHEAD] s/höa?i[ shö/zae ye é/Ôa Aix/ÉUMyaš<, te;ag!? < shöyaej/ne=v/xNva?in tNmis. llaqay nm>. saÞhasrä×ëi sahasraÞço ye ruÞdrä adhiÞbhümyä÷à | teñäg×à sahasrayojaÞne'vaÞdhanvä×ni tanmasi || laläöäya namaù|| [BETWEEN EYE BROWS] h/G< /s Zzu?ic/;dœ -vsu?r<tir]/ sXxae ta? veid/ ; dit?iw ÊRrae[/st!, n&/; Ö?r/s †?t/s ™ae?m/ s d/âa gae/ja \?t/ja A?iÔ/ja \/t< b&/ht!. æuvaemRXyay nm>. haÞ gàÞ sa ççu×ciÞñad-vasu×rantarikñaÞ sadhdhotä× vediÞña dati×thi rduroëaÞ sat| nåÞña dva×raÞsa då×taÞsa dvyo×maÞsa daÞbjä goÞjä å×taÞjä a×driÞjä åÞtaà båÞhat|| bhruvormadhyäya namaù||

Upload: dinhhanh

Post on 22-Mar-2018

220 views

Category:

Documents


4 download

TRANSCRIPT

Page 1: atha prathamo nyäsaù - Ati Rudra Maha Yajna 2017atirudram.us/media/Mahanyasam - Prathama Dvitiya Nyasam.pdf · atha prathamo nyäsaù MAHANYSAM means INSTILLATION OF THE SUPREME

1

ïI/sa/yI/ñ/ra/y nm>, hir?> `,

çréÞsäÞyéÞçvaÞräÞya namaù | hari×ù om |

Aw àwmae Nyas>

atha prathamo nyäsaù

MAHANYSAM means INSTILLATION OF THE SUPREME DIVINE ENERGY. Sage Bodhayana had gifted the humanity

with this supreme spiritual practice, which is divided into five parts and is performed before Rudra Yajnas including Japa

(chanting), Homa (sacred fire) and Archana (worship). In the first part, the individual performs the ritual of chanting

different mantras and touching different parts of the body, from back of the head (çikha) to feet (paada). This leads to

purification of the individual and elicitation of the divine energy that is within those places. Purity of the self leads to

realizing the Divinity within, which makes one “eligible’ to worship the source of cosmos (Rudra).

Nyas pUvRk< jp haemacRnaiÉ;ekivix< VyašOyaSyam>

nyäsa pürvakaà japa homärcanäbhiñekavidhià vyä÷khyäsyämaù

[BACK OF THE HEAD]

yate? éÔ iz/va t/nUr"̂ae/ra=pa?pkaiznI, tya? ns!/tnuva/ z<t?mya/ igir?z<ta/iÉca?kzIih. izoayE nm>.

yäte× rudra çiÞvä taÞnüraúhoÞrä'pä×pakäçiné| tayä× nasÞtanuväÞ çanta×mayäÞ giri×çantäÞbhicä×kaçéhi||

çikhäyai namaù||

[TOP OF THE HEAD]

AiSmn!?mht!?y[RvešNtir?]e É/va Aix?, te;ag!?<< shöyaej/ne=v/xNva?in tNmis. izrse nm>.

asmin×mahat×yarëave÷ntari×kñe bhaÞvä adhi×| teñäg×à sahasrayojaÞne'vaÞdhanvä×ni tanmasi|| çirase

namaù||

[FOREHEAD]

s/höa?i[ shö/zae ye é/Ôa Aix/ÉUMyaš<, te;ag!?<< shöyaej/ne=v/xNva?in tNmis. llaqay nm>.

saÞhasrä×ëi sahasraÞço ye ruÞdrä adhiÞbhümyä÷à | teñäg×à sahasrayojaÞne'vaÞdhanvä×ni tanmasi ||

laläöäya namaù||

[BETWEEN EYE BROWS]

h/G</s Zzu?ic/;dœ-vsu?r<tir]/ sXxae ta? veid/; dit?iw ÊRrae[/st!,

n&/; Ö?r/s †?t/s ™ae?m/s d/âa gae/ja \?t/ja A?iÔ/ja \/t< b&/ht!. æuvaemRXyay nm>.

haÞgàÞsa ççu×ciÞñad-vasu×rantarikñaÞ sadhdhotä× vediÞña dati×thi rduroëaÞsat|

nåÞña dva×raÞsa då×taÞsa dvyo×maÞsa daÞbjä goÞjä å×taÞjä a×driÞjä åÞtaà båÞhat||

bhruvormadhyäya namaù||

Page 2: atha prathamo nyäsaù - Ati Rudra Maha Yajna 2017atirudram.us/media/Mahanyasam - Prathama Dvitiya Nyasam.pdf · atha prathamo nyäsaù MAHANYSAM means INSTILLATION OF THE SUPREME

2

[THUMB ON RIGHT EYE, RINGFINGER ON LEFT EYE, AND POINTING FINGER ON

CENTER OF FOREHEAD]

Èy?<bk< yjamhe sug/<ixm! pu?iò/vxR?n<, %/vaR/é/k im?v/b<x?na Nm&/Tyae muR?]Iy/ mam&tašt!. neÇa_ya< nm>.

trya×mbakaà yajämahe sugaÞndhim pu×ñöiÞvardha×naà| uÞrväÞruÞka mi×vaÞbandha×nä nmåÞtyo

rmu×kñéyaÞ mämåtä÷t|| neträbhyäà namaù||

[EARS]

nm/ Ss&Tya?y c/ pWya?y c/ nm?> ka/q(a?y c nI/Pya?y c/ nm/ SsU/*a?y c sr/Sya?y c/ nmae? na/*ay? c

vEz/Ntay? c. k[aR_ya< nm>.

namaÞ ssåtyä×ya caÞ pathyä×ya caÞ nama×ù käÞöyä×ya ca néÞpyä×ya caÞ namaÞ ssüÞdyä×ya ca saraÞsyä×ya caÞ

namo× näÞdyäya× ca vaiçaÞntäya× ca|| karëäbhyäà namaù||

[NOSE]

man?Stae/ketn?ye/ man/Aayu?i;/ manae/gae;u/ manae/ Añe?;urIir;>, vI/raNmanae? éÔ Éaim/tae v?xIrœ h/iv:m?Ntae/ nm?sa

ivxemte. naiskayE nm>.

mäna×stoÞketana×yeÞ mänaÞäyu×ñiÞ mänoÞgoñuÞ mänoÞ açve×ñurériñaù | véÞränmäno× rudra bhämiÞto

va×dhér haÞviñma×ntoÞ nama×sä vidhemate|| näsikäyai namaù||

[FACE]

A/v/tTy/xnu/STvGm! sh?öa]/ zte?;uxe, in/zI?yR z/Lyana/<mu?oa iz/vae n? Ssu/m?na Év. muoay nm>.

aÞvaÞtatyaÞdhanuÞstvagm saha×sräkñaÞ çate×ñudhe| niÞçé×rya çaÞlyänäÞmmu×khä çiÞvo na× ssuÞma×nä

bhava|| mukhäya namaù||

[NECK]

nIl?¢Iva iZzit/k{Qaš Zz/vaR A/w> ]?macra, te;ag!?<< shöyaej/ne=v/xNva?in tNmis. k<Qay nm>.

néla×grévä ççitiÞkaëöhä÷ ççaÞrvä aÞthaù kña×mäcarä| teñäg×à sahasrayojaÞne'vaÞdhanvä×ni tanmasi ||

kaëöhäya namaù||

[LOWER NECK]

nIl?¢Iva iZzit/k{Qa/ idvGm!? é/Ôa %p?iïta>, te;ag!?<< shöyaej/ne=v/xNva?in tNmis. %pk<Qay nm>.

néla×grévä ççitiÞkaëöhäÞ divagm× ruÞdrä upa×çritäù| teñäg×à sahasrayojaÞne'vaÞdhanvä×ni tanmasi ||

upakaëöhäya namaù||

[SHOULDERS]

nm?Ste A/STvayu?xa/yana?ttay x&/:[veš, %/ba_ya?mu/tte/ nmae? ba/÷_ya/< tv/ xNv?ne. baø_ya< nm>.

nama×ste aÞstväyu×dhäÞyänä×tatäya dhåÞñëave÷| uÞbäbhyä×muÞtateÞ namo× bäÞhubhyäÞà tavaÞ dhanva×ne||

bähübhyäà namaù||

Page 3: atha prathamo nyäsaù - Ati Rudra Maha Yajna 2017atirudram.us/media/Mahanyasam - Prathama Dvitiya Nyasam.pdf · atha prathamo nyäsaù MAHANYSAM means INSTILLATION OF THE SUPREME

3

[LOWER SHOULDERS]

yte? he/it mIR?Fuòm/ hSte? b/ÉUv?te/ xnu?>, tya/Sman! iv/ñt/STv m?y/úmya/ pir?BÉuj. %pbaø_ya< nm>.

yate× heÞti rmé×òhuñöamaÞ haste× baÞbhüva×teÞ dhanu×ù| tayäÞsmän viÞçvataÞstva ma×yaÞkñmayäÞ

pari×bbhuja|| upabähübhyäà namaù||

[Wrists]

pir?[ae é/ÔSy? he/itv&R?[ …́/ pir? Tve/;Sy? ÊmR/it r?"a/yae>, Av? iSw/ra m/"v? Ñ(Stnu:v/ mIFœv? Stae/kay/ tn?yay

m&fy. mi[b<xa_ya< nm>.

pari×ëo ruÞdrasya× heÞtirvå×ëaktuÞ pari× tveÞñasya× durmaÞti ra×ghäÞyoù| ava× sthiÞrä maÞghava×

dbhyastanuñvaÞ méòhva× stoÞkäyaÞ tana×yäya måòaya|| maëibandhäbhyäà namaù||

[HANDS]

ye tI/waRi[? à/cr?iNt s&/kav?Ntae in;/iÁg[?>, te;ag!?<< shöyaej/ne=v/xNva?in tNmis. hSta_ya< nm>.

ye téÞrthäëi× praÞcara×nti såÞkäva×nto niñaÞïgiëa×ù| teñäg×à sahasrayojaÞne'vaÞdhanvä×ni tanmasi ||

hastäbhyäà namaù||

[THUMB]

s/*aeja/t< à?p*a/im/ s/*aeja/tay/vE nmae/ nm?>, É/veÉ?ve/nait? Éve ÉvSv/ma<, É/vaeÑ/vay/ nm?>. A<guóa_ya<

nm>.

saÞdyojäÞtaà pra×padyäÞmiÞ saÞdyojäÞtäyaÞvai namoÞ nama×ù| bhaÞvebha×veÞnäti× bhave bhavasvaÞmäà |

bhaÞvodbhaÞväyaÞ nama×ù|| aìguñöhäbhyäà namaù||

[POINTING FINGER]

va/m/de/vay/ nmaeš Jye/óay/ nm?> ïe/óay/ nmae? é/Ôay/ nm/> kala?y/ nm/> kl?ivkr[ay/ nmae/

bl?ivkr[ay/ nmae/ bla?y/ nmae/ bl?àmwnay/ nm/> svR?ÉUtdmnay/ nmae? m/naeNm?nay/ nm?>. tjRnI_ya<

nm>.

väÞmaÞdeÞväyaÞ namo÷ jyeÞñöhäyaÞ nama×ù çreÞñöhäyaÞ namo× ruÞdräyaÞ namaÞù kälä×yaÞ namaÞù

kala×vikaraëäyaÞ namoÞ bala×vikaraëäyaÞ namoÞ balä×yaÞ namoÞ bala×pramathanäyaÞ namaÞù

sarva×bhütadamanäyaÞ namo× maÞnonma×näyaÞ nama×ù|| tarjanébhyäà namaù||

[MIDDLE FINGER]

A/"aereš_yae Aw/"aereš_yae/ "aer/"aer?tre_y>, sveRš_y-SsvR/z-veRš_yae/ nm?Ste AStu é/Ôê?pe_y>. mXyma_ya<

nm>.

aÞghore÷bhyo (a)thaÞghore÷bhyoÞ ghoraÞghora×tarebhyaù| sarve÷bhya-ssarvaÞça-rve÷bhyoÞ nama×ste

astu ruÞdrarü×pebhyaù|| madhyamäbhyäà namaù||

Page 4: atha prathamo nyäsaù - Ati Rudra Maha Yajna 2017atirudram.us/media/Mahanyasam - Prathama Dvitiya Nyasam.pdf · atha prathamo nyäsaù MAHANYSAM means INSTILLATION OF THE SUPREME

4

[RING FINGER]

tTpué?;ay iv/Òhe? mhade/vay? xImih, tÚae? éÔ> àcae/dyašt!. AnaimNka_ya< nm>.

tatpuru×ñäya viÞdmahe× mahädeÞväya× dhémahi| tanno× rudraù pracoÞdayä÷t|| anäminkäbhyäà

namaù||

[LITTLE FINGER]

$zan>-svR?-iv*a/na/-mIñr-SsvR?-ÉUta/na</ äüa-ix?pit-äRü/[ae-ix?pit/-äRüa? iz/vae me? AStu sdaiz/vae<.

kinióka_ya< nm>.

éçänaù-sarva×-vidyäÞnäÞ-méçvara-ssarva×-bhütäÞnäàÞ brahmä-dhi×pati-rbrahmaÞëo-dhi×patiÞ-rbrahmä×

çiÞvo me× astu sadäçiÞvoà|| kaniñöhikäbhyäà namaù||

[HEART – CENTER OF THE CHEST]

nmae v> ikir/keÉ!?yae de/vana/G< ùd?ye_yae/ nmae? iv]I[/keÉ!/yae nmae? ivicn!/vTkeÉ!/yae nm? AainhR/te_yae/ nm?

AamIv/Tke_y?>. ùdyay nm>.

namo vaù kiriÞkebh×yo deÞvänäÞgà håda×yebhyoÞ namo× vikñéëaÞkebhÞyo namo× vicinÞvatkebhÞyo

nama× änirhaÞtebhyoÞ nama× ämévaÞtkebhya×ù|| hådayäya namaù||

[UPPER BACK]

nmae? g/[e_yae? g/[p?it_yívae/ nmae/ nmae/ ivé?pe_yae iv/ñé?pe_yívae/ nmae/ nm?>. p&òay nm>.

namo× gaÞëebhyo× gaÞëapa×tibhyaçcavoÞ namoÞ namoÞ viru×pebhyo viÞçvaru×pebhyaçcavoÞ namoÞ

nama×ù|| påñöäya namaù||

[ARM PITS]

nm/ St]?_yae rxka/re_y?ívae/ nmae/ nm/> k…l?le_y> k/maRreš_yScvae/ nmae/ nm?>. k]a_ya< nm>.

namaÞ stakña×bhyo radhakäÞrebhya×çcavoÞ namoÞ namaÞù kula×lebhyaù kaÞrmäre÷bhyascavoÞ namoÞ

nama×ù|| kakñäbhyäà namaù||

[SIDES OF RIBS]

nmae/ ihr?{ybahve sen/Nye? id/za< c/ pt?ye/ nmae/ nmae? v&/]e_yae hir?kez_y> pzU/na<pt?ye nmae/ nm?>. pañaR_ya<

nm>.

namoÞ hira×ëyabähave senaÞnye× diÞçäà caÞ pata×yeÞ namoÞ namo× våÞkñebhyo hari×keçabhyaù

paçüÞnämpata×ye namoÞ nama×ù|| pärçväbhyäà namaù||

[BELLY]

ivJym!/<xnu?> kp/iÐR nae/ ivz?Lyae/ ba[?vaGm! %/t, Ane?zÚ/ Sye;?v Aa/Éur?Sy inz/Ágiw>. jQray nm>.

vijyamÞndhanu×ù kapaÞrdni noÞ viça×lyoÞ bäëa×vägm uÞta| ane×çannaÞ syeña×va äÞbhura×sya

niçaÞïgathiù|| jaöharäya namaù||

Page 5: atha prathamo nyäsaù - Ati Rudra Maha Yajna 2017atirudram.us/media/Mahanyasam - Prathama Dvitiya Nyasam.pdf · atha prathamo nyäsaù MAHANYSAM means INSTILLATION OF THE SUPREME

5

[NAVAL]

ih/r/{y/g/ÉR Ssm?vtR/ ta¢e? Éu/tSy?ja/t> pit/rek? AasIt!, sda?xar p&iw/vI— *amu/te ma< kSmE? de/vay?

h/iv;?ivxem. na_yE nm>.

hiÞraÞëyaÞgaÞrbha ssama×vartaÞ tägre× bhuÞtasya×jäÞtaù patiÞreka× äsét| sadä×dhära påthiÞvéà dyämuÞte

mäà kasmai× deÞväya× haÞviña×vidhema|| näbhyai namaù||

[SIDES OF HIPS]

mIFu?òm/ izv?tm iz/vae n? Ssu/mna? Év p/r/mev&/] Aayu?x< in/xay/ k«iÄ/< vsa?n/ Aac?r/ipna?k/< ibæ/dag?ih.

kq(E nm>.

méòhu×ñöamaÞ çiva×tama çiÞvo na× ssuÞmanä× bhava paÞraÞmevåÞkña äyu×dhaà niÞdhäyaÞ kåttiÞà vasä×naÞ

äca×raÞpinä×kaÞà bibhraÞdäga×hi|| kaöyai namaù||

[SECRET PARTS]

ye ÉU/tana/ mix?ptyae iviz/oas?> kp/idRn?>, te;ag!?<< shöyaej/ne=v/xNva?in tNmis. guýay nm>.

ye bhüÞtänäÞ madhi×patayo viçiÞkhäsa×ù kapaÞrdina×ù| teñäg×à sahasrayojaÞne'vaÞdhanvä×ni tanmasi

|| guhyäya namaù||

[OVARIES / TESTACLES]

ye A?Úe;u iv/ivXy?iNt/ paÇe?;u/ ipb?tae/ jn?n!, te;ag!?<< shöyaej/ne=v/xNva?in tNmis. A<fa_ya< nm>.

ye a×nneñu viÞvidhya×ntiÞ pätre×ñuÞ piba×toÞ jana×n| teñäg×à sahasrayojaÞne'vaÞdhanvä×ni tanmasi ||

aëòäbhyäà namaù||

[ANUS]

s/iz/ra ja/tve?da>, A/]r?< pr/m<p/d<, ve/dana/g!/< / izr? muÄ/m<, ja/tve?dse/ izr?isma/ta äü/ÉUÉuRv/Ssuv/raem!.

Apanay nm>.

saÞçiÞrä jäÞtave×däù| aÞkñara×à paraÞmampaÞdaà| veÞdänäÞgÞà çira× muttaÞmaà| jäÞtave×daseÞ çira×simäÞtä

brahmaÞbhürbhuvaÞssuvaÞrom|| apänäya namaù||

[UPPER THIGHS]

manae?m/haNt? mu/tmanae? AÉR/k< man/ %]?Nt mu/t man? %i]/t<, manae?vxI> ip/tr/< maet ma/tr?< ià/ya mn?St/nuvae?

éÔrIir;>. ^ê_ya< nm>.

mäno×maÞhänta× muÞtamäno× arbhaÞkaà mänaÞ ukña×nta muÞta mäna× ukñiÞtaà| mäno×vadhéù piÞtaraÞà

mota mäÞtara×à priÞyä mana×staÞnuvo× rudrarériñaù|| ürübhyäà namaù||

[KNEES]

@/;te? éÔÉa/gStm! ju?;Sv/ te na? v/se n? p/rae mUj?v/tae tI/ ýv?ttxNva/ ipna?khSt/> k«iÄ?vasa>. janU_ya<

nm>.

Page 6: atha prathamo nyäsaù - Ati Rudra Maha Yajna 2017atirudram.us/media/Mahanyasam - Prathama Dvitiya Nyasam.pdf · atha prathamo nyäsaù MAHANYSAM means INSTILLATION OF THE SUPREME

6

eÞñate× rudrabhäÞgastam ju×ñasvaÞ te nä× vaÞse na× paÞro müja×vaÞto téÞ hyava×tatadhanväÞ pinä×kahastaÞù

kåtti×väsäù|| jänübhyäà namaù||

[CALVES]

s/g!/<s&/ò/ijt!-sae?m/baa?÷z/ XyURšXvR x?Nva/ àit?ihtaiÉ/rStaš, b&h?Spte/ pir?dIya/ rwe?n r]ae/ha imÇag!?<

Ap/bax?mna>. j<"a_ya< nm>.

saÞgÞàsåÞñöaÞjit-so×maÞpäbä×huçaÞ rdhyü÷rdhva dha×nväÞ prati×hitäbhiÞrastä÷| båha×spateÞ pari×déyäÞ rathe×na

rakñoÞhä miträg×m apaÞbädha×mänaù|| jaìghäbhyäà namaù||

[ANKLETS]

ivñ?< ÉU/t< Éuv?n< ic/Ç< b?÷/xa ja/t< jay?man< c/ yt!, svaeR/ýe?; é/Ô StSmE? é/Ôay/ nmae? AStu. guLÉa_ya<

nm>.

viçva×à bhüÞtaà bhuva×naà ciÞtraà ba×huÞdhä jäÞtaà jäya×mänaà caÞ yat| sarvoÞhye×ña ruÞdra

stasmai× ruÞdräyaÞ namo× astu|| gulbhäbhyäà namaù||

[FEET]

ye p/wa< p?iw/r]?y @elb&/day/Vyux?>, te;ag!?< shö yaej/neAv/xNvain/ tNmis. pada_ya< nm>.

ye paÞthäà pa×thiÞrakña×ya ailabåÞdäyaÞvyudha×ù| teñäg×à sahasra yojaÞne(a)vaÞdhanväniÞ tanmasi||

pädäbhyäà namaù||

[CROSS THE HANDS ON THE BACK AND TOUCH SHOULDERS]

AXy?vaec dixv/´a à?w/mae dEVyae iÉ;kœ, AhIg!?í/ svaRšNj<Éy/ NWsvaRší yatuxa/Ny?>. kvcay nm>.

adhya×voca dadhivaÞktä pra×thaÞmo daivyo bhiñak| ahég×çcaÞ sarvä÷njambhayaÞ nthsarvä÷çca

yätudhäÞnya×ù|| kavacäya namaù||

[CROSS THE HANDS AND TOUCH LOWER SHOULDERS]

nmae? ib/iLmne? c kv/icne c/ nm? Zïu//tay c z&tse/nay? c. %pkvcay nm>.

namo× biÞlmine× ca kavaÞcine caÞ nama× ççruÞÞtäya ca çåtaseÞnäya× ca|| upakavacäya namaù||

[TOUCH THE THIRD EYE; CENTER OF THE FOREHEAD]

nmae? AStu nIl?¢Ivay shöa/]ay? mI/Fu;eš, Awae/ye A?Sy/sTva?nae/Ah< te_yae?kr/< nm?>. t&tIyneÇay nm>.

namo× astu néla×gréväya sahasräÞkñäya× méÞòhuñe÷| athoÞye a×syaÞsatvä×noÞ(a)haà tebhyo×karaÞà

nama×ù|| tåtéyaneträya namaù||

[ROTATE RIGHT HAND CLOCKWISE AROUND THE HEAD AND CLAP THE LEFT PALM

WITH INDEX AND MIDDLE FINGERS OF RIGHT HAND]

àmu?<c/ xNv?n/STv mu/Éyae/raiÆR? yae/Jya¡, yaí? te/ hSt/ #;?v/> pra/ta Ég?vaevp. Aôay )qœ.

pramu×ïcaÞ dhanva×naÞstva muÞbhayoÞrärtni× yoÞrjyäà| yäçca× teÞ hastaÞ iña×vaÞù paräÞtä bhaga×vovapa||

asträya phaö||

Page 7: atha prathamo nyäsaù - Ati Rudra Maha Yajna 2017atirudram.us/media/Mahanyasam - Prathama Dvitiya Nyasam.pdf · atha prathamo nyäsaù MAHANYSAM means INSTILLATION OF THE SUPREME

7

[LOCK THE INDEX FINGERS WHILE CLOSING THE OTHERS]

y @/tav?Ntí ÉUyag!?< sí/idzae? é/Ôaiv?tiSw/re, te;ag!?<< shöyaej/ne=v/xNva?in tNmis. #it idGb<x>.

ya eÞtäva×ntaçca bhüyäg×à saçcaÞdiço× ruÞdrävi×tasthiÞre| teñäg×à sahasrayojaÞne'vaÞdhanvä×ni tanmasi

|| iti digbandhaù||

Aw iÖtIyae Nyas>

atha dvitéyo nyäsaù

` nmae Égvte éÔayeit nmSkarNyset!.

om namo bhagavate rudräyeti namaskäranyaset||

[TOUCH THE DIFFERENT PARTS AS FOLLOWS]

` mUXNyER nm>, n< naiskayE nm>, mae< llaqay nm>, É< muoay nm>, g< k<Qay nm>, va< ùdyay

nm>, te< di][hStay nm>, é< vamhStay nm>, Ôa< na_yE nm>, y< pada_ya< nm>,

om mürdhnyai (top of the forehead) namaù | naà näsikäyai (nose) namaù|

moà laläöäya (forehead) namaù| bhaà mukhäya (face) namaù| gaà kaëöhäya (neck) namaù|

väà hådayäya (heart) namaù| teà dakñiëahastäya (right hand) namaù| ruà vämahastäya (left

hand) namaù| dräà näbhyai (naval) namaù| yaà pädäbhyäà (feet) namaù|