mahanyasam - prathama dvitiya nyasam

7
1 ïI/sa/yI/ñ/ra/y nm>, hir?> `, çréÞsäÞyéÞçvaÞräÞya namaù | hari×ù om | Aw àwmae Nyas> atha prathamo nyäsaù MAHANYSAM means INSTILLATION OF THE SUPREME DIVINE ENERGY. Sage Bodhayana had gifted the humanity with this supreme spiritual practice, which is divided into five parts and is performed before Rudra Yajnas including Japa (chanting), Homa (sacred fire) and Archana (worship). In the first part, the individual performs the ritual of chanting different mantras and touching different parts of the body, from back of the head (çikha) to feet (paada). This leads to purification of the individual and elicitation of the divine energy that is within those places. Purity of the self leads to realizing the Divinity within, which makes one “eligible’ to worship the source of cosmos (Rudra). Nyas pUvR k< jp haemacRnaiÉ;ekivix< VyašOyaSyam> nyäsa pürvakaà japa homärcanäbhiñekavidhià vyä÷khyäsyämaù [BACK OF THE HEAD] yate? éÔ iz/va t/nUrˆ "ae/ ra=pa?pkaiznI, tya? ns!/tnuva/ z<t?mya/ igir?z<ta/iÉca?kzIih. izoayE nm>. yäte× rudra çiÞvä taÞnüraúhoÞrä'pä×pakäçiné| tayä× nasÞtanuväÞ çanta×mayäÞ giri×çantäÞbhicä×kaçéhi|| çikhäyai namaù|| [TOP OF THE HEAD] AiSmn!?mht!?y[Rveš Ntir?]e É/va Aix?, te;ag!? < shöyaej/ne=v/xNva?in tNmis. izrse nm>. asmin× mahat×yarëave÷ntari×kñe bhaÞ vä adhi×| teñäg×à sahasrayojaÞne'vaÞdhanvä×ni tanmasi|| çirase namaù|| [FOREHEAD] s/höa?i[ shö/zae ye é/Ôa Aix/ÉUMyaš<, te;ag!? < shöyaej/ne=v/xNva?in tNmis. llaqay nm>. saÞhasrä×ëi sahasraÞço ye ruÞdrä adhiÞbhümyä÷à | teñäg×à sahasrayojaÞne'vaÞdhanvä×ni tanmasi || laläöäya namaù|| [BETWEEN EYE BROWS] h/G< /s Zzu?ic/;dœ -vsu?r<tir]/ sXxae ta? veid/ ; dit?iw ÊRrae[/st!, n&/; Ö?r/s †?t/s ™ae?m/ s d/âa gae/ja \?t/ja A?iÔ/ja \/t< b&/ht!. æuvaemRXyay nm>. haÞ gàÞ sa ççu×ciÞñad-vasu×rantarikñaÞ sadhdhotä× vediÞña dati×thi rduroëaÞ sat| nåÞña dva×raÞsa då×taÞsa dvyo×maÞsa daÞbjä goÞjä å×taÞjä a×driÞjä åÞtaà båÞhat|| bhruvormadhyäya namaù||

Upload: ramani-adusumalli

Post on 07-Sep-2015

192 views

Category:

Documents


22 download

DESCRIPTION

Prathama Dvitiya

TRANSCRIPT

  • 1

    I/sa/yI//ra/y nm>, hir?> `,

    rsyvarya nama | hari om |

    Aw wmae Nyas>

    atha prathamo nysa

    MAHANYSAM means INSTILLATION OF THE SUPREME DIVINE ENERGY. Sage Bodhayana had gifted the humanity

    with this supreme spiritual practice, which is divided into five parts and is performed before Rudra Yajnas including Japa

    (chanting), Homa (sacred fire) and Archana (worship). In the first part, the individual performs the ritual of chanting

    different mantras and touching different parts of the body, from back of the head (ikha) to feet (paada). This leads to

    purification of the individual and elicitation of the divine energy that is within those places. Purity of the self leads to

    realizing the Divinity within, which makes one eligible to worship the source of cosmos (Rudra).

    Nyas pUvRk< jp haemacRnai;ekivix< VyaOyaSyam>

    nysa prvaka japa homrcanbhiekavidhi vykhysyma

    [BACK OF THE HEAD]

    yate? iz/va t/nUr"ae/ra=pa?pkaiznI, tya? ns!/tnuva/ z

  • 2

    [THUMB ON RIGHT EYE, RINGFINGER ON LEFT EYE, AND POINTING FINGER ON

    CENTER OF FOREHEAD]

    y?, vI/raNmanae? aim/tae v?xIr h/iv:m?Ntae/ nm?sa

    ivxemte. naiskayE nm>.

    mnastoketanaye mnayui mnogou mno aveurria | vrnmno rudra bhmito

    vadhr havimanto namas vidhemate|| nsikyai nama||

    [FACE]

    A/v/tTy/xnu/STvGm! sh?a]/ zte?;uxe, in/zI?yR z/Lyana/.

    avatatyadhanustvagm sahasrka ateudhe| nirya alynmmukh ivo na ssuman

    bhava|| mukhya nama||

    [NECK]

    nIl?Iva iZzit/k{Qa Zz/vaR A/w> ]?macra, te;ag!?.

    namaste astvyudhyntatya dhave| ubbhymutate namo bhubhy tava dhanvane||

    bhbhy nama||

  • 3

    [LOWER SHOULDERS]

    yte? he/it mIR?Fum/ hSte? b/Uv?te/ xnu?>, tya/Sman! iv/t/STv m?y/mya/ pir?Buj. %pba_ya< nm>.

    yate heti rmhuama haste babhvate dhanu| taysmn vivatastva mayakmay

    paribbhuja|| upabhbhy nama||

    [Wrists]

    pir?[ae /Sy? he/itv&R?[ / pir? Tve/;Sy? mR/it r?"a/yae>, Av? iSw/ra m/"v? (Stnu:v/ mIFv? Stae/kay/ tn?yay

    m&fy. mi[b.

    pario rudrasya hetirvaktu pari tveasya durmati raghyo| ava sthir maghava

    dbhyastanuva mhva stokya tanayya maya|| maibandhbhy nama||

    [HANDS]

    ye tI/waRi[? /cr?iNt s&/kav?Ntae in;/ig[?>, te;ag!?.

    ye trthi pracaranti skvanto niagia| teg sahasrayojane'vadhanvni tanmasi ||

    hastbhy nama||

    [THUMB]

    s/*aeja/t< ?p*a/im/ s/*aeja/tay/vE nmae/ nm?>, /ve?ve/nait? ve vSv/ma. A.

    sadyojta prapadymi sadyojtyavai namo nama| bhavebhaventi bhave bhavasvam |

    bhavodbhavya nama|| aguhbhy nama||

    [POINTING FINGER]

    va/m/de/vay/ nmae Jye/ay/ nm?> e/ay/ nmae? /ay/ nm/> kala?y/ nm/> kl?ivkr[ay/ nmae/

    bl?ivkr[ay/ nmae/ bla?y/ nmae/ bl?mwnay/ nm/> svR?Utdmnay/ nmae? m/naeNm?nay/ nm?>. tjRnI_ya<

    nm>.

    vmadevya namo jyehya nama rehya namo rudrya nama klya nama

    kalavikaraya namo balavikaraya namo balya namo balapramathanya nama

    sarvabhtadamanya namo manonmanya nama|| tarjanbhy nama||

    [MIDDLE FINGER]

    A/"aere_yae Aw/"aere_yae/ "aer/"aer?tre_y>, sveR_y-SsvR/z-veR_yae/ nm?Ste AStu /?pe_y>. mXyma_ya<

    nm>.

    aghorebhyo (a)thaghorebhyo ghoraghoratarebhya| sarvebhya-ssarvaa-rvebhyo namaste

    astu rudrarpebhya|| madhyambhy nama||

  • 4

    [RING FINGER]

    tTpu?;ay iv/he? mhade/vay? xImih, tae? > cae/dyat!. AnaimNka_ya< nm>.

    tatpuruya vidmahe mahdevya dhmahi| tanno rudra pracodayt|| anminkbhy

    nama||

    [LITTLE FINGER]

    $zan>-svR?-iv*a/na/-mIr-SsvR?-Uta/na ikir/ke!?yae de/vana/G< d?ye_yae/ nmae? iv]I[/ke!/yae nmae? ivicn!/vTke!/yae nm? AainhR/te_yae/ nm?

    AamIv/Tke_y?>. dyay nm>.

    namo va kirikebhyo devng hdayebhyo namo vikakebhyo namo vicinvatkebhyo

    nama nirhatebhyo nama mvatkebhya|| hdayya nama||

    [UPPER BACK]

    nmae? g/[e_yae? g/[p?it_yvae/ nmae/ nmae/ iv?pe_yae iv/?pe_yvae/ nmae/ nm?>. p&ay nm>.

    namo gaebhyo gaapatibhyacavo namo namo virupebhyo vivarupebhyacavo namo

    nama|| pya nama||

    [ARM PITS]

    nm/ St]?_yae rxka/re_y?vae/ nmae/ nm/> kl?le_y> k/maRre_yScvae/ nmae/ nm?>. k]a_ya< nm>.

    nama stakabhyo radhakrebhyacavo namo nama kulalebhya karmrebhyascavo namo

    nama|| kakbhy nama||

    [SIDES OF RIBS]

    nmae/ ihr?{ybahve sen/Nye? id/za< c/ pt?ye/ nmae/ nmae? v&/]e_yae hir?kez_y> pzU/na. paaR_ya<

    nm>.

    namo hirayabhave senanye di ca pataye namo namo vkebhyo harikeabhya

    panmpataye namo nama|| prvbhy nama||

    [BELLY]

    ivJym!/ kp/iR nae/ ivz?Lyae/ ba[?vaGm! %/t, Ane?z/ Sye;?v Aa/ur?Sy inz/giw>. jQray nm>.

    vijyamndhanu kapardni no vialyo bavgm uta| aneanna syeava bhurasya

    niagathi|| jaharya nama||

  • 5

    [NAVAL]

    ih/r/{y/g/R Ssm?vtR/ tae? u/tSy?ja/t> pit/rek? AasIt!, sda?xar p&iw/vI *amu/te ma< kSmE? de/vay?

    h/iv;?ivxem. na_yE nm>.

    hirayagarbha ssamavarta tgre bhutasyajta patireka st| saddhra pthiv dymute

    m kasmai devya haviavidhema|| nbhyai nama||

    [SIDES OF HIPS]

    mIFu?m/ izv?tm iz/vae n? Ssu/mna? v p/r/mev&/] Aayu?x< in/xay/ ki/< vsa?n/ Aac?r/ipna?k/< ib/dag?ih.

    kq(E nm>.

    mhuama ivatama ivo na ssuman bhava paramevka yudha nidhya ktti vasna

    carapinka bibhradgahi|| kayai nama||

    [SECRET PARTS]

    ye U/tana/ mix?ptyae iviz/oas?> kp/idRn?>, te;ag!?.

    ye bhtn madhipatayo viikhsa kapardina| teg sahasrayojane'vadhanvni tanmasi

    || guhyya nama||

    [OVARIES / TESTACLES]

    ye A?e;u iv/ivXy?iNt/ pae?;u/ ipb?tae/ jn?n!, te;ag!?

  • 6

    eate rudrabhgastam juasva te n vase na paro mjavato t hyavatatadhanv pinkahasta

    kttivs|| jnbhy nama||

    [CALVES]

    s/g!/. j

  • 7

    [LOCK THE INDEX FINGERS WHILE CLOSING THE OTHERS]

    y @/tav?Nt Uyag!?< s/idzae? /aiv?tiSw/re, te;ag!?