シャーンタラクシタの自己認識論とシャーキャブッディ -...

20
シャーンタラクシタの自己認識論とシャーキャブッディ 有相無相唯識説と形象真実虚偽論の区分の基準 〔抄 録〕 シャーキャブッディの Prama n ava rttika 注(PVTS )より次のことが知られる。有相 唯識、無相唯識とは勝義として所取能取(二取)の真偽を基準とするに対し、二取を 迷乱の種子による故、偽とする無相唯識に勝義として青などの形象の真偽を基準とす る形象真実論、虚偽論がある。したがって、有相無相唯識説と形象真実虚偽論は区分 されなくてはならない。シャーキャブッディは二取を遍計とし無二なる自己認識論 (無相唯識説)を主張し、かつ青などの形象を真とする形象真実論を唱える。この見 地は、世俗としてシャーンタラクシタの自己認識論にそのまま継承され、他方、カマ ラシーラは Madhyamaka loka において世俗として有相唯識の見地からシャーキャブ ッディの無相唯識すなわち無二なる自己認識論を引用、批判する。これはジュニャー ナガルバの方法の踏襲と見られる。他方、勝義としての吟味からはシャーキャブッデ ィの形象真実論も一、多の点からシャーンタラクシタらにより批判され、さらにデー ヴェンドラブッディを論難するシュバグプタをシャーキャブッディが批判する理論す なわち青とその知の同体論(sahopalambhaniyama)から導出される知の同時多論 は、ダルマキールティの見解に反し、諸原子により包囲された中央の原子の場合と同 じ欠陥を有すると後期中観派により論難される。 キーワード シャーキャブッディ、シャーンタラクシタ、自己認識、有相無相唯識、 形象真実虚偽論 ダルマキールティ(c.600-660)の自己認識論 (1) は周知されるが、ここにいう自己認識論と はシャーキャブッディ及びその影響を受けたと思われるシャーンタラクシタ (2) の言明から把 握するものである。すなわちダルマキールティの所取能取(二取)の空を説く Prama n a- va rttika (PV)Ⅲ212, 213をシャーキャブッディはデーヴェンドラの注釈を受け外界を認め ず二取を勝義として認める有相唯識説に対し二取を言語習慣(vyavaha ra)とし、それを欠く 無相唯識説の見地すなわち無二知なる自己認識論の展開により解釈している。これをシャーン タラクシタ、カマラシーラは継承している (3) 。この二取を離れた自己認識(無相唯識)とは ― 15― 佛教大学 文学部論集 第94号(2010年3月)

Upload: others

Post on 09-Jul-2021

4 views

Category:

Documents


0 download

TRANSCRIPT




varttikaPV212,213
vyavahara
15
()
()
PV212
ran rig pa, svasamvedana()
PV214
Mal

16
PVP
buddhi(15)
MAK16-18TS1999-


17
karmakartrsakarajnanavada
PV212-213




alka
-
,ses bya nan gi yin par smra ba(25)


MAK52,59
19


MAK46-51
MAV ad MAV16
vedyavedakavittibheda
harupatva
MAK16-18TS 1999-2001




>(29)PV

-

>

21
mukhyagauna
ajadarupa,


ajnanarupa


svakaranirbhasajnanotpadanam
gaunam samvedanam





asiddha
viruddha
upacarita


asattvad
anaikantika
mukhyaajadarupaMAK16TS1999

--
jadarupatva (33)
22
TS2004
(35)



sa-



23

atas ca sahasamvittir nabhedan nlataddhiyoh //(39)

BASK66TSP


anaikantavisayavis
ayibhava
grahaka

grahya
ekasamagr
saha



(40)

PVTSad PV217
saha
ekaasiddha

ekenaivopalambha,gcig kho nas dmigs pa

(42)
>
kalaekatva

nanatva
cittacaitanam saty api sahopalambhe nai-
katvam, TSP p.692,20-21anaikantika


>(46)

TSP pp.692,23-693,3


(49)
BASK66,68
pp.694,21-695,5ad TS2031vyatirikta
pratibandha
tadatmya
BASK68

nanyo ’pi

anyaprthaktva
svasthapi

anaikanti-
ka(50)
30
PV
TS, TSP
c.740-795c.800



BASKSubhaguputa,Bahyarthasiddhikarika
MAK, MAV, MAPSantaraksita, Madhyamakalam kara-karika, MA-vrtti, Kamalasla, MA-
panjika ed.by M.Ichigo,1985
PVTSSakyabuddhi,Pramanavarttika-tka P No.5718,D No.4220
TSSantaraksita,Tattvasam graha
13
141967
1979)1985
Hattori Masaaki1960Bahyarthasiddhikarika of Subhaguputa,JIBS,-1
Matsumoto Shiro1980Sahopalambha-niyama12
1986 Bahyarthasiddhikarika429
1988a1
Moriyama Seitetsu1984aThe Yogacara-madhyamika Refutation of the Position of the
Satyakara and Alkakara-vadins of the Yogacara School,Part 1:A Translation of Portions
of Haribhadra’s Abhisamayalam karaloka Prajnaparamitavyakhya, 12
1984bPart2
29
2009asvasam vedana
932009b
svasam vedana
15
1975
(11cc.11

2008pp.26-28 cf1979p.312fn.(50)
PV 213
tasmat tad eva tasyapi tattvam ya dvayasunyata//

cf1979p.313
PVTSP251b5-252a 2,D204a-7hosi ad PV212-213
2009app.37-42
2008pp.26-28
2008p.27
cf2008pp.27-28
rig pa,svasamvedana,atmasamvedana


byed pa po, karaka, kartrlas, kriya, kar-
man
PV213cdrtogs pa’i no bo, bodhar-
upa
-1,
30
cf TSP p.682,21ad TS1999

-1

15cd

cf1975pp.241-243
iyam evatmasamvittir asya ya’jadarupata//1999//
kriyakarakabhavena na svasamvittir asya tu/
ekasyanamsarupasya trairupyanupapattitah//2000//
parasya tv artharupasya tena samvedanam katham//2001//



k.7ab
cf
1975p.250 k.7bcf TSP ad TS2081-
2083p.710, 21-23 atha va saktyarpanat kramenapi so’rthavabhasah svanurupakar-
yotpattaye saktim vijnanacaram karotty avirodhah k.6
2008p.40fn.108

AAA p.630,1-15MAP p.149,12-153,5
tatha hi dvividham samvedanam mukhyam gaunam ca.tatra mukhyam yad ajadarupam
sa ca jnanasyaivasadharanah svatmabhuto dharmah katham asata akarasya syat.tatha
hi yad ajnanarupam na tasya mukhyam samvedanam asti yathakasanalinasya.ajnanar-
upas casattvenopagata nladaya akara iti vyapakaviruddhopalambhih.gaunam api na
31
casatah sarvasamarthya sunyasya turagavisanasyevayuktam sarvasamarthyavivekalaks-
anatvad asattvasya.tatha hi asamartham na tasya gaunam
samvedanam yatha turagavis-
anasya. asamarthas casattvenabhimata nladaya akara iti vyapakaviruddhopalabdnih.
akaranam alkatvan nasiddho hetuh.sapakse bhavan na viruddhah tad evam muk-
hyopacaritabhyam anyonyapariharasthitalaksanabhyam samvedanasya vyaptatvat.tasya
ca vyapakasya nivrtteh samvedanasyapi tad vyaptasya nivrttir eveti nasattvad ity asya hetoh samvedane ’vakaso nastti nanaikantikatvam.cf Moriyama(1984)pp.21-23110)-
(114
gaunabhakta,amukhya,upacarita
ajnanatajadarupatvam TSP ad TS2038,TSP p.691,10-11 ad TS2025-2027 yat svato na siddham tasya ghatadivajjadarupataya jnanatvam eva hyeteti badhakam
pramanam

jadarupata
jadaMAv p.191, 15 gzugs ni bem po yin no snam du bsams pa’o//PrasP pp.74, 9-75, 1 pancanam
indriyavijnananam jadatvapratipadakatvac ca. jadatva

MAK16
ktaamukhyaupacarita
arthakaroparagena viyogac ca na bhaktitah//



691,23-25
TSP D122a7-b1,P161b2
’dzin byed ses bya las gshan med//dban blo yul med de//
de lta yin dan lhag cig rig //sno dan de blo gcig ma yin//
1967Matsumoto1980p.
TSP p.694,9-16ad TS2031
syad etat yady api vipakse sattvam na niscitam, sandhigdham tu, tatas canaikanta eva
hetuh sandigdhavipaksavyavrttikatvat/tatha hi visayavisayibhavena niyatatvad anyath-
api sahopalambhaniyamah sambhavaty eva yato jnanasya grahaka eva svabhavah, vis-
ayagrahanadharmakatvat tasya/visayasyapi tadgrahya eva svabhavah,tayos caikasama-
gryadhnatvan nityam saha bhavita /na ca sahotpadavisese’pi caksuradnam visayatva-
32
manarupo janitah, na caksuradir iti/
cf1981pp.155-156
TSP p.692,11-13ad TS2029-30
punah sa evaha yadi sahasabda ekarthah, tada hetur asiddhah /tatha hi natacandramal-
lapreksasu na hy ekenaivopalambho nladeh /napi nlatadupalambhayor ekenaivopalam-
bhah /tatha hi nlopalambhe’pi tadupalambhanam anyasantanagatanam anupalambhat /
cp.(46)cf Hattori1960p.(13),Shastri1967p.19,Matsumoto1980p.29,22

nirakarajnanavadin
yatha kila buddhasya bhavagato yad vijneyam santanantaracittam tasya buddhajnanasya
ca sahopalambhaniyamo’py asty eva ca nanatvam tatha cittacaitanam saty api sa-
hopalambhe naikatvam ity ato’naikantiko hetuh iti/
PVP P276a8-277a3,D234a4-b4





anaikantika

gcig tu dmigs pa’i nes pa

bhinnayor nlaptayoh PV388d
ekakaladus gcig tu dmigs pa
gcig, ekagcig tu dmigs pa
vaidharmyavat


33
ABAB


1985p.72fn(69)
TSP p.692,23ad TS 2029-30
jnanajneyeyoh parasparam eka evopalambhah,na prthag iti cf PV389 n.(46)
TSP pp.692,23-693,3
ya eva hi jnanopalambhah sa eva jneyasya,ya eva jneyasya sa eva jnanasyeti yavat /na ca natacandramallapreksasu kascij jnanopalambho ’sti yo na jneyopalambhakah, jneyo-
palambho va na jnanopalambhaka iti kuto’siddata/cf PV389 n.(46)
TSP p.694,3-8ad TS2029-2030
santanagatacittopalambhah napy anyasantanagatacittopalambha eva bhagavajjnanopa-
lambhah api tv anyo’pi prthaktvasya svasthapi cittasya sam vedanat /ata eva na rupalo-
kair vyabhicarah kevalasyapy alokadarsanat / rupasyapy alokarahitasya kaiscit pran-
ivisesair upalambhat / tasmad vipakse bhavasambhavan nanaikantiko hetuh//cf PV
388cd