sri chamunda stuti - padma puranam

2
॥ ीचामुडा तुत - ीपा पुराणम् ॥ Sri Chamunda Stuti – Padma Puranam K. Muralidharan ([email protected]) 1 The following is a rare hymn on Goddes Chamunda (Goddes Shivaduti/Durga) by Lord Rudra from Sri Padma Puranam, Srishti Khanda, and Chapter 31 titled Shivaduti Charitam. The brief Phalashruti mentions that one who chants accrues benefits such as progeny, wealth, cows, destroyal of all sins, reinstatement of lost kingdom, freedom from fears such as fire, theft, etc. जयव देवी चामुडे जय भूताऽपहातरणी । जय सवव-गते देवी कालराी नमोऽतु ते ॥ १ ॥ तववमूततव-युते शुद्धे तवऱपाी तलोचने । भीम-ऱपे तशवे तवे महामाये महोदरे ॥ २ ॥ मनो-जये मनो-दुगे भीमाी ुतभतये । महामारी तवतचागी गीत-नृय-तिये शुभे ॥ ३ ॥ तवकराली महाकाली कातलके पाप-हातरणी । पाश-हते दड-हते भीम-हते भयानके ॥ ४ ॥ चामुडे वलमानाये तीण-दंरे महाबले । तशवयान-तिये देवी िेतासन-गते तशवे ॥ ५ ॥ भीमाी भीषणे देवी सवव-भूत-भयकरी । कराली तवकराली च महाकाली करातलनी ॥ ६ ॥ काली कराल तवाते कालराी नमोऽतु ते । सवव-श-भृते देवी नमो देव-नमते ॥ ७ ॥ ॥ फलुतत ॥ एवं तुता तशव-दू ती रेण परमेतिना । तुतोष परमा देवी वायं चैवं उवाच ह ॥ ८ ॥ वरं वृणीव देवेश यत् ते मनतस ववते ।

Upload: ramaswamy1978

Post on 27-Oct-2015

232 views

Category:

Documents


15 download

DESCRIPTION

chamunda

TRANSCRIPT

Page 1: Sri Chamunda Stuti - Padma Puranam

॥ श्रीचामणु्डा स्तुततिः - श्रीपाद्म परुाणम ्॥ Sri Chamunda Stuti – Padma Puranam

K. Muralidharan ([email protected]) 1

The following is a rare hymn on Goddes Chamunda (Goddes Shivaduti/Durga) by Lord

Rudra from Sri Padma Puranam, Srishti Khanda, and Chapter 31 titled Shivaduti Charitam.

The brief Phalashruti mentions that one who chants accrues benefits such as progeny, wealth,

cows, destroyal of all sins, reinstatement of lost kingdom, freedom from fears such as fire,

theft, etc.

जयस्व देवी चामुण्डे जय भूताऽपहातरणी । जय सवव-गते देवी कालरात्री नमोऽस्तु ते ॥ १ ॥

तवश्वमूततव-युते शुद्धे तवरूपाक्षी तत्रलोचने । भीम-रूपे तशवे तवद्ये महामाये महोदरे ॥ २ ॥

मनो-जये मनो-दुगे भीमाक्षी क्षुतभतक्षये । महामारी तवतचत्राङ्गी गीत-नृत्य-तिये शुभे ॥ ३ ॥

तवकराली महाकाली कातलके पाप-हातरणी । पाश-हस्त ेदण्ड-हस्ते भीम-हस्त ेभयानके ॥ ४ ॥

चामुण्डे ज्वलमानास्ये तीक्ष्ण-दंष्ट्रे महाबले । तशवयान-तिये देवी िेतासन-गत ेतशवे ॥ ५ ॥

भीमाक्षी भीषणे देवी सवव-भूत-भयङ्करी । कराली तवकराली च महाकाली करातलनी ॥ ६ ॥

काली कराल तवक्रान्ते कालरात्री नमोऽस्तु ते । सवव-शस्त्र-भृते देवी नमो देव-नमस्ृते ॥ ७ ॥

॥ फलश्रतुतिः ॥

एवं स्तुता तशव-दूती रुद्रेण परमेतष्ट्िना । तुतोष परमा देवी वाक्यं चैवं उवाच ह ॥ ८ ॥

वरं वृष्ट्णीष्ट्व देवेश यत् ते मनतस वर्त्वते ।

Page 2: Sri Chamunda Stuti - Padma Puranam

Sri Chamunda Stuti – Padma Puranam

K. Muralidharan ([email protected]) 2

श्रीरुद्र उवाच - स्तोत्रेणाऽनेन य ेदेवी स्तोष्ट्यतन्त त्वां वरानने ॥ ९ ॥

तेषां त्व ंवरदा देवी भव सवव-गता सती । इमं पववतमारुह्य यिः पूजयतत भतक्ततिः ॥ १० ॥

स पुत्र पौत्र पशुमान् समृद्तध ंउपगच्छतु । यश् चैवं शृणुयाद् भक्त्या स्तवं देवी समुद्भवम् ॥ ११ ॥

सवव-पाप-तवतनमुवक्तिः परं तनवाणमृच्छतु । भ्रष्ट्ट राज्यो यदा राजा नवम्यां तनयतिः शुतचिः ॥ १२ ॥

अष्ट्टम्यां च चतुदवश्यां सोपवासो नरोर्त्म । संवत्सरेण लभतां राज्यं तनष्ट्कण्टकं पुनिः ॥ १३ ॥

एषाज्ञानातन्वता शतक्तिः तशवदूतीतत चोच्यते । य एव ंशृणुयान् तनत्यं भक्त्या परमया नृप ॥ १४ ॥

सवव-पाप-तवतनमुवक्तिः परं तनवाणं आप्नुयात् । यश् चैनं पिते भक्त्या स्नात्वा वै पुष्ट्करे जले ॥ १५ ॥

सवं एतत् फलं िाप्य ब्रह्म-लोके-महीयते । यत्रैतल् तलतितं गेहे सदा ततष्ट्ितत पातथवव ॥ १६ ॥

न तत्राऽतनन-भयं-घोरं सरव्-चोरातद संभवम् । यश् चेदं पूजयेद् भक्त्या पुस्तकेऽतप तस्थतं बुधािः ॥ १७ ॥

तेन चेष्ट्टं भवेत् सव ंत्रैलोक्यं सचराचरम् । जायन्ते बहविः पुत्रािः धनं धान्यं वरा तस्त्रयिः ॥ १८ ॥

रत्नान्यश्वा-गजा-भृत्यास् तेषामाशु भवतन्त च । यत्रेदं तलख्यते गेहे तत्राप्येवं ध्रुव ंभवेत् ॥ १९ ॥

॥ इतत पादम् ेपुराण ेसृतष्ट्ट-िण्ड ेश्रीचामणु्डा स्तुततिः सम्पणूवम ्॥