|| śrībhavānī sahasranāma stotraṁ śrīrudra yāmalam|| sri ... · pdf filesri bhavani...

18
|| śrībhavānī sahasranāma stotra- śrīrudra yāmalam|| Sri Bhavani Sahasranama Stotram – Sri Rudra Yamalam K. Muralidharan ([email protected]) 1 The following is a rare Saharanamam (1008 names) of Goddess Bhavani from Sri Rudra Yamala Tantram as told by Lord Shiva to Lord Nandi. The Phalashruti is very elaborate running to several pages. In summary the following benefits are said to accure to the one who chants this Sahasranama with devotion: Relief from all sins, sorrows, diseases, inauspiciousness, planetary afflictions, afflictions from evil spirits, etc. Accrual of wealth, grains, lustre, comforts, fame, auspicious events, progeny, clan, spouse, etc. Chanting this Sahasranama 10 times a day bestows divine vision of Sri Bhavani in dreams. Chanting this 1000 times bestows Siddhi of this Sahasranama. śrīgaeśāya nama| śakha triśūla śara-cāpa-karāṁ trinetrāṁ tigmetarāṁśu-kalayā vilasat kirīṭām | siha-sthitāṁ asura-siddha-nutāṁ ca durgāṁ durgānibhāṁ durita-dukha-harāṁ namāmi || 1 || akula-kula-bhadantī cakra-madhye-sphurantī madhura-madhu-pibantī kaṇṭakān-bhakayantī | durita-aparahantī sādhakān-poayantī jayati jagati devī sundarī krīḍayanti || 2 || caturbhujāṁ ekavaktrāṁ pūrendu-vadana-prabhām | khaga-śakti-dharāṁ devīṁ varadā'bhaya-pāṇikām || 3 || preta-sasthāṁ mahāraudrīṁ bhujagenopavītinīm | bhavānīṁ kāla-sahāra baddha-mudrā-vibhūṣitām || 4 || jagat-sthiti-karīṁ brahma viṣṇu-rudrādibhisurai| stutāṁ tāṁ parameśānīṁ naumyahavighna-hāriṇīm || 5 || om namo bhavānyai || kailāsa śikhare ramye devadevamaheśvaram | dhyānoparataāsīnaprasanna-mukha-pakajam || 1 || surā'sura śiro-ratna rañjitāṅghri yugaprabhum | praamya śirasā nandī baddhāñjalir abhāṣata || 2 || śrīnandikeśvara uvāca -

Upload: hoangdien

Post on 07-Feb-2018

399 views

Category:

Documents


19 download

TRANSCRIPT

Page 1: || śrībhavānī sahasranāma stotraṁ śrīrudra yāmalam|| Sri ... · PDF fileSri Bhavani Sahasranama Stotram – Sri Rudra Yamalam K. Muralidharan (kmurali_sg@yahoo.com) 3 nandin

|| śrībhavānī sahasranāma stotraṁ - śrīrudra yāmalam||

Sri Bhavani Sahasranama Stotram – Sri Rudra Yamalam

K. Muralidharan ([email protected]) 1

The following is a rare Saharanamam (1008 names) of Goddess Bhavani from Sri Rudra

Yamala Tantram as told by Lord Shiva to Lord Nandi. The Phalashruti is very elaborate

running to several pages. In summary the following benefits are said to accure to the one who

chants this Sahasranama with devotion:

Relief from all sins, sorrows, diseases, inauspiciousness, planetary afflictions,

afflictions from evil spirits, etc.

Accrual of wealth, grains, lustre, comforts, fame, auspicious events, progeny, clan,

spouse, etc.

Chanting this Sahasranama 10 times a day bestows divine vision of Sri Bhavani in

dreams. Chanting this 1000 times bestows Siddhi of this Sahasranama.

śrīgaṇeśāya namaḥ |

śaṅkha triśūla śara-cāpa-karāṁ trinetrāṁ

tigmetarāṁśu-kalayā vilasat kirīṭām |

siṁha-sthitāṁ asura-siddha-nutāṁ ca durgāṁ

durgānibhāṁ durita-duḥkha-harāṁ namāmi || 1 ||

akula-kula-bhadantī cakra-madhye-sphurantī

madhura-madhu-pibantī kaṇṭakān-bhakṣayantī |

duritaṁ-aparahantī sādhakān-poṣayantī

jayati jagati devī sundarī krīḍayanti || 2 ||

caturbhujāṁ ekavaktrāṁ pūrṇendu-vadana-prabhām |

khaḍga-śakti-dharāṁ devīṁ varadā'bhaya-pāṇikām || 3 ||

preta-saṁsthāṁ mahāraudrīṁ bhujagenopavītinīm |

bhavānīṁ kāla-saṁhāra baddha-mudrā-vibhūṣitām || 4 ||

jagat-sthiti-karīṁ brahma viṣṇu-rudrādibhiḥ suraiḥ |

stutāṁ tāṁ parameśānīṁ naumyahaṁ vighna-hāriṇīm || 5 ||

om namo bhavānyai ||

kailāsa śikhare ramye devadevaṁ maheśvaram |

dhyānoparataṁ āsīnaṁ prasanna-mukha-paṅkajam || 1 ||

surā'sura śiro-ratna rañjitāṅghri yugaṁ prabhum |

praṇamya śirasā nandī baddhāñjalir abhāṣata || 2 ||

śrīnandikeśvara uvāca -

Page 2: || śrībhavānī sahasranāma stotraṁ śrīrudra yāmalam|| Sri ... · PDF fileSri Bhavani Sahasranama Stotram – Sri Rudra Yamalam K. Muralidharan (kmurali_sg@yahoo.com) 3 nandin

Sri Bhavani Sahasranama Stotram – Sri Rudra Yamalam

K. Muralidharan ([email protected]) 2

devadeva jagannātha saṁśayo'sti mahān mama |

rahasyaṁ kiñcid icchāmi praṣṭuṁ tvāṁ bhakta-vatsala || 3 ||

devatāyās tvayā kasyāḥ stotraṁ etad divāniśam |

paṭhyate nirataṁ nātha tvattaḥ kimaparaḥ mahat || 4 ||

iti pṛṣṭas tadā śambhur nandikena jagadguruḥ |

provāca bhagavān īśo vikasan-netra-paṅkajaḥ || 5 ||

śrībhagavānuvāca -

sādhu sādhu guṇa-śreṣṭha pṛṣṭavānasi māṁ ca yat |

skandasyāpi ca yad gopyaṁ rahasyaṁ kathayāmi tat || 6 ||

purā kalpakṣaye lokān sisṛkṣur mūḍha-cetanaḥ |

guṇa-traya-mayī-śaktiḥ mūlaprakṛti saṁjñitā || 7 ||

tasyāmahaṁ samutpannaḥ tatvaistair mahadādibhiḥ |

cetaneti tataḥ śaktir māṁ kāpyāliṅgya tasthuṣī || 8 ||

hetuḥ saṅkalpa jālasya mano'dhiṣṭhāyinī śubhā |

iccheti paramā śaktir unmimīla tataḥ param || 9 ||

tato vāgiti vikhyātā śaktiḥ śabdamayī purā |

prādurāsīj jaganmātā vedamātā sarasvatī || 10 ||

brāhmī ca vaiṣṇavī raudrī kaumārī pārvatī śivā |

siddhidā buddhidā śāntā sarva-maṅgala-dāyinī || 11 ||

tayaitat sṛjyate viśvaṁ anādhāraṁ ca dhāryate |

tayaitat pālyate sarvaṁ tasyāmeva pralīyate || 12 ||

arcitā praṇatā dhyātā sarva-bhāva-viniścitaiḥ |

ārādhitā stutā saiva sarva-siddhi-pradāyinī || 13 ||

tasyāścā 'nugrahādeva tāmeva stutavānaham |

sahasrair nāmarbhir divyaiḥ trailokya-praṇi-pūjitaiḥ || 14 ||

stavenānena santuṣṭā māmeva praviveśa sā |

tadārabhya mayā prāptaṁ aiśvaryaṁ padamuttamam || 15 ||

tatprabhāvān mayā sṛṣṭaṁ jagadetac-carācaram |

sasurā'sura gandharva yakṣa rākṣasa mānavam || 16 ||

sapannagaṁ sasāmudraṁ saśaila vana kānanam |

sagrahaṁ rāśi nakṣatra pañca-bhūta-guṇānvitam || 17 ||

Page 3: || śrībhavānī sahasranāma stotraṁ śrīrudra yāmalam|| Sri ... · PDF fileSri Bhavani Sahasranama Stotram – Sri Rudra Yamalam K. Muralidharan (kmurali_sg@yahoo.com) 3 nandin

Sri Bhavani Sahasranama Stotram – Sri Rudra Yamalam

K. Muralidharan ([email protected]) 3

nandin nāma-sahasreṇa stavenānena sarvadā |

staumyahaṁ paramāṁ śaktiṁ mamā'nugraha-kāriṇīm || 18 ||

ityuktoparataṁ devaṁ carācara guruṁ vibhum |

praṇamya śirasā nandī provāca parameśvaram || 19 ||

śrīnandikeśvara uvāca -

bhagavan devadeveśa lokanātha jagatprabho |

bhakto'smi tava-dāso'smi prasādaḥ kriyatāṁ mayi || 20 ||

devyāḥ stavaṁ idaṁ puṇyaṁ durlabhaṁ yat surairapi |

śrotuṁ icchāmyahaṁ deva prabhāvaṁ api cā'sya tu || 21 ||

śrībhagavānuvāca -

śrṛṇu nandin mahābhāga stavarājaṁ idaṁ śubham |

sahasrair nāmarbhir divyaiḥ siddhidaṁ sukha-mokṣadam || 22 ||

śucibhiḥ prātarutthāya paṭhitavyaṁ samāhitaiḥ |

trikālaṁ śraddhayā yuktair nātaḥ parataraḥ stavaḥ || 23 ||

asya śrīstavarājasya sadāśiva ṛṣis smṛtaḥ |

devatā jagatāṁ dhātrī trikūṭā paramottamā || 24 ||

śaktiś caṇḍī kīlakaṁ ca kāmarājā'midhaṁ bhavet |

chando 'nuṣṭup samākhyātaṁ manaso vāñchitaṁ phalam || 25 ||

atha dhyānaṁ vadāmyasya devyāḥ paramaṁ uttamam |

kṛtena yena jāyānte nṛṇāṁ sarve manorathā || 26 ||

nābher adhastān nīlābhāṁ upari śyāmālākṛtim |

agre raktā'ravindābhāṁ caturbhuja samanvitām || 27 ||

graiveyāṅgada saṁyuktāṁ lasat kāñcī kapālinīm |

evaṁ dhyātvā paṭhet paścāt stavarājaṁ phalāptaye || 28 ||

tato nyāsaṁ prakurvīta sādhakaḥ prema samyutaḥ |

bheruṇḍāgre-me-sadā-pātu caṇḍī-me pātu-pṛṣṭhataḥ || 29 ||

pāñcālī-dakṣiṇe-pārśve mahāvidyā-ca-vāmake |

ūrdhvaṁ-pātu-jaganmātā pātvadhaḥ-śāṅkarī-mama || 30 ||

prācyāṁ-rakṣatu-cāmuṇḍā vahni-koṇe-ca-gāruḍī |

kāmākhyā-dakṣiṇa-deśe bhūtātmā-niṛtir-mama || 31 ||

Page 4: || śrībhavānī sahasranāma stotraṁ śrīrudra yāmalam|| Sri ... · PDF fileSri Bhavani Sahasranama Stotram – Sri Rudra Yamalam K. Muralidharan (kmurali_sg@yahoo.com) 3 nandin

Sri Bhavani Sahasranama Stotram – Sri Rudra Yamalam

K. Muralidharan ([email protected]) 4

mahālakṣmīr-jalā-deśe vāyau-pātu-śivapriyā |

kaubere-kulavidyā-ca pātvīśe-vāruṇī tathā || 32 ||

ūrdhvaṁ tuṇḍakarā 'dhastāt pātu-tripura-bhairavī |

evaṁ nyāsaṁ samādhāya paṭhed vighna-vivarjitaḥ || 33 ||

|| viniyogaḥ ||

om asya śrībhavānī nāma-sahasra-stavarājasya | śrībhagavān

mahādeva ṛṣiḥ | anuṣṭup chandaḥ | ādyā śaktiḥ śrībhagavatī bhavānī devatā

| hrīṁ bījaṁ| śrīṁ śaktiḥ | klīṁ kīlakaṁ | śrībhagavatī bhavānī prītyarthe jape

viniyogaḥ ||

|| ṛṣyādi nyāsaḥ ||

śirasi mahādeva ṛṣaye namaḥ | āsye anuṣṭup chandase namaḥ | hṛdi

śrībhagavatī bhavānī devatāyai namaḥ | guhye hrīṁ bījāya namaḥ |

pādayoḥ śrīṁ śaktaye namaḥ | sarvāṅge klīṁ kīlakāya namaḥ |

|| mantra-nyāsaḥ ||

om śrāṁ hrāṁ klāṁ aṅguṣṭhābhyāṁ namaḥ | om śrīṁ hrīṁ klīṁ

tarjanībhyāṁ namaḥ | om śrūṁ hrūṁ klūṁ madhyamābhyāṁ namaḥ | om

śraiṁ hraiṁ klaiṁ anāmikābhyāṁ namaḥ | om śrauṁ hrauṁ klauṁ

kaniṣṭhikābhyāṁ namaḥ | om śraḥ hraḥ klaḥ kara-tala-kara-pṛṣṭhābhyāṁ

namaḥ ||

|| hṛdayādi nyāsaḥ ||

om śrāṁ hrāṁ klāṁ hṛdayāya namaḥ | om śrīṁ hrīṁ klīṁ śirase svāhā

| om śrūṁ hrūṁ klūṁ śikhāyai vaṣaṭ | om śraiṁ hraiṁ klaiṁ kavacāya hum |

om śrauṁ hrauṁ klauṁ netra-trayāya vauṣaṭ | om śraḥ hraḥ klaḥ astrāya

phaṭ ||

|| stava nyāsaḥ ||

om ekavīrāyai namaḥ - aṅguṣṭhābhyāṁ namaḥ | om mahāmāyāyai

namaḥ - tarjanībhyāṁ namaḥ | om pārvatyai namaḥ - madhyamābhyāṁ

namaḥ | om giriśa-priyāyai namaḥ - anāmikābhyāṁ namaḥ | om gauryai

namaḥ - kaniṣṭhikābhyāṁ namaḥ | om karālinyai namaḥ - kara-tala-kara-

pṛṣṭhābhyāṁ namaḥ ||

om ekavīrāyai namaḥ - hṛdayāya namaḥ | om mahāmāyāyai namaḥ -

śirase svāhā | om pārvatyai namaḥ - śikhāyai vaṣaṭ | om giriśa-priyāyai

Page 5: || śrībhavānī sahasranāma stotraṁ śrīrudra yāmalam|| Sri ... · PDF fileSri Bhavani Sahasranama Stotram – Sri Rudra Yamalam K. Muralidharan (kmurali_sg@yahoo.com) 3 nandin

Sri Bhavani Sahasranama Stotram – Sri Rudra Yamalam

K. Muralidharan ([email protected]) 5

namaḥ - kavacāya hum | om gauryai namaḥ - netra-trayāya vauṣaṭ | om

karālinyai namaḥ - astrāya phaṭ | om bhūrbhuvassuvaroṁ - iti digbandhaḥ||

|| mantraḥ ||

om śrīṁ hrīṁ klīṁ caṇḍī yogeśvarī bhava-bhavānī sarva-kāma-prade

sarva-saubhāgya-pradāyinī hrīṁ namaḥ ||

|| bhavānī gāyatrī mantraḥ ||

om tatpuruṣāyai vidmahe | mahādevyai dhīmahi | tanno bhavānī

pracodayāt ||

|| dhyānam||

om hrīṁ śrīṁ klīṁ so'ham ||

ardhendumauliṁ amalāṁ amarā'bhivandyāṁ

ambhoja pāśa sṛṇi pūrṇa kapāla-hastām |

raktāṅga rāga rasanābharaṇāṁ trinetrāṁ

dhyāyec chivasya-vanitāṁ madavihvalāṅgīm || 1 ||

om bālārka-maṇḍalābhāsāṁ caturbāhuṁ trilocanām |

pāśāṅkuśa śarañ cāpaṁ dhārayantīṁ śivāṁ bhaje || 2 ||

|| pañca-pūjā ||

laṁ pṛthivyātmikāyai gandhaṁ samarpayāmi | haṁ ākāśātmikāyai

puṣpaiḥ pūjayāmi | yaṁ vāyvātmikāyai dhūpaṁ āghrāpayāmi | raṁ

vahnyātmikāyai dīpaṁ darśayāmi | vaṁ amṛtātmikāyai amṛtaṁ-mahā-

naivedyaṁ nivedayāmi | saṁ sarvātmikāyai sarvopacāra-pūjāṁ

samarpayāmi ||

|| śrībhavānī sahasranāma stotram ||

om mahāvidyā jaganmātā mahālakṣmīḥ śivapriyā |

viṣṇumāyā śubhā śāntā siddhā siddha-sarasvatī || 1 ||

kṣamā kāntiḥ prabhā jyotsnā pārvatī viśvamaṅgalā |

hiṅgulā caṇḍikā dāntā padmā lakṣmīr haripriyā || 2 ||

tripurā nandinī nandā sunandā sura-vanditā |

yajñavidyā mahāmāyā vedamātā sudhā dhṛtiḥ || 3 ||

prītiḥ priyā prasiddhā ca mṛḍānī vindhya-vāsinī |

siddha-vidyā mahāśaktiḥ pṛthivī nārada-sevitā || 4 ||

Page 6: || śrībhavānī sahasranāma stotraṁ śrīrudra yāmalam|| Sri ... · PDF fileSri Bhavani Sahasranama Stotram – Sri Rudra Yamalam K. Muralidharan (kmurali_sg@yahoo.com) 3 nandin

Sri Bhavani Sahasranama Stotram – Sri Rudra Yamalam

K. Muralidharan ([email protected]) 6

puruhūta-priyā kāntā kāminī padma-locanā |

prahlādinī mahāmātā durgā durgārti-nāśinī || 5 ||

jvālāmukhī sugotrā ca jyotiḥ kumuda-vāsinī |

durgamā durlabhā vidyā svargatiḥ puravāsinī || 6 ||

aparṇā śāmbarī māyā madirā mṛdu-hāsinī |

kula-vāgīśvarī nityā nityaklinnā kṛśodarī || 7 ||

kāmeśvarī ca nīlā ca bhīruṇḍā vahni-vāsinī |

lambodarī mahākālī vidyā vidyeśvarī tathā || 8 ||

nareśvarī ca satyā ca sarva-saubhāgya-dāyinī |

saṅkarṣiṇī nārasiṁhī vaiṣṇavī ca mahodarī || 9 ||

kātyāyanī ca campā ca sarva-sampatti-kāriṇī |

nārāyaṇī mahānidrā yoganidrā prabhāvatī || 10 ||

prajñā pāramitā prājñā tārā madhumatī madhuḥ |

kṣīrārṇava-sutā hārā kālikā siṁha-gāminī || 11 ||

oṁkārā ca sudhākārā cetanā kopanā kṣitiḥ |

ardha-bindu-dharā dhīrā viśvamātā kalāvatī || 12 ||

padmāvatī suvastrā ca prabuddhā ca sarasvatī |

kuṇḍāsanā jagaddhātrī buddhamātā janeśvarī || 13 ||

jinamātā jitendrā ca śāradā haṁsa-vāhinī |

rājyalakṣmīr vaṣaṭkārā sudhākārā sudhātmikā || 14 ||

rājanītis trayī-vārtā daṇḍa-nītiḥ kṛpāvatī |

sadbhūtis tāriṇī śraddhā sadgatiḥ satparāyaṇā || 15 ||

sindhur mandākinī gaṅgā yamunā ca sarasvatī |

godāvarī vipāśā ca kāverī ca śatahradā || 16 ||

sarayūś candrabhāgā ca kauśikī gaṇḍakī śivā |

narmadā karmanāśā ca carmaṇvatī ca vedikā || 17 ||

vetravatī vitastā ca varadā vara-vāhinī |

satī pativratā sādhvī sucakṣuḥ kuṇḍa-vāsinī || 18 ||

ekacakṣuḥ sahastrākṣī suśroṇī bhagamālinī |

senāśreṇiḥ patākā ca suvyūhā yuddha-kāṅkṣiṇī || 19 ||

supatākā jayā rambhā vipañcī pañcamapriyā |

parā parakalā kāntā triśaktir mokṣa-dāyinī || 20 ||

Page 7: || śrībhavānī sahasranāma stotraṁ śrīrudra yāmalam|| Sri ... · PDF fileSri Bhavani Sahasranama Stotram – Sri Rudra Yamalam K. Muralidharan (kmurali_sg@yahoo.com) 3 nandin

Sri Bhavani Sahasranama Stotram – Sri Rudra Yamalam

K. Muralidharan ([email protected]) 7

aindrī māheśvarī brāhmī kaumārī kamalāsanā |

icchā bhagavatī dhenuḥ kāmadhenuḥ kṛpāvatī || 21 ||

vajrāyudhā vajrahastā caṇḍī caṇḍa-parākramā |

gaurī suvarṇa-varṇā ca sthiti-saṁhāra-kāriṇī || 22 ||

ekā 'nekā mahejyā ca śatabāhur mahābhujā |

bhujaṅga-bhūṣaṇā bhūṣā ṣaṭ-cakra-krama-vāsinī || 23 ||

ṣaṭ-cakra-bhedinī śyāmā kāyasthā kāya-varjitā |

susmitā sumukhī kṣāmā mūlaprakṛtir īśvarī || 24 ||

ajā ca bahuvarṇā ca puruṣārtha-prarvatinī |

raktā nīlā sitā śyāmā kṛṣṇā pītā ca karburā || 25 ||

kṣudhā tṛṣṇā jarā vṛddhā taruṇī karuṇālayā |

kalā kāṣṭhā muhūrtā ca nimeṣā kālarūpiṇī || 26 ||

suvarṇa-rasanā nāsā cakṣuḥ sparśavatī rasā |

gandhapriyā sugandhā ca susparśā ca manogatiḥ || 27 ||

mṛganābhir mṛgākṣī ca karpūrāmoda-dhāriṇī |

padmayoniḥ sukeśī ca suliṅgā bhagarūpiṇī || 28 ||

yonimudrā mahāmudrā khecarī svarga-gāminī |

madhuśrīr mādhavī vallī madhumattā madoddhatā || 29 ||

mātaṅgī śukahastā ca puṣpa-bāṇekṣu-cāpinī |

raktāmbaradharā dhīrā mahāśvetā vasupriyā || 30 ||

om hrāṁ hrīṁ hrūṁ hraḥ raktāmbarī svāhā |

śubhrāmbaradharā dhārā rakta-puṣpāvataṁsinī |

suveṇī padmahastā ca muktāhāra-vibhūṣaṇā || 31 ||

karpūrāmoda niḥśvāsā padminī padmamandirā |

khaḍginī cakrahastā ca bhusuṇḍī parighāyudhā || 32 ||

cāpinī pāśahastā ca triśūla-vara-dhāriṇī |

subāṇā śakti-hastā ca mayūra-varavāhanā || 33 ||

varāyudhadharā dhīrā vīrapānamadotkaṭā |

vasudhā vasudhārā ca jayā śākambharī śivā || 34 ||

vijayā ca jayantī ca sustanī śatru-nāśinī |

antarvatī devaśaktir varadā varadhāriṇī || 35 ||

Page 8: || śrībhavānī sahasranāma stotraṁ śrīrudra yāmalam|| Sri ... · PDF fileSri Bhavani Sahasranama Stotram – Sri Rudra Yamalam K. Muralidharan (kmurali_sg@yahoo.com) 3 nandin

Sri Bhavani Sahasranama Stotram – Sri Rudra Yamalam

K. Muralidharan ([email protected]) 8

śītalā ca suśīlā ca bālagraha-vināśinī |

kaumārī ca suparṇā ca kāmākhyā kāma-vanditā || 36 ||

jālandhara-dharā 'nantā kāmarūpa-nivāsinī |

kāmabījavatī satyā satya-mārga-parāyaṇā || 37 ||

sthūla-mārga-sthitā sūkṣmā sūkṣma-buddhiḥ-prabodhinī |

ṣaṭkoṇā ca trikoṇā ca trinetrā vṛṣabha-dhvajā || 38 ||

vṛṣapriyā vṛṣārūḍhā mahiṣāsura-ghātinī |

śumbha-darpa-harā dṛptā dīpta-pāvaka-sannibhā || 39 ||

kapāla-bhūṣaṇā kālī kapālavara-dhāriṇī |

kapāla-kuṇḍalā dīrghā śivadūtī ghanasvanā || 40 ||

siddhidā buddhidā nityā tattva-mārga-prabodhinī |

kambugrīvā vasumatī chatracchāyā kṛtālayā || 41 ||

kuṇḍalinī jagadgarbhā bhujaṅgākāra-śāyinī |

prollasat saptapadmā ca nābhi-nāla-mṛṇālinī || 42 ||

mūlādhārā nirākārā vahni-kuṇḍa-kṛtālayā |

vāyu-kuṇḍa-sukhāsīnā nirādhārā nirāśrayā || 43 ||

śvāsocchavāsagatir jīvā grāhiṇī vahni-saṁśrayā |

vallī-tantu-samutthānā ṣaḍrasā svāda-lolupā || 44 ||

tapasvinī tapaḥ-siddhā tāpasī ca tapaḥ-priyā |

taponiṣṭhā tapoyuktā tapasaḥ-siddhi-dāyinī || 45 ||

sapta-dhātu-mayī mūrtiḥ sapta-dhātvantarāśrayā |

dehapuṣṭir manastuṣṭir ratnapuṣṭir baloddhatā || 46 ||

auṣadhī vaidyamātā ca dravya-śaktiḥ prabhāvinī |

vaidya-vidyā cikitsā ca supathyā roga-nāśinī || 47 ||

mṛgayā mṛgamāṁsādā mṛgatvaṅ mṛgalocanā |

vāgurā bandharūpā ca vadharūpā vadhoddhatā || 48 ||

vandhyā vandi-stutā kārā-gāra-bandha-vimocinī |

śṛṅkhalā kalahā vidyā dṛḍha-bandha-vimokṣiṇī || 49 ||

ambikā 'mbālikā cā'mbā svacchā sādhujanā'rcitā |

kaulikī kulavidyā ca sukulā kulapūjitā || 50 ||

kālacakrabhramā bhrāntā vibhramā bhrama-nāśinī |

vātyālī meghamālā ca suvṛṣṭiḥ sasya-vardhinī || 51 ||

Page 9: || śrībhavānī sahasranāma stotraṁ śrīrudra yāmalam|| Sri ... · PDF fileSri Bhavani Sahasranama Stotram – Sri Rudra Yamalam K. Muralidharan (kmurali_sg@yahoo.com) 3 nandin

Sri Bhavani Sahasranama Stotram – Sri Rudra Yamalam

K. Muralidharan ([email protected]) 9

akārā ca ikārā ca ukāraukāra-rūpiṇī |

hrīṅkāra-bīja-rūpā ca klīṅkārāmbara-dhāriṇī || 52 ||

sarvākṣaramayī śaktir akṣarārṇava-mālinī |

sindūrāruṇa-varṇā ca sindūra-tilaka-priyā || 53 ||

vaśyā ca vaśya-bījā ca loka-vaśya-vibhāvinī |

nṛpavaśyā nṛpaiḥ-sevyā nṛpa-vaśyakarī priyā || 54 ||

mahiṣī nṛpamānyā ca nṛpājñā nṛpa-nandinī |

nṛpa-dharma-mayī dhanyā dhana-dhānya-vivardhinī || 55 ||

om hrīṁ śrīṁ klīṁ kṛttikā kali-nāśinyai namaḥ svāhā |

cātur-varṇa-mayī mūrtiś caturvarṇaprapūjitā |

sarva-dharma-mayī siddhiḥ caturāśrama-vāsinī || 56 ||

brāhmaṇī kṣatriyā vaiśyā śūdrā cāvaravarṇajā |

veda-mārga-ratā yajñā veda-viśva-vibhāvinī || 57 ||

astra-śastra-mayī vidyā varaśastrā'stra-dhāriṇī |

sumedhā satyamedhā ca bhadrakālyaparājitā || 58 ||

gāyatrī satkṛtiḥ sandhyā sāvitrī tripadāśrayā |

trisandhyā tripadī dhātrī supathā sāmagāyinī || 59 ||

pāñcālī bālikā bālā bālakrīḍā sanātanī |

garbhādhārā dharā śūnyā garbhāśaya-nivāsinī || 60 ||

surāri-ghātinī kṛtyā pūtanā ca tilottamā |

lajjā rasavatī vidyā bhavānī pāpa-nāśinī || 61 ||

paṭṭāmbaradharā gītā sugītir gāna-gocarā |

sapta-svaramayī tantrī ṣaḍja-madhyama-dhaivatā || 62 ||

mūrchanā grāma-saṁsthānā susthānā sthāna-vāsinī |

aṭṭāṭṭahāsinī pretā pretāsana-nivāsinī || 63 ||

gīta-nṛtya-priyā kāmā tuṣṭidā puṣṭidā kṣamā |

niṣṭhā satyapriyā prajñā lokeśā ca tilottamā || 64 ||

saviṣā jvālinī jvālā viṣa-mohārti-hāriṇī |

śatamārī mahādevī vaiṣṇavī śata-patrikā || 65 ||

viṣārir nāgadamanī kurukullā 'mṛtodbhavā |

bhūta-bhīti-harā rakṣā bhūtāveśa-vināśinī || 66 ||

Page 10: || śrībhavānī sahasranāma stotraṁ śrīrudra yāmalam|| Sri ... · PDF fileSri Bhavani Sahasranama Stotram – Sri Rudra Yamalam K. Muralidharan (kmurali_sg@yahoo.com) 3 nandin

Sri Bhavani Sahasranama Stotram – Sri Rudra Yamalam

K. Muralidharan ([email protected]) 10

rakṣoghnī rākṣasī rātrir dīrghanidrā divāgatiḥ |

candrikā candrakāntiś ca sūryakāntir niśācarī || 67 ||

ḍākinī śākinī śikṣā hākinī cakravākinī |

śītā śītapriyā svāṅgā sakalā vanadevatā || 68 ||

gururūpadharā gurvī mṛtyumārī viśāradā |

mahāmārī vinidrā ca tandrā mṛtyu-vināśinī || 69 ||

candra-maṇḍala-saṅkāśā candra-maṇḍala-vartinī |

aṇimādi-guṇopetā suspṛahā kāma-rūpiṇī || 70 ||

aṣṭa-siddhi-pradā prauḍhā duṣṭa-dānava-ghātinī |

anādinidhanā puṣṭisḥ caturbāhuś caturmukhī || 71 ||

caturābdhiśayā śāntā caturvarga-phalapradā |

kāśa-puṣpa-pratīkāśā śarat-kamala-locanā || 72 ||

soma-sūryāgni-nayanā brahma-viṣṇu-śivārcitā |

kalyāṇī kamalā kanyā śubhā maṅgala-caṇḍikā || 73 ||

bhūtā bhavyā bhaviṣyā ca śailajā śailavāsinī |

vāma-mārga-ratā vāmā śiva-vāmāṅga-vāsinī || 74 ||

vāmācāra-ratā tuṣṭir lopāmudrā prabodhinī |

bhūtātmā paramātmā ca bhūta-bhāva-vibhāvinī || 75 ||

maṅgalā ca suśīlā ca paramārtha-prabodhikā |

dakṣiīṇā dakṣiṇāmūrtiḥ sudakṣā ca haripriyā || 76 ||

yoginī yoganidrā ca yogāṅga-dhyāna-śālinī |

yogapaṭṭadharā yuktā muktānāṁ-paramā-gatiḥ || 77 ||

nārasiṁhī sujanmā ca trivarga-phala-dāyinī |

dharmadā dhanadā caiva kāmadā mokṣadā dyutiḥ || 78 ||

sākṣiṇī kṣaṇadā ''kāṅkṣā dakṣajā koṭi-rūpiṇī |

kratuḥ kātyāyanī svacchā svacchandā ca kavipriyā || 79 ||

om hrīṁ śrīṁ karṇikā kāla-nāśinī namaḥ svāhā |

satyāgamā bahiḥsthā ca kāvyaśaktiḥ kavitvadā |

menāputrī satī sādhvī maināka-bhaginī taḍit || 80 ||

saudāminī sudhāmā ca sudhāmnī dhāma-śālinī |

saubhāgya-dāyinī devī subhagā dyuti-varddhinī || 81 ||

Page 11: || śrībhavānī sahasranāma stotraṁ śrīrudra yāmalam|| Sri ... · PDF fileSri Bhavani Sahasranama Stotram – Sri Rudra Yamalam K. Muralidharan (kmurali_sg@yahoo.com) 3 nandin

Sri Bhavani Sahasranama Stotram – Sri Rudra Yamalam

K. Muralidharan ([email protected]) 11

hrīḥ śrīś ca kṛttivasanā kṛttikā kāla-nāśinī |

raktabīja-vadhodyuktā sutantur bījasantatiḥ || 82 ||

om śrīṁ hrīṁ kṛttikā kali-nāśinyai namaḥ svāhā |

jagajjīvā jagadbījā jagatraya-hitaiṣiṇī |

cāmīkarā ca candrā ca sākṣāt ṣoḍaśikā kalā || 83 ||

yattatpadānubandhā ca yakṣiṇī dhanadā'rcitā |

citriṇī citramāyā ca vicitrā bhuvaneśvarī || 84 ||

cāmuṇḍā muṇḍahastā ca caṇḍa-muṇḍa-vadhodyatā |

aṣṭamyekādaśī pūrṇā navamī ca caturdaśī || 85 ||

umā kalaśahastā ca pūrṇa-kumbha-payodharā |

abhīrūrbhairavī bhīrūr bhīmā tripurabhairavī || 86 ||

mahācaṇḍā ca raudrī ca mahābhairava-pūjitā |

nirmuṇḍā hastinī caṇḍā vikarālā daśanānanā || 87 ||

karālā vikarālā ca ghora-ghurghura-nādinī |

rakta-dantordhvakeśī ca bandhūka-kusumāruṇā || 88 ||

kādambarī vipāśā ca kāśmīra-kuṅkumapriyā |

kṣitir bahusuvarṇā ca ratir bahusuvarṇadā || 89 ||

mātaṅginī varārohā matta-mātaṅga-gāminī |

haṁsā haṁsagatir haṁsī haṁsojvala śiroruhā || 90 ||

pūrṇa-candra-mukhī śyāmā smitāśā ca sukuṇḍalā |

maṣī ca lekhanī lekhā sulekhā lekhaka-priyā || 91 ||

śaṅkhinī śaṅkha-hastā ca jalasthā jaladevatā |

kurukṣetrāvanī kāśī mathurā kāñcyavantikā || 92 ||

ayodhyā dvārikā māyā tīrthā tīrthakarī priyā |

tripuṣkarā 'prameyā ca kośasthā kośa-vāsinī || 93 ||

kauśikī ca kuśāvartā kauśāmbā kośa-vardhinī |

kośadā padmakośākṣī kausumbha kusuma-priyā || 94 ||

totulā ca tulākoṭiḥ koṭasthā koṭarāśrayā |

svayambhūśca surūpā ca svarūpā rūpa-vardhinī || 95 ||

tejasvinī sudīkṣā ca baladā baladāyinī |

mahākośā mahāgartā buddhiḥ sadasadātmikā || 96 ||

Page 12: || śrībhavānī sahasranāma stotraṁ śrīrudra yāmalam|| Sri ... · PDF fileSri Bhavani Sahasranama Stotram – Sri Rudra Yamalam K. Muralidharan (kmurali_sg@yahoo.com) 3 nandin

Sri Bhavani Sahasranama Stotram – Sri Rudra Yamalam

K. Muralidharan ([email protected]) 12

mahāgraha-harā saumyā viśokā śoka-nāśinī |

sātvikā satva-saṁsthā ca rājasī ca rajovṛtā || 97 ||

tāmasī ca tamoyuktā guṇatraya-vibhāvinī |

avyaktā vyaktarūpā ca vedavidyā ca śāmbhavī || 98 ||

śaṅkarā kalinī kalpā manaḥ-saṅkalpa-santatiḥ |

sarvalokamayī śaktiḥ sarva-śravaṇa-gocarā || 99 ||

sarvajñānavatī vāñchā sarva-tattvāvabodhikā |

jāgratī ca suṣuptiś ca svapnā'vasthā turīyakā || 100 ||

tvarā manda-gatir mandā madirā moda-dāyinī |

pānabhūmiḥ pānapātrā pāna-dāna-karodyatā || 101 ||

āghūrṇāruṇa-netrā ca kiñcidavyakta-bhāṣiṇī |

āśāpūrā ca dīkṣā ca dakṣā dīkṣita-pūjitā || 102 ||

nāgavallī nāgakanyā bhoginī bhogavallabhā |

sarva-śāstramayī vidyā susmṛtir dharmavādinī || 103 ||

śruti-smṛti-dharā jyeṣṭhā śreṣṭhā pātāla-vāsinī |

mīmāṁsā tarkavidyā ca subhaktir bhaktavatsalā || 104 ||

sunābhir yātanā yātī gambhīrā 'bhāva-varjitā |

nāgapāśadharā mūrtir agādhā nāgakuṇḍalā || 105 ||

sucakrā cakra-madhyasthā cakrakoṇa-nivāsinī |

sarva-tantra-mayī vidyā sarva-mantrākṣarā tathā || 106 ||

madhusravā sravantī ca bhrāmarī bhramarālayā |

om hrāṁ hrīṁ hrūṁ hraḥ rakteśvaryai namaḥ svāhā |

mātṛ-maṇḍala-madhyasthā mātṛ-maṇḍala-vāsinī || 107 ||

kumāra-jananī krūrā sumukhī jvara-nāśinī |

nidhānā-pañca-bhūtānāṁ bhava-sāgara-tāriṇī || 108 ||

akrūrā ca grahavatī vigrahā graha-varjitā |

rohiṇī bhūmi-garbhā ca kālabhūḥ kālavartinī || 109 ||

kalaṅka-rahitā nārī catuḥ-ṣaṣṭyabhidhāyinī |

atīva-vidyamānā ca bhāvinī prītimañjarī || 110 ||

sarvasaukhyavatī bhuktir āhāra-pariṇāminī |

jīrṇā ca jīrṇa-vastrā ca nūtanā navavallabhā || 111 ||

Page 13: || śrībhavānī sahasranāma stotraṁ śrīrudra yāmalam|| Sri ... · PDF fileSri Bhavani Sahasranama Stotram – Sri Rudra Yamalam K. Muralidharan (kmurali_sg@yahoo.com) 3 nandin

Sri Bhavani Sahasranama Stotram – Sri Rudra Yamalam

K. Muralidharan ([email protected]) 13

ajarā ca rajaḥ-prītā ratirāga-vivardhinī |

pañca-vātagatir bhinnā pañca-śleṣmāśayādharā || 112 ||

pañca-pittavatī śaktiḥ pañca-sthāna-vibhāvinī |

udakyā ca vṛṣasyantī vṛṣa-prasraviṇīhayā || 113 ||

rajaḥ śukradharā śaktir jarāyur garbha-dhāriṇī |

trikālajñā triliṅgā ca trimūrtis tripurasundarī || 116 ||

arāgā śivatattvā ca kāma-tattvā ca rāgiṇī |

prācyavācī pratīcī ca digudīcī vidigdiśā || 117 ||

ahaṅkṛtir ahaṅkārā balimāyā balipriyā |

sruksruvā sāmidhenī ca suśraddhā śrāddha-devatā || 118 ||

mātā mātāmahī tṛptiḥ piturmātā pitāmahī |

snuṣā dauhitriṇī putrī pautrī naptrī svasā priyā || 119 ||

stanadā stanadhārā ca viśvayoniḥ stanandhayā |

śiśūtsaṅgadharā ḍolā ḍolākrīḍābhinandinī || 120 ||

urvaśī kadalī kekā viśikhā śikhivartinī |

khaṭvāṅgadhāriṇī khaḍga bāṇa-puṅkhānuvartinī || 121 ||

lakṣya-prāptikarā lakṣyā sulakṣā śubhalakṣaṇā |

vartinī supathācārā parikhā ca khanirvṛtiḥ || 122 ||

prākāra-valayā velā maryādā ca mahodadhiḥ |

poṣiṇī śoṣiṇī śaktir dīrghakeśī sulomaśā || 123 ||

lalitā māṁsalā tanvī veda-vedāṅga-dhāriṇī |

narāsṛkpānamattā ca nara-muṇḍa-vibhūṣaṇā || 124 ||

akṣakrīḍāratiḥ sārī śārikā śuka-bhāṣiṇī |

śāmbhavī gāruḍī vidyā vāruṇī varuṇārcitā || 125 ||

om vrāṁ vrīṁ vrūṁ vraḥ vārāhyai namaḥ svāhā |

vārāhī tuṇḍa-hastā ca daṁṣṭroddhṛta-vasundharā |

mīnamūrtir dharāmūrtiḥ vadānyā pratimāśrayā || 126 ||

amūrtā nidhimūrtā ca śāligrāma-śilā śuciḥ |

smṛtiḥ saṁskāra-rūpā ca susaṁskārā ca saṁskṛtiḥ || 127 ||

prākṛtā deśabhāṣā ca gāthā gītiḥ prahelikā |

iḍā ca piṅgalā piṅgā suṣumnā sūryavāhinī || 128 ||

Page 14: || śrībhavānī sahasranāma stotraṁ śrīrudra yāmalam|| Sri ... · PDF fileSri Bhavani Sahasranama Stotram – Sri Rudra Yamalam K. Muralidharan (kmurali_sg@yahoo.com) 3 nandin

Sri Bhavani Sahasranama Stotram – Sri Rudra Yamalam

K. Muralidharan ([email protected]) 14

śucisravā ca tālusthā kākinī mṛtajīvinī |

aṇurūpā bṛhadrūpā laghurūpā gurusthirā || 129 ||

sthāvarī jaṅgamā devī kṛta-karma-phala-pradā |

viṣayākrānta-dehā ca nirviṣā ca jitendriyā || 130 ||

citsvarūpā cidānandā parabrahmāvabodhinī |

nirvikārā ca nirvairā ratiḥ satyā'dhivartinī || 131 ||

puruṣā 'jñāna-bhinnā ca kṣāntiḥ kaivalya-dāyinī |

vivikta-sevinī prājñā jvalanā ca bahuśrutā || 132 ||

nirīhā ca samastaikā sarva-lokaika-sevitā |

sevā sevāpriyā sevyā sevā-phala-vivarddhinī || 133 ||

kaliḥ kalkipriyā śīlā duṣṭa-mleccha-vināśinī |

pratyakṣā ca dhunar yaṣṭiḥ khaḍgadhārā dharārathā || 134 ||

aśvaplutā ca valgā ca sṛṇirmattā ca vāruṇī |

vīrasūr vīramātā ca vīraśrīr vīranandinī || 135 ||

jayaśrīr jayadīkṣā ca jayadā jayavarddhinī |

saubhāgyā ca śubhākārā sarva-saubhāgya-dāyinīī || 136||

kṣemaṅkarī kṣemarūpā sartkīttiḥ pathidevatā |

sarva-tīrtha-mayī mūrtiḥ sarva-deva-mayī prabhā || 137 ||

sarva-siddhi-pradā śaktiḥ sarva-maṅgala-saṁjñitā |

om aiṁ hrīṁ śrīṁ klīṁ sarva-siddhi-pradāyinī svāhā |

|| phalaśrutiḥ ||

puṇyaṁ sahasranāmedaṁ śivāyāḥ śiva-bhāṣitam || 138 ||

yaḥ paṭhet prātarutthāya śucir bhūtvā samāhitaḥ |

yaścāpi śṛṇuyān nityaṁ naro niścala-mānasaḥ || 139 ||

ekakālaṁ dvikālaṁ vā trikālaṁ śraddhayānvitaḥ |

sarva-duḥkha-vinirmukto dhana-dhānya-samanvitaḥ || 140 ||

tejasvī balavāñ chūraḥ śoka-roga-vivarjitaḥ |

yaśasvī kīrtimān dhanyaḥ subhago loka-pūjitaḥ || 141 ||

rūpavān guṇa-sampannaḥ prabhā-vīrya-samanvitaḥ |

śreyāṁsi labhate nityaṁ niścalāṁ ca śubhāṁ śriyam || 142 ||

Page 15: || śrībhavānī sahasranāma stotraṁ śrīrudra yāmalam|| Sri ... · PDF fileSri Bhavani Sahasranama Stotram – Sri Rudra Yamalam K. Muralidharan (kmurali_sg@yahoo.com) 3 nandin

Sri Bhavani Sahasranama Stotram – Sri Rudra Yamalam

K. Muralidharan ([email protected]) 15

sarva-pāpa-vinirmukto lobha-krodha-vivarjitaḥ |

nityaṁ bandhu sutair dāraiḥ putra pautrair mahotsavaiḥ || 143 ||

nanditaḥ sevito bhṛtyair bahubhiḥ śuddha-mānasaiḥ |

vidyānāṁ-pārago-vipraḥ kṣatriyo-vijayī-raṇe | || 144 ||

vaiśyastu-dhana-lābhāḍhyaḥ śūdraśca-sukhamedhate |

putrārthī-labhate-putraṁ dhanārthī-labhate-dhanam || 145 ||

icchā-kāmaṁ-tu-kāmārthī dharmārthī-dharmamakṣayam |

kanyārthī-labhate-kanyāṁ rūpa-śīla-guṇanvitām || 146 ||

kṣetraṁ-ca-bahu-śasyaṁ-syād gāvaśca-bahu-dugdhadāḥ |

nā'śubhaṁ nā'padas tasya na bhayaṁ nṛpa-śatrubhiḥ || 147 ||

jāyate-nā'śubhā-buddhir labhate-kula-dhuryatām |

na-bādhante-grahās-tasya na-rakṣāṁsi-na-pannagāḥ || 148 ||

na piśācā na ḍākinyo bhūtavyantara-jṛmbhikāḥ |

bālagrahābhibhūtānāṁ bālānāṁ śānti-kārakam || 149 ||

dvandvānāṁ prītibhede ca maitrī-karaṇamuttamam |

lohapāśair dṛḍhair baddho bandhī veśmani durgame || 150 ||

tiṣṭhan śṛṇvan paṭhen martyo mucyate nātra saṁśayaḥ |

na dārāṇāṁ na putrāṇāṁ na bandhūnāṁ na mitrajam || 151 ||

paśyanti nahi te śokaṁ viyogaṁ cirajīvinaḥ |

andhastu labhate dṛṣṭiṁ cakṣu-rogair na bādhyate || 152 ||

vadhiraḥ śrutimāpnoti mūko vācaṁ śubhāṁ naraḥ |

etad garbhā ca yā nārī sthira-garbhā prajāyate || 153 ||

srāvaṇī baddha-garbhā ca sukhameva prasūyate |

kuṣṭhinaḥ śīrṇa-dehā ye gatakeśa nakhatvacaḥ || 154 ||

paṭhanāc chravaṇāc cāpi divyakāyā bhavanti te |

ye paṭhanti śatāvartaṁ śuciṣmanto jitendriyāḥ || 155 ||

aputrāḥ prāpnuyuḥ putrān śrṛṇvanto'pi na saṁśayaḥ |

mahāvyādhi parigrastā grastā ye vividhair-jvaraiḥ || 156 ||

bhūtābhiṣaṅga sañjātaiś cārtuthika tṛtīyakaiḥ |

anyaiśca dāruṇair rogaiḥ pīḍyamānāś ca mānavāḥ || 157 ||

gatabādhāśca jāyante muktāstetair na saṁśayaḥ |

śruti granthadharo bālo divyavādī kavīśvaraḥ || 158 ||

Page 16: || śrībhavānī sahasranāma stotraṁ śrīrudra yāmalam|| Sri ... · PDF fileSri Bhavani Sahasranama Stotram – Sri Rudra Yamalam K. Muralidharan (kmurali_sg@yahoo.com) 3 nandin

Sri Bhavani Sahasranama Stotram – Sri Rudra Yamalam

K. Muralidharan ([email protected]) 16

paṭhanāc chravaṇāc cāpi bhaviṣyati na saṁśayaḥ |

aṣṭamyāṁ vā caturdaśyāṁ navamyāṁ caikacetasaḥ || 159 ||

ye paṭhanti narā bhaktyā na te vai duḥkha-bhāginaḥ |

navarātraṁ jitāhāro dṛḍha-bhuddhir-jintendriyaḥ || 160 ||

caṇḍikāyatane vidvāñ chuciṣmān mūrti-sannidhau |

ekākī ca śatāvartaṁ paṭhan dhīraś ca nirbhayaḥ || 161 ||

sākṣād bhagavatī tasmai prayacched īpsitaṁ phalam |

siddhipīṭhe girau ramye siddhakṣetre surālaye || 162 ||

paṭhanāt sādhakasyāśu siddhir bhavati vāñchitā |

daśāvartaṁ paṭhen nityaṁ bhūmiśāyī naraḥ śuciḥ || 163 ||

svapne mūrtimayīṁ devīṁ varadāṁ so'pi paśyati |

āvartana sahasrair ye paṭhanti puruṣottamāḥ || 162 ||

te siddhāḥ siddhidā loke śāpā'nugraha-kārakāḥ |

kavitve saṁskṛte teṣāṁ śāstrāṇāṁ vyākṛtau svataḥ || 163 ||

śaktiḥ pronmīlite teṣāṁ anadhītepi bhāratī |

nakharāga śiro-ratna dviguṇīkṛta-rociṣaḥ || 164 ||

prayacchantaś ca sarvasvaṁ sevante tān mahīśvarāḥ |

rocanā likhitaṁ bhūrje kuṅkumena śubhe dine || 165 ||

dhārayed yantritaṁ dehe pūjayitvā kumārikām |

viprāśca varanārīśca dhūpaiḥ kusuma-candanaiḥ || 166 ||

kṣīra-khaṇḍā 'jyabhojyaiś ca pūjayitvā subhūṣitā |

vidhāya mātṛkā nyāsaṁ aṅganyāsa purassaram || 167 ||

bhūta-śuddhi samopaitaṁ śṛṅkhalā nyāsamācaret |

yathā vadāśāsaṁvaddhaḥ sādhakaḥ prīti saṁyutaḥ || 168 ||

mūlamantraṁ japed dhīmān parayā saṁyutodhiyā |

praṇavaṁ pūrvamuddhṛtya ramābījaṁ anusmaran || 169 ||

māyā kāmau samuccārya punarjāyāṁ vibhāvasoḥ |

om śrīṁ hrīṁ klīṁ svāhā |

badhnanti ye mahārakṣāṁ bālānāṁ ca viśeṣataḥ || 170 ||

bhavanti nṛpa pūjyāste kīrtibhājo yaśasvinaḥ |

śatruto na bhayaṁ teṣāṁ durjanebhyo na rājataḥ || 171 ||

Page 17: || śrībhavānī sahasranāma stotraṁ śrīrudra yāmalam|| Sri ... · PDF fileSri Bhavani Sahasranama Stotram – Sri Rudra Yamalam K. Muralidharan (kmurali_sg@yahoo.com) 3 nandin

Sri Bhavani Sahasranama Stotram – Sri Rudra Yamalam

K. Muralidharan ([email protected]) 17

na ca rogo na vai duḥkha na dāridryaṁ na durgatiḥ |

mahārṇave mahānadyāṁ potastheṣu na bhīḥ kvacit || 172 ||

raṇedyate vivāde ca vijayaṁ prāpnuvanti te |

nṛpāśca vaśyatāṁ yānti nṛpa-mānyāśca te narāḥ || 173 ||

sarvatra pūjitā loke bahumāna purassarāḥ |

rati-rāgavivṛddhāś ca vihvalāḥ kāma-pīḍitāḥ || 174 ||

yauvanākrānta dehāstāḥ śrayante vāmalocanāḥ |

likhitaṁ mūrdhni kaṇṭhe vā dhārayed yo raṇe śuciḥ || 175 ||

śatadhā yudhyamānaṁ tu pratiyoddhā na paśyati |

ketau vā dundubhau yeṣāṁ nibaddhaṁ likhitaṁ raṇe || 176 ||

mahāsainye parigrastān kāntiśīkān hataujasaḥ |

vicetanān vimūḍhāṁś ca śatru-kṛtya-vivarjitān || 177 ||

nirjitya śatru-saṅghāste labhante vijayaṁ dhruvam |

nā'bhicāro ne śāpaśca bāṇa-vīrādi-kīlanam || 178 ||

ḍākinī pūtanā kṛtyā mahāmārī ca śākinī |

bhūta-preta-piśācāśca rakṣāṁsi vyantarādayaḥ || 179 ||

na viśanti gṛhe dehe likhitaṁ yatra tiṣṭhati |

na śastrā'nala toyaughād bhayaṁ kvāpi na jāyate || 180 ||

durvṛttānāṁ ca pāpānāṁ balahānikaraṁ param |

mandurā kariśālāsu gavāṁ goṣṭhe samāhitaḥ || 181 ||

paṭhet taddoṣa-śāntyarthaṁ kūṭa kāpaṭya-nāśanam |

yama-dūtān na paśyanti na te nirayayātanām || 182 ||

prāpnuvantyakṣayaṁ śāntaṁ śivalokaṁ sanātanam |

sarvabādhā-sughorāsu sarva-duḥkha-nivāraṇam || 183 ||

sarva-maṅgala-karaṁ svargyaṁ paṭhitavyaṁ samābudhaiḥ |

śrotavyaṁ ca sadā bhaktyā paraṁ svastyayanaṁ mahat || 184 ||

puṇyaṁ sahasranāmedaṁ ambāyā rudra-bhāṣitam |

caturvarga-pradaṁ satyaṁ nandikena prakāśitam || 185 ||

nātaḥ parataro mantro nātaḥ parataraḥ stavaḥ |

nātaḥ paratarā vidyā tīrthaṁ nātaḥ parātparāḥ || 186 ||

te dhanyāḥ kṛta-puṇyāste ta eva bhuvi pūjitāḥ |

Page 18: || śrībhavānī sahasranāma stotraṁ śrīrudra yāmalam|| Sri ... · PDF fileSri Bhavani Sahasranama Stotram – Sri Rudra Yamalam K. Muralidharan (kmurali_sg@yahoo.com) 3 nandin

Sri Bhavani Sahasranama Stotram – Sri Rudra Yamalam

K. Muralidharan ([email protected]) 18

ekabhāvaṁ sadā nityaṁ ye'rcayanti maheśvarīm || 187 ||

devatānāṁ devatā yā brahmādyair yā ca pūjitā |

bhūyāt sā varadā loke sādhūnāṁ viśvamaṅgalā || 188 ||

etāmeva purārādyāṁ vidyāṁ tripurabhairavīm |

trailokya-mohinī-rūpāṁ akārṣīd bhagavān hariḥ || 189 ||

|| iti śrīrudrayāmale tantre nandikeśvara saṁvāde mahāprabhāvī

bhavānī nāmasahasra stotraṁ sampūrṇam ||