१० संस्कृतम्( समयः सन्धः च )...

96
१० संृतम् ( समयः सधः च ) सध सधेद वा कृा वााि पुिः िखत । 1. तत मिर ___________ अि । ( षडािि ) 2. ___________ िमः । (जगत + ईशाय ) 3. जगत ___________ जिाः सुख िभे । (सदाचारणः) 4. ___________-पः शवोऽह शवोऽहम । (चत +आििः) 5. इतोऽप वे असभावः इत ___________ (महु:खम ) 6. ीकृः ___________ अि । (जतग + िाथः ) 7. ___________-ीकरण पुयाये । (सत + िाम ) 8. ववेकः काये ___________ जातः ।(तयः) 9. उपविे ___________ काय यकतायरः स । (षट् + िवत:) 10. ___________ छााणा काकायं समाम अि । (षणाम ) अधोिखत-दिचयां समय योय प रचया रािाि पूरयत । अह ववेकः अि । अह भाते _______________(०५:००)वादिे उिाम । पात _______________(०५:१५)वादितः _______________(०६:००)वादिपय अह योगाास ाणायाम करोम तदिर िाि कृ ा _______________(०६:३०)वादितः _______________(०७:००)वादिपय य अाहार करोम वतयमािप च पठाम । तदतरम अह _______________(१२:००)वादिपय य पठाम । _______________(१२:१५)वादिे भोजि कृा _______________(०१:००)वादितः _______________(०२:००)वादिपय य वाः करोम । तदिरम अह _______________(०३:१५)वादिपय य रदशयिे ववधाि काय यमाि पयाम । तदि ु _______________(०५:००)वादिपय य मातुः पतुः च गृहकाये सहायता करोम । पात _______________(०७:३०)वादिपय मरः सह ीडाणे ीडाम गृहमाग

Upload: others

Post on 30-Jul-2020

1 views

Category:

Documents


0 download

TRANSCRIPT

Page 1: १० संस्कृतम्( समयः सन्धः च ) सन्धिंसन्धच्छेदिंवा कृत्वा ... · महानगवीय-जी्नाृ्

१० ससकतम ( समयः सनधः च )

• सनधि सनधचछदि वा कतवा वाकयानि पिः निखत ।

1. तत मनिरि ___________ अनि । ( षडाििसय )

2. ___________ िमः । (जगत + ईशाय )

3. जगनत ___________ जिाः सखि िभनत । (सदाचानरणः)

4. ___________-रपः नशवोऽहि नशवोऽहम । (नचत +आििः)

5. इतोऽनप नवशव असतयपरभावः इनत ___________ (महदद:खम )

6. शरीकषणः ___________ अनि । (जतग + िाथः )

7. ___________-सवीकरणि पणयपरापतय । (सत + िाम )

8. नववकः सवकाय ___________ जातः ।(तनमयः)

9. उपवि ___________ काय यकता यरः सननत । (षट + िवनत:)

10. ___________ छातराणाि ककषाकाय समापतम अनि । (षणणाम )

• अधोनिनखत-नदिचया समयसय योगयि रपि रचनयतवा नरकतसथािानि परयत ।

अहि नववकः अनि । अहि परभात _______________(०५:००)वादि उनिषठानम । पशचात _______________(०५:१५)वादितः _______________(०६:००)वादिपय यनति अहि योगाभयासि पराणायामि च करोनम । तदिनतरि स िाि ि कतवा _______________(०६:३०)वादितः _______________(०७:००)वादिपय यनति अलपाहारि करोनम वत यमािपतरि च पठानम । तदनततरम अहि _______________(१२:००)वादिपय यनति पठानम । _______________(१२:१५)वादि भोजिि कतवा _______________(०१:००)वादितः _______________(०२:००)वादिपय यनति नवशराननतः करोनम । तदिनतरम अहि _______________(०३:१५)वादिपय यनति दरदशयि नवनवधाि काय यकरमाि पशयानम । तदि _______________(०५:००)वादिपय यनति मातः नपतः च गहकाय सहायताि करोनम । पशचात _______________(०७:३०)वादिपय यनति नमतर रः सह करीडाङगण करीडानम । गहमागतय

Page 2: १० संस्कृतम्( समयः सन्धः च ) सन्धिंसन्धच्छेदिंवा कृत्वा ... · महानगवीय-जी्नाृ्

१० ससकतम ( समयः सनधः च )

_______________(०८:००)वादि भोजिि कतवा _______________(०९:००)वादितः _______________(१०:००)वादिपय यनति पनठतवा शयिि करोनम ।

Page 3: १० संस्कृतम्( समयः सन्धः च ) सन्धिंसन्धच्छेदिंवा कृत्वा ... · महानगवीय-जी्नाृ्

१० ससकतम (सनधिः )

पनरावरतनम

सहिरा = सनधिः

वरगीय वयजन

वरगतिः परथमिः वरतिः निरीयिः वरतिः ररीय: वरतिः चरथतिः वरतिः पञचमिः वरतिः

कवरगतिः क ख रग घ ङ

चवरगतिः च छ ज झ ञ

टवरगतिः ट ठ ड ढ र

रवरगतिः र थ द ध न

पवरगतिः प फ ब भ म

१) जश सनधिः (वरग क परथम वरग का ततीय वरग म परिवतगन)

यदि वरग क परथम वरग क बाि कोई भी सवि, वरग का ततीय चतथग या पचम वरग, य, ि, ल या व आता ह तो वरग क परथम वरग क सथान पि उसी वरग का ततीय वरग हो जाता ह ।

वरगत का परथम वरत क/च/ट/र/प

सवर / ३ / ४ / ५ /य / र / ल / व

उसी वरगत का ररीय वरत रग/ज/ड/द/ब

Page 4: १० संस्कृतम्( समयः सन्धः च ) सन्धिंसन्धच्छेदिंवा कृत्वा ... · महानगवीय-जी्नाृ्

१० ससकतम (सनधिः )

१) यि सनधिः (वरग क परथम वरग का पचम वरग म परिवतगन)

यदि ’ह’ भभन वरग क बाि दकसी भी वरग का पचम वरग आता ह तो उस वयजन क सथान पि उसी वरग का पचम वरग हो जाता ह ।

’ह’ भिनन वयञजन = ह को छोडकर अनय सिी वयजन

वाक + अरथौ व आ क + अ र रथ औ

व आ ग + अ र रथ औ व आ ग र रथ औ

वागरथौ

१ २ ३ ४ ५

क ख ग घ ङ

च छ ज झ ञ

ट ठ ड ढ ण

त रथ द ध न

प फ ब भ म

’ह’ भिनन वयञजन अननाससकवराा: ( ङ / ञ / र / न / म )

उसी वरा का पचम वरा

Page 5: १० संस्कृतम्( समयः सन्धः च ) सन्धिंसन्धच्छेदिंवा कृत्वा ... · महानगवीय-जी्नाृ्

१० ससकतम (सनधिः ) वाक + मयम

व आ क + म अ य अ म व आ ङ + म अ य अ म व आ ङम य अ म

वाङ मयम / वाङमयम

• सनधि सनधचछदि वा कतवा वाकयानि पिः निखत ।

1. तत मनिरि ___________ अनि । ( षडाििसय )

2. ___________ िमः । (जगत + ईशाय )

3. जगनत ___________ जिाः सखि िभनत । (सदाचानरणः)

4. ___________-रपः नशवोऽहि नशवोऽहम । (नचत +आििः)

5. इतोऽनप नवशव असतयपरभावः इनत ___________ (महदद:खम )

6. शरीकषणः ___________ अनि । (जतग + िाथः )

7. ___________-सवीकरणि पणयपरापतय । (सत + िाम )

8. नववकः सवकाय ___________ जातः ।(तनमयः)

9. उपवि ___________ काय यकता यरः सननत । (षट + िवनत:)

10. ___________ छातराणाि ककषाकाय समापतम अनि । (षणणाम )

Page 6: १० संस्कृतम्( समयः सन्धः च ) सन्धिंसन्धच्छेदिंवा कृत्वा ... · महानगवीय-जी्नाृ्

१० ससकतम (समयः )

सामानयजञानम O’clock वादनम In the morning परभात/परातः At ___ o’clock वादन In the night रातरौ/ननशायाम From ___ o’clock वादनतः In the afternoon मधयाहन To ____ o’clock वादनपय यनतम In the evening साय / साय काल when कदा ? always सवयदा

01:00 एकवादनम 07:00 सप तवादनम 02:00 निवादनम 08:00 अष टवादनम 03:00 नतरवादनम 09:00 नववादनम 04:00 चतवा यदनम 10:00 दशवादनम 05:00 पञचवादनम 11:00 एकादशवादनम 06:00 षडवादनम /षड वादनम 12:00 िादशवादनम

०१:१५ सपाद-एकवादनम सपादकवादनम ०७:१५ सपादसप तवादनम ०२:१५ सपाददविवादनम ०८:१५ सपाद-अष टवादनम /सपादाषटवादनम ०३:१५ सपादतरिवादनम ०९:१५ सपादनववादनम ०४:१५ सपादचतवाादनम १०:१५ सपाददशवादनम ०५:१५ सपादपञचवादनम ११:१५ सपाद-एकादशवादनम /सपादकादशवादनम ०६:१५ सपादषड वादनम १२:१५ सपादिादशवादनम

Quarter /¼ / एक चौथाई / पा चतथााशम / पादम

Quarter Past / सवा स (सहितम -with) सपाद-

Page 7: १० संस्कृतम्( समयः सन्धः च ) सन्धिंसन्धच्छेदिंवा कृत्वा ... · महानगवीय-जी्नाृ्

१० ससकतम (समयः )

०१:३० सारध-एकवादनम /सपादकवादनम ०७:३० सारधसप तवादनम

०२:३० सारधदविवादनम ०८:३० सारध-अष टवादनम /साराधषटवादनम

०३:३० सारधदविवादनम ०९:३० सारधनववादनम

०४:३० सारधचतवाधदनम १०:३० सारधदशवादनम

०५:३० सारधपञचवादनम ११:३० सारध-एकादशवादनम /सारकादशवादनम

०६:३० सारधषड वादनम १२:३० सारधिादशवादनम

०१:४५ पादोनदविवादनम ०७:४५ पादोनाषटवादनम / पादोन-अषटवादनम

०२:४५ पादोनदविवादनम ०८:४५ पादोननववादनम

०३:४५ पादोनचतवाधदनम ०९:४५ पादोनदशवादनम

०४:४५ पादोनपञचवादनम १०:४५ पादोनकादशवादनम / पादोन-एकादशवादनम

०५:४५ पादोनषड वादनम ११:४५ पादोनिादशवादनम

०६:४५ पादोनसपतवादनम १२:४५ पादोन-एकवादनम / पादोनकवादनम

Half / ½ / आधा / अधाम

Half Past / साड स (सहितम -with) स+अधा – साधा-

Quarter / ¼ / पा / एक चौथाई ऊन (कम) पाद (चौथाई)

Quarter to / पोन /पोना ऊन (कम-less) पाद+ऊन –पादोन -

Page 8: १० संस्कृतम्( समयः सन्धः च ) सन्धिंसन्धच्छेदिंवा कृत्वा ... · महानगवीय-जी्नाृ्

१० ससकतम (समयः )

• अरोलिलित-दवदनचराा समरसय रोगय रप रचदवरतवा ररकतसथानादवन पररत ।

अह दवववकः असमि । अह परभात _______________(०५:००)वादन उदविषठादवम । पशचात

_______________(०५:१५)वादनतः _______________(०६:००)वादनपरधनत अह रोगाभयास

पराणाराम च करोदवम । तदननतर स नान कतवा _______________(०६:३०)वादनतः

_______________(०७:००)वादनपरधनत अलपाहार करोदवम वतधमानपि च पठादवम । तदनततरम अह

_______________(१२:००)वादनपरधनत पठादवम । _______________(१२:१५)वादन भोजन कतवा

_______________(०१:००)वादनतः _______________(०२:००)वादनपरधनत दववशरासमनतः करोदवम ।

तदननतरम अह _______________(०३:१५)वादनपरधनत दरदशधन दववदववरान कारधकरमान पशयादवम । तदन

_______________(०५:००)वादनपरधनत मातः दवपतः च गहकार सहारता करोदवम । पशचात

_______________(०७:३०)वादनपरधनत दवमिः सह करीडाङगण करीडादवम । गहमागतय

_______________(०८:००)वादन भोजन कतवा _______________(०९:००)वादनतः

_______________(१०:००)वादनपरधनत पदवठतवा शरन करोदवम ।

Page 9: १० संस्कृतम्( समयः सन्धः च ) सन्धिंसन्धच्छेदिंवा कृत्वा ... · महानगवीय-जी्नाृ्

शिच-पयारवणम पमःमपाठः

पमःमभागः

Page 10: १० संस्कृतम्( समयः सन्धः च ) सन्धिंसन्धच्छेदिंवा कृत्वा ... · महानगवीय-जी्नाृ्

अत‘शिचपयारवरणम’ इिसमसपदम अिस

शिचपयारवणममम(शिच-पयारवरम)

समासःम– शिचच पयारवरम = शिचपयारवरम (कमरावयःसमासः)

पदप�वचयःमभाा रःमचम-

शिचपयार वरम [‘शिचपयार वर’ अका.नप., प.ि., एक.] = सवचाावरम

शिच [‘शिच’ इका.नप., प.ि., एक.] = सवचम, पितम, िनमरम

पयार वरम [‘पयार वर’ अका.नप., प.ि., एक.] = प�वःआसमना करणिइि (ाावरम)

[प�व + आवरम = पयार वरम (यर-सिनः) शिचपयार वरम अथार सवचाावरम]

Page 11: १० संस्कृतम्( समयः सन्धः च ) सन्धिंसन्धच्छेदिंवा कृत्वा ... · महानगवीय-जी्नाृ्

भिमका एषः पाठः आिनकसय ससकक -कः ह�वद�शमररः “लसललििका” इि वचना-

सङगहा सङकिः अिस अिसमन पाठ किः नगवष यनतारा बाह�लयकावरा

रमाना पदरषरा िचिनः अिस किः कथयि य ‘इद ौहचक शवीवसय

मनसः च शणषकम अिस असमा ौहचका ए ायमण दरिष भि ’ किः

महानगवीय-जीना सदरव नदीीव पि क�समरह पि ाकञज पि पि�क-

कव-कर िज पि नपदश पि च गनम इवचि

Page 12: १० संस्कृतम्( समयः सन्धः च ) सन्धिंसन्धच्छेदिंवा कृत्वा ... · महानगवीय-जी्नाृ्

द रहमत जीि जा पकक िव शवरम

शिचपयारवरम

महानगवमधय चदिनश काायसचकम

मनः शणषय नः पषयद भमि सदा कम

ददारनदरशनवमना सयानन जनगसनम शिच... १

शिच-पयारवणम

Page 13: १० संस्कृतम्( समयः सन्धः च ) सन्धिंसन्धच्छेदिंवा कृत्वा ... · महानगवीय-जी्नाृ्

कजजमिन रम मञचि शशकटीयानम ाषपयानमाा साि िवनी धानम यानाना पङ�यण �ननाः किठन ससवरम शिच... २

Page 14: १० संस्कृतम्( समयः सन्धः च ) सन्धिंसन्धच्छेदिंवा कृत्वा ... · महानगवीय-जी्नाृ्

ायमण भकश दरिष न िह िनमर जम कितससिमिम भ�य सम वाम कवरीय बिहवनजरगि बह� शदीकवरम शिच... ३ किञच का नय मामसमाननगवाद बह�दरवम पपरयािम गामान िनझरव-नदी-पयःपरवम एकान कानाव �रमिप म सया सञचवरम शिच... ४

Page 15: १० संस्कृतम्( समयः सन्धः च ) सन्धिंसन्धच्छेदिंवा कृत्वा ... · महानगवीय-जी्नाृ्

ह�व�रा िाना माा वमरीया कसमािः समीवचािा सयानम वरीया नमािका वसा िमिा �िचव सगमनम शिच... ५

Page 16: १० संस्कृतम्( समयः सन्धः च ) सन्धिंसन्धच्छेदिंवा कृत्वा ... · महानगवीय-जी्नाृ्

अिय च बनण ! खगककव गिञजनदशम पव-कव समभिमजनजयण क सखसनदशम चाकिचकयजा नण कयारजजीिवसहवरम शिच... ६ पसव ा�गलमा नण भन िप�ाः पाषारी सजया िनसग� सयानन समाि�ा मानाय जीन कामय नण जीनमवरम शिच... ७

Page 17: १० संस्कृतम्( समयः सन्धः च ) सन्धिंसन्धच्छेदिंवा कृत्वा ... · महानगवीय-जी्नाृ्

द रहमत जीि जा पकक िव शवरम

शिचपयारवरम

Page 18: १० संस्कृतम्( समयः सन्धः च ) सन्धिंसन्धच्छेदिंवा कृत्वा ... · महानगवीय-जी्नाृ्

द रहमतजीिजापकक िवशवरम शिच-पयारवरम

Page 19: १० संस्कृतम्( समयः सन्धः च ) सन्धिंसन्धच्छेदिंवा कृत्वा ... · महानगवीय-जी्नाृ्

पदचदः

द रम, अत, जीििम, जािम, पकर ििः, ए, शवणम,

शिच-पयारवणमम।

द रहमतजीिजापकक िवशवरम शिच-पयारवरम

Page 20: १० संस्कृतम्( समयः सन्धः च ) सन्धिंसन्धच्छेदिंवा कृत्वा ... · महानगवीय-जी्नाृ्

पदप�वचयःमभाा रःमच -

द रम [‘द र’ अका.नप., प.ि., एक. (िशषणम)] = क�कवम

[दःखनमिि इिि द रम (उपपदितपषः समासः)]

अतम [स�मय ररबकममअवययम] = अारिमएिषममानगवष

जीििम [‘जीिि’ अका.नप., प.ि., एक. (िशषयम)] = जीनम

[जी (बािः), � (पतययः)]

द रहमतजीिजापकक िवशवरम शिच-पयारवरम

Page 21: १० संस्कृतम्( समयः सन्धः च ) सन्धिंसन्धच्छेदिंवा कृत्वा ... · महानगवीय-जी्नाृ्

पदप�वचयःमभाा रःमच -

जािम [‘जाि’ अका.नप., प.ि., एक.] = अभिम

[जन (बािः), � (पतययः)]

पकर ििव [पकर ििःम+ एम(िसगरसििबः)]

पकर ििः [‘पकर िि’ इका.�ी., प.ि., एक.] = पकर ििः, िनसगरः

ए [िन�या रकममअवययम]

शवणम [‘शवण’ अका.नप., प.ि., एक.] = आशयसानम

[श (बािः), लय (पतययः)]

द रहमतजीिजापकक िवशवरम शिच-पयारवरम

Page 22: १० संस्कृतम्( समयः सन्धः च ) सन्धिंसन्धच्छेदिंवा कृत्वा ... · महानगवीय-जी्नाृ्

अियः

अतम(नगवष, मानगवष) जीििम(जीन) द रम(क�कव) जािमम

(अभि), (अबना) पकर ििःमएमशवणमम(अिसि) शिचपयारवणम

(सचमािावणमपििमगचामः) ।

द रहमतजीिजापकक िवशवरम शिच-पयारवरम

Page 23: १० संस्कृतम्( समयः सन्धः च ) सन्धिंसन्धच्छेदिंवा कृत्वा ... · महानगवीय-जी्नाृ्

भाारबनमम- ‘द रमतमजीििमजािम’ इि ाकय िकयापद-�पर िक पद पय�म ? ‘द रमतमजीििमजािम’ इि ाकय ‘जािम’ इि पद िकयापद-�पर पय�म द रम अथार क�कवम, जािममअथार अभि, शिचपयारवणममअथार सचमािावणम

िक क�कवम अभ ? जीन क�कवम अभ

कसय जीनक�कवम अभ ? असमाकम अथार जनाना जीनक�कवम अभ

जनाना जीनक��शम अभ ? जनाना जीनक�कवम अभ

जनाना जीन कत क�कवम अभ ? जनाना जीन मानगवष क�कवम अभ

महानगवष िक क�कवम अभ ? महानगवष जीन क�कवम अभ

द रहमतजीिजापकक िवशवरम शिच-पयारवरम

Page 24: १० संस्कृतम्( समयः सन्धः च ) सन्धिंसन्धच्छेदिंवा कृत्वा ... · महानगवीय-जी्नाृ्

भाारबनमम- महानगवष मनषयसयजीनक�कवजाम अःमनषयसयआमयसथानिकममअिस ?

महानगवष मनषयसयजीनक�कवजाम अःमनषयसयआमयसथानसचमपयारवणममअिस

महानगवष जीनिकम �मक�कवम अभ ? महानगवष पदिषिमािावणममअिसिम।मअिःमअतमजीनक�कवम अभ

किःपकक ःएशवर िकम � गनम इवचि? पकर िमनममअिसि, नदीमअिसि, पि�णामकलवःमअिसि, सचमािावणममअिसि, शदमजलममअिसि, शदःमायःमअिसिम।मपकर िमानानामािनः, पदिषिःमायःमचमनािसिम।मअसमािमकावणािमकिःमपकक ि पिगनम इवचि अारिमअसमािमकावणािमकिःमअसमानमसारनमपकक िपिगन कथयि

द रहमतजीिजापकक िवशवरम शिच-पयारवरम

Page 25: १० संस्कृतम्( समयः सन्धः च ) सन्धिंसन्धच्छेदिंवा कृत्वा ... · महानगवीय-जी्नाृ्

भाारबनमम-

किः‘शिचपयार वरम’ इतयननअतक सनदश दाम इवचि?

किः‘शिचपयार वरम’ इतयननअतसिदशमदािममइचििमयिम‘र�ावपणमकिरवयमम।मस रतम

सचिायाःमिषयमअबानमदािवयमम।मआ यकिामिनामयानािनमनमचालनीयािनम।मिा�शसयम

सिनःमपयगःमनमकवणीयःमयनमािावणमदरिष भ’ इि

सवचाावरम इतयननकःकः अिभपायःअिस?

सवचाावरम इतयननकःअिभपायःमअिसिमयिम‘यमस �मअिपमसचसयमािावणसयम

िनमारणमकमरःम।मिनमयमस रदामअिपमसचमािावणमासमकि�मशतनमः’ इि

द रहमतजीिजापकक िवशवरम शिच-पयारवरम

Page 26: १० संस्कृतम्( समयः सन्धः च ) सन्धिंसन्धच्छेदिंवा कृत्वा ... · महानगवीय-जी्नाृ्

भाः

अत नगवष/मानगवष पदिषि-जल-कावणाि पदिषि-ाय-कावणाि च

जीन क�कव जािम अिसि । अबना पकर ििः अारि सच ािावणम

ए असमाक शवणम अिसि । अिः किः इचिि यि ‘य सच ािावण

पिि गचामः अारि सचसय ािावणसय िनमारण कमरः’ इिि ।

द रहमतजीिजापकक िवशवरम शिच-पयारवरम

Page 27: १० संस्कृतम्( समयः सन्धः च ) सन्धिंसन्धच्छेदिंवा कृत्वा ... · महानगवीय-जी्नाृ्

महानगवमधयचदिनशकाायसचकम मनःशणषय नःपषयद भमिसदाकम

ददारनदरशनवमनासयाननजनगसनम शिच... १

Page 28: १० संस्कृतम्( समयः सन्धः च ) सन्धिंसन्धच्छेदिंवा कृत्वा ... · महानगवीय-जी्नाृ्

पदचदः

मानगवमाय, चलि, अिनशम, कालायसचकम,

मनः, शषयि, िनः, पषयि, भमिि, सदा, कम,

ददारििः, दशनः, अमना, सयाि, न, ए, जनगसनमम।

महानगवमधयचदिनशकाायसचकम मनःशणषय नःपषयद भमिसदाकम

ददारनदरशनवमनासयाननजनगसनम शिच... १

Page 29: १० संस्कृतम्( समयः सन्धः च ) सन्धिंसन्धच्छेदिंवा कृत्वा ... · महानगवीय-जी्नाृ्

पदप�वचयःमभाा रःमचम- मानगवमाय [‘मानगवमाय’ अका.प., स.ि., एक.] = मानगवाणाममाय [मिमचमइदमनगवमम= मानगवमम(कमरबावयःमसमासः) मानगवाणाममायःम= मानगवमायः (ष�ीितपषःमसमासः), ििसमन] चलदिनशम [चलिम+ अिनशमम(ज तसििबः)] चलि [‘चलि’ िका.नप., प.ि., एक.] = प�वभमि [चल (बािः), शिर (पतययः), चलिम(पाििपिदकम)] अिनशम [‘अिनश’ अका.नप., प.ि., एक.] = िनवििवम नमिदिमिनशामयसयमििम(नञ-र �वीिःमसमासः)] कालायसचकम [‘कालायसचक’ अका.नप., प.ि., एक.] = लचकम [कालायससयमचकमम(ष�ीितपषःमसमासः)] मनः [‘मनस’ सका.नप., प.ि., एक.] = िच�मम(मनः)

महानगवमधयचदिनशकाायसचकम मनःशणषय नःपषयद भमिसदाकम

ददारनदरशनवमनासयाननजनगसनम शिच... १

Page 30: १० संस्कृतम्( समयः सन्धः च ) सन्धिंसन्धच्छेदिंवा कृत्वा ... · महानगवीय-जी्नाृ्

पदप�वचयःमभाा रःमचम- शषयि [‘शषयि’ िका.नप.,प.ि.,एक.] = शषणमक रि [शिष (बािः), शिर (पतययः), शषयि (पाििपिदकम)] िनः [‘िन’ उका.�ी., प.ि.,एक.] = शवीवम पषयि [‘पषयि’ िका.नप., प.ि., एक.] = पषणमक रि [पिष (बािः), शिर (पतययः), पषयि (पाििपिदकम)] भमिि [‘भम’ बािः, पवसम., किर�वमल., प.प., एक.] = भमणमकवििम सदा [अवययम] = स रिसमनमकाल कम [‘क’ अका.नप., प.ि., एक.] = िियरक ददारििदरशनः [ददारििः + दशनःम(िसगरसििबः)] ददारििः [‘ददारिि’ अका.नप., िर.ि., र �.] = परलः [दःखनमदाििःम= ददारििःम(पािदसमासः), िः]

महानगवमधयचदिनशकाायसचकम मनःशणषय नःपषयद भमिसदाकम

ददारनदरशनवमनासयाननजनगसनम शिच... १

Page 31: १० संस्कृतम्( समयः सन्धः च ) सन्धिंसन्धच्छेदिंवा कृत्वा ... · महानगवीय-जी्नाृ्

पदप�वचयःमभाा रःमचम- दशनवमनाम [दशनः + अमनाम(िसगरसििबः)

दशनः [‘दशन’ अका.नप., िर.ि., र �.] = दििः

अमना [‘अदस’ सका.स र.नप., िर.ि., एक.] = अारिमअननमचकण

सयािन [सयाि + नम= सयािनम(अननािसकसििबः), सयािन + एम= सयािनम(रिदसििबः)]

सयाि [‘अस’ बािः, पवसम., किर�वमि.िलङ., प.प., एक.] = भि

न [िनषबा रकममअवययम]

ए [िन�या रकममअवययम]

जनगसनम [‘जनगसन’ अका.नप., प.ि., एक.] = जनानामगसनम

[जनानामगसनमम(ष�ीितपषः)]

महानगवमधयचदिनशकाायसचकम मनःशणषय नःपषयद भमिसदाकम

ददारनदरशनवमनासयाननजनगसनम शिच... १

Page 32: १० संस्कृतम्( समयः सन्धः च ) सन्धिंसन्धच्छेदिंवा कृत्वा ... · महानगवीय-जी्नाृ्

अियः

मानगवमायमअिनशमचलिमकालायसचकममनःमशषयिमिनःम

पषयिमसदामकमभमििम।मअमनाम(चकण) ददारििःमदशनःम

जनगसनमनमएमसयािम।म

महानगवमधयचदिनशकाायसचकम मनःशणषय नःपषयद भमिसदाकम

ददारनदरशनवमनासयाननजनगसनम शिच... १

Page 33: १० संस्कृतम्( समयः सन्धः च ) सन्धिंसन्धच्छेदिंवा कृत्वा ... · महानगवीय-जी्नाृ्

भाारबनमम- कालायसचकममअथार यानािनमयितािणमचम। मानगवषमिनवििवमकियामयानािनमयितािणमचमचलिििम।

यानािनयनतािरचक चिन? यानािनयनतािरचकिया चिन

यानािनयनतािरचकयाकत चिन? यानािनयनतािरचकयामानगवष चिन

महानगवष िनवनवकयाकािन चिन? महानगवष िनवनवकयायानािनमयितािणमचमचिन

िक, महानगवष यानािनयनतािरचिनवनवकया चिन? आम, महानगवष यानािनयनतािरचिनवनवकया चिन

‘महानगवष िनवनवकयायानािनयनतािरचनचिन’ िकममएििमसतयमम? न, एििमसतयमनािसि, अिप महानगवष िनवनवकयायानािनयनतािरचचिन

महानगवमधयचदिनशकाायसचकम मनःशणषय नःपषयद भमिसदाकम

ददारनदरशनवमनासयाननजनगसनम शिच... १

Page 34: १० संस्कृतम्( समयः सन्धः च ) सन्धिंसन्धच्छेदिंवा कृत्वा ... · महानगवीय-जी्नाृ्

भाारबनमम- यानाना यनतारा चभमरनशवीवसयिक भि? यानाना यनतारा चभमरनशवीवसयपषण भि

शवीवसयपषर कन भि? यानाना यनतारा चभमणन शवीवसयपषर भि

यानाना यनतारा चभमरनकसय पषर भि? यानाना यनतारा चभमरनशवीवसय पषर भि

यानाना यनतारा चभमरनकसय शणषर भि? यानाना यनतारा चभमरनमनसः शणषर भि

यानाना यनतारा चभमरनमनसःिक भि? यानाना यनतारा चभमरनमनसःशषण भि

दशनःमअथार दििः, जनगसनममअथार जनानाममवणम

यनत�िपचकसयदनःजनाना िक भि? यनत�िपचकसयदनःजनाना मवण भि

जनाना मवर कः भि? जनाना मवर यनत�िपचकसयदििः भि

महानगवमधयचदिनशकाायसचकम मनःशणषय नःपषयद भमिसदाकम

ददारनदरशनवमनासयाननजनगसनम शिच... १

Page 35: १० संस्कृतम्( समयः सन्धः च ) सन्धिंसन्धच्छेदिंवा कृत्वा ... · महानगवीय-जी्नाृ्

भाारबनमम- िक, जनाना मवर सया ? न, जनाना मवर न सया

यानयनत�िप-चकसयक��शः दनःजनाना मवर नसया ? यानयनत�िप-चकसयददारनःदनःजनाना मवर नसया

यानयनत�िप-चकसयददारनः दनःकषा मवर नसया ? यानयनत�िप-चकसयददारनः दनःजनाना मवर नसया

अतकिःिक�म इवचि? अतकिः�म इवचिय ‘अिकाना यनताराम अिकाना यानाना चपदरषरनअपानचजनाः िमयमाराःसिन चजनाःमवर नपानयः अःया�शसयसवचसयाावरसयिनमारर कमरः अप�ायाम एयानसयपयणग कमरः’ इि

महानगवमधयचदिनशकाायसचकम मनःशणषय नःपषयद भमिसदाकम

ददारनदरशनवमनासयाननजनगसनम शिच... १

Page 36: १० संस्कृतम्( समयः सन्धः च ) सन्धिंसन्धच्छेदिंवा कृत्वा ... · महानगवीय-जी्नाृ्

भाः

मानगवष िनरारबगतया यितािण यानािन च चलििि । एिािन यितािण यानािन च

मनसः शषण क रििि । शवीवसय पषण क रििि । स रदा कगतया भमििि च ।

एिषा यानाना चकाणा च परलः दशनः जनगसन या न सयाि िा आचवण

कवणीयम । अिः किः ‘सच ािावण पिि गचम’ इिि दिि ।

महानगवमधयचदिनशकाायसचकम मनःशणषय नःपषयद भमिसदाकम

ददारनदरशनवमनासयाननजनगसनम शिच... १

Page 37: १० संस्कृतम्( समयः सन्धः च ) सन्धिंसन्धच्छेदिंवा कृत्वा ... · महानगवीय-जी्नाृ्

शिच-पयारवणम पमःमपाठः िदीयःमभागः

Page 38: १० संस्कृतम्( समयः सन्धः च ) सन्धिंसन्धच्छेदिंवा कृत्वा ... · महानगवीय-जी्नाृ्

कजजममजल धमम ञमशशकशकयालम वाषपयालमाजास ावममवतरकीवालम

यालालापङ�यो�लराःकमठलससतरम शमञ...२

Page 39: १० संस्कृतम्( समयः सन्धः च ) सन्धिंसन्धच्छेदिंवा कृत्वा ... · महानगवीय-जी्नाृ्

पदचदः

कजजमिजनम, धमम, मञचि, शशकटीयानमम।म

ाषपयानमाजा, सधाि, िवनी, धानमम।।म

यानानाम, पङ�यः, िह, अननाः, किठनम, ससवणमम।

कजजममजल धमम ञमशशकशकयालम वाषपयालमाजास ावममवतरकीवालम यालालापङ�यो�लराःकमठलससतरम शमञ...२

Page 40: १० संस्कृतम्( समयः सन्धः च ) सन्धिंसन्धच्छेदिंवा कृत्वा ... · महानगवीय-जी्नाृ्

पदप�वचयःमभाा रःमचम- कजजमिजनमम [‘कजजमिजन’ अका.प., िद.ि., एक. (िशषणम)] = कजजमम ममिजनम

[कजजमम ममिजनमम(कमरधावयःमसमासः)]

धमम [‘धम’ अका.प., िद.ि., एक. (िशषयम)]

मञचि [‘मच’ धाः, पवसमम., क र�वमजट., प.प., एक.] = तयि

शशकटीयानमम [‘शशकटीयान’ अका.नप., प.ि., एक.] = अारमशशःमयानािन

[शसयमशकटीयानानामसमाहावःम(िदगसमासः)]

ाषपयानमाजा [‘ाषपयानमाजा’ आका.�ी., प.ि., एक.] = वजयानानामपङि�ः

[ाषपयानानाममाजाम(ष�ीतपषःमसमासः)]

सधाि [‘सम’ उप., ‘धा’ धाः, पवसमम., क र�वमजट., प.प., एक.] = धानीमअिसम(चजि)

कजजममजल धमम ञमशशकशकयालम वाषपयालमाजास ावममवतरकीवालम यालालापङ�यो�लराःकमठलससतरम शमञ...२

Page 41: १० संस्कृतम्( समयः सन्धः च ) सन्धिंसन्धच्छेदिंवा कृत्वा ... · महानगवीय-जी्नाृ्

पदप�वचयःमभाा रःमचम- िवनी [‘िवनी’ ईका.�ी., प.ि., एक.] = िवणमक री [ि (उपसगरः), (धाः), श (पतययः), ङीप (पतययः), (�ीत)] धानम [‘धान’ अका.प., िद.ि., एक.] = कोजाहजमम(शबदम) यानानाम [‘यान’ अका.नप., ष.ि., बह�.] = ाहनानाम पङ�यः [‘पङि�’ का.�ी., प.ि., बह�.] = आजयः िह [िन�या रकममअवययम] अननाः [‘अनना’ आका.�ी., प.ि., बह�.] = बहः किठनम [‘किठन’ अका.नप., प.ि., एक.] = दसवम ससवणम [‘ससवण’ अका.नप., प.ि., एक.] = िचवणम [समम(उपसगरः), सम(धाः), लयटम(पतययः)]

कजजममजल धमम ञमशशकशकयालम वाषपयालमाजास ावममवतरकीवालम यालालापङ�यो�लराःकमठलससतरम शमञ...२

Page 42: १० संस्कृतम्( समयः सन्धः च ) सन्धिंसन्धच्छेदिंवा कृत्वा ... · महानगवीय-जी्नाृ्

अनयः

शशकटीयानमकजजमिजनमधमममञचिम।माषपयानमाजाम

धानमिवनीमसधािम।मयानानामिहमअननाःमपङ�यःम

(सिन) ।मससवणमकिठनमम(अिस) ।

कजजममजल धमम ञमशशकशकयालम वाषपयालमाजास ावममवतरकीवालम यालालापङ�यो�लराःकमठलससतरम शमञ...२

Page 43: १० संस्कृतम्( समयः सन्धः च ) सन्धिंसन्धच्छेदिंवा कृत्वा ... · महानगवीय-जी्नाृ्

भाा रः

शािधकािन यानािन कजजम मिजन धम तयिन । वजयानािन समयक

कोजाहज क रिन धािन सिन । यानानाम अननाः पङ�यः �शयमानाः सिन ।

मनषयाणा माग� िचवण गमन च कजशकवम अिस । अः सच पयारवण

पि गचामः ।

कजजममजल धमम ञमशशकशकयालम वाषपयालमाजास ावममवतरकीवालम यालालापङ�यो�लराःकमठलससतरम शमञ...२

Page 44: १० संस्कृतम्( समयः सन्धः च ) सन्धिंसन्धच्छेदिंवा कृत्वा ... · महानगवीय-जी्नाृ्

भााबोधनमम-

‘कजजममजल धमम ञम’ इतयमसमल वावयकिकयापदमिकम अमस? ‘कजजममजल धमम ञम’ इतयमसमल वावयकमञचिम िममकयापदम अमस म ञमइमपदसयकः अथरः? म ञमइमपदसयतयि इमअथरः शशकशकयालम इमपदसयकः अथरः?

शशकशकयालम इमपदसय शािधकािनमयानािनमइमअथरः शाम कामलयालामलक तयमर? शाम कामलयालामलधम तयमर शाम कामलयालामलक��श धमतयमर ?

शाम कामलयालामलकजजमम ममिजनम धमतयमर कािन कजजम इवममजल धमतयमर? यानािन कजजम इव ममजल धमतयमर कि यालामलकजजम इवममजल धमतयमर?

शािधकािन यालामलकजजम इवममजल धमतयमर

कजजममजल धमम ञमशशकशकयालम वाषपयालमाजास ावममवतरकीवालम यालालापङ�यो�लराःकमठलससतरम शमञ...२

Page 45: १० संस्कृतम्( समयः सन्धः च ) सन्धिंसन्धच्छेदिंवा कृत्वा ... · महानगवीय-जी्नाृ्

भााबोधनमम-

ाषपयानमाजा अथार वजयानम मवतरकइमपदसयकः अथरःअमस? मवतरक इमपदसयिवणमक रीमइमअथरःअमस

तकजयालामलिक कवरमर? तकजयालामलकोजाहज कवरमर कोजाहजकवरमरतकजयालामलकत गचमर? कोजाहजकवरमरतकजयालामलगनवयसान गचमर

कोजाहजकक तवातकजयालामलिक कवरमर? कोजाहजकक तवातकजयालामलधािन

कसय पसातर कक तवातकजयालामल ावमर? धनः पसातर कक तवातकजयालामल ावमर कषा पङ�यःसमर? यानाना पङ�यःसमर

यालाला कि पङ�यःसमर? यालालाम अननाः पङ�यःसमर

िक मलषयारा गमलसखकवम अमस? न, मलषयारा गमलकजशकवम अमस मलषयारा कत गमलवजकशकतम अमस? मलषयारा माग� गमलवजकशकतम अमस

कजजममजल धमम ञमशशकशकयालम वाषपयालमाजास ावममवतरकीवालम यालालापङ�यो�लराःकमठलससतरम शमञ...२

Page 46: १० संस्कृतम्( समयः सन्धः च ) सन्धिंसन्धच्छेदिंवा कृत्वा ... · महानगवीय-जी्नाृ्

वायमणज कशदधमिलमहमलमरजजम कमतसवसमममम �यसमज ताजम

कतरकयबमहतर रगम बहबशशककतरम शमञ...३

Page 47: १० संस्कृतम्( समयः सन्धः च ) सन्धिंसन्धच्छेदिंवा कृत्वा ... · महानगवीय-जी्नाृ्

पदचदः

ायमणजम, भशम, दिषम, न, िह, िनमरजम, जमम।

कितससिमिमम, भ�यम, समजम, धवाजमम।।

कवणीयम, बिहः, अन रगि, , बह�, शदीकवणमम।

वायमणज कशदधमिलमहमलमरजजम कमतसवसमममम �यसमज ताजम कतरकयबमहतर रगम बहबशशककतरम शमञ...३

Page 48: १० संस्कृतम्( समयः सन्धः च ) सन्धिंसन्धच्छेदिंवा कृत्वा ... · महानगवीय-जी्नाृ्

पदप�वचयःमभाा रःमचम- ायमणजम [‘ायमणज’ अका.नप., प.ि., एक. (िशषयम)] = ाावणम [ायोःममणजमम(ष�ीतपषःमसमासः)] भशम [‘भश’ अका.नप., िद.ि., एक. (िक.िशषणम)] = अिशयः दिषम [‘दिष’ अका.नप., प.ि., एक. (िशषणम)] = पदिषम [दिष(धाः) �(पतययः)] न [िनषधा रकममअवययम] = नािस िह [िन�या रकममअवययम) िनमरजम [‘िनमरज’ अका.नप., प.ि., एक. (िशषणम)] = सचम [िनगरःममजःमयसमाममिनमरजमम(पािदबह�हीिहःमसमासः)] जम [‘ज’ अका.नप., प.ि., एक. (िशषयम)] = नीवम

वायमणज कशदधमिलमहमलमरजजम कमतसवसमममम �यसमज ताजम कतरकयबमहतर रगम बहबशशककतरम शमञ...३

Page 49: १० संस्कृतम्( समयः सन्धः च ) सन्धिंसन्धच्छेदिंवा कृत्वा ... · महानगवीय-जी्नाृ्

पदप�वचयःमभाा रःमचम- कितससिमिममम[‘कितससिमिम’ अका.नप., प.ि., एक.] = अभोजयसिभःम सिमिमम [कितसमसमकितससम(कमरधावयःमसमासः), कितससिभःमिमिमम कितससिमिममम(ीयातपषसमासः)] भ�यम [‘भ�य’ अका.नप., प.ि., एक.] = भो�मयोगयम समजम [‘समज’ अका.नप., प.ि., एक.] = मजय�म [मजनमसहमिदम िमसमजमम(नञ-बह�हीिहः समासः)] धवाजम [‘धवाज’ अका.नप., प.ि., एक.] = पिी [धवायाःमजमम(ष�ीतपषः)] कवणीयम [‘कवणीय’ अका.नप., प.ि., एक.] = क रवयम [क (धाः), अनीयव (पतययः) कमरिण]

वायमणज कशदधमिलमहमलमरजजम कमतसवसमममम �यसमज ताजम कतरकयबमहतर रगम बहबशशककतरम शमञ...३

Page 50: १० संस्कृतम्( समयः सन्धः च ) सन्धिंसन्धच्छेदिंवा कृत्वा ... · महानगवीय-जी्नाृ्

पदप�वचयःमभाा रःमचम- बिहवन रगि [बिहःम+ अनःम+ गिम(िसगरसिनधः)]

बिहः [अवययम] = बिहभारगः

अनः [अवययम]

गि [‘ग’ का.नप., स.ि., ए..] = ससाव

[अवययम]

बह� [अवययम] = अिधकम

शदीकवणम [‘शदीकवण’ अका.नप., प.ि., ए..] = सचीकवणम

वायमणज कशदधमिलमहमलमरजजम कमतसवसमममम �यसमज ताजम कतरकयबमहतर रगम बहबशशककतरम शमञ...३

Page 51: १० संस्कृतम्( समयः सन्धः च ) सन्धिंसन्धच्छेदिंवा कृत्वा ... · महानगवीय-जी्नाृ्

अनयः

िहमायमणजमभशमदिषममअिसम।मिनमरजमजमनम(अिस) ।म

कितससिमिममभ�यमम(अिस) ।मसमजमधवाजमम(अिस) ।म

बिहःमअनःमगिममबह�मशदीकवणमकवणीयमम(अिस) ।

वायमणज कशदधमिलमहमलमरजजम कमतसवसमममम �यसमज ताजम कतरकयबमहतर रगम बहबशशककतरम शमञ...३

Page 52: १० संस्कृतम्( समयः सन्धः च ) सन्धिंसन्धच्छेदिंवा कृत्वा ... · महानगवीय-जी्नाृ्

भाा रः

ए ायमणजम अतयन दिषम ाम अिस । अधना महानगवष सच िनमरज

ज न �शय ए । वसायनादीना िममणन भोजयपदाारः अिप न�ाः ााः

सिन । पन� धवाज स रत मिजना �शय । अधना अनःकवणसय बिह रगः च

शदीकवणसय अतयनम आशयका अिस ।

वायमणज कशदधमिलमहमलमरजजम कमतसवसमममम �यसमज ताजम कतरकयबमहतर रगम बहबशशककतरम शमञ...३

Page 53: १० संस्कृतम्( समयः सन्धः च ) सन्धिंसन्धच्छेदिंवा कृत्वा ... · महानगवीय-जी्नाृ्

भााबोधनमम-

वायमणज क��शम अ व ? वायमणज दिषम अ व

वायमणजिकयद दधमिम अ व ? वायमणजमअतयन दधमिम अ व

जक��शम अमस? जमिजनम अमस

ोलक��शम अमस? ोलम अभोजयपदा थःमिमिम ोलम अमस

ताजक��शम अमस? ताजमिजनम अमस

शशककतर कत कतरकयम ? शशककतर बिहःमगि कतरकयम

िक, बमहःगमएवशशककतर कतरकयम ? न, अन रगिमअिप शशककतर कतरकयम

वायमणज कशदधमिलमहमलमरजजम कमतसवसमममम �यसमज ताजम कतरकयबमहतर रगम बहबशशककतरम शमञ...३

Page 54: १० संस्कृतम्( समयः सन्धः च ) सन्धिंसन्धच्छेदिंवा कृत्वा ... · महानगवीय-जी्नाृ्

कमञ काजलयमामसमारलगताद बहबदधतम पपरयाममिामार कमलरत-लदक-पयःपधतम

एकार ककारातकरममपमकसया सञतरम शमञ...४

Page 55: १० संस्कृतम्( समयः सन्धः च ) सन्धिंसन्धच्छेदिंवा कृत्वा ... · महानगवीय-जी्नाृ्

पदचदः

किञच, काजम, नय, माम, असमा, नगवाद, बह�, दवमम।

पपशयािम, गामान, िनझरव-नदी-पयःपवमम।।

एकान, कानाव, �णम, अिप, म, सया, सञचवणमम।म

कमञ काजलयमामसमारलगताद बहबदधतम पपरयाममिामार कमल रत-लदक-पयःपधतम एकार ककारातकरममपमकसया सञतरम शमञ...४

Page 56: १० संस्कृतम्( समयः सन्धः च ) सन्धिंसन्धच्छेदिंवा कृत्वा ... · महानगवीय-जी्नाृ्

पदप�वचयःमभाा रःमचम- किञच [अवययम] = सलपम काजमम [‘काज’ अका.प., िद.ि., एक.] = समयमया नय [नी (धाः), उभय., क र�वमजोट., म.प., एक.] = पापय माम [‘असमद’ दका.स र.प., िद.ि., एक.] = माममअारमकिम असमाननगवा [असमाम+ नगवाम(अननािसकसिनधः)] असमा [‘असमद’ दका.स र.नप., प.ि., एक.] = एसमा नगवादमबह� [नगवाम+ बह�म(शतसिनधः)] नगवा [‘नगव’ अका.नप., प.ि., एक.] = महानगवा बह� [अवययम] = अिधकम दवम [‘दव’ अका.नप., िद.ि., एक.,] = सदवम पपशयािम [�श (धाः), पवसमम., क र�वमजट., उ.प., एक.] = अजोकयािम

कमञ काजलयमामसमारलगताद बहबदधतम पपरयाममिामार कमल रत-लदक-पयःपधतम एकार ककारातकरममपमकसया सञतरम शमञ...४

Page 57: १० संस्कृतम्( समयः सन्धः च ) सन्धिंसन्धच्छेदिंवा कृत्वा ... · महानगवीय-जी्नाृ्

पदप�वचयःमभाा रःमचम- गामान [‘गामान’ अका.प., स.ि., एक.,] = गामादमबिहः [गामसयमअनःमगामानःम(ष�ीतपषःमसमासः) िसमन] िनझरव-नदी-पयःपवम[‘िनझरवनदीपयःपव’ अका.नप., िद.ि., एक.] = िनझरवः, नदी, जनपण�मसवः [िनझरवाःमचमनदःमचमपयःपवमचम िमएषामसमाहावःमिनझरवनदीपयःपवम (दनदःमसमासः)] एकान [‘एकान’ अका.नप., स.ि., एक.] = नविह कानाव [‘कानाव’ अका.नप., स.ि., एक.] = न �णम [‘�ण’ अका.प., िद.ि., एक.] = एक�णमया अिप [अवययम] म [‘असमद’ दका.स र.प., ष.ि., एक.] = मम सया [‘अस’ धाः, पवसमम., क र�वमि.िजङ., प.प., एक.] = भ सञचवणम [‘सञचवण’ अका.नप., प.ि., एक.] = भमणम

कमञ काजलयमामसमारलगताद बहबदधतम पपरयाममिामार कमल रत-लदक-पयःपधतम एकार ककारातकरममपमकसया सञतरम शमञ...४

Page 58: १० संस्कृतम्( समयः सन्धः च ) सन्धिंसन्धच्छेदिंवा कृत्वा ... · महानगवीय-जी्नाृ्

अनयः

किञचमकाजममाममअसमामनगवामबह�मदवमनयम।म

गामानमिनझरव-नदी-पयःपवमपपशयािमम।म

एकानमकानावम�णममअिपममम(मम) सञचवणमसयाम।

कमञ काजलयमामसमारलगताद बहबदधतम पपरयाममिामार कमल रत-लदक-पयःपधतम एकार ककारातकरममपमकसया सञतरम शमञ...४

Page 59: १० संस्कृतम्( समयः सन्धः च ) सन्धिंसन्धच्छेदिंवा कृत्वा ... · महानगवीय-जी्नाृ्

भाा रः

किः दि य ‘माम असमा नगवा सलपाय काजाय बह� दव नय । त अह

झवान नदीः पषक�वणीः च पशयािम । यिद असमाकम एकान नपदश �णकाज

या अिप िचवण भि िहर मम महान आननदः भ । अः शिचपयारवण

पि गन पयतन कमरः । अार स रत सच ाावण िनमारमः ।

कमञ काजलयमामसमारलगताद बहबदधतम पपरयाममिामार कमल रत-लदक-पयःपधतम एकार ककारातकरममपमकसया सञतरम शमञ...४

Page 60: १० संस्कृतम्( समयः सन्धः च ) सन्धिंसन्धच्छेदिंवा कृत्वा ... · महानगवीय-जी्नाृ्

भााबोधनमम- वय कसमा दधतगचामः? वयमअसमामनगवामदधतगचामः िकयःमकाजसय कक कअसमाल इःलय ? कसयिच काजसय कक कअसमाल इःलय िामा बमहःगतवावयिक क�तषयामः?

िामा बमहःगतवावयनदीःमिनझरवानमपषक�वणीःमचमच�यामः असमाकसञतर कत सया ? असमाकसञतर न सया क��श वलकअसमाकसञतर सया ? एकान वलकअसमाकसञतर सया कषा सञतरम एकार कवलकसया ? असमाक सञतरम एकार कवलकसया िक, वलकसवचवाावतरम अमस? आम, वलकसवचवाावतरम अमस िक, वरःअमपसवचवाावतरम इचमर?

आम, वयम अमपसवचवाावतरम इचामः वाावतर सवचकतिक कतरकयम ? वाावतर सवचकत�ावोपण कतरकयम

कमञ काजलयमामसमारलगताद बहबदधतम पपरयाममिामार कमल रत-लदक-पयःपधतम एकार ककारातकरममपमकसया सञतरम शमञ...४

Page 61: १० संस्कृतम्( समयः सन्धः च ) सन्धिंसन्धच्छेदिंवा कृत्वा ... · महानगवीय-जी्नाृ्

शिच-पयारवणम पमःपापः

ततीयः भागः

Page 62: १० संस्कृतम्( समयः सन्धः च ) सन्धिंसन्धच्छेदिंवा कृत्वा ... · महानगवीय-जी्नाृ्

ह�र�णा लिललाना माला रमणीया । कसमाविलः समीरचािला सयााम वरणीया ।। नवमािलका रसाल िमिला �िचर सगमनम । शिच...।।५।।

Page 63: १० संस्कृतम्( समयः सन्धः च ) सन्धिंसन्धच्छेदिंवा कृत्वा ... · महानगवीय-जी्नाृ्

पदचदः

ह�वतत�णाम, लिलतलतानाम, माला, वमणीया ।

कसमािलः, समीवचािलता, सयात, म, वणीया ।

नमािलका, वसालम, िमिलता, �िचवम, सगमनम ।

ह�र�णा लिललाना माला रमणीया । कसमाविलः समीरचािला सयााम वरणीया ।। नवमािलका रसाल िमिला �िचर सगमनम । शिच...।।५।।

Page 64: १० संस्कृतम्( समयः सन्धः च ) सन्धिंसन्धच्छेदिंवा कृत्वा ... · महानगवीय-जी्नाृ्

पदप�वचयः भाा रः च -

ह�वतत�णाम [‘ह�वतत�’ उका.प., ष.ि., बह�.] = ह�वताना �ाणाम

[ह�वताः तवः ह�वततवः (कमरावयः समासः), तषाम]

लिलतलतानाम [‘लिलतलता’ आका.�ी., ष.ि., बह�.] = सनदवीणा लतानाम

[लिलताः लताः लिलतलताः (कमरावयः समासः), तासाम]

माला [‘माला’ आका.�ी., प.ि., एक.]

वमणीया [‘वमणीया’ आका.�ी., प.ि., एक.] = आननद-दाियका

कसमािलः [‘कसमािल’ इका.�ी., प.ि., एक.] = पषपाणा पपििः

[कसमानाम आिलः (ष�ीततप�षः समासः)]

समीवचािलता [‘समीवचािलता’ आका.�ी., प.ि., एक.] = ायना किमपता

[समीवण चािलता (ततीयाततप�षः समासः)]

ह�र�णा लिललाना माला रमणीया । कसमाविलः समीरचािला सयााम वरणीया ।। नवमािलका रसाल िमिला �िचर सगमनम । शिच...।।५।।

Page 65: १० संस्कृतम्( समयः सन्धः च ) सन्धिंसन्धच्छेदिंवा कृत्वा ... · महानगवीय-जी्नाृ्

पदप�वचयः भाा रः च -

सयानम [सयात + म (अननािसकसिनः)]

सयात [‘अस’ ातः, पवसमम., कतर�व ि.िलप., प.प., एक.] = भत

म [‘असमद’ दका.स र.प., ष.ि., एक.] = अारत कः

वणीया [‘वणीया’ आका.�ी., प.ि., एक.] = वण कत� योगया

नमािलका [‘नमािलका’ आका.�ी., प.ि., एक.] = ासनती पषपम

[ना मािलका (कमरावयः समासः)]

वसालम [‘वसाल’ अका.नप., प.ि., एक.] = आमम

िमिलता [‘िमिलता’ आका.�ी., प.ि., एक.] = यिा

�िचवम [‘�िचव’ अका.नप., प.ि., एक. (िशषणम)] = आननददायकम

सगमनम [‘सगमन’ अका.नप., प.ि., एक. (िशषयम)] = मलनम (सगमः)

ह�र�णा लिललाना माला रमणीया । कसमाविलः समीरचािला सयााम वरणीया ।। नवमािलका रसाल िमिला �िचर सगमनम । शिच...।।५।।

Page 66: १० संस्कृतम्( समयः सन्धः च ) सन्धिंसन्धच्छेदिंवा कृत्वा ... · महानगवीय-जी्नाृ्

अनयः

ह�वतत�णा लिलतलताना माला वमणीया (सयात) । वसाल

िमिलता नमािलका समीवचािलता कसमािलः म (मम)

वणीया सयात । (एता�श) �िचव सगमन (सयात) ।

ह�र�णा लिललाना माला रमणीया । कसमाविलः समीरचािला सयााम वरणीया ।। नवमािलका रसाल िमिला �िचर सगमनम । शिच...।।५।।

Page 67: १० संस्कृतम्( समयः सन्धः च ) सन्धिंसन्धच्छेदिंवा कृत्वा ... · महानगवीय-जी्नाृ्

भाा रः न ह�वत�ाः सयः । तषा माला इ आिलः सयात । यसयाः मालायाः दशरनन अतयनतम

आननदः भत । त म उ�माना लतानाम अिप माला सयात । �ाणाम उप�व लताना

दशरनम आननदपदायक भत । तत आम�ष लाना दशरनन सह पषपाणा दशरनम

अतयनतम आननदपदायक सयात । ताः समीवचािलताः कसमालयः

मम दावा वण कत� योगयाः सयः । एता�श मनोहव सगमन न सयात ।

अतः किः सच ातावण पित गनतम इचित ।

ह�र�णा लिललाना माला रमणीया । कसमाविलः समीरचािला सयााम वरणीया ।। नवमािलका रसाल िमिला �िचर सगमनम । शिच...।।५।।

Page 68: १० संस्कृतम्( समयः सन्धः च ) सन्धिंसन्धच्छेदिंवा कृत्वा ... · महानगवीय-जी्नाृ्

भााबोनम -

का रमणीया सया ? माला रमणीया सया ।

माला क��शी सया ? माला वमणीया सया ।

कषा माला रमणीया सया ?

ह�वत�ाणा लिलतलताना च माला रमणीया सया ।

अत ‘म’ इतयसय कः अथरः अिस ?

अत ‘म’ इतयसय ‘मम’ अथार कः इि अथरः अिस ।

अत ‘वणीया’ इि पदसय कः अथरः अिस ?

अत वरणीया इि पदसय वण कत� योगया इि अथरः अिस ।

ह�र�णा लिललाना माला रमणीया । कसमाविलः समीरचािला सयााम वरणीया ।। नवमािलका रसाल िमिला �िचर सगमनम । शिच...।।५।।

Page 69: १० संस्कृतम्( समयः सन्धः च ) सन्धिंसन्धच्छेदिंवा कृत्वा ... · महानगवीय-जी्नाृ्

भााबोनम -

किवः का वरण क� योगया ? इि वदि ?

किवः समीवचािलता कसमािलः वरण क� योगया इि वदि ।

अत कसमाविलः इि पदसय िवशषणपद िकम ?

अत कसमाविलः इि पदसय िवशषणपदम अिस समीवचािलता इि ।

रसालम अथार आ िमिला का सया ?

आ िमिला नमािलका अथार आममरमवी सया ।

आलसय आमआमयारः च सङगमन क��श सया ?

आलसय आमआमयारः च सङगमन �िचवम अथार मनोहव सया ।

ह�र�णा लिललाना माला रमणीया । कसमाविलः समीरचािला सयााम वरणीया ।। नवमािलका रसाल िमिला �िचर सगमनम । शिच...।।५।।

Page 70: १० संस्कृतम्( समयः सन्धः च ) सन्धिंसन्धच्छेदिंवा कृत्वा ... · महानगवीय-जी्नाृ्

अिय चल बाो ! खगकलकलरव-गिआमवनदशम । पर-कलरव-समिममनजयो क सखसादशम ।। चाकिचकयमाल नो कयाररमीिवरसहरणम । शिच... ।।६।।

Page 71: १० संस्कृतम्( समयः सन्धः च ) सन्धिंसन्धच्छेदिंवा कृत्वा ... · महानगवीय-जी्नाृ्

पदचदः

अिय, चल, बनो !, खग-कल-कलव-गिरमत-नदशम ।

पव-कलव-समिमत-मनभयः, तसखसनदशम ।

चाकिचकयमालम, नो, कयारत, मीितवसहवणम ।

अिय चल बाो ! खगकलकलरव-गिआमवनदशम । पर-कलरव-समिममनजयो क सखसादशम ।। चाकिचकयमाल नो कयाररमीिवरसहरणम । शिच... ।।६।।

Page 72: १० संस्कृतम्( समयः सन्धः च ) सन्धिंसन्धच्छेदिंवा कृत्वा ... · महानगवीय-जी्नाृ्

पदप�वचयः भाा रः च -

अिय [समबोनाचकम अअययम] = ह, अिय, भोः

चल [‘चल’ ातः, पवसमम., कतर�व लोो., म.प., एक.] = चलत

बनो [‘बन’ उका.प., समबो., एक.] = ह ातः !

खगकल-कलव-गिरमत-नदशम

[‘खग....दश’ अका.प., िद.ि., एक.] = पि�णा धिनना गरमायमानः नपदशः

[खगाना कल खगकलम (ष�ीततप�षः समासः), खगकलाना कलवः खगकलकलवः (ष�ीततप�षः समासः), खगकलकलवण गिरमतः खगकलकलवगिरमतः (ततीयाततप�षः समासः), नाना पदशः नपदशः (ष�ीततप�षः समासः), खगकलकलवगिरमतः नपदशः खगकलकलवगिरमतनपदशः (कमरावयः समासः), तम]

अिय चल बाो ! खगकलकलरव-गिआमवनदशम । पर-कलरव-समिममनजयो क सखसादशम ।। चाकिचकयमाल नो कयाररमीिवरसहरणम । शिच... ।।६।।

Page 73: १० संस्कृतम्( समयः सन्धः च ) सन्धिंसन्धच्छेदिंवा कृत्वा ... · महानगवीय-जी्नाृ्

पदप�वचयः भाा रः च -

पवकलवसमिमतमनभयो तसखसनदशम

[पवकलवसमिमतमनभयः + तसखसनदशम (िसगरसिनः)]

पवकलवसमिमतमनभयः [‘पव...मन’ अका.प., च.ि., बह�.] = पवािसना धिनना समानताना मनाना कत

[पवसय कलवः पवकलवः (ष�ीततप�षः समासः), समिमताः मनाः समिमतमनाः

(कमरावयः समासः), पवकलवण समिमतमनाः पवकलवसमिमतमनाः

(ततीयाततप�षः समासः), तभयः]

तसखसनदशम [‘तसखसनदश’ अका.प., िद.ि., एक.] = तनत सखसनदश नपदशम

[सखसय सनदशः सखसनदशः (ष�ीततप�षः समासः), तः सखसनदशः यन सः

तसखसनदशः (बह�वीिहः समासः), तम]

अिय चल बाो ! खगकलकलरव-गिआमवनदशम । पर-कलरव-समिममनजयो क सखसादशम ।। चाकिचकयमाल नो कयाररमीिवरसहरणम । शिच... ।।६।।

Page 74: १० संस्कृतम्( समयः सन्धः च ) सन्धिंसन्धच्छेदिंवा कृत्वा ... · महानगवीय-जी्नाृ्

पदप�वचयः भाा रः च -

चाकिचकयमालम [‘चाक...माल’ अका.नप., प.ि., एक.] = पकाशमान मालम

[चाकिचकयसय माल चाकिचकयमालम (ष�ीततप�षः समासः)]

नो [िनषा रकम अअययम]

कयारमीितवसहवणम [कयारत + मीितवसहवणम (�तसिनः)]

कयारत [‘क’ ातः, उभय., कतर�व ि.िलप., प.प., एक.]

मीितवसहवणम [‘मीितवसहवण’ अका.नप., िद.ि., एक.] = मीन यः वसः तसय अपहवणम

[वससय हवण वसहवणम (ष�ीततप�षः समासः),

मीिताना वसहवण मीितवसहवणम (ष�ीततप�षः समासः)]

अिय चल बाो ! खगकलकलरव-गिआमवनदशम । पर-कलरव-समिममनजयो क सखसादशम ।। चाकिचकयमाल नो कयाररमीिवरसहरणम । शिच... ।।६।।

Page 75: १० संस्कृतम्( समयः सन्धः च ) सन्धिंसन्धच्छेदिंवा कृत्वा ... · महानगवीय-जी्नाृ्

अनयः

अिय बनो ! खगकल-कलव-गिरमत-नदश चल ।

पव-कलव-समिमत-मनभयः तसखसनदश (ता�श नपदश चल) ।

चाकिचकयमाल मीितवसहवण नो कयारत ।

अिय चल बाो ! खगकलकलरव-गिआमवनदशम । पर-कलरव-समिममनजयो क सखसादशम ।। चाकिचकयमाल नो कयाररमीिवरसहरणम । शिच... ।।६।।

Page 76: १० संस्कृतम्( समयः सन्धः च ) सन्धिंसन्धच्छेदिंवा कृत्वा ... · महानगवीय-जी्नाृ्

भाा रः

ह बानाः ! (ातवः) यत पि�-कलसमहाना कलवण गरमायमानः नपदशः

अिसत तत भनतः चलनत । यः नपदशः नगवसय कलवण समानतमनाना कत

सखसनदश ता िसतान अिसत तत भनतः चलनत । एतत चाकिचकयमाल

(चकाचौ भवी दिनया) मीनवससय अपहवण कयारत, तसमात पाक ए सच

ातावण पित भनतः चलनत अारत सचसय ातावणसय िनमारण क रनत ।

अिय चल बाो ! खगकलकलरव-गिआमवनदशम । पर-कलरव-समिममनजयो क सखसादशम ।। चाकिचकयमाल नो कयाररमीिवरसहरणम । शिच... ।।६।।

Page 77: १० संस्कृतम्( समयः सन्धः च ) सन्धिंसन्धच्छेदिंवा कृत्वा ... · महानगवीय-जी्नाृ्

भााबोनम -

‘अिय चल बनो !’ इतयिसमन वाकय चल इि िकयापदसय कार कः अिस ?

‘अिय चल बनो !’ इतयिसमन वाकय चल इि िकयापदसय कार बनः अिस ।

‘अिय बाो खगकलकलरव-गिआमवनदश चल’ इि वाकय बनः इि शबदः कसय कक पययः अिस ?

‘अिय बाो खगकलकलरव-गिआमवनदश चल’ इि वाकय ‘बनः’ इि शबदः पतयक मनसय कक पययः अिस ।

किवः कान वदि य ‘पि�-कलाना धिनना गरमायमान नपदश चलनत’ इि ?

किवः असमान अारत बानान वदि य ‘पि�-कलाना धिनना गरमायमान नपदश चलनत’ इि ।

अिय चल बाो ! खगकलकलरव-गिआमवनदशम । पर-कलरव-समिममनजयो क सखसादशम ।। चाकिचकयमाल नो कयाररमीिवरसहरणम । शिच... ।।६।।

Page 78: १० संस्कृतम्( समयः सन्धः च ) सन्धिंसन्धच्छेदिंवा कृत्वा ... · महानगवीय-जी्नाृ्

भााबोनम -

किवः क��श वनपदश चला इि वदि ?

किवः पि�-कलाना धविनना गरमायमान वनपदश चला इि वदि ।

पि�कलाना धविनना क��शः वनपदशः अिस ? पि�कलाना धविनना गरमायमानः वनपदशः अिस ।

पि�कलाना धविनना कः गआमायमानः अिस ? पि�कलाना धविनना नपदशः गआमायमानः अिस ।

वन कषा धविनना गआमायमानम अिस ? वन पि�णा कलसय धविनना गआमायमानम अिस ।

सखसादश कः क वान अिस ? सखसादश नदशः क वान अिस ।

क सखसादशवान कः अिस ? क सखसादशवान नदशः अिस ।

अिय चल बाो ! खगकलकलरव-गिआमवनदशम । पर-कलरव-समिममनजयो क सखसादशम ।। चाकिचकयमाल नो कयाररमीिवरसहरणम । शिच... ।।६।।

Page 79: १० संस्कृतम्( समयः सन्धः च ) सन्धिंसन्धच्छेदिंवा कृत्वा ... · महानगवीय-जी्नाृ्

भााबोनम -

वनदशः कषा कत सखसादश क वान अिस ?

वनदशः पव-कलव-समिमत-मनाना कत (पवकलवसमिमतमनभयः) सखसादश क वान अिस ।

चाकिचकयमाल कसय रससय हरण न कयार ? चाकिचकयमाल मीनसय रससय हरण न कयार ।

िक, चाकिचकयमाल मीवनरससय हरण करोि ? आम, चाकिचकयमाल मीवनरससय हरण करोि ।

नगरसय कोलाहलन मनाः क��शाः मााः सिा ? नगरसय कोलाहलन मनाः समानताः मााः सिा ।

कोलाहलन समाााः क सिा ? कोलाहलन समाााः मनाः सिा ।

मनाः िक कयरः ? मनाः सचसय ातावणसय िनमारण कयरः ।

अिय चल बाो ! खगकलकलरव-गिआमवनदशम । पर-कलरव-समिममनजयो क सखसादशम ।। चाकिचकयमाल नो कयाररमीिवरसहरणम । शिच... ।।६।।

Page 80: १० संस्कृतम्( समयः सन्धः च ) सन्धिंसन्धच्छेदिंवा कृत्वा ... · महानगवीय-जी्नाृ्

पसरल ला�ग�मा नो वा िपताः । पाषाणी सजया िनसगग सयाान समािवता ।। मानवाय मीवन कामय नो मीवामरणम । शिच... ।।७।।

Page 81: १० संस्कृतम्( समयः सन्धः च ) सन्धिंसन्धच्छेदिंवा कृत्वा ... · महानगवीय-जी्नाृ्

पदचदः

पसतवतल, लतात�गलमाः, नो, भनत, िप�ाः ।

पाषाणी, सभयता, िनसग�, सयात, न, समाि�ा ।

मानाय, मीनम, कामय, नो, मीत-मवणम ।

पसरल ला�ग�मा नो वा िपताः । पाषाणी सजया िनसगग सयाान समािवता ।। मानवाय मीवन कामय नो मीवामरणम । शिच... ।।७।।

Page 82: १० संस्कृतम्( समयः सन्धः च ) सन्धिंसन्धच्छेदिंवा कृत्वा ... · महानगवीय-जी्नाृ्

पसरल ला�ग�मा नो वा िपताः । पाषाणी सजया िनसगग सयाान समािवता ।। मानवाय मीवन कामय नो मीवामरणम । शिच... ।।७।। पदप�वचयः भाा रः च -

पसतवतल [‘पसतवतल’ अका.प., स.ि., एक.] = पाषाणसय अःपदश

[पसतवसय तलः पसतवतलः (ष�ीततप�षः समासः), तिसमन]

लतात�गलमाः [‘लतात�गलम’ अका.प., प.ि., बह�.] = लताः �ाः लघपादपाः च

[लताः च तवः च गलमाः च लतात�गलमाः (दनदः समासः)]

नो [िनषा रकम अअययम]

भनत [‘भ’ ातः, पवसमम., कतर�व लोो., प.प., बह�.]

िप�ाः [‘िप�’ अका.प., प.ि., बह�.] = चणारः (न�ाः)

पाषाणी [‘पाषाणी’ ईका.�ी., प.ि., एक.] = पाषाणसय भनािन

सभयता [‘सभयता’ आका.�ी., प.ि., एक.] = ससकितः

िनसग� [‘िनसगर’ अका.प., स.ि., एक.] = पकत

Page 83: १० संस्कृतम्( समयः सन्धः च ) सन्धिंसन्धच्छेदिंवा कृत्वा ... · महानगवीय-जी्नाृ्

पसरल ला�ग�मा नो वा िपताः । पाषाणी सजया िनसगग सयाान समािवता ।। मानवाय मीवन कामय नो मीवामरणम । शिच... ।।७।। पदप�वचयः भाा रः च -

सयानन [सयात + न (अननािसकसिनः)]

सयात [‘अस’ ातः, पवसमम., कतर�व ि.िलप., प.प., एक.] = भत

न [िनषा रकम अअययम]

समाि�ा [‘समाि�ा’ आका.�ी., प.ि., एक.] = पि�ा

मानाय [‘मान’ अका.प., च.ि., एक.] = माना रम

मीनम [‘मीन’ अका.नप., िद.ि., एक.] = पाणाना व�णम

कामय [‘कम’ ातः, आतमन., कतर�व लो., उ.प., एक.] = इचािम

मीनमवणम [‘मीनमवण’ अका.नप., िद.ि., एक.] = मीत मनाय मवणम

[मीत मवण मीनमवणम (चत�ततप�षः)]

Page 84: १० संस्कृतम्( समयः सन्धः च ) सन्धिंसन्धच्छेदिंवा कृत्वा ... · महानगवीय-जी्नाृ्

अनयः

लतात�गलमाः पसतवतल िप�ाः नो भनत । पाषाणी

सभयता िनसग� समाि�ा न सयात । मानाय मीन

कामय मीनमवण नो (कामय) ।

पसरल ला�ग�मा नो वा िपताः । पाषाणी सजया िनसगग सयाान समािवता ।। मानवाय मीवन कामय नो मीवामरणम । शिच... ।।७।।

Page 85: १० संस्कृतम्( समयः सन्धः च ) सन्धिंसन्धच्छेदिंवा कृत्वा ... · महानगवीय-जी्नाृ्

पसरल ला�ग�मा नो वा िपताः । पाषाणी सजया िनसगग सयाान समािवता ।। मानवाय मीवन कामय नो मीवामरणम । शिच... ।।७।।

भाा रः

‘िशलाखणानाम अः लताः �ाः लघपादपाः च िप�ाः न भयः ।

भनाना िनमारणकाय� नपदश न भत । यतः नािन िना मानसय

मीनम ए दषकव भित । किः मीिताना मनाना मवण न इचित

इित हतोः सच ातावण िनमारत मनान पवयित ।’

Page 86: १० संस्कृतम्( समयः सन्धः च ) सन्धिंसन्धच्छेदिंवा कृत्वा ... · महानगवीय-जी्नाृ्

भााबोनम -

अत ‘पसतवतल लतात�गलमाः िप�ाः नो भनत’ इि वाकय ‘भनत’ इि िकयापदसय कार कः अिस ?

अत ‘पसतवतल लतात�गलमाः िप�ाः नो भनत’ इि वाकय ‘भनत’ इि िकयापदसय कार लतात�गलमाः इि अिस ।

क िपताः न वा ? लतात�गलमाः िपताः न वा ।

ला�ग�माः क��शाः न वा ? ला�ग�माः िप�ाः न वा ।

ला�ग�माः कत िपताः न वा ? ला�ग�माः पसतवतल अारत पाषाणसय अः िपताः न वा ।

ला�ग�माः पसरल िपताः नो वा इि कः वदि ?

ला�ग�माः पसरल िपताः नो वा इि किः वदि ।

पसरल ला�ग�मा नो वा िपताः । पाषाणी सजया िनसगग सयाान समािवता ।। मानवाय मीवन कामय नो मीवामरणम । शिच... ।।७।।

Page 87: १० संस्कृतम्( समयः सन्धः च ) सन्धिंसन्धच्छेदिंवा कृत्वा ... · महानगवीय-जी्नाृ्

भााबोनम -

अत ‘सयात’ इि िकयापदसय कार कः अिस ? अत ‘सयात’ इि िकयापदसय कार पाषाणी सभयता इित अिस ।

का समािवता न सया ? पाषाणी सभयता समािवता न सया ।

पाषाणी सजया कत समािवता न सया ? पाषाणी सजया िनसग� अथार पकत समािवता न सया ।

पकक का समािवता न सया ? पकक पाषाणी सभयता समािवता न सया ।

‘पाषाणी सजया िनसगग समािवता न सया’ इि कः वदि ?

‘पाषाणी सजया िनसगग समािवता न सया’ इि किः वदि ।

पसरल ला�ग�मा नो वा िपताः । पाषाणी सजया िनसगग सयाान समािवता ।। मानवाय मीवन कामय नो मीवामरणम । शिच... ।।७।।

Page 88: १० संस्कृतम्( समयः सन्धः च ) सन्धिंसन्धच्छेदिंवा कृत्वा ... · महानगवीय-जी्नाृ्

भााबोनम -

कामय अथार इचािम

अत ‘मानाय मीन कामय नो मीनमवणम’ इि वाकय िकयापद िकम अिस ?

‘मानाय मीन कामय नो मीनमवणम’ इि वाकय कामय इि िकयापदम अिस ।

किवः िक वदि ?

किवः वदि य ‘अह मानाय मीन कामय अारत इचािम’ इि ।

किवः कसमम मीवनम इचि ? किवः मानाय मीवनम इचि ।

िक, किवः मानवाय मवणम इचि ? न, किवः मानवाय मीनम इचि ।

पसरल ला�ग�मा नो वा िपताः । पाषाणी सजया िनसगग सयाान समािवता ।। मानवाय मीवन कामय नो मीवामरणम । शिच... ।।७।।

Page 89: १० संस्कृतम्( समयः सन्धः च ) सन्धिंसन्धच्छेदिंवा कृत्वा ... · महानगवीय-जी्नाृ्
Page 90: १० संस्कृतम्( समयः सन्धः च ) सन्धिंसन्धच्छेदिंवा कृत्वा ... · महानगवीय-जी्नाृ्

दरवहम ( दषकरम /कठिनम )

कालायसचकरम ( लौहचकरम )

भकषयम ( खादयपदारवः)

मानराय / जनाय / जनभयः

हररततरणाा / लठलतलतानाम

Page 91: १० संस्कृतम्( समयः सन्धः च ) सन्धिंसन्धच्छेदिंवा कृत्वा ... · महानगवीय-जी्नाृ्

१) महानगरमधय जीठरता(जीरना) दरवहा (दषकरा/कठिना)

जातम अठतत अतः कठरः परकतः शरणम इचछठत ।

२) महानगरष शतशकटीयाना(राहनाठन) कजजलमठलना

धमा मञचठत(तयजठत), राषपयानमाला(रलयानाठन)

धराना(धरठना) ठरतरनती साधारठत, यानानाा(राहनानाा)

पङकतयः अननताः सठनत अतः महानगरष सासरणा

कठिनम अठतत ।

३) अतमाका पयावररण रायमणडला, जला, भकषया धरातला च दठषतम अठतत ।

४) कठरः एकानत कानतार (रन/अटवयाा) सञचरणा कतवम इचछठत ।

५) तरतरजीरनाय शठचपयावररण भरमणीयम ।

६) अठनतम पदयााश करः कामना अठतत यत परततरतल (ठशलाखणडानाम अधः) लतातरगलमा: (लता-तर-पादपाः)

ठपषाः न भरनत, पाषाणी सभयता (भरनानाा ठनमावणकाय) च ठनसग (रनपरदश) समाठरषा न तयात ।

Page 92: १० संस्कृतम्( समयः सन्धः च ) सन्धिंसन्धच्छेदिंवा कृत्वा ... · महानगवीय-जी्नाृ्

एर

न एर

ठह

बठहरनतजवगठत

अतमात

सञचरणम

धमा मञचठत

Page 93: १० संस्कृतम्( समयः सन्धः च ) सन्धिंसन्धच्छेदिंवा कृत्वा ... · महानगवीय-जी्नाृ्

भशा

अतर / ततर / बठहःअतर

यतर ततर

बठहः

सदा

एर

अठप

Page 94: १० संस्कृतम्( समयः सन्धः च ) सन्धिंसन्धच्छेदिंवा कृत्वा ... · महानगवीय-जी्नाृ्

जलम

रसालम

कानतारम

तनः

रकरम

परततर:

दरवहम

ठनमवलम

ठरतरनती

समलम

मानराय

अननताः

समानारवक ठरपयवय / ठररोदधारी

Page 95: १० संस्कृतम्( समयः सन्धः च ) सन्धिंसन्धच्छेदिंवा कृत्वा ... · महानगवीय-जी्नाृ्

विगरह-पदानि समसतपदम समासिाममलि सहहतम समलम अवययीभावसमास

हरितााः च य तििाः (तषाा)हरितािाा तरणाम हरिततरणाम कममधाियसमास

लललतााः च यााः लतााः (तासाा)लललतािाा लतािाम लललतलतानाम कममधाियसमास

ििा माललका नवमाललका कममधाियसमासधताः सखसनदशाः यि (तम) धतसखसनदशम बहवरीहह

कजजलम इि मललिम कजजलमललनम कममधाियसमासददाानतताः दशिताः ददामनतदशन ः कममधाियसमास

समास

Page 96: १० संस्कृतम्( समयः सन्धः च ) सन्धिंसन्धच्छेदिंवा कृत्वा ... · महानगवीय-जी्नाृ्

क) शकटीयान कजजलमललन धम मञचलि।कीदश

ख) उदयान पलिणा कलरव चिः परसादयलि।

कतर पलिन ष.ब.व.कषाम

ग) पाषाणीसभयिाया लिािरगलमाः परसिरिल लपषटाः सलति।क

घ) महानगरष वाहनानाम अनतिाः पङकियः धावलति।कतर

ङ) परकतयाः/परकिः सलिधौ वासिलवक सख लभि।कसयाः

परशनननमााणम