sriman nyaya sudha - srimadhvyasa « sarvamoola...2012/03/12  · आच र य श र मद च...

34
http://srimadhvyasa.wordpress.com/https://sites.google.com/site/srimadhvyasa/ Page 1 आचाराय ीचााचाराय तमे चन मच मचि॥गेभावं रचरम भाम ी मरमयवाक् ॥कृ णं वान मगगेच ् ॥ ರೀಮದಾನನದತೀಥಭಗವಾಾದಾಚಾಥಃ Tracking: Sr Date Remarks By 1 17/08/2012 Typing Started on H K Srinivasa Rao 2 17/08/2012 Typing Ended on H K Srinivasa Rao 3 19/08/2012 Proof Reading & Correction Pavan BS, Venugopal MS & H K S Rao 4 06/05/2013 II Proof Editing H K Srinivasa Rao with Narahari Rattihalli

Upload: others

Post on 29-Oct-2020

25 views

Category:

Documents


0 download

TRANSCRIPT

Page 1: Sriman Nyaya Sudha - SRIMADHVYASA « Sarvamoola...2012/03/12  · आच र य श र मद च च र य श रत म श र चन श रम च श रम च ॥ग र

http://srimadhvyasa.wordpress.com/https://sites.google.com/site/srimadhvyasa/

Page 1 आचारायाः श्रीमदाचााचारायाः श्रतु मे श्रचन श्रमु च श्रमु च ि॥गेरुभावं श्रव्रञ्चरन्ु म श्रभा म श्रीमदा श्रमरममदार्यवाक् श्र॥कृष्णं श्रवु ान श्रमगद्गेरुच ्श्र॥

ಶ್ರೀಮದಾನನದತೀರ್ಥಭಗವತ್ಾಾದಾಚಾರ್ಥಃ

Tracking:

Sr Date Remarks By 1 17/08/2012 Typing Started on H K Srinivasa Rao

2 17/08/2012 Typing Ended on H K Srinivasa Rao

3 19/08/2012 Proof Reading & Correction

Pavan BS, Venugopal MS & H K S Rao

4 06/05/2013 II Proof Editing H K Srinivasa Rao with Narahari Rattihalli

Page 2: Sriman Nyaya Sudha - SRIMADHVYASA « Sarvamoola...2012/03/12  · आच र य श र मद च च र य श रत म श र चन श रम च श रम च ॥ग र

http://srimadhvyasa.wordpress.com/https://sites.google.com/site/srimadhvyasa/

Page 2 आचारायाः श्रीमदाचााचारायाः श्रतु मे श्रचन श्रमु च श्रमु च ि॥गेरुभावं श्रव्रञ्चरन्ु म श्रभा म श्रीमदा श्रमरममदार्यवाक् श्र॥कृष्णं श्रवु ान श्रमगद्गेरुच ्श्र॥

॥ ಶ್ರೀ ಹರ್ವದನ ರಂಗವಿಠ್ಠಲ ಗ ೀಪೀನಾಥ ೀ ವಿಜರ್ತ್ ೀ॥

Blessed by Lord and with His divine grace, we are pleased to publish this Magnanimous Work of Sri Acharya Madhwa. It is a humble effort to make available this Great work to Sadhakas who are interested in the noble path of propagating Acharya Madhwa’s Philosophy.

With great humility, we solicit the readers to bring to our notice any inadvertant typographical mistakes that could have crept in, despite great care. We would be pleased to incorporate such corrections in the next versions. Users can contact us, for editable version, to facilitate any value additions.

Contact: H K SRINIVASA RAO, N0 26, 2ND FLOOR, 15TH CROSS, NEAR VIDHYAPEETA CIRCLE, ASHOKANAGAR, BANGALORE 560050. PH NO.

26615951, 9901971176, 8095551774, Skype Id: SRKARC6070

Email : [email protected]

ಕೃತಜ್ಞತ್ ಗಳು

ಜನಾಮಂತರದ ಸುಕೃತದ ಫಲವಾಗಿ ಮಧ್ವಮತದಲಿ್ಲ ಜನಿಸಲು, ಪ ರೀಮಮ ತಥಗಳಾಗಿ ನನನ ಅಸಿ್ತತವಕ್ ೆ ಕ್ಾರಣರಾದ, ಈ ಸಾಧ್ನ ಗ ಅವಕ್ಾಶಮಾಡಿದ, ನನನ ಪೂಜಯ ಮಾತ್ಾ ಪತೃಗಳಾದ, ದಿವಂಗತರಾದ ಲಲ್ಲತಮಮ ಮತುಿ ಕೃಷ್ಣರಾವ್ ಹ ಚ್ ಆರ್ ಅವರ ಸವಿ ನ ನಪನಲಿ್ಲ ಈ "ಸವಥಮ ಲ ರ್ಜ್ಞ" ‘‘ಮಾತೃದ ೀವೀ ಭವ-ಪತೃದ ೀವೀಭವ-ಆಚಾರ್ಥದ ೀವೀಭವ’’

ಗರಂರ್ ಋಣ:ಆಚಾರ್ಥ ಪರಭಞ್ಜನರಂದ ಪರಕ್ಾಶ್ತವಾದ ಸವಥಮ ಲ ಗರಂರ್ಗಳು

Page 3: Sriman Nyaya Sudha - SRIMADHVYASA « Sarvamoola...2012/03/12  · आच र य श र मद च च र य श रत म श र चन श रम च श रम च ॥ग र

http://srimadhvyasa.wordpress.com/https://sites.google.com/site/srimadhvyasa/

Page 3 आचारायाः श्रीमदाचााचारायाः श्रतु मे श्रचन श्रमु च श्रमु च ि॥गेरुभावं श्रव्रञ्चरन्ु म श्रभा म श्रीमदा श्रमरममदार्यवाक् श्र॥कृष्णं श्रवु ान श्रमगद्गेरुच ्श्र॥

कृष्णामतृमहार् णवः

अर्च णतः ससं्मतृो ध्यातः कीर्त णतः कर्ितः श्रतुः |

यो ददात्यमतृ् ंर्ह स मा ंरक्षत ुकेशवः ॥ 1 ॥

तापत्रयरे् सन्तप्त ंयदतेदर्िलं जगत ् ।

वक्ष्यार्म शान्तय ेतस्य कृष्णामतृमहार् णवम ् ॥ 2 ॥

त ेनराः पशवो लोके र्कं तषेा ंजीर्वत ेफलम ् ।

यनै ण लब्धा हरदेीक्षा नार्च णतो वा जनाद णनः ॥ 3 ॥

ससंारSेर्स्मन ् महाघोर ेजन्मरोगभयाकुले ।

अयमकेो महाभागः पजू्यत ेयदधोक्षजः ॥ 4 ॥

स नाम सकृुती लोके कुलं तने ह्यलङृ्कतम ् ।

आधारः सव णभतूाना ंयने र्वष्णःु प्रसार्दतः ॥ 5 ॥

यज्ञाना ंतपसा ंचवै शभुाना ंचवै कम णर्ाम ् ।

तर्िर्शष्टफलं नरॄ्ा ंसदवैाराधन ंहरःे ॥ 6 ॥

कलौ कर्लमलध्वरं्ससवणपापहरं हर्रम ् ।

यSेच णयर्न्त सदा र्नत्य ंत ेच वद्या ा यिा हर्रः॥ 7 ॥

Page 4: Sriman Nyaya Sudha - SRIMADHVYASA « Sarvamoola...2012/03/12  · आच र य श र मद च च र य श रत म श र चन श रम च श रम च ॥ग र

http://srimadhvyasa.wordpress.com/https://sites.google.com/site/srimadhvyasa/

Page 4 आचारायाः श्रीमदाचााचारायाः श्रतु मे श्रचन श्रमु च श्रमु च ि॥गेरुभावं श्रव्रञ्चरन्ु म श्रभा म श्रीमदा श्रमरममदार्यवाक् श्र॥कृष्णं श्रवु ान श्रमगद्गेरुच ्श्र॥

नार्ि श्रयेिम ंनरॄ्ा ंर्वष्णोराराधनान्मनु े।

यगुSेर्स्मिंामस ेलोके सतत ंपजू्यत ेहर्रः ॥ 8 ॥

अर्च णत ेदवेदवेशे ेशङ्कचक्रगदाधर े।

अर्च णताः सव णदवेाः स्ययु णतः सव णगतो हर्रः ॥ 9 ॥

स्वर्च णत ेसव णलोकेश ेसरुासरुनमसृ्कत े।

केशव ेकंसकेर्शघ्न ेन यार्त नरकं नरः ॥ 10 ॥

सकृदभ्यर्च्ण गोर्वन्द ंर्िल्वपत्ररे् मानवः ।

मरु्िभागी र्नरातङ्की र्वष्णलुोके महीयत े॥ 11 ॥

सकृदभ्यर्च णतो यने हलेयाSर्प नमसृ्कतः ।

स यार्त परम ंस्थान ंयत ् सरुरैर्प दुलणभम ् ॥ 12 ॥ श्रीनारद उवाच

समिलोकनािस्य दवेदवेस्य शार्गणर्ः ।

साक्षाद्भगवतो र्वष्णोः पजून ंजन्मनः फलम ् ॥ 13 ॥ पलुस्त्यः

भक्त्या दूवा णङ्करःै परु्भः परू्जतः परुुषोत्तमः ।

हर्रद णदार्त र्ह फलं सव णयज्ञशै्च दुलणभम ् ॥ 14 ॥

Page 5: Sriman Nyaya Sudha - SRIMADHVYASA « Sarvamoola...2012/03/12  · आच र य श र मद च च र य श रत म श र चन श रम च श रम च ॥ग र

http://srimadhvyasa.wordpress.com/https://sites.google.com/site/srimadhvyasa/

Page 5 आचारायाः श्रीमदाचााचारायाः श्रतु मे श्रचन श्रमु च श्रमु च ि॥गेरुभावं श्रव्रञ्चरन्ु म श्रभा म श्रीमदा श्रमरममदार्यवाक् श्र॥कृष्णं श्रवु ान श्रमगद्गेरुच ्श्र॥

र्वर्धना दवेदवेशेः शङ्खचक्रधरो हर्रः ।

फलं ददार्त सलुभ ंसर्ललेनार्प परू्जतः॥ 15 ॥ नारदः

नरके पर्च्मानि ुयमने पर्रभार्षतः ।

र्कं ्या नार्च णतो दवेः केशवः के्लशनाशनः ॥ 16 ॥ शङ्करः

द्रव्यार्ामप्यभाव ेत ुसर्ललेनार्प परू्जतः ।

यो ददार्त स्वकं स्थान ंस ्या र्कं न परू्जतः ॥ 17 ॥ धमण उवाच

नरर्सहंो हृषीकेशः पणु्डरीकर्नभके्षर्ः ।

स्मरर्ान्मरु्िदो नरॄ्ा ंस ्या र्कं न परू्जतः ॥ 18 ॥ ब्रह्मोवाच

गभ णर्स्थता मतृा वाSर्प मरु्षताि ेसदुूर्षताः ।

न प्राप्ता यहैणरदेीक्षा सव णदुःिर्वमोचनी ॥ 19 ॥ माकणण्डयेः

सकृदभ्यर्च णतो यने दवेदवेो जनाद णनः ।

यत ् कृत ंतत ् कृत ंतने सम्प्राप्त ंपरम ंपदम ् ॥ 20 ॥

धमा णि णकाममोक्षार्ा ंनान्योपायाि ुर्वद्यत े।

सत्य ंब्रवीर्म दवेशे हृषीकेशाच णनादृत े॥ 21 ॥

Page 6: Sriman Nyaya Sudha - SRIMADHVYASA « Sarvamoola...2012/03/12  · आच र य श र मद च च र य श रत म श र चन श रम च श रम च ॥ग र

http://srimadhvyasa.wordpress.com/https://sites.google.com/site/srimadhvyasa/

Page 6 आचारायाः श्रीमदाचााचारायाः श्रतु मे श्रचन श्रमु च श्रमु च ि॥गेरुभावं श्रव्रञ्चरन्ु म श्रभा म श्रीमदा श्रमरममदार्यवाक् श्र॥कृष्णं श्रवु ान श्रमगद्गेरुच ्श्र॥

तस्य यज्ञ वराहस्य र्वष्णोरर्मततजेसः ।

प्रर्ाम ंय ेप्रकुव णर्न्त तषेामर्प नमो नमः ॥ 22 ॥ मरीर्चः

अनारार्धतगोर्वन्दन णरःै स्थान ंनपृात्मज ।

न र्ह सम्प्राप्यत ेश्रषे्ठ ंतस्मादाराधयार्च्तुम ् ॥ 23॥ अर्त्रः

परः परार्ा ंपरुुषिषु्टो यस्य जनाद णनः ।

स चाप्नोत्यक्षय ंस्थानमतेत ् सत्य ंमयोर्दतम ् ॥ 24 ॥ अर्गराः

यस्यान्तः सव णमवेदेमर्च्तुस्याव्ययात्मनः ।

तमाराधय गोर्वन्द ंस्थानमग्र्य ंयर्दच्छर्स ॥ 25 ॥ पलुस्त्यः

परंब्रह्म परंधाम योSसौ ब्रह्म सनातनम ् ।

तमाराध्य ंहर्रं यार्त मरु्िमप्यर्तदुलणभाम ् ॥ 26 ॥

ऐन्द्रर्मन्द्रः परं स्थान ंयमाराध्य जगत्पर्तम ् ।

प्राप यज्ञपर्त ंर्वष्ण ु ंतमाराधय सवु्रत ॥ 27 ॥

प्राप्नोत्यारार्धत ेर्वष्णौ मनसा यद्यर्दच्छर्त ।

त्रलैोक्यान्तग णत ंस्थान ंर्कम ुलोकोत्तरोत्तरम ् ॥ 28 ॥

Page 7: Sriman Nyaya Sudha - SRIMADHVYASA « Sarvamoola...2012/03/12  · आच र य श र मद च च र य श रत म श र चन श रम च श रम च ॥ग र

http://srimadhvyasa.wordpress.com/https://sites.google.com/site/srimadhvyasa/

Page 7 आचारायाः श्रीमदाचााचारायाः श्रतु मे श्रचन श्रमु च श्रमु च ि॥गेरुभावं श्रव्रञ्चरन्ु म श्रभा म श्रीमदा श्रमरममदार्यवाक् श्र॥कृष्णं श्रवु ान श्रमगद्गेरुच ्श्र॥

य ेस्मरर्न्त सदा र्वष्ण ु ंशङ्खचक्रगदाधरम ् ।

सवणपापर्वर्नम ुणिाः परंब्रह्म र्वशर्न्त त े॥ 29 ॥

ततोSर्नरुद्ध ंदवेशे ंप्रद्यमु्न ंच ततः परम ् ।

ततः सङ्कष णर् ंदवे ंवासदुवे ंपरात्परम ् ॥ 30 ॥

वासदुवेात ् परं नार्ि इर्त वदेान्तर्नश्चयः ।

वासदुवे ंप्रर्वष्टाना ंपनुरावत णन ंकुतः ॥ 31 ॥ अर्त्रः

यो यार्नच्छेन्नरः कामान ् नारी वा वरवर्र् णनी।

तान ् समाप्नोर्त र्वपलुान ् समाराध्य जनाद णनम ् ॥ 32 ॥ ब्रह्मा

िाहुभ्या ंसागरं तत ुुं क इच्छेतपमुान ् भरु्व ।

वासदवेमनाराध्य को मोक्ष ंगन्तरु्मच्छर्त॥ 33 ॥

अनारार्धतगोर्वन्दा य ेनरा दुःिभार्गनः ।

आराध्य वासदुवे ंस्यरु्न णत्यानन्दकैभार्गनः ॥ 34 ॥ शङ्करः

कृत ेपापSेनतुापो व ैयस्य प ुसंः प्रजायत े।

प्रायर्श्चत्त ंत ुतस्योिं हर्रससं्मरर् ंपरम ् ॥ 35॥

Page 8: Sriman Nyaya Sudha - SRIMADHVYASA « Sarvamoola...2012/03/12  · आच र य श र मद च च र य श रत म श र चन श रम च श रम च ॥ग र

http://srimadhvyasa.wordpress.com/https://sites.google.com/site/srimadhvyasa/

Page 8 आचारायाः श्रीमदाचााचारायाः श्रतु मे श्रचन श्रमु च श्रमु च ि॥गेरुभावं श्रव्रञ्चरन्ु म श्रभा म श्रीमदा श्रमरममदार्यवाक् श्र॥कृष्णं श्रवु ान श्रमगद्गेरुच ्श्र॥

न ह्यपणु्यवतालंोके मढूाना ंकुर्िलात्मनाम ् ।

भर्िभ णवर्त गोर्वन्द ेस्मरर् ंकीत णन ंतिा ॥ 36 ॥

तदवै परुुषो मिुो जन्ममतृ्यजुरार्दर्भः ।

र्जतरे्न्द्रयो र्वशदु्धात्मा यदवै स्मरत ेहर्रम ् ॥ 37 ॥

प्राप्त ेकर्लयगु ेघोर ेधम णज्ञानर्ववर्ज णत े।

न कर्श्चत ् स्मरत ेलोके कृष्ण ंकर्लमलापहम ् ॥ 38 ॥

न कलौ दवेदवेस्य जन्मदुःिापहार्रर्ः ।

करोर्त मत्यो मढूात्मा स्मरर् ंकीत णन ंहरःे ॥ 39 ॥

य ेस्मरर्न्त सदा र्वष्ण ु ंर्वशदु्धनेान्तरात्मना ।

त ेप्रयार्न्त भव ंत्यक्त्वा र्वष्णलुोकमनामयम ् ॥ 40 ॥

गभ णदुःिजरारोगजन्मससंारिन्धनःै ।

न िाध्यत ेनरो र्नत्य ंवासदवेमनसु्मरन ् ॥ 41 ॥

यममागुं महाघोरं नरकार्र् यम ंतिा ।

स्वप्नSेर्प नवै पश्यते यः स्मरदे्गरुडध्वजम ् ॥ ॥ 42 ॥

हृर्द रूप ंमिु ेनाम नवैदे्यमदुर ेहरःे ।

पादोदकं च र्नमा णल्य ंमिके यस्य सोSर्च्तुः ॥ 43 ॥

Page 9: Sriman Nyaya Sudha - SRIMADHVYASA « Sarvamoola...2012/03/12  · आच र य श र मद च च र य श रत म श र चन श रम च श रम च ॥ग र

http://srimadhvyasa.wordpress.com/https://sites.google.com/site/srimadhvyasa/

Page 9 आचारायाः श्रीमदाचााचारायाः श्रतु मे श्रचन श्रमु च श्रमु च ि॥गेरुभावं श्रव्रञ्चरन्ु म श्रभा म श्रीमदा श्रमरममदार्यवाक् श्र॥कृष्णं श्रवु ान श्रमगद्गेरुच ्श्र॥

गोर्वन्दस्मरर् ंप ुसंा ंपापरार्शमहाचलम ् ।

असशंय ंदहत्याश ुतलूरार्शर्मवानलः ॥ 44 ॥ अगस्त्यः

स्मरर्ादवे कृष्णस्य पापसङ्घातपञ्जरः ।

शतधा भदेमायार्त र्गर्रव णज्र हतो यिा ॥ 45 ॥

कृष्ण ेरताः कृष्णमनसु्मरन्तिद्भार्वतािद्गतमानसाश्च ।

र्भन्नSेर्प दहे ेप्रर्वशर्न्त कृष्ण ंहर्वय णिा मन्त्रहुत ंहुताश े॥ 46

सा हार्निन्महर्च्छदं्र सा चान्धजडमकूता ।

यन्महूूतुं क्षर् ंवाSर्प वासदुवेो न र्चन्त्यत े॥ 47 ॥

नारायर्ो नाम नरो नरार्ा ंप्रर्सद्धचोरः कर्ितः परृ्िव्याम ् ।

अनकेजन्मार्ज णतपापसञ्चय ंहरत्यशषे ंस्मतृमात्र वव ॥ 48॥

यस्य ससं्मरर्ादवे वासदुवेस्य चर्क्रर्ः ।

कोर्िजन्मार्ज णत ंपाप ंतत्क्षर्ादवे नश्यर्त ॥ 49॥

र्कं तस्य िहुर्भिीिथः र्कं तपोर्भः र्कमध्वरःै ।

योर्नत्य ध्यायत ेदवे ंनारायर्मनन्यधीः ॥ 50 ॥

य ेमानवा र्वगतरागपरावरज्ञा नारायर् ंसरुगरंुु सतत ंस्मरर्न्त ।

ध्यानने तने हतर्कर्िषचतेनाि ेमातःु पयोधररस ंन पनुः र्पिर्न्त ॥ 51 ॥

Page 10: Sriman Nyaya Sudha - SRIMADHVYASA « Sarvamoola...2012/03/12  · आच र य श र मद च च र य श रत म श र चन श रम च श रम च ॥ग र

http://srimadhvyasa.wordpress.com/https://sites.google.com/site/srimadhvyasa/

Page 10 आचारायाः श्रीमदाचााचारायाः श्रतु मे श्रचन श्रमु च श्रमु च ि॥गेरुभावं श्रव्रञ्चरन्ु म श्रभा म श्रीमदा श्रमरममदार्यवाक् श्र॥कृष्णं श्रवु ान श्रमगद्गेरुच ्श्र॥

ह ेर्चत्त र्चन्तयस्वहे वासदुवेमहर्न णशम ् ।

ननू ंयर्श्चर्न्ततः प ुसंा ंहर्न्त ससंारिन्धनम ् ॥ 52 ॥

आलोड्य सवणशास्त्रार्र् र्वचाय ण च पनुः पनुः ।

इदमकंे सरु्नष्पन्न ंध्ययेो नारायर्ः सदा ॥ 53 ॥

स्मतृ ेसकलकल्यार्भाजन ंयत्र जायत े।

परुुषिमज ंर्नत्य ंव्रजार्म शरर् ंहर्रम ् ॥ 54 ॥

वदेषे ुयज्ञषे ुतपस्स ुचवै दानषे ुतीिषे ुव्रतषे ुयच्च ।

इष्टषे ुपतूषे ुच यत्प्रर्दष्ठ ंपणु्य ंस्मतृ ेतत्खलु वासदुवे े॥ 55 ॥ औवणः

आराध्यवै ंनरो र्वष्ण ु ंमनसा यद्यर्दच्छर्त ।

फलं प्राप्नोर्त र्वपलंु भरू्र स्वल्पमिार्प वा ॥ 56 ॥

यन्नामकीत णन ंभक्त्या र्वलापनमनतु्तमम ् ।

मतै्रयेाशषेपापाना ंधातनूार्मव पावकः ॥ 57 ॥

कर्लकल्मषमत्यगु्र ंनरकार्त णप्रद ंनरृ्ाम ् ।

प्रयार्त र्वलय ंसद्यः सकृत ् सङ्कीर्त णतSेर्च्त े॥ 58 ॥

अनायासने चायार्न्त मरु्िं केशवसरं्श्रताः ।

तर्िघाताय जायन्त ेशक्राद्याः पर्रपर्िनः ॥ 59॥

Page 11: Sriman Nyaya Sudha - SRIMADHVYASA « Sarvamoola...2012/03/12  · आच र य श र मद च च र य श रत म श र चन श रम च श रम च ॥ग र

http://srimadhvyasa.wordpress.com/https://sites.google.com/site/srimadhvyasa/

Page 11 आचारायाः श्रीमदाचााचारायाः श्रतु मे श्रचन श्रमु च श्रमु च ि॥गेरुभावं श्रव्रञ्चरन्ु म श्रभा म श्रीमदा श्रमरममदार्यवाक् श्र॥कृष्णं श्रवु ान श्रमगद्गेरुच ्श्र॥

चतःुसागरमासाद्य जम्बिूीपोत्तम ेक्वर्चत ् ।

न पमुान ् केशवादन्यः सव णपापर्चर्कत्सकः ॥ 60 ॥

यदभ्यर्च्ण हर्रं भक्त्या कृत ेवष णसहस्रकम ् ।

फलं प्राप्नोत्यर्वकलं कलौ सङ्कीत्य ण केशवम ् ॥ 61 ॥

क्षीयत ेत ुयदा धम णः प्राप्त ेघोर ेकलौ यगु े।

तदा न कीत णयते ् कर्श्चन्मरु्िद ंदवेमर्च्तुम ् ॥ 62 ॥

अवशनेार्प यन्नार्म्न कीर्त णत ेसव णपातकैः ।

पमुान ् र्वमरु्च्त ेसद्यः र्सहंत्रिमगृरै्रव ॥ 63 ॥ ब्रह्मा

नारायर्रे्त मन्त्रोSर्ि वागर्ि वशवर्त णनी ।

तिाSर्प नरके घोर ेपतन्तीत्यतेदद्भतुम ् ॥ 64 ॥

अता ण र्वषण्र्ा र्शर्िलाश्च भीता घोरषे ुच व्यार्धष ुवत णमानाः ।

सङ्कीत्य ण नारायर्शब्दमात्र ंर्वमिुदुःिाः सरु्िनो भवर्न्त ॥ 65 ॥ कौर्शकः

अनारार्धतगोर्वन्दा य ेनरा दुःिभार्गनः ।

आराध्य वासदुवे ंस्यःु सदानन्दकैभोर्गनः ॥ 66 ॥

सकृदुच्चर्रत ंयिै ुकृष्णरे्त न र्वशरं्त त े।

गभा णगारगहंृ मातयु णमलोकं च दुःसहम ् ॥ 67 ॥

Page 12: Sriman Nyaya Sudha - SRIMADHVYASA « Sarvamoola...2012/03/12  · आच र य श र मद च च र य श रत म श र चन श रम च श रम च ॥ग र

http://srimadhvyasa.wordpress.com/https://sites.google.com/site/srimadhvyasa/

Page 12 आचारायाः श्रीमदाचााचारायाः श्रतु मे श्रचन श्रमु च श्रमु च ि॥गेरुभावं श्रव्रञ्चरन्ु म श्रभा म श्रीमदा श्रमरममदार्यवाक् श्र॥कृष्णं श्रवु ान श्रमगद्गेरुच ्श्र॥

क्व नाकपषृ्टगमन ंपनुरावरृ्त्तलक्षर्म ् ।

क्व जपो वासदुवेरे्त मरु्ििीजमनतु्तमम ् ॥ 68 ॥

िदु्ध्या िदु्ध्वा वदस्वनै ंहर्रर्रत्यक्षरियम ् ।

स्मरर्ात ् कीत णनाद्यस्य न पनुजा णयत ेक्वर्चत ् ॥ 69 ॥

ह ेर्जह्व ेमम र्ननेहहे ेहर्रं र्कं न ुन भाषस े।

हर्रं वदस्य कल्यार्र् ससंारोदर्धनौहणर्रः ॥ 70 ॥

असार ेिलु ससंार ेसारात ् सारतरो हर्रः ।

पणु्यहीना न र्वन्दर्न्त सारगाश्च यिा जलम ् ॥ 71 ॥

कुरुक्षते्ररे् र्कं तस्य र्कं काश्या पषु्कररे् र्कम ् ।

र्जह्वाग्र ेवत णत ेयस्य हर्रर्रत्यक्षरियम ् ॥ 72 ॥ ब्रह्मा

असार ेिलु ससंार ेसारामकंे र्नरूर्पतम ् ।

समिलोकनािस्य सारमाराधन ंहरःे ॥ 73 ॥

सा र्जह्वा या हर्रं िौर्त तर्च्चत्त ंयत्तदप णर्म ् ।

ताववे केवलौ श्लाघ्यौ यौ तत्पजूाकरौ करौ ॥ 74 ॥

यि ुर्वष्णपुरो र्नत्य ंदृढभर्िर्ज णतरे्न्द्रयः ।

स्वगहृSेर्प वसन ् यार्त तर्िष्णोः परम ंपदम ् ॥ 75 ॥

Page 13: Sriman Nyaya Sudha - SRIMADHVYASA « Sarvamoola...2012/03/12  · आच र य श र मद च च र य श रत म श र चन श रम च श रम च ॥ग र

http://srimadhvyasa.wordpress.com/https://sites.google.com/site/srimadhvyasa/

Page 13 आचारायाः श्रीमदाचााचारायाः श्रतु मे श्रचन श्रमु च श्रमु च ि॥गेरुभावं श्रव्रञ्चरन्ु म श्रभा म श्रीमदा श्रमरममदार्यवाक् श्र॥कृष्णं श्रवु ान श्रमगद्गेरुच ्श्र॥

शङ्करः

साध ुसाध ुमहाभाग साध ुदानवनाशन।

यन्मा पचृ्छर्स धम णज्ञ केशवाराधन ंप्रर्त ॥ 76 ॥

र्नर्मष ंर्नर्मषाधुं वा महुूत णमर्प भाग णव ।

नादग्धाशषेपापाना ंभर्िभ णवर्त केशव े॥ 77 ॥

र्कं तने मनसा कायुं यन्न र्तष्ठर्त केशव े।

मनो मरु्िफलावाप्तौ कारर् ंसपु्रयोर्जतम ् ॥ 78 ॥

ननू ंतत्कण्ठशालूकमिवाSप्यपुर्जर्ह्वका ।

रोगो नाम न सा र्जह्वा या न वर्ि हरगे ुणर्ान ् ॥ 79 ॥

भारभतूःै करःै कायुं र्कं तस्य नपृशोर्ििजाः ।

यरै्हि न र्क्रयत ेर्वष्णोगृ णहसमंाज णनार्दकम ् ॥ 80 ॥

चरर्ौ तौ त ुसफलौ केशवालयगार्मनौ ।

त ेच नते्र े महाभाग ेयाभ्या ंसन्दृश्यत ेहर्रः ॥ 81 ॥

र्कं तस्य चरर्ःै कायुं विृासञ्चरर्रै्ििजाः ।

यरै्हि न व्रजत ेजन्तःु केशवालयदशणन े॥ 82 ॥

वदेवदेान्तर्वदुषा ंमनुीना ंभार्वतात्मनाम ् ।

ऋर्ष्मर्प धम णज्ञ र्वज्ञये ंतत्प्रसादजम ् ॥ 83 ॥

Page 14: Sriman Nyaya Sudha - SRIMADHVYASA « Sarvamoola...2012/03/12  · आच र य श र मद च च र य श रत म श र चन श रम च श रम च ॥ग र

http://srimadhvyasa.wordpress.com/https://sites.google.com/site/srimadhvyasa/

Page 14 आचारायाः श्रीमदाचााचारायाः श्रतु मे श्रचन श्रमु च श्रमु च ि॥गेरुभावं श्रव्रञ्चरन्ु म श्रभा म श्रीमदा श्रमरममदार्यवाक् श्र॥कृष्णं श्रवु ान श्रमगद्गेरुच ्श्र॥

र्वर्चत्र रत्नपय णङे्क महाभोग ेच भोर्गनः ।

रमन्त ेनार्करामार्भः केशवस्मरर्ात ् फलम ् ॥ 84 ॥

अश्वमधेसहस्रार्ा ंयः सहस्र ंसमाचरते ् ।

नासौ तत्फलमाप्नोर्त तद्भिैय णदवाप्यत े॥ 85 ॥

र ेर ेमनषु्ाः परुुषोत्तमस्य करौ न कस्मान्मकुलीकुरुध्वम ् र्क्रयाजषुा ंको भवता ंप्रयासः फलं र्ह यत्तत्पदमर्च्तुस्य ॥ 86 ॥

र्वष्णोर्व णमान ंयः कुया णत्सकृद्भक्त्या प्रदर्क्षर्म ् ।

अश्वमधेसहस्रस्य फलमाप्नोर्त मानवः ॥ 87 ॥

प्रदर्क्षर् ंत ुयः कुया णद्धर्रं भक्त्या समर्ितः ।

हंसयिुर्वमानने र्वष्णलुोकं स गच्छर्त ॥ 88॥

तीि णकोर्िसहस्रार्र् व्रतकोर्िशतार्न च।

नारायर्प्रर्ामस्य कला ंनाहणर्न्त षोडशीम ् ॥ 89 ॥

उरसा र्शरसा दृष्ट्या मनसा वचसा तिा ।

पद्भ्ा ंकराभ्या ंजानभु्या ंप्रर्ामोSष्टाग ईर्रतः ॥ 90 ॥

शाठ्यनेार्प नमस्कारं कुव णतः शागणपार्य े।

शतजन्मार्ज णत ंपाप ंनश्यत्यवे न सशंयः ॥ 91 ॥

Page 15: Sriman Nyaya Sudha - SRIMADHVYASA « Sarvamoola...2012/03/12  · आच र य श र मद च च र य श रत म श र चन श रम च श रम च ॥ग र

http://srimadhvyasa.wordpress.com/https://sites.google.com/site/srimadhvyasa/

Page 15 आचारायाः श्रीमदाचााचारायाः श्रतु मे श्रचन श्रमु च श्रमु च ि॥गेरुभावं श्रव्रञ्चरन्ु म श्रभा म श्रीमदा श्रमरममदार्यवाक् श्र॥कृष्णं श्रवु ान श्रमगद्गेरुच ्श्र॥

ससंारार् णवमग्नाना ंनरार्ा ंपापकम णर्ाम ् ।

नान्योद्धता ण जगन्नाि ंमकु्त्वा नारायर् ंपरम ् ॥ 92 ॥

ररे्कुुर्ण्ठतगात्रस्य कर्ा यावर्न्त भारत ।

ताविष णसहस्रार्र् र्वष्णलुोके महीयत े॥ 93 ॥

पावन ंर्वष्णनुवैदे्य ंसभुोज्यमरृ्षर्भः स्मतृम ् ।

अन्यदवेस्य नवैदे्य ंभकु्त्वा चान्द्रायर् ंचरते ् ॥ 93 ॥

कोट्यनै्दवसहस्रिै ुमासोपोषर्कोर्िर्भः ।

यत्फलं लभ्यत ेपरु्भर्व णष्णोन थवदे्यभक्षर्ात ् ॥ 95 ॥

र्त्ररात्रफलदा नद्यो याः कार्श्चदसमदु्रगाः ।

समदु्रगाि ुपक्षस्य मासस्य सर्रता ंपर्तः ॥ 96 ॥

षण्मासफलदा गोदा वत्सरस्य त ुजाह्नवी ।

र्वष्णपुादोकस्यतैाः काला ंनाहणर्न्त षोडशीम ् ॥ 97 ॥

गगाप्रयागगयपषु्करनरै्मषार्र् ससंरे्वतार्न िहुशः कुरुजागलार्न ।

कालेन तीि णसर्ललार्न पनुर्न्त पाप ंपादोदकं भगवतः प्रपनुार्त सद्यः॥ 98 ॥

यार्न कार्न च तीिा णर्न ब्रह्माण्डान्तग णतार्न च ।

र्वष्णपुादोदकस्यतै ेकला ंनाहणर्न्त षोडशीम ् ॥ 99 ॥

Page 16: Sriman Nyaya Sudha - SRIMADHVYASA « Sarvamoola...2012/03/12  · आच र य श र मद च च र य श रत म श र चन श रम च श रम च ॥ग र

http://srimadhvyasa.wordpress.com/https://sites.google.com/site/srimadhvyasa/

Page 16 आचारायाः श्रीमदाचााचारायाः श्रतु मे श्रचन श्रमु च श्रमु च ि॥गेरुभावं श्रव्रञ्चरन्ु म श्रभा म श्रीमदा श्रमरममदार्यवाक् श्र॥कृष्णं श्रवु ान श्रमगद्गेरुच ्श्र॥

नेहान ंपादोदकं र्वष्णोः र्पिन ् र्शरर्स धारयन ् ।

सवणपापर्वर्नम ुणिो वषै्णवीं र्सर्द्धमाप्नयुात ् ॥ 100 ॥

यिा पादोदकं पणु्य ंर्नमा णल्य ंचानलेुपनम ् ।

नवैदे्य ंधपूशषे ंच आरार्त णश्च तिा हरःे ॥ 101 ॥

तलुस्याि ुरजोजषु्टनवैदे्यस्य च भक्षर्म ् ।

र्नमा णल्य ंर्शरसा धायुं महापातकनाशनम ् ॥ 102 ॥

भक्त्या वा यर्द वाSभक्त्या चक्रार्ङ्कतर्शला ंप्रर्त ।

दशणन ंस्पशणन ंवाSर्प सव णपापप्रर्ाशनम ् ॥ 103 ॥

सालग्रामोद्भवो दवेो दवेो िारवतीभवः ।

उभयोः नेहानतोयने ब्रह्महत्या ंव्यपोहर्त ॥ 104 ॥

म्लचे्छदशेSेशचुौ वाSर्प चक्राङ्को यत्र र्तष्ठर्त ।

योजनार्न तिा त्रीर्र् मम क्षते्र ंवसनु्धर े॥ 105 ॥

सालग्रामोद्भवो दवेो शलंै चक्राङ्कमर्ण्डतम ् ।

यत्रार्प नीयत ेतत्र वारार्स्याः शतार्धकम ् ॥ 106 ॥

सालग्रामोद्भवो दवेो दवेो िारवतीभवः ।

उभयो सगमो यत्र मरु्िित्र न सशंयः ॥ 107 ॥

Page 17: Sriman Nyaya Sudha - SRIMADHVYASA « Sarvamoola...2012/03/12  · आच र य श र मद च च र य श रत म श र चन श रम च श रम च ॥ग र

http://srimadhvyasa.wordpress.com/https://sites.google.com/site/srimadhvyasa/

Page 17 आचारायाः श्रीमदाचााचारायाः श्रतु मे श्रचन श्रमु च श्रमु च ि॥गेरुभावं श्रव्रञ्चरन्ु म श्रभा म श्रीमदा श्रमरममदार्यवाक् श्र॥कृष्णं श्रवु ान श्रमगद्गेरुच ्श्र॥

हर्रर्ा मरु्िदानीह मरु्िस्थानार्न सव णशः ।

स यस्य सवणभावषे ुतस्य तःै र्कं प्रयोजनम ् ॥ 108 ॥

हर्रया णर्त हर्रया णर्त दस्यवु्याजने यो वदते ् ।

सोSर्प सद्गर्तमाप्नोर्त गर्त ंसकृर्तनो यिा ॥ 109 ॥

वासदुवे ंपर्रत्यज्य योSन्य ंदवेमपुासत े।

त्यक्त्वाSमतृ ंस मढूात्म भङेु्क्त हालाहलं र्वषम ् ॥ 110 ॥

त्यक्त्वाSमतृ ंयिा कर्श्चदन्यपान ंर्पिने्नरः ।

तिा हर्रं पर्रत्यज्य चान्य ंदवेमपुासत े॥ 111 ॥

स्वधमुं त ुपर्रत्यज्य परधमुं यिा चरते ् ।

तिा हर्रं पर्रत्यज्य योSन्य ंदवेमपुासत े॥ 112 ॥

गा ंच त्यक्त्वा र्वमढूात्मा गाद णभीं वन्दत ेयिा ।

तिा हर्रं पर्रत्यज्य चान्य ंदवेमपुासत े॥ 113 ॥

वासदुवे ंपर्रत्यज्य योSन्य ंदवेमपुासत े।

तरृ्षतो जाह्नवीतीर ेकूप ंिनर्त दुम णर्तः ॥ 114 ॥

यिा गगोदकं त्यक्त्वा र्पिते ् कूपोदकं नरः ।

तिा हर्रं पर्रत्यज्य योSन्य ंदवेमपुासत े॥ 115 ॥

Page 18: Sriman Nyaya Sudha - SRIMADHVYASA « Sarvamoola...2012/03/12  · आच र य श र मद च च र य श रत म श र चन श रम च श रम च ॥ग र

http://srimadhvyasa.wordpress.com/https://sites.google.com/site/srimadhvyasa/

Page 18 आचारायाः श्रीमदाचााचारायाः श्रतु मे श्रचन श्रमु च श्रमु च ि॥गेरुभावं श्रव्रञ्चरन्ु म श्रभा म श्रीमदा श्रमरममदार्यवाक् श्र॥कृष्णं श्रवु ान श्रमगद्गेरुच ्श्र॥

स्वमातरं पर्रत्यज्य श्वपाकीं वन्दत ेयिा ।

तिा हर्रं पर्रत्यज्य चान्य ंदवेमपुासत े॥ 116 ॥

यावत ् स्वस्थर्मद ंर्पण्ड ंर्नरुज ंकरर्ार्ितम ् ।

तावत ् कुरुष्वात्मर्हत ंपश्चात्तापने तप्यस े॥ 117 ॥

यावत ् स्वास्थ्य ंशरीरषे ुकरर्षे ुच पािवम ् ।

तावदच णय गोर्वन्दमायषु् ंसाि णकं कुरु ॥ 118 ॥

स्मयणता ंत ुहृषीकेशो हृषीकेष ुदृढषे ुच ।

अदृढषे ुहृषीकेष ुहृषीकेश ंस्मरर्न्त के ॥ 119 ॥

यावर्च्चन्तयत ेजन्तरु्व णषयान ् र्वषसर्न्नभान ् ।

तावच्चते ् स्मरत ेर्वष्ण ु ंको न मरु्च्ते िन्धनात ् ॥ 120 ॥

यावत ् प्रलपत ेजन्तलुोकवाता णर्दर्भः सदा ।

तावच्चिेन्दत ेर्वष्ण ु ंको न मरु्च्ते िन्धनात ् ॥ 121 ॥ सतूः

ज्ञा्ा र्वप्रार्िर्ि ंसम्यग ् दवैज्ञःै समदुीर्रताम ् ।

कत णव्य उपवासि ुह्यन्यिा नरकं व्रजते ् ॥ 122 ॥

क्षय ेवाSप्यिवा वदृ्धौ सम्प्राप्त ेवा र्दनक्षय े।

उपोष्ा िादशी पणु्या पवू णर्वद्धा ंपर्रत्यजते ् ॥ 123 ॥

Page 19: Sriman Nyaya Sudha - SRIMADHVYASA « Sarvamoola...2012/03/12  · आच र य श र मद च च र य श रत म श र चन श रम च श रम च ॥ग र

http://srimadhvyasa.wordpress.com/https://sites.google.com/site/srimadhvyasa/

Page 19 आचारायाः श्रीमदाचााचारायाः श्रतु मे श्रचन श्रमु च श्रमु च ि॥गेरुभावं श्रव्रञ्चरन्ु म श्रभा म श्रीमदा श्रमरममदार्यवाक् श्र॥कृष्णं श्रवु ान श्रमगद्गेरुच ्श्र॥

पवू णर्वधधा ंप्रकुवा णर्ो नरो धमा णन ् र्नकृन्तर्त ।

सन्ततिे ुर्वनाशाया सम्पदो हरर्ाय च ॥ 124 ॥

कलावधेSेर्प र्वप्रने्द्र दशम्यकैादशीं त्यजते ् ।

सरुाया र्िन्दुना स्पषृ्ट ंगगाभ इव सन्त्यजते ् ॥ 125 ॥

श्वदृतौ पञ्चगव्य ंच दशम्या दूर्षता ंत्यजते ् ।

वकादशीं र्िजश्रषे्ठाः पक्षयोरुभयोरर्प ॥ 126 ॥

तस्मार्िप्रा न र्वद्धा र्ह कत णव्यकैादशी क्वर्चत ् ।

र्वद्धा हर्न्त परुापणु्य ंश्राद्ध ंच वषृलीपर्तः ॥ 127 ॥

जप्त ंदत्त ंहुत ंनेहात ंतिा पजूा कृता हरःे ।

तत ् सवुं र्वलय ंयार्त तमः सयूोदय ेयिा ॥ 128 ॥

वकादश्या ंयदा ब्रह्मन ् र्दनक्षयर्तर्िभ णवते ् ।

उपोष्ा िादशी तत्र त्रयोदश्या ंत ुपारर्म ् ॥ 129 ॥

प्रर्तपत्प्रभतृयः सवा ण उदयादुदयाद्रवःे ।

सम्परू्ा ण इर्त र्वज्ञयेा हर्रवासरवर्ज णताः ॥ 130 ॥

अरुर्ोदयवलेाया ंदशमी यर्द दृश्यत े।

न तत्रकैादशी काया ण धम णकामाि णनार्शनी ॥ 131॥

Page 20: Sriman Nyaya Sudha - SRIMADHVYASA « Sarvamoola...2012/03/12  · आच र य श र मद च च र य श रत म श र चन श रम च श रम च ॥ग र

http://srimadhvyasa.wordpress.com/https://sites.google.com/site/srimadhvyasa/

Page 20 आचारायाः श्रीमदाचााचारायाः श्रतु मे श्रचन श्रमु च श्रमु च ि॥गेरुभावं श्रव्रञ्चरन्ु म श्रभा म श्रीमदा श्रमरममदार्यवाक् श्र॥कृष्णं श्रवु ान श्रमगद्गेरुच ्श्र॥

अरुर्ोदयवलेाया ंदशमी यर्द दृश्यत े।

पापमलंू तदा ज्ञयेमकेादश्यपुवासनम ् ॥ 132 ॥

चतस्रो घर्िकाः प्रातररुर्ोदय उर्च्त े।

यतीना ंनेहानकालोSय ंगगाभःसदृश ंजलम ् ॥ 133 ॥

उदयात ् प्राग ् यदा र्वप्रा महुूत णियसयंतुा ।

सम्परू्थकादशी नाम तत्रवैोपवसदे्गहृी ॥ 134 ॥

उदयात ् प्राक ्र्त्रघर्िकाव्यार्पन्यकैादशी यदा ।

सर्न्दग्धकैादशी नाम वज्या ण धमा णि णकार्िर्भः ॥ 135 ॥

पतु्रपौत्रर्ववदृ्ध्यिुं िादश्यामपुवासनम ् ।

तत्र क्रतशुत ंपणु्य ंत्रयोदश्या ंत ुपारर्म ् ॥ 136 ॥

उदयात ् प्राग ् र्िघर्िकाव्यार्पन्यकैादशी यदा ।

सङ्कीर्थकादशी नाम वज्या ण धमा णि णकार्िर्भः ॥ 137 ॥

पतु्रराज्यर्ववदृ्ध्यिुं िादश्यामपुवासनम ् ।

तत्र क्रतशुत ंपणु्य ंत्रयोदश्या ंत ुपारर्म ् ॥ 138 ॥

दशमीशषेसयंिुा गान्धाया ण समपुोर्षता ।

तस्याः पतु्रशत ंनष्ट ंतस्मात ् ता ंपर्रवज णयते ् ॥ 139 ॥

Page 21: Sriman Nyaya Sudha - SRIMADHVYASA « Sarvamoola...2012/03/12  · आच र य श र मद च च र य श रत म श र चन श रम च श रम च ॥ग र

http://srimadhvyasa.wordpress.com/https://sites.google.com/site/srimadhvyasa/

Page 21 आचारायाः श्रीमदाचााचारायाः श्रतु मे श्रचन श्रमु च श्रमु च ि॥गेरुभावं श्रव्रञ्चरन्ु म श्रभा म श्रीमदा श्रमरममदार्यवाक् श्र॥कृष्णं श्रवु ान श्रमगद्गेरुच ्श्र॥

अपीषद्दशमीर्वद्धा तदा ता ंपर्रवज णयते ् ।

सरुार्िन्दुसमायिुा ंप्रवदर्न्त मनीर्षर्ः ॥ 140 ॥

िह्वागमर्वरोधषे ुब्रह्मर्षे ुर्ववार्दष ु।

उपोष्ा िादशी तत्र त्रयोदश्या ंत ुपारर्म ् ॥ 141 ॥

वकदश्या ंत ुर्वद्धाया ंसम्प्राप्त ेश्रवर् ेतिा ।

उपोष्ा िादशी पणु्या पक्षयोरुभयरेर्प ॥ 142 ॥

उपरागसहस्रार्र् व्यतीपातायतुार्न च अमालक्ष ंत ुिादश्याः कला ंनाहणर्न्त षोडशीम ् ॥ 143 ॥

शदु्धाSर्प िादशी ग्राह्या परतो िादशी न चते ् ।

र्वष ंत ुदशमी ज्ञयेाSमतृ ंचकैादशी र्तर्िः ।

र्वषप्रधाना वज्या ण साSमतृा ग्राह्या प्रयत्नतः ॥ 144 ॥

िादश्या ंभोजन ंचवै र्वद्धाया ंहय ुणपोषर्म ् ।

यः कुया णन्मन्दिरु्द्ध्ार्न्नरय ंसोSर्धगच्छर्त ॥ 145 ॥

यार्न कार्न च वाक्यार्न र्वद्धोपाषापरार्र् त ु।

धनदाचा णपरार्र् स्यवुथष्णवी न दशायतुा ॥ 146 ॥

Page 22: Sriman Nyaya Sudha - SRIMADHVYASA « Sarvamoola...2012/03/12  · आच र य श र मद च च र य श रत म श र चन श रम च श रम च ॥ग र

http://srimadhvyasa.wordpress.com/https://sites.google.com/site/srimadhvyasa/

Page 22 आचारायाः श्रीमदाचााचारायाः श्रतु मे श्रचन श्रमु च श्रमु च ि॥गेरुभावं श्रव्रञ्चरन्ु म श्रभा म श्रीमदा श्रमरममदार्यवाक् श्र॥कृष्णं श्रवु ान श्रमगद्गेरुच ्श्र॥

अिवा मोहनािा णय मोर्हन्या भगवान ् हर्रः ।

अर्ि णतः कारयामास व्यासरूपी जनाद णनः ॥ 147 ॥

धनदाचा णर्ववदृ्ध्यिुं महार्वत्तलयस्य च ।

असरुार्ा ंमोहनािुं पाषाण्डाना ंर्ववदृ्धय े।

आत्मस्वरूपार्वज्ञप्त्य ैस्वलोकाप्राप्तयो तिा ॥ 148 ॥

वव ंर्वद्धा ंपर्रत्यज्य िादश्यामपुवार्सनाम ् ।

कोर्िजन्मार्ज णत ंपापमकेयवै र्वनश्यर्त ॥ 149 ॥

ततः कोर्िगरु् ंवाSर्प र्नर्षद्धस्यतेरजै णनःै ।

यदनार्दकृत ंपाप ंतदूध्वुं यत ् कर्रष्र्त ॥ 150 ॥

तत्सवुं र्वलय ंयार्त परषेामवुासनात ् ।

न च तस्मात ् र्प्रयतमः केशवस्य ममार्प वा ॥ 151 ॥

वकादश्या ह्यवधे ेत ुिादशीं न पर्रत्यजते ् ।

पारर् ेमरर् ेचवै र्तर्ििात्कार्लकी स्मतृा ॥ 152 ॥

ब्रह्मचारी गहृस्थो वा वानप्रस्थो यर्तििा ।

ब्राह्मर्ः क्षर्त्रय वशै्यः शदू्रो भतृ णमती तिा ॥ 153 ॥

Page 23: Sriman Nyaya Sudha - SRIMADHVYASA « Sarvamoola...2012/03/12  · आच र य श र मद च च र य श रत म श र चन श रम च श रम च ॥ग र

http://srimadhvyasa.wordpress.com/https://sites.google.com/site/srimadhvyasa/

Page 23 आचारायाः श्रीमदाचााचारायाः श्रतु मे श्रचन श्रमु च श्रमु च ि॥गेरुभावं श्रव्रञ्चरन्ु म श्रभा म श्रीमदा श्रमरममदार्यवाक् श्र॥कृष्णं श्रवु ान श्रमगद्गेरुच ्श्र॥

अभतृ णका तिाSन्य ेवा सतूवदैरे्हकार्दकाः ।

वकादश्या ंन भञु्जते पक्षयोरुभयोरर्प ॥ 154 ॥

वकादश्या ंत ुयो भङेु्क्त मोहनेावतृचतेनः ।

शकु्लायामि कृष्णाया ंर्नरय ंयार्त स ध्रवुम ् ॥ 155 ॥

र्ववचेयर्त यो मोहाच्छुक्ला कृष्णरे्त पापकृत ् ।

वकादशीं स व ैयार्त र्नरय ंनात्र सशंयः ॥ 156 ॥

यिा गौन थव हन्तव्या शकु्ला कृष्णरे्त भार्मर्न ।

वकादश्या ंन भञु्जीत पक्षयोरुभयोरर्प ॥ 157 ॥

यार्न कार्न च वाक्यार्न कृष्णकैादर्शवज णन े।

भरण्यार्दर्नषधेने तार्न काम्यफलार्ि णनाम ् ॥ 158 ॥

कार्मनोSर्प र्नयत्यिुं कुय ुणरवेोपवासनम ् ।

प्रीर्नाय हररे्न णत्य ंन त ुकाम्यव्यपके्षया ॥ 159 ॥

तस्माच्छुक्लामिो कृष्णा ंभरण्यार्दयतुामर्प ।

प्रत्यवायर्नषधेाि णमपुवासीत र्नत्यशः ।

प्रीर्नािुं हरशे्चार्प र्वष्णलुोकस्य चाप्तय े॥ 160 ॥

Page 24: Sriman Nyaya Sudha - SRIMADHVYASA « Sarvamoola...2012/03/12  · आच र य श र मद च च र य श रत म श र चन श रम च श रम च ॥ग र

http://srimadhvyasa.wordpress.com/https://sites.google.com/site/srimadhvyasa/

Page 24 आचारायाः श्रीमदाचााचारायाः श्रतु मे श्रचन श्रमु च श्रमु च ि॥गेरुभावं श्रव्रञ्चरन्ु म श्रभा म श्रीमदा श्रमरममदार्यवाक् श्र॥कृष्णं श्रवु ान श्रमगद्गेरुच ्श्र॥

कला वा घर्िका वाSर्प परतो िादशी यर्द ।

िादश िादशीहणर्न्त पवूदे्यःु पारर् ेकृत े॥ 161 ॥

अर्तर्रिा िादशी चते ् ता ंनोपोषयदे्यर्द ।

िादश िादशीहणर्न्त िादशी चार्तलर्ङ्घता ॥ 162 ॥

िादश्यामर्तर्रिाया ंयो भङेु्क्त पवू णवासर े।

िादश िादशीहणर्न्त िादशीं न पर्रत्यजते ् ॥ 163 ॥

िादशीं श्रवोर्ोपतेा ंयो नोपोष्ात ् समुन्दधीः ।

पञ्चसवंत्ररकृत ंपणु्य ंतस्य र्वनश्यर्त ॥ 164 ॥

वकादशीमपुोष्ाि िादशीमप्यपुोषयते ् ।

न तत्र र्वर्धलोपः स्यादुभयोदवेता हर्रः ॥ 165 ॥

अल्पायामर्प र्वप्रने्द्र पारर् ंत ुकि ंभवते ् ।

पारर्य्ोदकेनार्प भञु्जानो नवै दुष्र्त ॥ 166 ॥

यदाल्प ंिादशीं दृष्ट्वा र्नशीिादूध्वणमवे त ु।

आमध्याह्नाः र्क्रयाः सवा णः कत णव्याः शभशुासनात ् ॥ 167 ॥ व्यासः

उषर्स ि ेत ुकत णव्य ेप्रातमा णध्यार्ह्नकर्क्रय े।

भजुये णदाSपकष णस्य तदन्तन्याणयतो भवते ् ॥ 168 ॥

Page 25: Sriman Nyaya Sudha - SRIMADHVYASA « Sarvamoola...2012/03/12  · आच र य श र मद च च र य श रत म श र चन श रम च श रम च ॥ग र

http://srimadhvyasa.wordpress.com/https://sites.google.com/site/srimadhvyasa/

Page 25 आचारायाः श्रीमदाचााचारायाः श्रतु मे श्रचन श्रमु च श्रमु च ि॥गेरुभावं श्रव्रञ्चरन्ु म श्रभा म श्रीमदा श्रमरममदार्यवाक् श्र॥कृष्णं श्रवु ान श्रमगद्गेरुच ्श्र॥

कत ुुं साध्य ंयदा नालं िादश्यर्द्भि ुपारयते ् ।

क्रतावल्पार्शवत ् पश्चात ् भञु्जीतते्यपर ेजगःु ॥ 169 ॥

अर्शतानर्शता यस्मादापो र्विर्द्भरीर्रताः ।

अभसा केवलेनवै कर्रष् ेव्रतपारर्म ् ॥ 170 ॥

न काशी न गया गगा न रवेा न च गौतमी ।

न चार्प कौरव ंक्षते्र ंतलु्य ंभपू हररे्दिनात ् ॥ 171 ॥

अश्वमधेसहस्रार्र् वाजपयेायतुार्न च ।

वकादश्यपुवासस्य कला ंनाहणर्न्त षोडशीम ् ॥ 172 ॥

वकादशीसमतु्थने वर्ह्नना पातकेन्धनम ् ।

भस्मीभवर्त राजने्द्र अर्प जन्मशतोद्भवम ् ॥ 173 ॥

नदेृश ंपावन ंर्कर्ञ्चन्नरार्ा ंभरु्व र्वद्यत े।

यादृश ंपद्मनाभस्य र्दन ंपातकहार्नदम ् ॥ 174 ॥

तावत ् पापार्न दहेSेर्स्मन ् र्तष्ठर्न्त मनजुार्धप ।

यावन्नोपोषयजे्जन्तःु पद्मनाभर्दन ंशभुम ् ॥ 175 ॥

वकादशरे्न्द्रयःै पाप ंयत ् कृत ंभवर्त प्रभो ।

वकादश्यपुवासने तत ् सवुं र्वलय ंभवते ् ॥ 176 ॥

Page 26: Sriman Nyaya Sudha - SRIMADHVYASA « Sarvamoola...2012/03/12  · आच र य श र मद च च र य श रत म श र चन श रम च श रम च ॥ग र

http://srimadhvyasa.wordpress.com/https://sites.google.com/site/srimadhvyasa/

Page 26 आचारायाः श्रीमदाचााचारायाः श्रतु मे श्रचन श्रमु च श्रमु च ि॥गेरुभावं श्रव्रञ्चरन्ु म श्रभा म श्रीमदा श्रमरममदार्यवाक् श्र॥कृष्णं श्रवु ान श्रमगद्गेरुच ्श्र॥

वकादशीसम ंर्कर्ञ्चत ् पापत्रार् ंन र्वद्यत े।

व्याजनेार्प कृता राजन ् न दश णयर्त भास्कर्रम ् ॥ 177 ॥ श्रीव्यासः

स ब्रह्महा स गोघ्नश्च िनेः स गरुुतल्पगः ।

वकादश्या ंर्ह भञु्जानः पक्षयोरुभयोरर्प ॥ 178 ॥

वरं स्वमातगृमन ंवरं गोमासंभक्षर्म ् ।

वरं हत्या सरुापानमकेादश्या ंत ुभोजनात ् ॥ 179 ॥

वकादशीर्दन ेप्राप्त ेभञु्जत ेय ेनराधमाः ।

अवलोक्य मिु ंतषेामार्दत्यमवलोकयते ् ॥ 180 ॥

परृ्िव्या ंयार्न पापार्न ब्रह्महत्यार्दकार्न च ।

अन्नमार्श्रत्य र्तष्ठर्न्त सम्प्राप्त ेहर्रवासर े॥ 181 ॥ रुक्मागदः

अष्टवषा णर्धको यि ुह्यशीर्तन णर्ह पयू णत े।

यो भङेु्क्त मानवः पापी र्वष्णोरहर्न चागत े॥ 182 ॥

र्पता वा यर्द वा पतु्रो भाया ण वाSर्प सहुृज्जनः ।

पद्मनाभर्दन ेभङेु्क्त र्नग्राह्यो दस्यवुद्भवते ् ॥ 183 ॥ ब्रह्मा

Page 27: Sriman Nyaya Sudha - SRIMADHVYASA « Sarvamoola...2012/03/12  · आच र य श र मद च च र य श रत म श र चन श रम च श रम च ॥ग र

http://srimadhvyasa.wordpress.com/https://sites.google.com/site/srimadhvyasa/

Page 27 आचारायाः श्रीमदाचााचारायाः श्रतु मे श्रचन श्रमु च श्रमु च ि॥गेरुभावं श्रव्रञ्चरन्ु म श्रभा म श्रीमदा श्रमरममदार्यवाक् श्र॥कृष्णं श्रवु ान श्रमगद्गेरुच ्श्र॥

उपोष् िादशीं पणु्या ंसव णपापक्षयप्रदाम ् ।

न पश्यर्त यम ंवाSर्प नरकार्र् न यातनाः ॥ 184 ॥

रिर्न्त र्ह परुार्ार्न भयूो भयूो वरानन े।

न भोिव्य ंन भोिव्य ंसम्प्राप्त ेहर्रवासर े॥ 185 ॥

िादशी न प्रमोिव्या यावदायःु प्रवत णत े।

अचणनीयो हृषीकेशो र्वशदु्धनेान्तरात्मना ॥ 186 ॥

भक्त्या ग्राह्यो हृषीकेषो न धनधै णरर्ीसरुाः ।

भक्त्या सम्परू्जतो र्वष्णःु फलं धत्त ेसमीर्हतम ् ॥ 187 ॥

जलेनार्प जगन्नािः परू्जतः के्लशनाशनः ।

पर्रतोष ंप्रयात्याश ुतषृाता णि ुयिा जलःै ॥ 188 ॥

आसीनस्य शयानस्य र्तष्ठतो व्रजतोSर्प वा ।

रमस्व पणु्डरीकाक्ष हृदय ेमम सव णदा ॥ 189 ॥

सवणगश्चवै सवा णत्मा सवा णवस्थास ुचार्च्तु ।

रमस्व पणु्डरीकाक्ष नरृ्सहं हृदय ेमम ॥ 190 ॥

करावलम्बन ंदरे्ह श्रीकृष्णकमलेक्षर् ।

भवपङ्कार् णव ेघोर ेमज्जतो मम शाश्वत ॥ 191 ॥

Page 28: Sriman Nyaya Sudha - SRIMADHVYASA « Sarvamoola...2012/03/12  · आच र य श र मद च च र य श रत म श र चन श रम च श रम च ॥ग र

http://srimadhvyasa.wordpress.com/https://sites.google.com/site/srimadhvyasa/

Page 28 आचारायाः श्रीमदाचााचारायाः श्रतु मे श्रचन श्रमु च श्रमु च ि॥गेरुभावं श्रव्रञ्चरन्ु म श्रभा म श्रीमदा श्रमरममदार्यवाक् श्र॥कृष्णं श्रवु ान श्रमगद्गेरुच ्श्र॥

त्रार्ह त्रार्ह जगन्नाि वासदुवेार्च्तुाव्यय ।

मा ं समदु्धर गोर्वन्द दुःिससंारसागरात ् ॥ 192 ॥

वतत्पणु्य ंपरं गहु्य ंपर्वत्र ंपापनाशनम ् ।

आयषु् ंच यशस्य ंच कलौ दुःिप्रर्ाशनम ् ॥ 193 ॥

कलौ पाप ंर्कयन्मात्र ंहत्याियेार्दसभवम ् ।

स्मतृ ेमनर्स गोर्वन्द ेदह्यत ेतलूरार्शवत ् ॥ 194 ॥

कलौ केशवभिाना ंन भय ंर्वद्यत ेक्वर्चत ् ।

स्मतृ ेसङ्कीर्त णत ेध्यात ेसियम ् यार्त पातकम ् ॥ 195 ॥

अध्यतेव्यर्मद ंशास्त्र ंश्रोतव्य ंच प्रयत्नतः ।

भिेभ्यश्च प्रदातव्य ंधार्म णकेभ्यः पनुः पनुः ॥ 196 ॥

अधीयाना इद ंर्नत्य ंर्वष्णोमा णहात्म्यमतु्तमम ् ।

सवणपापर्वर्नम ुणिाः प्राप्नवुर्न्त परं पदम ् ॥ 197 ॥

श्र ु् ा धमुं र्वजानार्त श्र ु् ा त्यजर्त दुम णर्तम ् ।

श्र ु् ा ज्ञानमवाप्नोर्त श्र ु् ा मोक्ष ंच र्वन्दर्त ॥ 198 ॥

तस्मार्दद ंसदा श्राव्य ंश्रोतव्य ंच सदवै र्ह ।

कुतकणदावदग्धभे्यो न दातव्य ंकदाचन ॥ 199 ॥

Page 29: Sriman Nyaya Sudha - SRIMADHVYASA « Sarvamoola...2012/03/12  · आच र य श र मद च च र य श रत म श र चन श रम च श रम च ॥ग र

http://srimadhvyasa.wordpress.com/https://sites.google.com/site/srimadhvyasa/

Page 29 आचारायाः श्रीमदाचााचारायाः श्रतु मे श्रचन श्रमु च श्रमु च ि॥गेरुभावं श्रव्रञ्चरन्ु म श्रभा म श्रीमदा श्रमरममदार्यवाक् श्र॥कृष्णं श्रवु ान श्रमगद्गेरुच ्श्र॥

ससंार र्वषपानने य ेमतृाः प्रार्र्नो भरु्व ।

अमतृाय स्मतृिषेा ंकृष्णामतृमहार् णवः ॥ 200 ॥

र्क्लन्न ंपादोदकेनवै यस्य र्नत्य ंकलेवरम ् ।

तीि णकोर्िसहस्रिै ुनेहातो भवर्त प्रत्यहम ् ॥ 201 ॥

तोय ंयर्द र्पिरे्न्नत्य ंशालग्रामर्शलार्च्तुम ् ।

तीि णकोर्िसहस्रिै ुसरे्वतःै र्कं प्रयोजनम ् ॥ 202 ॥

शालग्रामर्शलास्पशुं य ेकुव णर्न्त र्दन ेर्दन े।

वाञ्छर्न्त करससं्पशुं तषेा ंदवेाः सवासवाः ॥ 203 ॥

दुःसहो नारको वर्ह्नदुणःसहा यमर्कङ्कराः ।

र्वषमश्चान्तकपिः प्रते् ंचार्तदारुर्म ् ॥ 204 ॥

र्वर्चन्त्य मनसाSप्यवे ंपातकार्िर्नवत णयते ् ।

स्मरर् ंकीत णन ंर्वष्णोः सदवै न पर्रत्यजते ् ॥ 205 ॥ व्यासः

तीि णकोर्िसहस्रिै ुसरे्वतःै र्कं प्रयोजनम ् ।

अर्च्तुानन्तगोर्वन्दनामोच्चारर्भषेजाः ।

नश्यर्न्त सकला रोगाः सत्य ंसत्य ंवदाम्यहम ् ॥ 206 ॥

Page 30: Sriman Nyaya Sudha - SRIMADHVYASA « Sarvamoola...2012/03/12  · आच र य श र मद च च र य श रत म श र चन श रम च श रम च ॥ग र

http://srimadhvyasa.wordpress.com/https://sites.google.com/site/srimadhvyasa/

Page 30 आचारायाः श्रीमदाचााचारायाः श्रतु मे श्रचन श्रमु च श्रमु च ि॥गेरुभावं श्रव्रञ्चरन्ु म श्रभा म श्रीमदा श्रमरममदार्यवाक् श्र॥कृष्णं श्रवु ान श्रमगद्गेरुच ्श्र॥

सत्य ंसत्य ंपनुः सत्यमदृु्धत्य भजुमरु्च्त।े

वदेशास्त्रात ् परं नार्ि न दवै ंकेशवात ् परम ् ॥ 207 ॥

सकृदुच्चार्रत ंयने हर्रर्रत्यक्षरियम ् ।

िद्धः पर्रकरिने मोक्षाय गमन ंप्रर्त ॥ 208 ॥

वव ंब्रह्मादयो दवेा ऋषयश्च तपोधनाः ।

कीत णयर्न्त सरुश्रषे्ठ ंदवे ंनारायर् ंप्रभमु ् ॥ 209 ॥

र्कं तस्य दानःै र्कं तीिथः र्कं तपोर्भः र्कमध्वरःै ।

यो र्नत्य ंध्यायत ेदवे ंनारायर्मनन्यधीः ॥ 210 ॥

र्नत्योत्सवो भवत ् तषेा ंर्नत्यश्रीर्न णत्यमगलम ् ।

यषेा ंहृर्दस्थो भगवान ् मगलायतन ंहर्रः ॥ 211 ॥

जीवशं्चतदु णशादूध्वुं परुुषो र्नयमने त ु।

स्त्री वाSप्यननूदशकं दहंे मानषुमाज णत े॥ 212 ॥

चतदु णशोध्वणजीवीर्न ससंारश्चार्दवर्ज णतः ।

अर्वर्द्ा परं दवे ंमोक्षाशा का महामनु े॥ 213 ॥

Page 31: Sriman Nyaya Sudha - SRIMADHVYASA « Sarvamoola...2012/03/12  · आच र य श र मद च च र य श रत म श र चन श रम च श रम च ॥ग र

http://srimadhvyasa.wordpress.com/https://sites.google.com/site/srimadhvyasa/

Page 31 आचारायाः श्रीमदाचााचारायाः श्रतु मे श्रचन श्रमु च श्रमु च ि॥गेरुभावं श्रव्रञ्चरन्ु म श्रभा म श्रीमदा श्रमरममदार्यवाक् श्र॥कृष्णं श्रवु ान श्रमगद्गेरुच ्श्र॥

आचतदु णशमािषा णत ् कमा णर्र् र्नयमने त ु।

दशावरार्ा ंदहेाना ंकारर्ार्न करोत्ययम ् ।

अतः कम णक्षयान्मरु्िः कुत वव भर्वष्र्त ॥ 214 ॥

समाना ंर्वषमा पजूा र्वषमार्ा ंसमा तिा ।

र्क्रयत ेयने दवेोSर्प स्वपादाद्भ्रश्यत ेर्ह सः ॥ 215 ॥

र्वत्त ंिन्धवु णय कम ण र्वद्या चवै त ुपञ्चमी ।

वतार्न मान्यस्थानार्न गरीयो ह्यतु्तरोत्तम ् ॥ 216 ॥

गरु्ानसुार्रर्ीं पजूा ंसमा ंदृर्ष्ट ंच यो नरः ।

सवणभतूषे ुकुरुत ेतस्य र्वष्णःु प्रसीदर्त ॥ 217 ॥

यिा सहुृत्स ुकत णव्य ंर्पतशृतसृतुषे ुच ।

तिा करोर्त पजूार्द समिरु्द्धः स उर्च्त े॥ 218 ॥

र्तय णक ्पणु्र ंन कुवीत सम्प्राप्त ेमरर्Sेर्प वा ।

न चान्यन्नाम र्वब्रयूात ् परं नारायर्ादृत े॥ 219 ॥

नवैदे्यशषे ंदवेस्य यो भनुर्ि र्दन ेर्दन े।

र्सक्थ ेर्सक्थ ेभवते ् पणु्य ंचान्द्रायर्शतार्धकम ् ॥ 220 ॥

Page 32: Sriman Nyaya Sudha - SRIMADHVYASA « Sarvamoola...2012/03/12  · आच र य श र मद च च र य श रत म श र चन श रम च श रम च ॥ग र

http://srimadhvyasa.wordpress.com/https://sites.google.com/site/srimadhvyasa/

Page 32 आचारायाः श्रीमदाचााचारायाः श्रतु मे श्रचन श्रमु च श्रमु च ि॥गेरुभावं श्रव्रञ्चरन्ु म श्रभा म श्रीमदा श्रमरममदार्यवाक् श्र॥कृष्णं श्रवु ान श्रमगद्गेरुच ्श्र॥

ऊध्वणपणु्र ंमजृ ु ंसौम्य ंललािे यस्य दृश्यत े। स चण्डालोSर्प शदु्धात्मा पजू्य वव न सशंयः ॥ 221 ॥

अशरु्चवा णSप्यनाचारो मनसा पापमाचरन ् ।

शरु्चरवे भवरे्न्नत्यमधू्वणपणु्रार्ङ्कतो नरः ॥ 222 ॥

ऊध्वणपणु्रर्वहीनस्य स्मशानसदृश ंमिुम ् ।

अवलोक्य मिु ंतषेामार्दत्यमवलोकयते ् ॥ 223 ॥

यज्ञो दान ंतपश्चवै स्वाध्यायः र्पततृप णर्म ् ।

व्यिुं भवर्त तत ् सव णमधू्व णपणु्र ंर्वना कृतम ् ॥ 224 ॥

गोपीचन्दनर्लप्तागो य ंय ंपश्यर्त चक्षषुा ।

त ंत ंशदु्ध ंर्वजानीयान्नात्र काया ण र्वचारर्ा ॥ 225 ॥

आस्फोियर्न्त र्पतरः प्रनतृ्यर्न्त र्पतामहाः ।

वषै्णवोSस्मतु्कले जातः स नः सन्तारर्यष्र्त ॥ 226 ॥

जीर्वत ंर्वष्णभुिस्य वरं पञ्चर्दनान्यर्प ।

न त ुकल्पसहस्रिै ुभर्िहीनस्य केशव े॥ 227 ॥

र्कं तने जातमात्ररे् भभूाररे्ान्नशत्ररु्ा ।

यो जातो नाच णयरे्िष्ण ु ंन स्मरनेार्प कीत णयते ् ॥ 228 ॥

Page 33: Sriman Nyaya Sudha - SRIMADHVYASA « Sarvamoola...2012/03/12  · आच र य श र मद च च र य श रत म श र चन श रम च श रम च ॥ग र

http://srimadhvyasa.wordpress.com/https://sites.google.com/site/srimadhvyasa/

Page 33 आचारायाः श्रीमदाचााचारायाः श्रतु मे श्रचन श्रमु च श्रमु च ि॥गेरुभावं श्रव्रञ्चरन्ु म श्रभा म श्रीमदा श्रमरममदार्यवाक् श्र॥कृष्णं श्रवु ान श्रमगद्गेरुच ्श्र॥

यो ददार्त र्िजार्तभ्यश्चन्दन ंगोर्पमर्दितम ् ।

अर्प सष णपमात्ररे् पनुात्यासप्तम ंकुलम ् ॥ 229 ॥

ज्ञानी च कमा णर्र् सदोर्दतार्न कुया णदकामः सतत ंभवते ॥ 230 ॥

अतीतानागतज्ञार्न त्रलैोक्योद्धरर्क्षमः ।

वतादृशोSर्प नाचारं श्रौत ंस्मातुं पर्रत्यजते ् ॥ 231 ॥

यदवे र्वद्यया करोर्त श्रद्धयोपर्नषदा तदवे वीय णवत्तरं भवर्त ॥ 232 ॥

कुव णन्नवेहे कमा णर्र् र्जजीर्वषचे्छत ंसमाः ।

वव ं्र्य नान्यितेोSर्ि न कम ण र्लप्यत ेनर े॥ 233 ॥

आचारश्चवै साधनूामात्मनिरु्ष्टरवे च ।

वदेप्रर्र्र्हतो धमो ह्यधम णिर्िपय णयः ॥ 234 ॥

र्नष्काम ंज्ञानपवूुं त ुर्नवतृ्तर्मह चोर्च्त े।

र्नवतृ्त ंसवेमानि ुब्रह्माभ्यरे्त सनातनम ् ॥ 235 ॥

श्रीमदानन्दतीिा णय णसहस्रर्करर्ोर्त्थता ।

गोतर्तः सतत ंसवे्या गीवा णर्ःै र्सर्द्धदा भवते ् ॥ 236 ॥

Page 34: Sriman Nyaya Sudha - SRIMADHVYASA « Sarvamoola...2012/03/12  · आच र य श र मद च च र य श रत म श र चन श रम च श रम च ॥ग र

http://srimadhvyasa.wordpress.com/https://sites.google.com/site/srimadhvyasa/

Page 34 आचारायाः श्रीमदाचााचारायाः श्रतु मे श्रचन श्रमु च श्रमु च ि॥गेरुभावं श्रव्रञ्चरन्ु म श्रभा म श्रीमदा श्रमरममदार्यवाक् श्र॥कृष्णं श्रवु ान श्रमगद्गेरुच ्श्र॥

यस्य त्रीण्यरु्दतार्न वदेवचन ेरूपार्र् र्दव्यान्यलं ।

िि ्तद्दश णतर्मत्थमवे र्नर्हत ंदवेस्य भगो महत ् ।

वायो रामवचोनय ंप्रिमकं पकृ्षो र्ितीय ंवप-ु

म णध्वो यत ् त ुततृीयमतेदमनुा ग्रिः कृतः केशव े॥ 237 ॥

यः सव णगरु्सम्परू् णः सव णदोषर्ववर्ज णतः ।

प्रीयता ंप्रीत ववालं र्वष्णमु ेपरमः सहुृत ् ॥ 238 ॥

॥इर्त श्रीमदानन्दतीि णभगवत्पादाचाय णर्वरर्चतः श्रीकृष्णामतृमहार् णवः ॥

॥ श्री कृष्णाप णर्मि ु॥ ॥ मखु्यप्रार्वश ेसवुं स र्वष्णोव णशगः सदा ॥

॥ प्रीर्यामो वासदुवे ंदवेतामण्डलािण्डमण्डानम ् ॥